shivopanishad

49
ििवोपिनषद कै लासििखरासीन ऄिेषामरप िजत कालन ीमहाकाल इर ानपारग । । १. १ । । य िविधवपया ऊयाेयः स यतः । सववभ तिहताथावय पछेद महाम िनः । । १. २ । । ानयोग न िवदित ये नरा मदब धयः । ते म यते कथ घोरापगवभवसागराथ । । १. ३ । । एव षः सनामा ऊयाेयेण धीमता । मदब िधिवम यथं महाकालः भाषते । । १. ४ । । महादेव ईवाच रा Łेण गिदताः ििवधमा वः सनातनाः । देवयाः सवगणाना च स ेपाद रथकोिििभः । । १. ५ । । अय तथा िित समीय न णा आह । तापयपीडा च भोगत णािवमोिहन । । १. ६ । । ते धमावः कदनिदभया ऄयै म िनसमैः । सारमादाय िनिदवषाः सयकरणातरैः । । १. ७ । । सारादिप महासार ििवोपिनषद पर ऄपरथ महाथं च वयािम जगिधत । । १. ८ । । ििवः ििव आमे िात- नाम चाब ईचारयित तपया ते ििवा ना स ियः । । १. ९ । । ऄििवाः पािस ताः पिवः सववचेतनाः । यमािभलणाते भयतमादीिः ििवः म तः । । १. १० । ।

description

शिवोपनिषद - upanishad of shiva

Transcript of shivopanishad

ििवोपिनषद्

कैलासििखरासीनं ऄिेषामरपूिजतं ।

कालघ्नं श्रीमहाकालं इश्वरं ज्ञानपारगं । । १.१ । ।

सपूंज्य िविधवद्पक्त्या ऊष्याते्रयः ससुयंतः ।

सववभूतिहताथावय पप्रच्छेद ंमहामुिनः । । १.२ । ।

ज्ञानयोगं न िवन्दिन्त ये नरा मन्दबुद्धयः ।

ते मुच्यन्ते कथं घोराद्पगवन्भवसागराथ ्। । १.३ । ।

एवं पृष्टः प्रसन्ना्मा ऊष्याते्रयेण धीमता ।

मन्दबुिद्धिवमुक्त्यथं महाकालः प्रभाषते । । १.४ । ।

महादेव ईवाच

पुरा रुदे्रण गिदताः ििवधमावः सनातनाः ।

देवयाः सववगणानां च सकें्षपाद्रन्थकोिििभः । । १.५ । ।

अयुः प्रज्ञां तथा िितं प्रसमीक्ष्य नणॄां आह ।

तापत्रयप्रपीडां च भोगतृष्णािवमोिहनीं । । १.६ । ।

ते धमावः स्कन्दनिन्दभयां ऄन्यैश्च मुिनसत्तमैः ।

सारमादाय िनिदवष्टाः सम्यक्तप्रकरणान्तरैः । । १.७ । ।

सारादिप महासारं ििवोपिनषद ंपरं ।

ऄल्परन्थं महाथं च प्रवक्ष्यािम जगिद्धतं । । १.८ । ।

ििवः ििव आमे िान्त- नाम चादं्ब मुहुमुवहुः ।

ईच्चारयिन्त तद्पक्त्या ते ििवा नात्र सिंयः । । १.९ । ।

ऄििवाः पािसयंुताः पिवः सववचेतनाः ।

यस्मािद्भलक्षणास्तेभयस्तस्मादीिः ििवः स्मृतः । । १.१० । ।

गुणो बुिद्धरहंकारस्तन्मात्राणीिन्द्रयािन च ।

भूतािन च चतुिवंििदित पािाः प्रकीितवताः । । १.११ । ।

पञ्चिवंिकं ऄज्ञानं सहजं सववदेिहनां ।

पािाजालस्य तन्मूलं प्रकृितः कारणाय नः । । १.१२ । ।

स्यज्ञाने िनबध्यन्ते पुरुषाः पािबन्धनैः ।

मद्पावाच्च िवमुच्यन्ते ज्ञािननः पािपञ्जराथ ्। । १.१३ । ।

षड्िवंिकश्च पुरुषः पिुरज्ञः ििवागमे ।

सप्तिवंि आित प्रोतः ििवः सववजग्पितः । । १.१४ । ।

यस्मािच्छवः ससुपूंणवः सववज्ञः सववगः प्रभुः ।

तस्मा्स पािहररतः स िविुद्धः स्वभावतः । । १.१५ । ।

पिुपािपरः िान्तः परमज्ञानदेििकः ।

ििवः ििवाय भूतानां तं िवज्ञाय िवमुच्यते । । १.१६ । ।

एतदेव परं ज्ञानं ििव आ्यक्षरद्भयं ।

िवचाराद्बाित िवस्तारं तैलिबन्दुररवाम्भिस । । १.१७ । ।

सकृदुच्चाररतं येन ििव आ्यक्षरद्भयं ।

बद्धः पररकरस्तेन मोक्षोपगमनं प्रित । । १.१८ । ।

द्वयक्षरः ििवमन्त्रोऽयं ििवोपिनषिद स्मृतः ।

एकाक्षरः पुनश्चायं ओ ंआ्येवं वयविस्थतः । । १.१९ । ।

नामसकंीतवणादेव ििवस्यािेषपातकैः ।

यतः प्रमुच्यते िक्षपं्र मन्त्रोऽयं द्वयक्षरः परः । । १.२० । ।

यः ििवं ििवं आ्येवं द्वयक्षरं मन्त्रं ऄभयसेथ ्।

एकाक्षरं वा सततं स याित परमं पद ं । । १.२१ । ।

िमत्रस्वजनबन्धूनां कुयावन्नाम ििवा्मकं ।

ऄिप त्कीतवनाद्बाित पापमुतः ििवं पुरं । । १.२२ । ।

िवजे्ञयः स ििवः िान्तो नरस्तद्पावभािवतः ।

अस्ते सदा िनरुिद्भग्नः स देहान्ते िवमुच्यते । । १.२३ । ।

रृद्बन्तःकरणं जे्ञयं ििवस्य अयतनं परं ।

रृ्पदं्फ वेिदका तत्र िलङ्गं ओकंारं आष्यते । । १.२४ । ।

पुरुषः स्थापको जे्ञयः स्यं समंाजवनं स्मृतं ।

ऄिहंसा गोमयं प्रोतं िािन्तश्च सिललं परं । । १.२५ । ।

कुयाव्समंाजवनं प्राज्ञो वैराग्यं चन्दनं स्मृतं ।

पूजयेद्ध्यानयोगेन सतंोषैः कुसमैुः िसतैः । । १.२६ । ।

धूपश्च गुग्गुलुदेयः प्राणायामसमुद्पवः ।

प्र्याहारश्च नैवेदं्ब ऄस्तेयं च प्रदिक्षणं । । १.२७ । ।

आित िदवयोपचारैश्च सपूंज्य परमं ििवं ।

जपेद्ध्यायेच्च मुक्त्यथं सववसङ्गिवविजवतः । । १.२८ । ।

ज्ञानयोगिविनमुवतः कमवयोगसमावृत्तः ।

मृतः ििवपुरं गच्छे्स तेन ििवकमवणा । । १.२९ । ।

तत्र भुक्त्वा महाभोगान्प्रलये सववदेिहनां ।

ििवधमाविच्छवज्ञानं प्राप्य मुितं ऄवाप्नुयाथ ्। । १.३० । ।

ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरं ।

भोगान्भुक्त्वा च मुच्यन्ते प्रलये कमवयोिगनः । । १.३१ । ।

तस्माज्ज्ञानिवदो योगात्तथाज्ञाः कमवयोिगनः ।

सवव एव िवमुच्यन्ते ये नराः ििवं अिश्रताः । । १.३२ । ।

स भोगः ििविवद्बाथं येषां कमाविस्त िनमवलं ।

ते भोगान्प्राप्य मुच्यन्ते प्रलये ििविवद्बया । । १.३३ । ।

िवद्बा सकंीतवनीया िह येषां कमव न िवद्बते ।

ते चाव्यव िवमुच्यन्ते याव्कमव न तद्पवेथ ्। । १.३४ । ।

ििवज्ञानिवद ंतस्मा्पूजयेिद्भभवैगुवरंु ।

िवद्बादानं च कुवीत भोगमोक्षिजगीषया । । १.३५ । ।

ििवयोगी ििवज्ञानी ििवजापी तपोऽिधकः ।

क्रमिः कमवयोगी च पञ्चैते मुितभाजनाः । । १.३६ । ।

कमवयोगस्य यन्मूलं तद्भक्ष्यािम समासतः ।

िलङ्गं अयतनं चेित तत्र कमव प्रवतवते । । १.३७ । ।

। । आित ििवोपिनषिद मुितिनदेिाध्यायः प्रथमः । ।

ऄथ पूवविस्थतो िलङ्गे गभवः स ित्रगुणो भवेथ ्।

गभावद्भािप िवभागेन स्थाप्य िलङ्गं ििवालये । । २.१ । ।

याविल्लङ्गस्य दैघ्यं स्यात्तावदे्भद्बाश्च िवस्तरः ।

िलङ्गतृतीयभागेन भवेदे्भद्बाः समुच्रयः । । २.२ । ।

भागं एकं न्यसेदू्पमौ िद्भतीयं वेिदमध्यतः ।

तृतीयभागे पूजा स्वािदित िलङ्गं ित्रधा िस्थतं । । २.३ । ।

भूिमस्थं चतुरशं्र स्वादष्टाशं्र वेिदमध्यतः ।

पूजाथं वतुवलं कायं दैघ्यावि्त्रगुणिवस्तरं । । २.४ । ।

ऄधोभागे िस्थतः स्कन्दः िस्थता देवी च मध्यतः ।

उध्वं रुद्रः क्रमाद्भािप ब्रष्णिवष्णुमहेश्वराः । । २.५ । ।

एत एव त्रयो लोका एत एव त्रयो गुणाः ।

एत एव त्रयो वेदा एतच्चान्यि्स्थतं ित्रधा । । २.६ । ।

नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चािप मध्यमः ।

िवद्बा्कनीयसै्त्रहस्तं िलङ्गमानं आद ंस्मृतं । । २.७ । ।

गभवस्यानतः प्रिवस्तारस्तदूनश्च न िस्यते ।

गभवस्यानतः प्रिवस्ताराद्तदुपयविप सिंस्थतं । । २.८ । ।

प्रासाद ंकल्पयेच्रीमािन्वभजेत ित्रधा पुनः ।

भाग एको भवेज्जङ्घा द्भौ भागौ मञ्जरी स्मृता । । २.९ । ।

मञ्जयाव ऄधवभागस्थं िुकनास ंप्रकल्पयेथ ्।

गभावदधेन िवस्तारं अयामं च सिुोभनं । । २.१० । ।

गभावद्भािप ित्रभागेन िुकनास ंप्रकल्पयेथ ्।

गभावदधेन िवस्तीणाव गभावच्च िद्भगुणायता । । २.११ । ।

जङ्घािभश्च भवे्कायाव मञ्जयवङ्गुलराििना ।

प्रासादाधेन िवजे्ञयो मण्डपस्तस्य वामतः । । २.१२ । ।

मण्डपा्पादिवस्तीणाव जगती तावदुिच्रता ।

प्रासादस्य प्रमाणेन जग्या साधं ऄङ्गणं । । २.१३ । ।

प्राकारं त्समन्ताच्च गुपुरादालभूिषतं ।

प्राकारान्तः िस्थतं कायं वृषस्थानं समुिच्रतं । । २.१४ । ।

नन्दीश्वरमहाकालौ द्भारिाखावयविस्थतौ ।

प्राकाराद्दिक्षणे कायं सवोपकरणािन्वतं । । २.१५ । ।

पञ्चभॎ्ऄं ित्रभॎ्ऄं वा योगीन्द्रावसथं महथ ्।

प्राकारगुपं्त त्कायं मैत्रस्थानसमिन्वतं । । २.१६ । ।

स्थानाद्दिसमायुतं भवयवृक्षजलािन्वतं ।

तन्महानस ंअग्नेययां पूववतः स्त्रमण्डपं । । २.१७ । ।

स्थानं चण्डेिं ऐिान्यां पुष्पारामं तथोत्तरं ।

कोष्ठागारं च वायवयां वारुण्यां वरुणालयं । । २.१८ । ।

िमीन्धनकुिस्थानं अयुधानां च नैरृतं ।

सववलोकोपकाराय नगरस्थं प्रकल्पयेथ ्। । २.१९ । ।

श्रीमदायतनं िम्भोयोिगनां िवजने वने ।

ििवस्यायतने याव्समेताः परमाणवः । । २.२० । ।

मन्वन्तरािण ताविन्त कतुवभोगाः ििवे पुरे ।

महाप्रितमिलङ्गािन महान््यायतनािन च । । २.२१ । ।

कृ्वाप्नोित महाभोगानन्ते मुितं च िाश्वतीं ।

िलङ्गप्रितष्ठां कुवीत यदा तल्लक्षणं कृती । । २.२२ । ।

पञ्चगवयेन सिंोध्य पूजिय्वािधवासयेथ ्।

पालािोदुम्बराश्व्थ- पृषदाज्यितलैयववैः । । २.२३ । ।

ऄिग्नकायं प्रकुवीत दद्बा्पूणावहुितत्रयं ।

ििवस्याष्टितं हु्वा िलङ्गमूलं स्पृिेदु्ऩधः । । २.२४ । ।

एवं मध्येऽवसाने तन्मूितवमन्तै्रश्च मूितवषु ।

ऄष्टौ मूतीश्वराः कायावः नवमः स्थापकः स्मृतः । । २.२५ । ।

प्रातः ससं्थापयेिल्लङ्गं मन्तै्रस्तु नविभः क्रमाथ ्।

महास्नापनपूजां च स्थाप्य िलङ्गं प्रपूजयेथ ्। । २.२६ । ।

गुरोमूवितवधराणां च दद्बादुत्तमदिक्षणां ।

यतीनां च समस्तानां दद्बान्मध्यमदिक्षणां । । २.२७ । ।

दीनान्धकृपणेभयश्च सवावसां ईपकल्पयेथ ्।

सववभक्ष्यान्नपानादै्बरिनिषद्ध ंच भोजनं । । २.२८ । ।

कल्पयेदागतानां च भूतेभयश्च बिलं हरेथ ्।

रात्रौ मातृगणानां च बिलं दद्बािद्भिेषतः । । २.२९ । ।

एवं यः स्थापयेिल्लङ्गं तस्य पुण्यफलं िृणु ।

कुलित्रंिकं ईदृ्ध्य भृ्यैश्च पररवाररतः । । २.३० । ।

कलत्रपुत्रिमत्रादै्बः सिहतः सववबान्धवैः ।

िवमुच्य पापकिललं ििवलोकं व्रजेन्नरः ।

तत्र भुक्त्वा महाभोगान्प्रलये मुितं अप्नुयाथ ्। । २.३१ । ।

। । आित ििवोपिनषिद िलङ्गायतनाध्यायो िद्भतीयः । ।

ऄथान्यैरल्पिवतै्तश्च नृपैश्च ििवभािवतैः ।

ििततः स्वाश्रमे कायं ििविािन्तगृहद्भयं । । ३.१ । ।

गृहस्येिानिदग्भागे कायं ईत्तरतोऽिप वा ।

खा्वा भूिमं समुदृ्ध्य िल्यानाकोि्य य्नतः । । ३.२ । ।

ििवदेवगृहं कायं ऄष्टहस्तप्रमाणतः ।

दिक्षणोत्तरिदग्भागे िकंिचच्दीघं प्रकल्पयेथ ्। । ३.३ । ।

हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयं ।

चतुष्कोणेषु सयंोज्यं ऄघ्यवपात्रािदसशं्रयं । । ३.४ । ।

गभवमध्ये प्रकुवीत ििववेिद ंसिुोभनां ।

ईदगवाविक्तच्रतां(?) िकंिचच्चतुःिीषवकसयंुतां । । ३.५ । ।

ित्रहस्तायां ऄिवस्तारां षोडिाङ्गुलं ईिच्रतां ।

तच्छीषावणीव हस्ताधं अयामािद्भस्तरेण च । । ३.६ । ।

ििवस्थिण्डलं आ्येतच्चतुहवस्तं समं ििरः ।

मूितवनैवेद्बदीपानां िवन्यासाथं प्रकल्पयेथ ्। । ३.७ । ।

िैविलङ्गेन कायं स्या्कायं मिणजपािथववैः ।

स्थिण्डलाधे च कुवविन्त वेिद ंऄन्यां सवतुवलां । । ३.८ । ।

षोडिाङ्गुलं ई्सेधां िवस्तीणां िद्भगुणेन च ।

गृहे न स्थापयेच्छैलं िलङ्गं मिणजं ऄचवयेथ ्। । ३.९ । ।

ित्रसधं्यं पािथववं वािप कुयावदन्यिद्दनेिदने ।

सवेषां एव वणावनां स्फाििकं सववकामद ं । । ३.१० । ।

सववदोषिविनमुवतं ऄन्यथा दोषं अवहेथ ्।

अयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सखुी । । ३.११ । ।

वरं आष्ट ंच लभते िलङ्गं पािथववं ऄचवयन ् ।

तस्मािद्ध पािथववं िलङ्गं जे्ञयं सवावथवसाधकं । । ३.१२ । ।

िनदोषं सलुभं चैव पूजये्सततं बुधः ।

यथा यथा महािलङ्गं पूजा श्रद्धा यथा यथा । । ३.१३ । ।

तथा तथा मह्पुण्यं िवजे्ञयं ऄनुरूपतः ।

प्रितमािलङ्गवेदीषु यावन्तः परमाणवः ।

ताव्कल्पान्महाभोगस्त्कतावस्ते ििवे पुरे । । ३.१४ । ।

। । आित ििवोपिनषिद ििवगृहाध्यायस्तृतीयः । ।

ऄथैकिभन्नािविच्छन्नं पुरतः िािन्तमण्डपं ।

पूवावपराष्टहस्तं स्याद्द्भादिोत्तरदिक्षणे । । ४.१ । ।

तद्द्भारिभित्तसबंद्ध ंकिपच्छुकसमावृतं ।

पिद्भयं भवे्स्थाप्य स्रुवाद्बावारहेतुना । । ४.२ । ।

द्भारं ित्रिाखं िवजे्ञयं नव्यङ्गुलं ईिच्रतं ।

तदधेन च िवस्तीणं स्कवािं ििवालये । । ४.३ । ।

दीघं पञ्चनव्या च पञ्चिाखासिुोिभतं ।

स्कवािद्भयोपेतं श्रीमद्भाहनमण्िपं । । ४.४ । ।

द्भारं पश्चान्मुखं जे्ञयं ऄिेषाथवप्रसाधकं ।

ऄभावे प्राङु्मखं कायं ईदग्दिक्षणतो न च । । ४.५ । ।

गवाक्षकद्भयं कायं ऄिपधानं सिुोभनं ।

धूमिनगवमनाथावय दिक्षणोत्तरकुड्ययोः । । ४.६ । ।

अग्नेयभागा्पररतः कायाव जालगवाक्षकाः ।

उध्ववस्तूिपकया युता इषिच्छद्रिपधानया । । ४.७ । ।

ििवािग्नहोत्रकुण्डं च वृतं्त हस्तप्रमाणतः ।

चतुरश्रवेिद(का) श्रीमन्मेखलात्रयभूिषतं । । ४.८ । ।

कुड्यं िद्भहस्तिवस्तीऊणं पञ्चहस्तसमुिच्रतं ।

ििवािग्नहोत्रिरणं कतववयं ऄितिोभनं । । ४.९ । ।

जगतीस्तम्भपट्टादं्ब सप्तसखं्यं च कल्पयेथ ्।

बन्धयोगिविनमुवतं तुल्यस्थानपदान्तरं । । ४.१० । ।

ऐष्टकं कल्पयेद्ब्नािच्छवाग्न्यायतनं महथ ्।

चतुःपे्रगीवकोपेतम(्?) एकपे्रगीवकेन वा(?) । । ४.११ । ।

सधुाप्रिलपं्त कतववयं पञ्चाण्डकिबभूिषतं ।

ििवािग्नहोत्रिरणं चतुरण्डकसयंुतं । । ४.१२ । ।

बिहस्तदेव जगती ित्रहस्ता वा सकुुरट्टमा ।

तावदेव च िवस्तीणाव मेखलािदिवभूिषता । । ४.१३ । ।

कतववया चात्र जगती तस्याश्चाधः समन्ततः ।

िद्भहस्तमात्रिवस्तीणाव तदधावधवसमुिच्रता । । ४.१४ । ।

ऄन्या वृत्ता प्रकतववया रुद्रवेदी सिुोभना ।

दिहस्तप्रमाणा च चतुरङ्गुलं ईिच्रता । । ४.१५ । ।

रुद्रमातृगणानां च िदक्तपतीनां च सववदा ।

सवावरपाकसयंुतं तास ुिन्यबिलं हरेथ ्। । ४.१६ । ।

वेद्बन्या सववभूतानां बिहः कायाव िद्भहिस्तका ।

वृषस्थानं च कतववयं ििवालोकनसमंुखं । । ४.१७ । ।

ऄराषवसिवतुवयोम वृषः कायवश्च पिश्चमे ।

वयोम्नश्चाधिस्त्रगभं स्याि्पतृतपवणवेिदका । । ४.१८ । ।

प्राकारान्तबविहः कायं श्रीमद्गोपुरभूिषतं ।

पुष्पारामजलोपेतं प्राकारान्तं च कारयेथ ्। । ४.१९ । ।

मृद्दारुजं तृणच्छन्नं प्रकुवीत ििवालयं ।

भूिमकाद्भयिवन्यासादुि्क्षपं्त कल्पयेदु्ऩधः । । ४.२० । ।

ििवदिक्षणतः कायं तभुतेयोग्यं अलयं ।

िययासनसमायुतं वास्तुिवद्बािविनिमवतं । । ४.२१ । ।

ध्वजिसहंौ वृषगजौ च्वारः िोभनाः स्मृताः ।

धूमश्वगदवभध्वाङ्क्षाश्च्वारश्चाथवनािकाः । । ४.२२ । ।

गृहस्यायामिवस्तारं कृ्वा ित्रगुणं अिदतः ।

ऄष्टिभः िोधयेदापैः िेषश्च गृहं अिदिेथ ्। । ४.२३ । ।

आित िािन्तगृहं कृ्वा रुद्रािग्नं यः प्रवतवयेथ ्।

ऄप्येकं िदवस ंभक्त्या तस्य पुण्यफलं िृणु । । ४.२४ । ।

कलत्रपुत्रिमत्रादै्बः स भृ्यैः पररवाररतः ।

कुलैकिवंिदुत्तायव देवलोकं ऄवाप्नुयाथ ्। । ४.२५ । ।

नीलो्पलदलश्यामाः पीनवृत्तपयोधराः ।

हेमवणावः िस्त्रयश्चान्याः सनु्दयवः िप्रयदिवनाः । । ४.२६ । ।

तािभः साधं महाभोगैिववमानैः साववकािमकैः ।

आच्छया क्रीडते तावद्बावदाभूतसपं्लवं । । ४.२७ । ।

ततः कल्पािग्नना साधं दष्तमानं सिुवह्वलं ।

दृष््टवा िवरज्यते भूयो भवभोगमहाणववाथ ्। । ४.२८ । ।

ततः सपृंच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान ् ।

तेभयः प्राप्य ििवज्ञानं िान्तं िनवावणं अप्नुयाथ ्। । ४.२९ । ।

ऄिवरतश्च भोगेभयः सप्त जन्मािन जायते ।

पृिथवयिधपितः श्रीमािनच्छया वा िद्भजोत्तमः । । ४.३० । ।

सप्तमाज्जन्मनश्चान्ते ििवज्ञानं ऄनाप्नुयाथ ्।

ज्ञानािद्भरतः ससंाराच्छुद्धः खान्यिधितष्ठित । । ४.३१ । ।

आ्येतदिखलं कायं फलं ईतं समासतः ।

ई्सवे च पुनब्रूवमः प्र्येकं द्रवयजं फलं । । ४.३२ । ।

सद्गन्धगुििकां एकां लाक्षां प्राण्यङ्गविजवतां ।

कपावसािस्थप्रमाणं च हु्वाग्नौ िृणुया्फलं । । ४.३३ । ।

याव्स्गन्धगुििका ििवाग्नौ सखं्यया हुता ।

ताव्कोि्यस्तु वषाविण भोगान्भुङ्ते ििवे पुरे । । ४.३४ । ।

एकाङ्गुलप्रमाणेन हु्वाग्नौ चन्दनाहुितं ।

वषवकोििद्भयं भोगैिदववयैः ििवपुरे वसेथ ्। । ४.३५ । ।

याव्केसरसखं्यानं कुसमुस्यानले हुतं ।

तावदु्बगसहस्रािण ििवलोके महीयते । । ४.३६ । ।

नागकेसरपुष्पं तु कुङ्कुमाधेन कीितवतं ।

य्फलं चन्दनस्योतं ईिीरस्य तदधवकं । । ४.३७ । ।

य्पुष्पधूपभष्यान्न- दिधक्षीरघृतािदिभः ।

पुण्यिलङ्गाचवने प्रोतं तद्धोमस्य दिािधकं । । ४.३८ । ।

हु्वाग्नौ सिमधिस्तस्रौ ििवोमास्कन्दनामिभः ।

पश्चाद्दद्बाित्तलान्नािन होमयीत यथाक्रमं । । ४.३९ । ।

पलािाऄङ्कुरजाररष्ट- पालाल्यः( ?) सिमधः िुभाः ।

पृषदाज्यप्लुता हु्वा िृणु य्फलं अप्नुयाथ ्। । ४.४० । ।

पलािाङ्कुरसखं्यानां यावदग्नौ हुतं भवेथ ्।

ताव्कल्पान्महाभोगैः ििवलोके महीयते । । ४.४१ । ।

तल्लक्ष्यमध्यसभूंतं हु्वाग्नौ सिमधः िुभाः ।

कल्पाधवसिंमतं कालं भोगान्भुङ्ते ििवे पुरे । । ४.४२ । ।

िमीसिम्फलं देयं ऄब्दानिप च लक्षकं ।

िम्यधवफलवच्छेषाः सिमधः क्षीरवृक्षजाः । । ४.४३ । ।

ितलसखं्यांिस्तलान्हु्वा ष्ताज्याता(?) यावती भवेथ ्।

ताव्स वषवलक्षांस्तु भोगान्भुङ्ते ििवे पुरे । । ४.४४ । ।

याव्सरुौषधीरज्ञस(्?) ितलतुल्यफलं स्मृतं ।

आतरेभयिस्तलेभयश्च कृष्णानां िद्भगुणं फलं । । ४.४५ । ।

लाजाक्षताः सगोधूमाः वषवलक्षफलप्रदाः ।

दिसाहिस्रका जे्ञयाः िेषाः स्युबीजजातयः । । ४.४६ । ।

पलािेन्धनजे वष्ढौ होमस्य िद्भगुणं फलं ।

क्षीरवृक्षसमृदे्धऽग्नौ फलं साधाविधवकं भवेथ ्। । ४.४७ । ।

ऄसिमदे्ध सधूमे च होमकमव िनरथवकं ।

ऄन्धश्च जायमानः स्याद्दाररद््रयोपहतस्तथा । । ४.४८ । ।

न च कण्ििकिभवृवकै्षरिग्नं प्रज्वाल्य होमयेथ ्।

िुष्कैनववैः प्रिस्तैश्च काषै्ठरिग्नं सिमन्धयेथ ्। । ४.४९ । ।

एवं अज्याहुितं हु्वा ििवलोकं ऄवाप्नुयाथ ्।

तत्र कल्पितं भोगान्भुङ्ते िदवयान्यथेिप्सतान ् । । ४.५० । ।

स्रुचैकािहतमाते्रण व्रतस्यापूररतेन च ।

याहुितदीयते वष्ढौ सा पूणावहुितरुच्यते । । ४.५१ । ।

एकां पूणावहुितं हु्वा ििवेन ििवभािवतः ।

सववकामं ऄवाप्नोित ििवलोके वयविस्थतः । । ४.५२ । ।

ऄिेषकुलजैसावधं स भृ्यैः पररवाररतः ।

अभूतसपं्लवं यावद्पोगान्भुङ्ते यथेिप्सतान ् । । ४.५३ । ।

ततश्च प्रलये प्रापे्त सपं्राप्य ज्ञानं ईत्तमं ।

प्रसादादीश्वरस्यैव मुच्यते भवसागराथ ्। । ४.५४ । ।

ििवपूणावहुितं वष्ढौ पतन्तीं यः प्रपश्यित ।

सोऽिप पापरर नरः सवैमुवतः ििवपुरं व्रजेथ ्। । ४.५५ । ।

ििवािग्नधूमससं्पृष्टा जीवाः सवे चराचराः ।

तेऽिप पापिविनमुवताः स्वगं यािन्त न सिंयः । । ४.५६ । ।

ििवयज्ञमहावेद्बा जायते ये न सिन्त वा ।

तेऽिप यािन्त ििवस्थानं जीवाः स्थावरजङ्गमाः । । ४.५७ । ।

पूणावहुितं घृताभावे क्षीरतैलेन कल्पयेथ ्।

होमयेदतसीतैलं ितलतैलं िवना नरः । । ४.५८ । ।

सषवपेङ्गुिडकािाम्र- करञ्जमधुकाक्षजं ।

िप्रयङ्गुिबल्वपैप्पल्य- नािलकेरसमुद्पवम(् ?) । । ४.५९ । ।

आ्येवं अिदकं तैलं अज्याभावे प्रकल्पयेथ ्।

दूववया िबल्वप्तै्रवाव सिमधः सपं्रकीितवताः । । ४.६० । ।

ऄन्नाथं होमये्क्षीरं दिध मूलफलािन वा ।

ितलाथं तण्डुलैः कुयावद्दभावथं हररतैस्तृणैः । । ४.६१ । ।

पररधीनां ऄभावेन िरैवंिैश्च कल्पयेथ ्।

आन्धनानां ऄभावेन दीपयेतृ्तणगोमयैः । । ४.६२ । ।

गोमयानां ऄभावेन मह्यम्भिस होमयेथ ्।

ऄपां ऄसभंवे होमं भूिमभागे मनोहरे । । ४.६३ । ।

िवप्रस्य दिक्षणे पाणावश्व्थे तदभावतः ।

छागस्य दिक्षणे कणे कुिमूले च होमयेथ ्। । ४.६४ । ।

स्वा्माग्नौ होमये्प्राज्ञः सवावग्नीनां ऄसभंवे ।

ऄभावे न ्यजे्कमव कमवयोगिवधौ िस्थतः । । ४.६५ । ।

अप्कालेऽिप यः कुयाविच्छवाग्नेमवनसाचवनं ।

स मोहकञ्चुकं ्यक्त्वा परां िािन्तं ऄवाप्नुयाथ ्। । ४.६६ । ।

प्राणािग्नहोत्रं कुवविन्त परमं ििवयोिगनः ।

बाष्तकमविविनमुवता ज्ञानध्यानसमाकुलाः । । ४.६७ । ।

। । आित ििवोपिनषिद िािन्तगृहािग्नकायावध्यायश्चतुथवः । ।

ऄथाग्नेयं महास्नानं ऄलक्ष्मीमलनािनं ।

सववपापहरं िदवयं तपः श्रीकीितववधवनं । । ५.१ । ।

ऄिग्नरूपेण रुदे्रण स्वतेजः परमं बलं ।

भूितरूपं समुद्गीणं िविुद्ध ंदुररतापहं । । ५.२ । ।

यक्षरक्षःिपिाचानां ध्वंसनं मन्त्रस्कृतं ।

रक्षाथं बालरूपाणां सिूतकानां गृहेषु च । । ५.३ । ।

यश्च भुङ्ते िद्भजः कृ्वा ऄन्नस्य वा पररिधत्रयम(्?) ।

ऄिप िूद्रस्य पङ्ितस्थः पङ्ितदोषैनव िलप्यते । । ५.४ । ।

अहारं ऄधवभुतं च कीिकेिािददूिषतं ।

तावन्मात्रं समुदृ्ध्य भूितस्पृष्ट ंिविुद्ध्यित । । ५.५ । ।

अरण्यं गोमयकृतं करीषं वा प्रिस्यते ।

िकव रापांसिुनमुवतं ऄभावे काष्ठभस्मना । । ५.६ । ।

स्वगृहाश्रमविल्लभयः कुलालालयभस्मना ।

गोमयेषु च दग्धेषु हीष्टकािन च येषु च । । ५.७ । ।

सववत्र िवद्बते भस्म दुःखापाजवनरक्षणं (दुःखोपार)् ।

िङ्खकुन्देन्दुवणावभं अदद्बाज्जन्तुविजवतं । । ५.८ । ।

भस्मानीय प्रय्नेन तद्रके्षद्ब्नवांस्तथा ।

माजावरमूिषकादै्बश्च नोपहन्येत तद्बथा । । ५.९ । ।

पञ्चदोषिविनमुवतं गुणपञ्चकसयंुतं ।

ििवैकादििकाजपं्त ििवभस्म प्रकीितवतं । । ५.१० । ।

जाितकारुकवाक्तकाय- स्थानदुष्ट ंच पञ्चमं ।

पापघ्नं िांकरं रक्षा- पिवत्रं योगद ंगुणाः( ?) । । ५.११ । ।

ििवव्रतस्य िान्तस्य भासक्वाच्छुभस्य च ।

भक्षणा्सववपापानां भस्मेित पररकीितवतं । । ५.१२ । ।

भस्मस्नानं ििवस्नानं वारुणादिधकं स्मृतं ।

जन्तुिैवालिनमुवतं अग्नेयं पङ्कविजवतं । । ५.१३ । ।

ऄपिवत्रं भवेत्तोयं िनिि पूवं ऄनारृतं ।

नदीतडागवािपषु िगररप्रस्रवणेषु च । । ५.१४ । ।

स्नानं साधारणं प्रोतं वारुणं सववदेिहनां ।

ऄसाधारणं एवोतं भस्मस्नानं िद्भजन्मनां । । ५.१५ । ।

ित्रकालं वारुणस्नानादनारोग्यं प्रजायते ।

अग्नेयं रोगिमनं एतस्माद्साववकािमकं । । ५.१६ । ।

सधं्यात्रयेऽधवराते्र च भुक्त्वा चान्निवरेचने ।

ििवयोग्याचरे्स्नानं ईच्चारािदिक्रयास ुच । । ५.१७ । ।

भस्मास्तृते महीभागे समे जन्तुिवविजवते ।

ध्यायमानः ििवं योगी रजन्यन्तं ियीत च । । ५.१८ । ।

एकरात्रोिषतस्यािप या गितभवस्मिाियनः ।

न सा िक्तया गृहस्थेन प्रापंु्त यज्ञितैरिप । । ५.१९ । ।

गृहस्थस््यायुषोंकारैः स्नानं कुयावि्त्रपुण्रकैः ।

यितः सावावङ्िगकं स्नानं अपादतलमस्तकाथ ्। । ५.२० । ।

ििवभतिस्त्रधा वेद्बां भस्मस्नानफलं लभेथ ्।

रृिद मूिध्नव ललािे च िूद्रः ििवगृहाश्रमी । । ५.२१ । ।

गणाः प्रव्रिजताः िान्ताः भूितं अलभय पञ्चधा ।

ििरोललािे रृद्ऩाह्वोभवस्मस्नानफलं लभेथ ्। । ५.२२ । ।

सवं्सरं तदधं वा चतुदवश्यष्टमीषु च ।

यः कुयावद्पस्मना स्नानं तस्य पुण्यफलं िृनु । । ५.२३ । ।

ििवभस्मिन यावन्तः समेताः परमाणवः ।

तावद्भषवसहस्रािण ििवलोके महीयते । । ५.२४ । ।

एकिवंिकुलोपेतः प्नीपुत्रािदसयंुतः ।

िमत्रस्वजनभृ्यैश्च समस्तैः पररवाररतः । । ५.२५ । ।

तत्र भुक्त्वा महाभोगािनच्छया साववकािमकान ् ।

ज्ञानयोगं समासाद्ब प्रलये मुितं अप्नुयाथ ्। । ५.२६ । ।

भस्म भस्मािन्तकं येन गृहीतं नैिष्ठकव्रतम(्?) ।

ऄनेन वै स देहेन रुद्रश्चङ्क्रमते िक्षतौ । । ५.२७ । ।

भस्मस्नानरतं िान्तं ये नमिन्त िदने िदने ।

ते सववपापिनमुवता नरा यािन्त ििवं पुरं । । ५.२८ । ।

आ्येत्परमं स्नानं अग्नेयं ििविनिमवतं ।

ित्रसधं्यं अचरेिन्न्यं जापी योगं ऄवाप्नुयाथ ्। । ५.२९ । ।

भस्मानीय प्रदद्बाद्बः स्नानाथं ििवयोिगने ।

कल्पं ििवपुरे भोगान्भुक्त्वान्ते स्याद्िद्भजोत्तमः । । ५.३० । ।

अग्नेयं वारुणं मान्त्रं वायवयं ्वैन्द्रपञ्चमं ।

मानस ंिािन्ततोयं च ज्ञानस्नानं तथाष्टमं । । ५.३१ । ।

अग्नेयं रुद्रमन्ते्रण भस्मस्नानं ऄनुत्तमं ।

ऄम्भसा वारुणं स्नानं कायं वारुणमूितवना । । ५.३२ । ।

मूधावनं पािणनालभय ििवैकादििकां जपेथ ्।

ध्यायमानः ििवं िान्तं मन्त्रस्नानं परं स्मृतं । । ५.३३ । ।

गवां खुरपुिो्खात- पवनोदू्धतरेणुना ।

कायं वायवयकं स्नानं मन्ते्रण मरुदा्मना । । ५.३४ । ।

वयभे्रऽके वषवित स्नानं कुयावदैन्द्रीं िदिं िस्थतः ।

अकािमूितवमन्ते्रण तदैन्दं्र आित कीितवतं । । ५.३५ । ।

ईदकं पािणना गृष्त सववतीथाविन ससं्मरेथ ्।

ऄभयुक्षयेिच्छरस्तेन स्नानं मानस ंईच्यते । । ५.३६ । ।

पृिथवयां यािन तीथाविन सरांस्यायतनािन च ।

तेषु स्नातस्य य्पुण्यं त्पुण्यं क्षािन्तवाररणा । । ५.३७ । ।

न तथा िुध्यते तीथैस्तपोिभवाव महाध्वरैः ।

पुरुषः सववदानैश्च यथा क्षान््या िविुद्ध्यित । । ५.३८ । ।

अकु्रष्टस्तािडतस्तस्मादिधिक्षप्तिस्तरस्कृत ।

क्षमेदक्षममानानां स्वगवमोक्षिजगीषया । । ५.३९ । ।

यैव ब्रष्णिवदां प्रािप्तयैव प्रािप्तस्तपिस्वनां ।

यैव योगािभयुतानां गितः सैव क्षमावतां । । ५.४० । ।

ज्ञानामलाम्भसा स्नातः सववदैव मुिनः िुिचः ।

िनमवलः सिुविुद्धश्च िवजे्ञयः सयूवरिश्मवथ ्। । ५.४१ । ।

मेध्यामेध्यरस ंयद्भदिप व्स िवना करैः ।

नैव िलप्यित तद्दोषैस्तद्भज्ज्ञानी सिुनमवलः । । ५.४२ । ।

एषां एकतमे स्नातः िुद्धभावः ििवं व्रजेथ ्।

ऄिुद्धभावः स्नातोऽिप पूजयन्नाप्नुया्फलं । । ५.४३ । ।

जलं मन्त्रं दया दानं स्यं आिन्द्रयसयंमः ।

ज्ञानं भावा्मिुिद्धश्च िौचं ऄष्टिवधं शु्रतं । । ५.४४ । ।

ऄङ्गुष्ठतलमूले च ब्राष्णं तीथं ऄविस्थतं ।

तेनाचम्य भवेच्छुद्धः ििवमन्ते्रण भािवतः । । ५.४५ । ।

यदधः कन्यकायाश्च तत्तीथं दैवं ईच्यते ।

तीथं प्रदेििनीमूले िप्यं िपतृिवधोदयम्(?) । । ५.४६ । ।

मध्यमाङ्गुिलमध्येन तीथं अररषं ईच्यते ।

करपुष्करमध्ये तु ििवतीथं प्रितिष्ठतं । । ५.४७ । ।

वामपािणतले तीथं ॎऄं नाम प्रकीितवतं ।

ििवोमातीथवसयंोगा्कुयाव्स्नानािभषेचनं । । ५.४८ । ।

देवान्दैवेन तीथेन तपवयेदकृताम्भसा ।

ईदृ्ध्य दिक्षणं पािणं ईपवीती सदा बुधः । । ५.४९ । ।

प्राचीनावीितना कायं िपतणॄां ितलवाररणा ।

तपवणं सववभूतानां अररषेण िनवीितना । । ५.५० । ।

सवयस्कन्धे यदा सतू्रं ईपवी्युच्यते तदा ।

प्राचीनावी्यसवयेन िनवीती कण्ठसिंस्थते । । ५.५१ । ।

िपतणॄां तपवणं कृ्वा सयूावयाघ्यं प्रकल्पयेथ ्।

ईपस्थाय ततः सयंू यजेिच्छवं ऄनन्तरं । । ५.५२ । ।

। । आित ििवोपिनषिद ििवभस्मस्नानाध्यायः पञ्चमः । ।

ऄथ भक्त्या ििवं पूज्य नैवेदं्ब ईपकल्पयेथ ्।

यदन्नं अ्मनाश्नीयात्तस्यारे िविनवेदयेथ ्। । ६.१ । ।

यः कृ्वा भक्ष्यभोज्यािन य्नेन िविनवेदयेथ ्।

ििवाय स ििवे लोके कल्पकोििं प्रमोदते । । ६.२ । ।

यः पक्तवं श्रीफलं दद्बािच्छवाय िविनवेदयेथ ्।

गुरोवाव होमयेद्भािप तस्य पुण्यफलं िृणु । । ६.३ । ।

श्रीमिद्पः स महायानैभोगान्भुङ्ते ििवे पुरे ।

वषावणां ऄयुतं सारं तदन्ते श्रीपितभववेथ ्। । ६.४ । ।

किप्थं एकं यः पक्तवं इश्वराय िनवेदयेथ ्।

वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.५ । ।

एकं अम्रफलं पक्तवं यः िम्भोिवविनवेदयेथ ्।

वषावणां युतं भोगैः क्रीडते स ििवे पुरे । । ६.६ । ।

एकं विफलं पक्तवं यः ििवाय िनवेदयेथ ्।

वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.७ । ।

यः पक्तवं दािडमं चैकं दद्बािद्भकिसतं नवं ।

ििवाय गुरवे वािप तस्य पुण्यफलं िृणु । । ६.८ । ।

यावत्तद्ऩीजसखं्यानं िोभनं पररकीितवतं ।

तावदष्टायुतान्युच्चैः ििवलोके महीयते । । ६.९ । ।

द्राक्षाफलािन पक्तवािन यः ििवाय िनवेदयेथ ्।

भक्त्या वा ििवयोिगभयस्तस्य पुण्यफलं िृणु । । ६.१० । ।

यावत्त्फलसखं्यानं ईभयोिवविनवेिदतं ।

तावदु्बगसहस्रािण रुद्रलोके महीयते । । ६.११ । ।

द्राक्षाफलेषु य्पुण्यं त्खजूवरफलेषु च ।

तदेव राजवृके्षषु पारावतफलेषु च । । ६.१२ । ।

यो नारङ्गफलं पक्तवं िविनवेद्ब महेश्वरे ।

ऄष्टलक्षं महाभोगैः कृडते स ििवे पुरे । । ६.१३ । ।

बीजपूरेषु तस्याधं तदधं िलकुचेषु च ।

जम्बूफलेषु य्पुण्यं त्पुण्यं ितन्दुकेषु च । । ६.१४ । ।

पनस ंनाररकेलं वा ििवाय िविनवेदयेथ ्।

वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.१५ । ।

पुरुषं च िप्रयालं च मधूककुसमुािन च ।

जम्बूफलािन पक्तवािन वैकङ्कतफलािन च । । ६.१६ । ।

िनवेद्ब भक्त्या िवावय प्र्येकं तु फले फले ।

दिवषवसहस्रािण रुद्रलोके महीयते । । ६.१७ । ।

क्षीररकायाः फलं पक्तवं यः ििवाय िनवेदयेथ ्।

वषवलक्षं महाभोगैमोदते स ििवे पुरे । । ६.१८ । ।

वालुकात्रपुसादीिन यः फलािन िनवेदयेथ ्।

ििवाय गुरवे वािप पक्तवं च करमदवकं । । ६.१९ । ।

दिवषवसहस्रािण रुद्रलोके महीयते ।

बदरािण सपुक्तवािन ितिन्तडीकफलािन च । । ६.२० । ।

दिवनीयािन पक्तवािन ष्तामलक्तयाः फलािन च ।

एवं अदीिन चान्यािन िाकमूलफलािन च । । ६.२१ । ।

िनवेदयित िवावय िृणु य्फलं अप्नुयाथ ्।

एकैकिस्मन्फले भोगान्प्राप्नुयादनुपूवविः । । ६.२२ । ।

पञ्चवषवसहस्रािण रुद्रलोके महीयते ।

गोधूमचन्दकाद्बािन सकृुतं सतुभिजवतं । । ६.२३ । ।

िनवेदयीत िवावय तस्य पुण्यफलं िृणु ।

यावत्तद्ऩीजसखं्यानं िुभं भ्रष्ट ंिनवेदयेथ ्। । ६.२४ । ।

तावद्भषवसहस्रािण रुद्रलोके महीयते ।

यः पक्तवानीक्षुदण्डािन ििवाय िविनवेदयेथ ्। । ६.२५ । ।

गुरवे वािप तद्पक्त्या तस्य पुण्यफलं िृणु ।

आक्षुपणाविन चैकैकं वषवलोकं प्रमोदते । । ६.२६ । ।

साकं ििवपुरे भोगैः पौण्रं पञ्चगुणं फलं ।

िनवेद्ब परमेिाय िुितमात्ररसस्य तु । । ६.२७ । ।

वषवकोििं महाभोगैः ििवलोके महीयते ।

िनवेद्ब फािणतं िुद्ध ंििवाय गुरवेऽिप वा । । ६.२८ । ।

रसा्सहस्रगुिणतं फलं प्राप्नोित मानवः ।

गुडस्य फलं एकं यः ििवाय िविनवेदयेथ ्। । ६.२९ । ।

ऄम्बकोििं ििवे लोके महाभोगैः प्रमोदते ।

खण्डस्य पलनैवेदं्ब गुडाच्छतगुणं फलं । । ६.३० । ।

खण्डा्सहस्रगुिणतं िकव राया िनवेदने ।

म्सिण्डकां महािुद्धां िंकराय िनवेदयेथ ्। । ६.३१ । ।

कल्पकोििं नरः सारं ििवलोके महीयते ।

पररिुद्ध ंभृष्ट ंअज्यं िसद्ध ंचैव ससुसं्कृतं । । ६.३२ । ।

मास ंिनवेद्ब िवावय िृणु य्फलं अप्नुयाथ ्।

ऄिेषफलदानेन य्पुण्यं पररकीितवतं । । ६.३३ । ।

त्पुण्यं प्राप्नुया्सवं महादानिनवेदने ।

पनसािन च िदवयािन स्वादूिन सरुभीिण च । । ६.३४ । ।

िनवेदयेतु्त िवावय तस्य पुण्यफलं िृणु ।

कल्पकोििं नरः सारं ििवलोके वयविस्थतः । । ६.३५ । ।

िपबिन्िवामृतं िदवयं महाभोगैः प्रमोदते ।

िदने िदने च यस््वापं वस्त्रपूतं समाचरेथ ्। । ६.३६ । ।

सखुाय ििवभतेभयस्तस्य पुण्यफलं िृणु ।

महासरांिस यः कुयावद्पवे्पुण्यं ििवारतः । । ६.३७ । ।

त्पुण्यं सकलं प्राप्य ििवलोके महीयते ।

यिदष्ट ंअ्मनः िकंिचदन्नपानफलािदकं । । ६.३८ । ।

तत्तिच्छवाय देयं स्यादुत्तमं भोगं आच्छता ।

न ििवः पररपूणव्वाि्कंिचदश्नाित कस्यिचथ ्। । ६.३९ । ।

िकन््वीश्वरिनभं कृ्वा सवं अ्मिन दीयते ।

न रोहित यथा बीजं स्वस्थं अश्रयविजवतं । । ६.४० । ।

पुण्यबीजं तथा सकू्ष्मं िनष्फलं स्यािन्नराश्रयं ।

सकेु्षते्रषु यथा बीजं ईपं्त भवित स्फलं । । ६.४१ । ।

ऄल्पं ऄप्यक्षयं तद्भ्पुण्यं ििवसमाश्रयाथ ्।

तस्मादीश्वरं ईिद्दश्य यद्बदा्मिन रोचते । । ६.४२ । ।

तत्तदीश्वरभतेभयः प्रदातवयं फलािथवना ।

यः ििवाय गुरोवाविप रचयेन्मिणभूिमकं । । ६.४३ । ।

नैवेद्ब भोजनाथं यः प्तै्रः पुष्पैश्च िोभनं ।

यावत्त्प्त्रपुष्पाणां पररसखं्या िवधीयते । । ६.४४ । ।

तावद्भषवसहस्रािण सरुलोके महीयते ।

पलािकदलीपद्फ- प्त्रािण च िविेषतः । । ६.४५ । ।

दत्त्वा ििवाय गुरवे िृणु य्फलं अप्नुयाथ ्।

यावत्त्प्त्रसखं्यानं इश्वराय िनवेिदतं । । ६.४६ । ।

तावदब्दायुतानां स लोके भोगानवाप्नुयाथ ्।

यावत्ताम्बुलप्त्रािण पूगांश्च िविनवेदयेथ ्। । ६.४७ । ।

ताविन्त वषवलक्षािण ििवलोके महीयते ।

यच्छुद्ध ंिङ्खचूणं वा गुरवे िविनवेदयेथ ्। । ६.४८ । ।

ताम्बूलयोगिसद्ध्यथं तस्य पुण्यफलं िृणु ।

यावत्ताम्बूलप्त्रािण चूणवमानेन भक्षयेथ ्। । ६.४९ । ।

तावद्भषवसहस्रािण रुद्रलोके महीयते ।

जातीफलं सकङ्कोलं लताकस्तूररको्पलं । । ६.५० । ।

आ्येतािन सगुन्धीिन फलािन िविनवेदयेथ ्।

फले फले महाभोगैववषवलक्षं तु य्नतः । । ६.५१ । ।

कािमकेन िवमानेन क्रीडते स ििवे पुरे ।

त्रुििमात्रप्रमाणेन कपूवरस्य ििवे गुरौ । । ६.५२ । ।

वषवकोििं महाभोगैः ििवलोके महीयते ।

पूगताम्बूलप्त्राणां अधारं यो िनवेदयेथ ्। । ६.५३ । ।

वषवकोि्यष्टकं भोगैः ििवलोके महीयते ।

यशू्चएणाधारस्पात्रं कस्यािप िविनवेदयेथ ्। । ६.५४ । ।

मोदते स ििवे लोके वषवकोिीश्चतुदवि ।

मृ्काष्ठवंिखण्डािन यः प्रदद्बािच्छवाश्रमे । । ६.५५ । ।

प्राप्नुयािद्भपुलान्भोगािन्दवयािञ्छवपुरे नरः ।

मािणक्तयं कलिं पात्रीं स्थाल्यादीन्भाण्डसपुंिान ् । । ६.५६ । ।

दत्त्वा ििवारजस्तेभयः ििवलोके महीयते ।

तोयाधारिपधानािन मृद्भस्त्रतरुजािन वा । । ६.५७ । ।

वंिालाबुसमु्थािन दत्त्वाप्नोित ििवं पुरं ।

पञ्चसमंाजवनीतोयं गोमयाञ्जनकपविान ् । । ६.५८ । ।

मृ्कुम्भपीििकां दद्बाद्पोगािञ्छवपुरे लभेथ ्।

यः पुष्पधूपगन्धानां दिधक्षीरघृताम्भसां । । ६.५९ । ।

दद्बादाधारपात्रािण ििवलोके स गच्छित ।

वंितालािदसभूंतं पुष्पाधारकरण्डकं । । ६.६० । ।

आ्येवमाद्बान्यो दद्बािच्छवलोकं ऄवाप्नुयाथ ्।

यः स्रुक्तस्रुवािदपात्रािण होमाथं िविनवेदयेथ ्। । ६.६१ । ।

वषवकोििं महाभागैः ििवलोके महीयते ।

यः सववधातुसयंुतं दद्बाल्लवणपववतं । । ६.६२ । ।

ििवाय गुरवे वािप तस्य पुण्यफलं िृणु ।

कल्पकोििसहस्रािण कल्पकोििितािन च । । ६.६३ । ।

स गोत्रभृ्यसयंुतो वसेिच्छवपुरे नरः ।

िवमानयानैः श्रीमिद्पः सववकामसमिन्वतैः । । ६.६४ । ।

भोगान्भुक्त्वा तु िवपुलांस्तदन्ते स महीपितः ।

मनःििलां हरीतालं राजपटं्ट च िहङ्गुलं । । ६.६५ । ।

गैररकं मिणदन्तं च हेमतोयं तथाष्टमं ।

यश्च तं पववतवरं िािलतण्डुलकिल्पतं । । ६.६६ । ।

ििवायगुरवे वािप तस्य पुण्यफलं िृणु ।

कल्पकोििितं सारं भोगान्भुङ्ते ििवे पुरे । । ६.६७ । ।

यः सववधान्यििखरैरुपेतं यवपववतं ।

घृततैलनदीयुतं तस्य पुण्यफलं िृणु । । ६.६८ । ।

कल्पकोििितं सारं भोगान्भुङ्ते ििवे पुरे ।

समस्तकुलजैः साधं तस्यान्ते स महीपितः । । ६.६९ । ।

ितलधेनंु प्रदद्बाद्बः कृ्वा कृष्णािजने नरः ।

किपलायाः प्रदानस्य य्फलं तदवाप्नुयाथ ्। । ६.७० । ।

घृतधेनंु नरः कृ्वा कांस्यपाते्र सकाञ्चनान ् ।

िनवेद्ब गोप्रदानस्य समरं फलं अप्नुयाथ ्। । ६.७१ । ।

द्भीिपचमविण यः स्थाप्य प्रदद्बाल्लवणाढकं ।

ऄिेषरसदानस्य य्पुण्यं तदवाप्नुयाथ ्। । ६.७२ । ।

मररचाढेन कुवीत(?) मारीचं नाम पववतं ।

दद्बाद्बज्जीरकं पूवं अग्नेयं िहङ्गुं ईत्तमं । । ६.७३ । ।

दिक्षणे गुडिुण्ठीं च नैरृते नागकेसरं ।

िपप्पलीं पिश्चमे दद्बाद्भायवये कृष्णजीरकं । । ६.७४ । ।

कौबेयां ऄजमोद ंच ्वगेलाशे्चिदैवते ।

कुस्तुम्बयावः प्रदेयाः स्युबविहः प्राकारतः िस्थताः । । ६.७५ । ।

ककुभां ऄन्तरालेषु समन्ता्सैन्धवं न्यसेथ ्।

सपुष्पाक्षततोयेन ििवाय िविनवेदयेथ ्। । ६.७६ । ।

यावत्तद्दीपसखं्यानं सवं एकत्र पववते ।

तावद्भषवितादूध्वं भोगान्भुङ्ते ििवे पुरे । । ६.७७ । ।

कूश्माण्डं मध्यतः स्थाप्य कािलङ्गं पूववतो न्यसेथ ्।

दिक्षणे क्षीरतुम्बीं तु वृन्ताकं पिश्चमे न्यसेथ ्। । ६.७८ । ।

पिीसान्युत्तरे स्थाप्य ककव िीं इिदैवते ।

न्यसेद्गजपिोलांश्च मधुरान्विष्ढदैवते । । ६.७९ । ।

कारवेल्लांश्च नैरृ्यां वायवयां िनम्बकं फलं ।

ईच्चावचािन चान्यािन फलािन स्थापयेद्ऩिहः । । ६.८० । ।

ऄभयच्यव पुष्पधूपैश्च समन्ता्फलपववतं ।

ििवाय गुरवे वािप प्रिणप्य िनवेदयेथ ्। । ६.८१ । ।

यावत्त्फलसखं्यानं तद्दीपानां च मध्यतः ।

तावद्भषवसहस्रािण रुद्रलोके महीयते । । ६.८२ । ।

मूलकं मध्यतः स्थाप्य त्पूवे वालमूलकं ।

अग्नेययां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकं । । ६.८३ । ।

पालक्तयं नैरृते स्थाप्य समुुखं पिश्चमे न्यसेथ ्।

कुहद्रकं च वायवयां ईत्तरे वािप तािलकीं । । ६.८४ । ।

कुसमु्भिाकं ऐिान्यां सवविाकािन तद्ऩिहः ।

पूववक्रमेण िवन्यस्य ििवाय िविनवेदयेथ ्। । ६.८५ । ।

यावत्तन्मूलनालानां प्त्रसखं्या च कीितवता ।

तावद्भषवसहस्रािण रुद्रलोके महीयते । । ६.८६ । ।

दत्त्वा लभेन्महाभोगान्गुग्गुल्वदे्रः पलद्भयं ।

वषवकोििद्भयं स्वगे िद्भगुणं गुडिमिश्रतैः । । ६.८७ । ।

गुडाद्रवकं सलवणं अम्रमञ्जररसयंुतं ।

िनवेद्ब गुरवे भक्त्या सौभाग्यं परमं लभेथ ्। । ६.८८ । ।

हस्तारोप्येण वा कृ्वा महार्नािन्वतां महीं ।

िनवेदिय्वा िवावय ििवतुल्यः प्रजायते । । ६.८९ । ।

वजे्रन्द्रनीलवैडूयव- पद्फरागं समौितकं ।

कीिपक्षं सवुणं च महार्नािन सप्त वै । । ६.९० । ।

यश्च िसहंासनं दद्बान्महार्नािन्वतं नृपः ।

क्षुद्रर्नैश्च िविवधैस्तस्य पुण्यफलं िृणु । । ६.९१ । ।

कुलित्रंिकसयंुतः सान्तःपुरपररच्छदः ।

समस्तभृ्यसयंुतः ििवलोके महीयते । । ६.९२ । ।

तत्र भुक्त्वा महाभोगािन्िवतुल्यपराक्रमः ।

अमहाप्रलयं यावत्तदन्ते मुितं अप्नुयाथ ्। । ६.९३ । ।

यिद चेद्राज्यं अकङ्के्षत्ततः सववसमािहतः ।

सप्तद्भीपसमुद्रायाः िक्षतेरिधपितभववेथ ्। । ६.९४ । ।

जन्मकोििसहस्रािण जन्मकोििितािन च ।

राज्यं कृ्वा ततश्चान्ते पुनः ििवपुरं व्रजेथ ्। । ६.९५ । ।

एतदेव फलं जे्ञयं मकुिाभरणािदषु ।

र्नासनप्रदानेन पादुके िविनवेदयेथ ्। । ६.९६ । ।

दद्बाद्बः केवलं वजं्र िुद्ध ंगोधूममात्रकं ।

ििवाय स ििवे लोके ितषे्ठदाप्रलयं सखुी । । ६.९७ । ।

आन्द्रनीलप्रदानेन स वैडूयवप्रदानतः ।

मोदते िविवधैभोगैः कल्पकोििं ििवे पुरे । । ६.९८ । ।

मसरूमात्रं ऄिप यः पद्फरागं सिुोभनं ।

िनवेदिय्वा िवावय मोदते कालं ऄक्षयं । । ६.९९ । ।

िनवेद्ब मौितकं स्वच्छं एकभागैकमात्रकं ।

भोगैः ििवपुरे िदवयैः कल्पकोििं प्रमोदते । । ६.१०० । ।

कीिपक्षं महािुद्ध ंिनवेद्ब यवमात्रकं ।

ििवायाद्बः ििवे लोके मोदते कालं ऄक्षयं । । ६.१०१ । ।

हेम्ना कृ्वा च यः पुष्पं ऄिप माषकमात्रकं ।

िनवेदिय्वा िवावय वषवकोििं वसेिद्दिव । । ६.१०२ । ।

क्षुद्रर्नािन यो दद्बादे्धिम्न बद्धािन िम्भवे ।

मोदते स ििवे लोके कल्पकोि्ययुतं नरः । । ६.१०३ । ।

यथा यथा महार्नं िोभनं च यथा यथा ।

तथा तथा मह्पुण्यं जे्ञयं तिच्छवदानतः । । ६.१०४ । ।

भूिमभागे स()िवस्तीऊणे जम्बूद्भीपं प्रकल्पयेथ ्।

ऄष्टावरणसयंुतं नगेन्द्राष्टकभूिषतं । । ६.१०५ । ।

तन्मध्ये कारयेिद्दवयं मेरुप्रासाद ंईत्तमं ।

ऄनेकििखराकीणं ऄिेषामरसयंुतं । । ६.१०६ । ।

बिहः सवुणविनिचतं सववर्नोपिोिभतं ।

चतुःप्ररीवकोपेतं चक्षुिलवङ्गसमायुतं । । ६.१०७ । ।

चतुिदवक्षु वनोपेतं चतुिभवः सयंुतैः िरैः ।

चतुणां पुरयुतेन प्राकारेण च सयंुतं । । ६.१०८ । ।

मेरुप्रासाद ंआ्येवं हेमर्निवभूिषतं ।

यः कारयेद्भनोपेतं सोऽनन्तफलं अप्नुयाथ ्। । ६.१०९ । ।

भूम्यम्भःपरमाणूनां यथा सखं्या न िवद्बते ।

ििवायतनपुण्यस्य तथा सखं्या न िवद्बते । । ६.११० । ।

कुलित्रंिकसयंुतः सववभृ्यसमिन्वतः ।

कलत्रपुत्रिमतै्रश्च सववस्वजनसयंुतः । । ६.१११ । ।

अितततोपािश्रतैः सवैरिेषगणसयंुतः ।

यथा ििवस्तथैवायं िववलोके स पूज्यते । । ६.११२ । ।

न च मानुष्यकं लोकं अगच्छे्कृपणं पुनः ।

सववज्ञः पररपूणवश्च मुतः स्वा्मिन ितष्ठित । । ६.११३ । ।

यः ििवाय वनं कृ्वा मुदाब्दसिललोि्थतम्(?) ।

तद्दण्डकोपिोभं च हस्ते कुवीत सववदा । । ६.११४ । ।

िोभयेदू्पतनाथं वा चन्द्रिालां क्तविच्क्तविचथ ्।

वेदीं वाथाभयपद्बन्त प्रोन्नताः स्तम्भपङ्तयः । । ६.११५ । ।

िातकुम्भमयीं वािप सववलक्षणसयंुतां ।

इश्वरप्रितमां सॎ्यां कारये्पुरुषोिच्रतां । । ६.११६ । ।

ित्रिूलसवयहस्तां च वरदाभयदाियकां ।

सवयहस्ताक्षमालां च जिाकुसमुभूिषतां । । ६.११७ । ।

पद्फिसहंासनासीनां वृषस्थां वा समुिच्रतां ।

िवमानस्थां रथस्थां वा वेिदस्थां वा प्रभािन्वतां । । ६.११८ । ।

सॎ्यवक्तत्रां करालां वा महाभैरवरूिपणीं ।

ऄ्युिच्रतां सिुवस्तीणां नृ्यस्थां योगसिंस्थतां । । ६.११९ । ।

कुयावदसभंवे हेम्नस्तारेण िवमलेन च ।

अरकूिमयीं वािप ताम्रमृच्छैलदारुजां । । ६.१२० । ।

ऄिेषकैः सरूपैश्च वणवकैवाव पिे िलखेथ ्।

कुड्ये वा फलके वािप भक्त्या िवत्तानुसारतः । । ६.१२१ । ।

एकां सपररवारां वा पाववतीं गणसयंुतां ।

प्रतीहारसमोपेतां(?) कुयावदेवािवकल्पतः । । ६.१२२ । ।

पीठं वा कारयेद्रौप्यं ताम्रं िपत्तलसभंवं ।

चतुमुवखैकवक्तत्रं वा बिहः काञ्चनससं्कृतं । । ६.१२३ । ।

पृथक्तपृथगनेकािन कारिय्वा मुखािन तु ।

सॎ्यभैरवरूपािण ििवस्य बहुरूिपणः । । ६.१२४ । ।

नानाभरणयुतािन हेमरौप्यकृतािन च ।

ििवस्य रथयात्रायां तािन लोकस्य दिवयेथ ्। । ६.१२५ । ।

ईतािन यािन पुण्यािन सकें्षपेण पृथक्तपृथक् ।

कृ्वैकेन ममैतेषां ऄक्षयं फलं अप्नुयाथ ्। । ६.१२६ । ।

मातुः िपतुः सहोपायैर(्?) दििभदवििभः कुलैः ।

कलत्रपुत्रिमत्रादै्बभृव्यैयुवतः स बान्धवैः । । ६.१२७ । ।

ऄयुतेन िवमानानां सववकामयुतेन च ।

भुङ्ते स्वयं महाभोगानन्ते मुितं ऄवाप्नुयाथ ्। । ६.१२८ । ।

मण्डपस्तम्भपयवन्ते कीलयेद्दपवणािन्वतं ।

ऄिभिषच्य जना यिस्मन्पुजां कुविन्त िबल्वकैः । । ६.१२९ । ।

कालकालकृितं कृ्वा कीलयेद्बः ििवाश्रमे ।

सववलोकोपकाराय पूजयेच्च िदने िदने । । ६.१३० । ।

धूपवेलाप्रमाणाथं कल्पयेद्बः ििवाश्रमे ।

क्षरन्तीं पूयवमाणां वा सदायामे घिीं नृपः । । ६.१३१ । ।

एषां एकतमं पुण्यं कृ्वा पापिवविजवतः ।

ििवलोके नरः प्राप्य सववज्ञः स सखुी भवेथ ्। । ६.१३२ । ।

रथयात्रां प्रवक्ष्यािम ििवस्य परमा्मनः ।

सववलोकिहताथावय महािििल्पिविनिमवतां । । ६.१३३ । ।

रथमध्ये समावेश्य यथा यिष्ट ंतु कीलयेथ ्।

यषे्टमवध्ये िस्थतं कायं िवमानं ऄितिोिभतं । । ६.१३४ । ।

पञ्चभॎ्ऄं ित्रभॎ्ऄं वा दृढवंिप्रकिल्पतं ।

कमवणा सिुनबद्ध ंच रज्जुिभश्च ससुयंुतं । । ६.१३५ । ।

पञ्चिालािण्डकैयुवतं नानाभितसमिन्वतं ।

िचत्रवणवपररच्छन्नं पिैवाव वणवकािन्वतैः । । ६.१३६ । ।

लम्बकैः सतू्रदाम्ना च घण्िाचामरभूिषतं ।

बुदु्ऩदैरधवचन्दै्रश्च दपवणैश्च समुज्ज्वलं । । ६.१३७ । ।

कदल्यधवध्वजैयुवतं महाच्छ्त्रं महाध्वजं ।

पुष्पमालापररिक्षपं्त सवविोभासमिन्वतं । । ६.१३८ । ।

महारथिवमानेऽिस्मन्स्थापयेद्गणसयंुतं ।

इश्वरप्रितमां हेिम्न प्रथमे पुरमण्डपे । । ६.१३९ । ।

मुखत्रयं च बध्नीयाद्ऩिहः कुयावत्तथािश्रतं ।

पुरे पुरे बिहिदवक्षु गृहकेषु समािश्रतं । । ६.१४० । ।

चतुष्कं ििववक्तत्राणां ससं्थाप्य प्रितपूजयेथ ्।

िदनत्रयं प्रकुवीत स्नानं ऄचवनभोजनं । । ६.१४१ । ।

नृ्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः ।

महावािदत्रिनघोषैः पौषपूिणवमपवविण । । ६.१४२ । ।

भ्रामयेद्राजमागेण चतुथेऽहिन तद्रथं ।

ततः स्वस्थानं अनीय तच्छेषं ऄिप वधवयेथ ्। । ६.१४३ । ।

ऄवधायव जगद्धात्री प्रितमां ऄवतारयेथ ्।

महािवमानयातै्रषा कतववया पट्टकेऽिप वा । । ६.१४४ । ।

वंिैनववैः सपुक्तवैश्च किं कुयावद्परक्षमम(् ?) ।

वृतं्त िद्भगुणदीघं च चतुरशं्र ऄधः समं । । ६.१४५ । ।

सववत्र चमवणा बद्ध ंमहायिष्टसमािश्रतं ।

मुखं बद्ध ंच कुवीत वंिमण्डिलना दृढं । । ६.१४६ । ।

किेऽिस्मंस्तािन वस्त्रािण स्थाप्य बध्नीत य्नतः ।

ईपयुवपरर सवाविण तन्मध्ये प्रितमां न्यसेथ ्। । ६.१४७ । ।

वणवकैः कुङ्कुमादै्बश्च िचत्रपुष्पैश्च पूजयेथ ्।

नानाभरणपूजािभमुवताहारप्रलिम्बिभः । । ६.१४८ । ।

रथस्य महतो मध्ये स्थाप्य पट्टद्भयं दृढं ।

ऄधरोत्तरभागेन मध्ये िछद्रसमिन्वतं । । ६.१४९ । ।

किियषे्टरधोभागं स्थाप्य िछद्रमयं िुभैः ।

अबद्ध्य कीलयेद्ब्नाद्बष््टयधं च ध्वजाष्टकं । । ६.१५० । ।

किस्य पृष्ट ंसववत्र कारये्पिसवंृतं ।

त्पिे च िलखे्सोमं सगणं सवृषं ििवं । । ६.१५१ । ।

िविचत्रपुष्पस्रग्दाम्ना समन्तादू्पषये्किं ।

रवकैः िकङ्िकणीजालैघवण्िाचामरभूिषतैः । । ६.१५२ । ।

महापूजािविेषैश्च कौतूहलसमिन्वतं ।

वाद्बारम्भोपचारेण मागविोभां प्रकल्पयेथ ्। । ६.१५३ । ।

तद्रथं भ्रामयेद्ब्नाद्राजमागेण सववतः ।

ततः स्वाश्रमं अनीय स्थापयेत्त्समीपतः । । ६.१५४ । ।

महािब्द ंततः कुयावत्तालत्रयसमिन्वतं ।

ततस्तुष्णीं िस्थते लोके तच्छािन्तं आह धारयेथ ्। । ६.१५५ । ।

ििवं तु सववजगतः ििवं गोब्राष्णणस्य च ।

ििवं ऄस्तु नृपाणां च तद्पतानां जनस्य च । । ६.१५६ । ।

राजा िवजयं अप्नोित पुत्रपौतै्रश्च वधवतां ।

धमविनष्ठश्च भवतु प्रजानां च िहते रतः । । ६.१५७ । ।

कालवषी तु पजवन्यः सस्यसपंित्तरुत्तमा ।

सिुभक्षा्के्षमं अप्नोित कायविसिद्धश्च जायतां । । ६.१५८ । ।

दोषाः प्रयान्तु नािं च गुणाः स्थैयं भजन्तु वः ।

बहुक्षीरयुता गावो रृष्टपुष्टा भवन्तु वः । । ६.१५९ । ।

एवं ििवमहािािन्तं ईच्चायव जगतः क्रमाथ ्।

ऄिभवध्यव ततः िेषं ऐश्वरीं साववकािमकीं । । ६.१६० । ।

ििवमालां समादाय सदासीपररचाररकः ।

फलैभवकै्षश्च सयंुतां गृष्त पात्रीं िनवेियेथ ्। । ६.१६१ । ।

पात्रीं च धारयेन्मूध्नाव सोष्णीषां देवपुत्रकः ।

ऄलंकृतः िुक्तलवासा धािमवकः सततं िुिचः । । ६.१६२ । ।

ततश्च तां समुि्क्षप्य पािणना धारयेदु्ऩधः ।

प्रब्रयूादपरश्चात्र ििवधमवस्य भाजकः । । ६.१६३ । ।

तोयं यथा घिीससं्थं ऄजस्रं क्षरते तथा ।

क्षरते सववलोकानां तद्भदायुरहिनविं । । ६.१६४ । ।

यदा सवं परर्यज्य गन्तवयं ऄविैरु्ध्ववं ।

तदा न दीयते कस्मा्पाथेयाथं आद ंधनं । । ६.१६५ । ।

कलत्रपुत्रिमत्रािण िपता माता च बान्धवाः ।

ितष्ठिन्त न मृतस्याथे परलोके धनािन च । । ६.१६६ । ।

नािस्त धमवसमं िमत्रं नािस्त धमवसमः सखा ।

यतः सवैः परर्यतं नरं धमोऽनुगच्छित । । ६.१६७ । ।

तस्माद्धमं समुिद्दश्य यः िेषां ऄिभवधवयेथ ्।

समस्तपापिनमुवतः ििवलोकं स गच्छित । । ६.१६८ । ।

ईपयुवपरर िवते्तन यः िेषां ऄिभवधवयेथ ्।

तस्येयं ईत्तमा देया यतश्चान्या न वधवते । । ६.१६९ । ।

आ्येवं मध्यमां िेषां वधवयेद्भा कनीयसीं ।

ततस्तेषां प्रदातवया सवविोकस्य िान्तये । । ६.१७० । ।

येनोत्तमा गृहीता स्यािच्िविेषा महीयसी ।

प्रापणीया गृहं तस्य तथैव ििरसा वृता । । ६.१७१ । ।

ध्वजच्छ्त्रिवमानादै्बमवहावािदत्रिनःस्वनैः ।

गृहद्भारं ततः प्रापं्त ऄचविय्वा िनवेियेथ ्। । ६.१७२ । ।

दद्बाद्गोत्रकलत्राणां भृ्यानां स्वजनस्य च ।

तपवयेच्चानतान्(?) भक्त्या वािदत्रध्वजवाहकान ् । । ६.१७३ । ।

एवं अदीयते भक्त्या यः ििवस्योत्तमा गृहे ।

िोभया राजमागेण तस्य धमवफलं िृणु । । ६.१७४ । ।

समस्तपापिनमुवतः समस्तकुलसयंुतः ।

ििवलोकं ऄवाप्नोित सभृ्यपररचारकः । । ६.१७५ । ।

तत्र िदवयैमवहाभोगैिववमानैः साववकािमकैः ।

कल्पानां क्रीडते कोििं ऄन्ते िनवावणं अप्नुयाथ ्। । ६.१७६ । ।

रथस्य यात्रां यः कुयाविद्येवं ईपिोभया ।

भक्षभोज्यप्रदानैश्च त्फलं िृनु य्नतः । । ६.१७७ । ।

ऄिेषपापिनमुवतः सववभृ्यसमिन्वतः ।

कुलित्रंिकं ईदृ्ध्य सरुृिद्पः स्वजनैः सह । । ६.१७८ । ।

सववकामयुतैिदववयैः स्वच्छन्दगमनालयैः ।

महािवमानैः श्रीमिद्पिदववयस्त्रीपररवाररतः । । ६.१७९ । ।

आच्छया क्रीडते भोगैः कल्पकोििं ििवे पुरे ।

ज्ञानयोगं ततः प्राप्य ससंारादवमुच्यते । । ६.१८० । ।

ििवस्य रथयात्रायां ईपवासपरः क्षमी ।

पुरतः पृष्ठतो वािप गच्छंस्तस्य फलं िृणु । । ६.१८१ । ।

ऄिेषपापिनमुवतः िुद्धः ििवपुरं गतः ।

महारथोपमैयावनैः कल्पािीितं प्रमोदते„ । । ६.१८२ । ।

ध्वजच्छ्त्रपताकािभदीपदपवणचामरैः ।

धूपैिववतानकलिैरुपिोभा सहस्रिः । । ६.१८३ । ।

गृही्वा याित पुरतः स्वेच्छया वा परेच्छया ।

सपंकाव्कौतुकाल्लाभािच्छवलोके व्रजन्ते ते । । ६.१८४ । ।

ििवस्य रथयात्रां तु यः प्रपश्यित भिततः ।

प्रसङ्गा्कौतुकाद्भािप तेऽिप यािन्त ििवं पुरं । । ६.१८५ । ।

नानाय्नािदिेषान्ते नानापे्रक्षणकािन च ।

कुवीत रथयात्रायां रमते च िवभूिषता । । ६.१८६ । ।

ते भोगैिवविवधैिदववयैः ििवासन्ना गणेश्वराः ।

क्रीडिन्त रुद्रभवने कल्पानां िवंितीनवराः । । ६.१८७ । ।

महता ज्ञानसङ्घेन तस्मािच्छवरथेन च ।

पृथक्तजीवा मृता यािन्त ििवलोकं न सिंयः । । ६.१८८ । ।

श्रीपववते महाकाले वाराणस्यां महालये ।

जल्पेश्वरे कुरुके्षते्र केदारे मण्डलेश्वरे । । ६.१८९ । ।

गोकणे भद्रकणे च िङ्कुकणे स्थलेश्वरे ।

भीमेश्वरे सवुणावके्ष कालञ्जरवने तथा । । ६.१९० । ।

एवं अिदषु चान्येषु ििवके्षते्रषु ये मृताः ।

जीवाश्चराचराः सवे ििवलोकं व्रजिन्त ते । । ६.१९१ । ।

प्रयागं कािमकं तीथं ऄिवमुतं तु नैिष्ठकं ।

श्रीपववतं च िवजे्ञयं आहामुत्र च िसिद्धद ं । । ६.१९२ । ।

प्रसङ्गेनािप यः पश्येदन्यत्र प्रिस्थतः क्तविचथ ्।

श्रीपववतं महापुण्यं सोऽिप याित ििवं पुरं । । ६.१९३ । ।

व्रजेद्बः ििवतीथाविन सववपापैः प्रमुच्यते ।

पापयुतः ििवज्ञानं प्राप्य िनवावणं अप्नुयाथ ्। । ६.१९४ । ।

तीथवस्थानेषु यः श्राद्ध ंििवराते्र प्रय्नतः ।

कल्पिय्वानुसारेण कालस्य िवषुवस्य च । । ६.१९५ । ।

तीथवयात्रागतं िान्तं हाहाभूतं ऄचेतनं ।

क्षुि्पपासातुरं लोके पांसपुाद ं्वरािन्वतं । । ६.१९६ । ।

सतंपविय्वा य्नेन म्लानलक्ष्मीं आवाम्बुिभः ।

पाद्बासनप्रदानेन कस्तेन पुरुषः समः । । ६.१९७ । ।

ऄश्निन्त यावत्ति्पण्डं तीथविनधूवतकल्मषाः ।

तावद्भषवसहस्रािण तद्दातास्ते ििवे पुरे । । ६.१९८ । ।

दद्बाद्बः ििवस्त्राथं मिहषीं सपुयिस्वनीं ।

मोदते स ििवे लोके युगकोििितं नरः । । ६.१९९ । ।

अतावय ििवभताय दद्बाद्बः सपुयिस्वनीं ।

ऄजां एकां सपुुष्टाङ्गीं तस्य पुण्यफलं िृणु । । ६.२०० । ।

यावत्तद्रोमसखं्यानं त्प्रसिूतकुलेषु च ।

तावद्भषवसहस्रािण रुद्रलोके महीयते । । ६.२०१ । ।

मृदुरोमािञ्चतां कृष्णां िनवेद्ब गुरवे नरः ।

रोिम्ण रोिम्ण सवुणवस्य दत्तस्य फलं अप्नुयाथ ्। । ६.२०२ । ।

गजाश्वरथसयंुतैिववमानैः साववकािमकैः ।

सानुगः क्रीडते भोगैः कल्पकोििं ििवे पुरे । । ६.२०३ । ।

िनवेद्बाश्वतरं पुष्ट ंऄदुष्ट ंगुरवे नरः ।

सगंितं सोपकरणं भोगान्भुङ्ते ििवे पुरे । । ६.२०४ । ।

िदवयाश्वयुतैः श्रीमिद्पिववमानैः साववकािमकैः ।

कोििं कोििं च कल्पानां तदन्ते स्यान्महीपितः । । ६.२०५ । ।

ऄिप योजनमात्राय िििबकां पररकल्पयेथ ्।

गुरोः िान्तस्य दान्तस्य तस्य पुण्यफलं िृणु । । ६.२०६ । ।

िवमानानां सहसे्रण सववकामयुतेन च ।

कल्पकोि्ययुतं सारं भोगान्भुङ्ते ििवे पुरे । । ६.२०७ । ।

छागं मेषं मयूरं च कुक्तकुिं िाररकां िुकं ।

बालक्रीडनकानेतािन्याद्बानपरानिप । । ६.२०८ । ।

िनवेदिय्वा स्कन्दाय त्सायुज्यं ऄवाप्नुयाथ ्।

भुक्त्वा तु िवपुलान्भोगांस्तदन्ते स्याद्िद्भजोत्तमः । । ६.२०९ । ।

मुसलोलूखलाद्बािन गृहोपकरणािन च ।

दद्बािच्छवगृहस्थेभयस्तस्य पूण्यफलं िृणु । । ६.२१० । ।

प्र्येकं कल्पं एकैकं गृहोपकरणैनवरः ।

ऄन्ते िदिव वसेद्पोगैस्तदन्ते च गृही भवेथ ्। । ६.२११ । ।

खजूवरतालप्तै्रवाव चमवणा वा सकुिल्पतं ।

दत्त्वा कोि्यासनं वृतं्त ििवलोकं ऄवाप्नुयाथ ्। । ६.२१२ । ।

प्रातनीहारवेलायां हेमन्ते ििवयोिगनां ।

कृ्वा प्रतापनायािग्नं ििवलोके महीयते । । ६.२१३ । ।

सयूावयुतप्रभादीपै्तिववमानैः साववकािमकैः ।

कल्पकोििितं भोगान्भुक्त्वा स तु महीपितः । । ६.२१४ । ।

यः प्रान्तरं िवदेिं वा गच्छन्तं ििवयोिगनं ।

भोजयीत यथािक्त्या ििवलोके महीयते । । ६.२१५ । ।

यश्छ्त्रं धारयेद्रीष्मे गच्छते ििवयोिगने ।

स मृतः पृिथवीं कृ्स्नां एकच्छ्त्रां ऄवाप्नुयाथ ्। । ६.२१६ । ।

यः समुद्धरते मागे मात्रोपकरणासनं ।

ििवयोगप्रवृत्तस्य तस्य पुण्यफलं िृणु । । ६.२१७ । ।

कल्पायुतं नरः सारं भुक्त्वा भोगािञ्छवे पुरे ।

तदन्ते प्राप्नुयाद्राज्यं सवैश्वयवसमिन्वतं । । ६.२१८ । ।

ऄभयङ्गोद्भतवनं स्नानं अतवस्य ििवयोिगनः ।

कृ्वाप्नोित महाभोगान्कल्पािञ्छवपुरे नरः । । ६.२१९ । ।

ऄपनीय समुिच्छष्ट ंभिततः ििवयोिगनां ।

दिधेनुप्रदानस्य फलं अप्नोित मानवः । । ६.२२० । ।

पञ्चगवयसमं जे्ञयं ईिच्छष्ट ंििवयोिगनां ।

तदु्पक्त्वा लभते िुिद्ध ंमहतः पातकादिप । । ६.२२१ । ।

नारी च भुक्त्वा स्पुत्रं कुलाधारं गुणािन्वतं ।

राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धमवत्परं । । ६.२२२ । ।

यश्च यां ििवयज्ञाय गृहस्थः पररकल्पयेथ ्।

ििवभतोऽस्य महतः परमं फलं अप्नुयाथ ्। । ६.२२३ । ।

ििवोमां च प्रय्नेन भक्त्याब्द ंयोऽनुपालयेथ ्।

गवां लक्षप्रदानस्य सपूंणं फलं अप्नुयाथ ्। । ६.२२४ । ।

प्रातः प्रदद्बा्सघृतं सकृुतं बालिपण्डकं ।

दूवां च बालव्सानां(?) तस्य पुण्यफलं िृणु । । ६.२२५ । ।

यावत्तद्ऩालव्सानां पानाहारं प्रकल्पयेथ ्।

तावदष्टायुतान्पूवैभोगान्भुङ्ते ििवे पुरे । । ६.२२६ । ।

िवधवानाथवृद्धानां प्रदद्बाद्बः प्रजीवनं ।

अभूतस्सपं्लवं याविच्छवलोके महीयते । । ६.२२७ । ।

दद्बाद्बः सववजन्तूनां अहारं ऄनुय्नतः ।

ित्रः पृथ्वीं र्नसपूंणां यद्दत्त्वा त्फलं लभेथ ्। । ६.२२८ । ।

िवनयव्रतदानािन यािन िसद्धािन लोकतः ।

तािन तेनैव िविधना ििवमन्ते्रण कल्पयेथ ्। । ६.२२९ । ।

िनवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च ।

प्राप्नुयािद्भपुलान्भोगािन्दवयािञ्छवपुरे नरः । । ६.२३० । ।

पुनयवः कतवरीं दद्बा्केिक्तलेिापनुत्तये ।

सववक्तलेििविनमुवतः ििवलोके सखुी भवेथ ्। । ६.२३१ । ।

नािसकािोधनं दद्बा्सदंिंं ििवयोिगने ।

वषवकोििं महाभोगैः ििवलोके महीयते । । ६.२३२ । ।

नखच्छेदनकं दत्त्वा ििवलोके महीयते ।

वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.२३३ । ।

दत्त्वाञ्जनिलाकां वा लोहाद्बां ििवयोिगने ।

भोगािञ्छवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयाथ ्। । ६.२३४ । ।

कणविोधनकं दत्त्वा लोहादं्ब ििवयोिगने ।

वषवकोििं महाभोगैः ििवलोके महीयते । । ६.२३५ । ।

दद्बाद्बः ििवभताय सचूीं कौपीनिोधनीं ।

वषवलक्षं स लक्षाधं ििवलोके महीयते । । ६.२३६ । ।

िनवेद्ब ििवयोिगभयः सिूचकं सतू्रसयंुतं ।

वषवलक्षं महाभोगैः क्रीडते स ििवे पुरे । । ६.२३७ । ।

दद्बाद्बः ििवयोिगभयः सकृुतां पत्रवेधनीं ।

वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.२३८ । ।

दद्बाद्बः पुस्तकादीनां सववकायावथवकतृवकां ।

पञ्चलक्षं महाभोगैमोदते स ििवे पुरे । । ६.२३९ । ।

िमीन्धनतृणादीनां दद्बात्तच्छेदनं च यः ।

क्रीडते स ििवे लोके वषवलक्षचतुष्टयं । । ६.२४० । ।

ििवाश्रमोपभोगाय लोहोपकरणं महथ ्।

यः प्रदद्बाग्कुठारादं्ब तस्य पुण्यफलं िृणु । । ६.२४१ । ।

यावत्त्फलसखं्यानं लोहोपकरणे भवेथ ्।

ताविन्त वषवलक्षािण ििवलोके महीयते । । ६.२४२ । ।

ििवायतनिवत्तानां रक्षाथं यः प्रयच्छित ।

धनुःखड्गायुधादीिन तस्य पुण्यफलं िृणु । । ६.२४३ । ।

एकैकिस्मन्पररजे्ञयं अयुधे चािप वै फलं ।

वषवकोि्यष्टकं भोगैः ििवलोके महीयते । । ६.२४४ । ।

यः स्वा्मभोगभृ्यथं कुसमुािन िनवेदयेथ ्।

ििवाय गुरवे वािप तस्य पुण्यफलं िृणु । । ६.२४५ । ।

यावदन्योऽन्यसबंन्धास्तस्यांिाः पररकीितवताः ।

वषवलक्षं स तावच्च ििवलोके प्रमोदते । । ६.२४६ । ।

नष्टापरृतं ऄिन्वष्य पुनिववतं्त िनवेदयेथ ्।

ििवा्मकं ििवायैव तस्य पुण्यफलं िृणु । । ६.२४७ । ।

याविच्छवाय तिद्भतं्त प्राङ्िनवेद्ब फलं स्मृतं ।

नष्ट ंअनीय तदू्पयः पुण्यं ितगुणं लभेथ ्। । ६.२४८ । ।

देवद्रवयं रृतं नष्ट ंऄन्वेष्यं ऄिप य्नतः ।

न प्राप्नोित तदा तस्य प्राप्नुयाद्िद्भगुणं फलं । । ६.२४९ । ।

ताम्रकुम्भकिाहादं्ब यः ििवाय िनवेदयेथ ्।

ििवा्मकं ििवायैव तस्य पुण्यफलं िृणु । । ६.२५० । ।

याविच्छवाय तिद्भतं्त प्राङ्िनवेद्ब फलं स्मृतं ।

नष्ट ंअनीय तदू्पयः पुण्यं ितगुणं लभेथ ्। । ६.२५१ । ।

स्नानस्त्रोपभोगाय तस्य पुण्यफलं िृणु ।

यावत्त्फलसखं्यानं ताम्रोपकरणे िस्थतं । । ६.२५२ । ।

पले पले वषवकोििं मोदते स ििवे पुरे ।

यः प्त्रपुष्पवस्तूनां दद्बादाधारभाजनं । । ६.२५३ । ।

तद्भस्तुदातुयव्पुण्यं त्पुण्यं सकलं भवेथ ्।

दत्त्वोपकरणं िकंिचदिप यो िवतं्त ऄिथवनां । । ६.२५४ । ।

यद्भस्तु कुरुते तेन त्प्रदानफलं लभेथ ्।

यः िौचपीतवस्त्रािण क्षारादै्बः ििवयोिगनां । । ६.२५५ । ।

स पापमलिनमुवतः ििवलोकं ऄवाप्नुयाथ ्।

यः पुष्पपट्टसयंुतं पिगभं च कम्बलं । । ६.२५६ । ।

प्रदद्बािच्छवयोिगभयस्तस्य पुण्यफलं िृणु ।

तेषां च वस्त्रतन्तूनां याव्सखं्या िवधीयते । । ६.२५७ । ।

तावद्भषवसहस्रािण भोगान्भुङ्ते ििवे पुरे ।

श्लक्ष्णवस्त्रािण िुक्तलािन दद्बाद्बः ििवयोिगने । । ६.२५८ । ।

िचत्रवस्त्रािण तद्पक्त्या तस्य पुण्यफलं िृणु ।

यावत्त्सकू्ष्मवस्त्राणां तन्तुसखं्या िवधीयते । । ६.२५९ । ।

तावदु्बगािन सभंोगैः ििवलोके महीयते ।

िङ्खपात्रं तु िवस्तीणं भाण्डं वािप सिुोभनं । । ६.२६० । ।

प्रदद्बािच्छवयोिगभयस्तस्य पुण्यफलं िृणु ।

िदवयं िवमानं अरूढः सववकामसमिन्वतं । । ६.२६१ । ।

कल्पकोि्ययुतं सारं ििवलोके महीयते ।

िुक्त्यादीिन च पात्रािण िोभनान्यमलािन च । । ६.२६२ । ।

िनवेद्ब ििवयोिगभयः िङ्खाधेन फलं लभेथ ्।

स्फाििकानां च पात्राणां िङ्खतुल्यफलं स्मृतं । । ६.२६३ । ।

िैलजानां तदधेन पात्राणां च तदधवकं ।

तालखजूवरपात्राणां वंिजानां िनवेदने । । ६.२६४ । ।

ऄन्येषां एवं अदीनां पुण्यं वाक्ष्यावधवसिंमतं ।

वंिजाधवसमं पुण्यं फलपात्रिनवेदने । । ६.२६५ । ।

नानापणवपुिाणां च साराणां वा फलाधवकं ।

यस्ताम्रकांस्यपात्रािण िोवहनान्यमलािन च । । ६.२६६ । ।

स्नानभोजनपानाथं दद्बाद्बः ििवयोिगने ।

ताम्रां कांसीं ित्रलोहीं वा यः प्रदद्बाि्त्रपािदकां । । ६.२६७ । ।

भोजने भोजनाधारं गुरवे त्फलं िृणु ।

यावत्त्पलसखं्यानं ित्रपाद्बा भोजनेषु च । । ६.२६८ । ।

तावदु्बगसहस्रािण भोगान्भुङ्ते ििवे पुरे ।

लोहं ित्रपािदकं दत्त्वा स्कृ्वा ििवयोिगने । । ६.२६९ । ।

दिकल्पान्महाभोगैनवरः ििवपुरे वसेथ ्।

यः प्रदद्बाि्त्रिवष्टम्भं िभक्षापात्रसमाश्रयं । । ६.२७० । ।

वंिजं दारुजं वािप तस्य पुण्यफलं िृणु ।

िदवयस्त्रीभोगसपंन्नो िवमाने महित िस्थतः । । ६.२७१ । ।

चतुयुवगसहस्रं तु भोगान्भुङ्ते ििवे पुरे ।

िभक्षापात्रमुखाच्छाद ंवस्त्रपणाविदकिल्पतं । । ६.२७२ । ।

दत्त्वा ििवपुरे भोगान्कल्पं एकं वसेन्नरः ।

सशं्रयं यः प्रदद्बाच्च िभक्षापाते्र कमण्डलौ । । ६.२७३ । ।

किल्पतं वस्त्रसतू्रादै्बस्तस्य पुण्यफलं िृणु ।

तद्भस्त्रपूततन्तूनां सखं्या याविद्भधीयते । । ६.२७४ । ।

तावद्भषवसहस्रािण रुद्रलोके महीयते ।

सतू्रवल्कलवालैवाव ििक्तयभाण्डसमाश्रयं । । ६.२७५ । ।

यः कृ्वा दामनीयोक्तत्रं प्ररहं रज्जंु एव वा ।

एवं अदीिन चान्यािन वस्तूिन िविनवेदयेथ ्। । ६.२७६ । ।

ििवगोष्ठोपयोगाथं तस्य पुण्यफलं िृणु ।

यावत्तद्रज्जुसखं्यानं प्रदद्बािच्छवगोकुले । । ६.२७७ । ।

तावच्चतुयुवगं देही ििवलोके महीयते ।

यथा यथा िप्रयं वसं्त्र िोभनं च यथा यथा । । ६.२७८ । ।

तथा तथा महापुण्यं तद्दानादुत्तरोत्तरं ।

यः पन्थानं िदिे्पृष्ट ंप्रणष्ट ंच गवािदकं । । ६.२७९ । ।

स गोदानसमं पुण्यं प्रज्ञासौख्यं च िवन्दित ।

कृ्वोपकारं अतावनां स्वगं याित न सिंयः । । ६.२८० । ।

ऄिप कण्िकं ईदृ्ध्य िकमुतान्यं महागुणम्(?) ।

ऄन्नपानौषधीनां च यः प्रदातारं ईिद्दिेथ ्। । ६.२८१ । ।

अतावनां तस्य िवजे्ञयं दातुस्त्सदृिं फलं ।

ििवाय तस्य सरंुद्ध ंकमव ितष्ठित यिद्भना । । ६.२८२ । ।

तदल्पं ऄिप यज्ञाङ्गं दत्त्वा यज्ञफलं लभेथ ्।

ऄिप कािकुिं सतू्रं गोमयं सिमिदन्धनं । । ६.२८३ । ।

ििवयज्ञोपयोगाथं प्रवक्ष्यािम समासतः ।

सवेषां ििवभतानां दद्बाद्बि्कंिचदादराथ ्।

दत्त्वा यज्ञफलं िवद्बाि्कमु तद्भस्तुदानतः । । ६.२८४ । ।

। । आित ििवोपिनषिद फलोपकरणप्रदानाध्यायः षष्ठः । ।

ऄथ स्वगावपवगावथे प्रवक्ष्यािम समासतः ।

सवेषां ििवभतानां ििवाचारं ऄनुत्तमं । । ७.१ । ।

ििवः ििवाय भूतानां यस्माद्दानं प्रयच्छित ।

गुरुमूितवः िस्थतस्तस्मा्पूजये्सततं गुरंु । । ७.२ । ।

नालक्षणे यथा िलङ्गे सांिनध्यं कल्पयेिच्छवः ।

ऄल्पागमे गुरौ तद्भ्सांिनध्यं न प्रकल्पयेथ ्। । ७.३ । ।

ििवज्ञानाथवतत्त्वज्ञः प्रसन्नमनस ंगुरंु ।

ििवः ििवं समास्थाय ज्ञानं वित न हीतरः । । ७.४ । ।

गुरंु च ििववद्पक्त्या नमस्कारेण पूजयेथ ्।

कृताञ्जिलिस्त्रसधं्यं च भूिमिवन्यस्तमस्तकः । । ७.५ । ।

न िविवतं ऄनाचान्तम(्?) चङ्क्रमन्तं तथाकुलं ।

समािधस्थं व्रजन्तं च नमस्कुयावदु्गरंु बुधः । । ७.६ । ।

वयाख्याने त्समाप्तौ च सपं्रशे्न स्नानभोजने ।

भुक्त्वा च ियने स्वप्ने नमस्कुयाव्सदा गुरंु । । ७.७ । ।

रामान्तरं ऄिभपे्रप्सगुुवरोः कुयाव्प्रदिक्षणं ।

सावावङ्िगकप्रणामं च पुनः कुयावत्तदागतः । । ७.८ । ।

पवो्सवेषु सवेषु दद्बाद्गन्धपिवत्रकं ।

ििवज्ञानस्य चारम्भे प्रवासगमनागतौ । । ७.९ । ।

ििवधमवव्रतारम्भे त्समाप्तौ च कल्पयेथ ्।

प्रसादनाय कुिपतो िविज्य च ररपंु तथा । । ७.१० । ।

पुण्याहे रहिान्तौ च दीक्षायां च सदिक्षणं ।

अवायव पदसपं्राप्तौ पिवते्र चोपिवरहे । । ७.११ । ।

ईपानच्छ्त्रियनं वसं्त्र असनभूषणं ।

पात्रदण्डाक्षसतू्रं वा गुरुसतं न धारयेथ ्। । ७.१२ । ।

हास्यिनष्ठीवनास्फोिं ईच्चभाष्यिवजृम्भणं ।

पादप्रसारणं गितं न कुयावदु्गरुसिंनधौ । । ७.१३ । ।

हीनान्नपानवस्त्रः स्यान्नीचिययासनो गुरोः ।

न यथेष्टश्च सिंतषे्ठ्कलहं च िववजवयेथ ्। । ७.१४ । ।

प्रितवातेऽनुवाते वा न ितषे्ठदु्गरुणा सह ।

ऄसशं्रये च सततं न िकंिच्कीतवयेदु्गरोः । । ७.१५ । ।

ऄन्यासतो न भुञ्जानो न ितष्ठन्नपराङु्मखः ।

न ियनो न चासीनः सभंास्येदु्गरुणा सह । । ७.१६ । ।

दृष््टवैव गुरंु अयान्तं ईित्तषे्ठदू्दरतस््वरं ।

ऄनुज्ञातश्च गुरुणा सिंविेच्चानुपृष्ठतः । । ७.१७ । ।

न कण्ठं प्रावृतं कुयावन्न च तत्रावसितकां ।

न पादधावनस्नानं यत्र पश्येदु्गरुः िस्थतः । । ७.१८ । ।

न दन्तधावनाभयङ्गं अयामोद्भतवनिक्रयाः ।

ई्सगवपररधानं च गुरोः कुवीत पश्यतः । । ७.१९ । ।

गुरुयवदपवयेि्कंिचदृ्गहासन्नं तदञ्जलौ ।

पाते्र वा पुरतः ििष्यस्तद्भक्तत्रं ऄिभवीक्षयन ् । । ७.२० । ।

यदपवयेदु्गरुः िकंिच तन्नम्रः पुरतः िस्थतः ।

पािणद्भयेन गृष्डीय्स्थापयेत्तच्च सिुस्थतं । । ७.२१ । ।

न गुरोः कीतवयेन्नाम परोऽक्षं ऄिप केवलं ।

समानसजंं्ञ ऄन्यं वा नाह्वयीत तदाख्यया । । ७.२२ । ।

स्वगुरुस्तदु्गरुशै्चव यिद स्यातां समं क्तविचथ ्।

गुरोगुवरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया । । ७.२३ । ।

ऄिनवेद्ब न भुञ्जीत भुक्त्वा चास्य िनवेदयेथ ्।

नािवज्ञाप्य गुरंु गच्छेद्ऩिहः कायेण केनिचथ ्। । ७.२४ । ।

गुवावज्ञया कमव कृ्वा त्समाप्तौ िनवेदयेथ ्।

कृ्वा च नै्यकं सवं ऄधीयीताज्ञया गुरोः । । ७.२५ । ।

मृद्पस्मगोमयजलं प्त्रपुष्पेन्धनं सिमथ ्।

पयावपं्त ऄष्टकं षे्ततदु्गववथं तु समाहरेथ ्। । ७.२६ । ।

भैषज्याहारपात्रािण वस्त्रिययासनं गुरोः ।

अनये्सववय्नेन प्राथविय्वा धनेश्वरान ् । । ७.२७ । ।

गुरोनव खण्डयेदाज्ञां ऄिप प्राणान्परर्यजेथ ्।

कृ्वाज्ञां प्राप्नुयान्मुितं लङ्घयन्नरकं व्रजेथ ्। । ७.२८ । ।

पयविे्पृिथवीं कृ्स्नां सिैलवनकाननां ।

गुरुभैषज्यिसद्ध्यथं ऄिप गच्छेद्रसातलं । । ७.२९ । ।

यदािदिेदु्गरुः िकंिचत्त्कुयावदिवचारतः ।

ऄमीमांस्या िह गुरवः सववकायेषु सववथा । । ७.३० । ।

नो्थापये्सखुासीनं ियानं न प्रबोधयेथ ्।

असीनो गुरंु असीनं ऄिभगच्छे्प्रितिष्ठतं । । ७.३१ । ।

पिथ प्रयान्तं यान्तं च य्नािद्भश्रमयेदु्गरंु ।

िक्षि्पपासातुरं स्नातं ज्ञा्वा ितं च भोजयेथ ्। । ७.३२ । ।

ऄभयङ्गोद्भतवनं स्नानं भोजनष्ठीवमाजवनं ।

गात्रसवंाहनं रात्रौ पादाभयङ्गं च य्नतः । । ७.३३ । ।

प्रातः प्रसाधनं दत्त्वा कायं समंाजवनाञ्जनं ।

नानापुष्पप्रकरणं श्रीमद्वयाख्यानमण्डपे । । ७.३४ । ।

स्थाप्यासनं गुरोः पूज्यं ििवज्ञानस्य पुस्तकं ।

तत्र ितषे्ठ्प्रतीक्षंस्तदु्गरोरागमनं क्रमाथ ्। । ७.३५ । ।

गुरोिनवन्दापवाद ंच शु्र्वा कणौ िपधापयेथ ्।

ऄन्यत्र चैव सपेतु्त िनगृष्डीयादुपायतः । । ७.३६ । ।

न गुरोरिप्रयं कुयाव्पीिडतस्ताररतोऽिप वा ।

नोच्चारयेच्च तद्भाक्तयं ईच्चायव नरकं व्रजेथ ्। । ७.३७ । ।

गुरुरेव िपता माता गुरुरेव परः ििवः ।

यस्यैव िनिश्चतो भावस्तस्य मुितनव दूरतः । । ७.३८ । ।

अहाराचारधमावणां य्कुयावदु्गरुरीश्वरः ।

तथैव चानुकुवीत नानुयुञ्जीत कारणं । । ७.३९ । ।

यज्ञस्तपांिस िनयमात्तािन वै िविवधािन च ।

गुरुवाक्तये तु सवाविण सपंद्बन्ते न सिंयः । । ७.४० । ।

ऄज्ञानपङ्किनमवग्नं यः समुद्धरते जनं ।

ििवज्ञाना्महस्तेन कस्तं न प्रितपूजयेथ ्। । ७.४१ । ।

आित यः पूजयेिन्न्यं गुरुमूितवस्थं इश्वरं ।

सववपापिविनमुवतः प्राप्नोित परमं पद ं । । ७.४२ । ।

स्ना्वाम्भसा भस्मना वा िुक्तलवस्त्रोपवीतवान ् ।

दूवावगभविस्थतं पुष्पं गुरुः ििरिस धारयेथ ्। । ७.४३ । ।

रोचनालभनं कुयावदू्धययेदा्मनस्तनंु ।

ऄङ्गुलीयाक्षसतू्रं च कणवमाते्र च धारयेथ ्। । ७.४४ । ।

गुरुरेवंिवधः श्रीमािन्न्यं ितषे्ठ्समािहतः ।

यस्माज्ज्ञानोपदेिाथं गुरुरास्ते सदाििवः । । ७.४५ । ।

धारये्पादुके िन्यं मृदुवमवप्रकिल्पते ।

प्रगृष्त दण्डं छ्त्रं वा पयविेदाश्रमाद्ऩिहः । । ७.४६ । ।

न भूमौ िवन्यसे्पाद ंऄन्तधावनं िवना गुरुः ।

कुिपादकं अक्रम्य तपवणाथं प्रकल्पयेथ ्। । ७.४७ । ।

पादस्थानािन प्त्रादै्बः कृ्वा देवगृहं िविेथ ्।

पात्रास्तररतपादश्च(?) िन्यं भुञ्जीत वाग्यतः । । ७.४८ । ।

न पादौ धावये्कांस्ये लोहे वा पररकिल्पते ।

िौचयेतृ्तणगभावयां िद्भतीयायां तथाचमेथ ्। । ७.४९ । ।

न रतं ईल्बणं वसं्त्र धारये्कुसमुािन च ।

न बिहगवन्धमाल्यािन वासांिस मिलनािन च । । ७.५० । ।

केिास्थीिन कपालािन कापावसािस्थतुषािण च ।

ऄमेध्याङ्गारभस्मािन नािधितषे्ठद्रजांिस च । । ७.५१ । ।

न च लोष्ट ंिवमृद्नीयान्न च िछन्द्बान्नखैस्तृणं ।

न प्त्रपुष्पमूल्यािन वंिमङ्गलकािष्ठतां । । ७.५२ । ।

एवं अदीिन चान्यािन पािणभयां न च मदवयेथ ्।

न दन्तखादनं कुयावद्रोमाण्यु्पाियेन्न च । । ७.५३ । ।

न पद्भयां ईिल्लखेदू्पिमं लोष्टकाषै्ठः करेण वा ।

न नखांश्च नखैिववध्यान्न कण्डूयेन्नखैस्तनंु । । ७.५४ । ।

मुहुमुवहुः ििरः श्मशु्र न स्पृिे्करजैबुवधः ।

न िलक्षाकषवणं कुयावदा्मनो वा परस्य वा । । ७.५५ । ।

सौवण्यवरौप्यतामै्रश्च िृङ्गदन्तिलाकया ।

देहकण्डूयनं कायं वंिकाष्ठीकवीरणैः(?) । । ७.५६ । ।

न िविचतं्त प्रकुवीत िदिशै्चवावलोकयन ् ।

न िोकातवश्च सिंतषे्ठदू्ध्वा पाणौ कपोलकं । । ७.५७ । ।

न पािणपादवाक्तचक्षुः- श्रोत्रििश्नगुदोदरैः ।

चापलािन न कुवीत स सवावथं ऄवाप्नुयाथ ्। । ७.५८ । ।

न कुयाव्केनिचदै्भरं ऄरु्ध्वे जीिवते सित ।

लोककौतूहलं पापं सधं्यां च पररवजवयेथ ्। । ७.५९ । ।

न कुद्भारेण वेश्मािन नगरं रामं अिविेथ ्।

न िदवा प्रावृतििरा रात्रौ प्रावृ्य पयविेथ ्। । ७.६० । ।

नाितभ्रमणिीलः स्यान्न िविेच्च गृहादृ्गहं ।

न चाज्ञानं ऄधीयीत ििवज्ञानं समभयसेथ ्। । ७.६१ । ।

ििवज्ञानं परं ब्रष्ण तदारभय न सं् यजेथ ्।

ब्रष्णासाध्य च यो गच्छेद्ब्रष्णहा स प्रकीितवतः । । ७.६२ । ।

कृताञ्जिलः िस्थतः ििष्यो लघुवसं्त्र ईदङु्मखः ।

ििवमन्त्रं समुच्चायव प्राङु्मखोऽध्यापयेदु्गरुः । । ७.६३ । ।

नागदन्तािदसभूंतं चतुरशं्र सिुोभनं ।

हेमर्निचतं वािप गुरोरासनं ईत्तमं । । ७.६४ । ।

न िुशू्रषाथवकामाश्च न च धमवः प्रदृश्यते ।

न भितनव यिः क्रौयं न तं ऄध्यापयेदु्गरुः । । ७.६५ । ।

देवािग्नगुरुगोष्ठीषु वयाख्याध्ययनससंिद ।

प्रशे्न वादेऽनृतेऽिौचे दिक्षणं बाहंु ईद्धरेथ ्। । ७.६६ । ।

विे सततनम्रः स्या्सरंृ्याङ्गािन कूमववथ ्।

त्समंुखं च िनगवच्छेन्नमस्कारपुरस्सरः । । ७.६७ । ।

देवािग्नगुरुिवप्राणां न व्रजेदन्तरेण तु ।

नापवयेन्न च गृष्डीयाि्कंिचद्भस्तु तदन्तरा । । ७.६८ । ।

न मुखेन धमेदिग्नं नाधःकुयावन्न लङ्घयेथ ्।

न िक्षपेदिुिचं वष्ढौ न च पादौ प्रतापयेथ ्। । ७.६९ । ।

तृणकाष्ठािदगहने जन्तुिभश्च समाकुले ।

स्थाने न दीपयेदिग्नं दीपं्त चािप ततः िक्षपेथ ्। । ७.७० । ।

ऄिग्नं युगपदानीय धारयेत प्रय्नतः ।

ज्वलन्तं न प्रदीपं च स्वयं िनवावपयेदु्ऩधः । । ७.७१ । ।

ििवव्रतधरं दृष््टवा समु्थाय सदा दु्रतं ।

ििवोऽयं आित सकंल्प्य हिषवतः प्रणमेत्ततः । । ७.७२ । ।

भोगान्ददाित िवपुलािन्लङ्गे सपूंिजतः ििवः ।

ऄग्नौ च िविवधां िसिद्ध ंगुरौ मुितं प्रयच्छित । । ७.७३ । ।

मोक्षाथं पूजयेत्तस्मादु्गरुमूितवस्थं इश्वरं ।

गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुितं ऄवाप्नुयाथ ्। । ७.७४ । ।

सववपववस ुय्नेन षे्तषु सपूंजयेिच्छवं ।

कुयावदायतने िोभां गुरुस्थानेषु सववतः । । ७.७५ । ।

नरद्भयोिच्रते पीठे सवविोभासमिन्वते ।

ससं्थाप्य मिणजं िलङ्गं स्थाने कुयावज्जगिद्धतं । । ७.७६ । ।

ऄन्नपानिविेषैश्च नैवेदं्ब ईपकल्पयेथ ्।

भोजयेद्व्रितनश्चात्र स्वगुरंु च िविेषतः । । ७.७७ । ।

पूजयेच्च ििवज्ञानं वाचयीत च पववस ु ।

दिवयेिच्छवभतेभयः स्पूजां पररकिल्पतां । । ७.७८ । ।

िप्रयं ब्रयूा्सदा तेभयः प्रदेयं चािप ििततः ।

एवं कृते िविेषेण प्रसीदित महेश्वरः । । ७.७९ । ।

िछन्नं िभन्नं मृतं नष्ट ंवधवते नािस्त केवलं ।

आ्याद्बान्न वदेच्छब्दान्साक्षाद्ब्रयूातु्त मङ्गलं । । ७.८० । ।

ऄधेनंु धेनंु आ्येव ब्रयूाद्पदं्र ऄभद्रकं ।

कपालं च भगालं स्या्परमं मङ्गलं वदेथ ्। । ७.८१ । ।

ऐन्दं्र धनुमविणधनुदावहकाष्ठािद चन्दनं ।

स्वयावतं च मृतं ब्रयूािच्छवीभूतं च योिगनं । । ७.८२ । ।

िद्भधाभूतं वदेिच्छन्नं िभन्नं च बहुधा िस्थतं ।

नष्ट ंऄन्वेषणीयं च ररतं पूणाविभविधवतं । । ७.८३ । ।

नास्तीित िोभनं सवं अदं्ब ऄङ्गािभवधवनं ।

िसिद्धमद्ब्रिूह गच्छन्तं सपंु्त ब्रयूा्प्रविधवतं । । ७.८४ । ।

न म्लेच्छमूखवपिततैः कू्ररैः सतंापवेिदिभः ।

दुजवनैरविलपै्तश्च क्षुदै्रः सह न सवंदेथ ्। । ७.८५ । ।

नाधािमवकनृपाक्रान्ते न दिंमिकावृते ।

नाितिीतजलाकीणे देिे रोगप्रदे वसेथ ्। । ७.८६ । ।

नासनं ियनं पानं नमस्कारािभवादनं ।

सोपान्कः प्रकुवीत ििवपुस्तकवाचनं । । ७.८७ । ।

अचायं दैवतं तीथं ईदू्धतोद ंमृद ंदिध ।

विं ऄश्व्थकिपलां दीिक्षतोदिधसगंमं । । ७.८८ । ।

यािन चैषां प्रकारािण मङ्गलानीह कािनिचथ ्।

ििवायेित नमस्कृ्वा प्रोतं एत्प्रदिक्षणं । । ७.८९ । ।

ईपानच्छ्त्रवस्त्रािण पिवत्रं करकं स्रजं ।

असनं ियनं पानं धृतं ऄन्यैनव धारयेथ ्। । ७.९० । ।

पालािं असनं िययां पादुके दन्तधावनं ।

वजवयेच्चािप िनयावस ंरतं न तु समुद्पवं । । ७.९१ । ।

सधं्यां ईपास्य कुवीत िन्यं देहप्रसाधनं ।

स्पृिेद्भन्देच्च किपलां प्रदद्बाच्च गवां िहतं । । ७.९२ । ।

यः प्रदद्बाद्गवां सम्यक्तफलािन च िविेषतः ।

के्षत्रं ईद्दामयेच्चािप तस्य पुण्यफलं िृणु । । ७.९३ । ।

यावत्त्प्त्रकुसमु- कन्दमूलफलािन च ।

तावद्भषवसहस्रािण ििवलोके महीयते । । ७.९४ । ।

कृिरोगातववृद्धानां ्यतानां िनजवने वने ।

क्षुि्पपासातुराणां च गवां िवह्वलचेतसां । । ७.९५ । ।

नी्वा यस्तृणतोयािन वने य्ना्प्रयच्छित ।

करोित च पररत्राणं तस्य पुण्यफलं िृणु । । ७.९६ । ।

कुलैकिवंिकोपेतः प्नीपुत्रािदसयंुतः ।

िमत्रभृ्यैरुपेतश्च श्रीमिच्छवपुरं व्रजेथ ्। । ७.९७ । ।

तत्र भुक्त्वा महाभोगािन्वमानैः साववकािमकैः ।

स महाप्रलयं यावत्तदन्ते मुितं अप्नुयाथ ्। । ७.९८ । ।

गोब्राष्णणपररत्राणं सकृ्कृ्वा प्रय्नतः ।

मुच्यते पञ्चिभघोरैमवहिद्पः पातकैदु्रवतं । । ७.९९ । ।

ऄिहंसा स्यं ऄस्तेयं ब्रष्णचयं ऄकल्कता ।

ऄक्रोधो गुरुिुशू्रषा िौचं सतंोषं अजववं । । ७.१०० । ।

ऄिहंसाद्बा यमाः पञ्च यतीनां पररकीितवताः ।

ऄक्रोधाद्बाश्च िनयमाः िसिद्धवृिद्धकराः स्मृताः । । ७.१०१ । ।

दिलाक्षिणको धमवः ििवाचारः प्रकीितवतः ।

योगीन्द्राणां िविेषेण ििवयोगप्रिसद्धये । । ७.१०२ । ।

न िवन्दित नरो योगं पुत्रदारािदसगंतः ।

िनबद्धः स्नेहपािेन मोहस्तम्भबलीयसा । । ७.१०३ । ।

मोहा्कुिुम्बससंतस्तृष्णया िृङ्खलीकृतः ।

बालैबवद्धस्तु लोकोऽयं मुसलेनािभहन्यते । । ७.१०४ । ।

आमे बालाः कथं ्याज्या जीिवष्यिन्त मया िवना ।

मोहािद्ध िचन्तय्येवं परमाथौ न पश्यित । । ७.१०५ । ।

सपंकावदुदरे न्यस्तः िुक्रिबन्दुरचेतनः ।

स िपत्रा केन य्नेन गभवस्थः पररपािलतः । । ७.१०६ । ।

ककव िाः किठना भक्षा जीयवन्ते यत्र भिक्षताः ।

तिस्मन्नेवोदरे िुकं्र िकं न जीयवित भक्ष्यवथ ्। । ७.१०७ । ।

येनैतद्बोिजतं गभे येन चैव िवविधवतं ।

तेनैव िनगवतं भूयः कमवणा स्वेन पाल्यते । । ७.१०८ । ।

न किश्च्कस्यिच्पुत्रः िपता माता न कस्यिचथ ्।

य्स्वयं प्रातनं कमव िपता मातेित त्स्मृतं । । ७.१०९ । ।

येन यत्र कृतं कमव स ततै्रव प्रजायते ।

िपतरौ चास्य दास्वं कुरुतस्त्प्रचोिदतौ । । ७.११० । ।

न किश्च्कस्यिचच्छतः कतंु दुःखं सखुािन च ।

करोित प्रातनं कमव मोहाल्लोकस्य केवलं । । ७.१११ । ।

कमवदायादसबंन्धादुपकारः परस्परं ।

दृश्यते नापकारश्च मोहेना्मिन मन्यते । । ७.११२ । ।

इश्वरािधिष्ठतं कमव फलतीह िुभािुभं ।

रामस्वािमप्रसादेन सकृुतं कषवणं यथा । । ७.११३ । ।

द्भयं देव्वमोक्षाय ममेित न ममेित च ।

ममेित बध्यते जन्तुनव ममेित िवमुच्यते । । ७.११४ । ।

द्वयक्षरं च भवेन्मृ्युस््यक्षरं ब्रष्ण िाश्वतं ।

ममेित द्वयक्षरं मृ्युस््यक्षरं न ममेित च । । ७.११५ । ।

तस्मादा्मन्यहंकारं ई्सजृ्य प्रिवचारतः ।

िवधूयािेषसङ्गांश्च मोक्षोपायं िविचन्तयेथ ्। । ७.११६ । ।

ज्ञानाद्बोगपररक्तलेिं कुप्रावरणभोजनं ।

कुचयां कुिनवास ंच मोक्षाथी न िविचन्तयेथ ्। । ७.११७ । ।

न दुःखेन िवना सौख्यं दृश्यते सववदेिहनां ।

दुःखं तन्मात्रकं जे्ञयं सखंु अनन््यं ईत्तमं । । ७.११८ । ।

सेवायां पािुपाल्ये च वािनज्ये कृिषकमविण ।

तुल्ये सित पररक्तलेिे वरं क्तलेिो िवमुतये । । ७.११९ । ।

स्वगावपवगवयोरेकं यः िीघ्रं न प्रसाधयेथ ्।

याित तेनैव देहेन स मृतस्तप्यते िचरं । । ७.१२० । ।

यदवश्यं पराधीनैस््यजनीयं िरीरकं ।

कस्माते्तन िवमूढा्मा न साधयित िाश्वतं । । ७.१२१ । ।

यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः ।

सवव एव िविीयवन्ते िुष्किस्नग्धान्नभोजनाः । । ७.१२२ । ।

ऄनेकदोषदुष्टस्य देहस्यैको महान्गुणह ् ।

यां यां ऄवस्थां अप्नोित तां तां एवानुवतवते । । ७.१२३ । ।

मन्द ंपररहरन्कमव स्वदेहं ऄनुपालयेथ ्।

वषावस ुजीणवकिवित्तष्ठन्नप्यवसीदित । । ७.१२४ । ।

न तेऽत्र देिहनः सिन्त ये ितष्ठिन्त सिुनश्चलाः ।

सवे कुवविन्त कमाविण िवकृिाः पूववकमविभः । । ७.१२५ । ।

तुल्ये स्यिप कतववये वरं कमव कृतं परं ।

यः कृ्वा न पुनः कुयावन्नानाकमव िुभािुभं । । ७.१२६ । ।

तस्मादन्तबविहिश्चन्तां ऄनेकाकारसिंस्थतां ।

सं् यज्या्मिहताथावय स्वाध्यायध्यानं ऄभयसेथ ्। । ७.१२७ । ।

िविवते िवजने रम्ये पुष्पाश्रमिवभूिषते ।

स्थानं कृ्वा ििवस्थाने ध्यायेच्छान्तं परं ििवं । । ७.१२८ । ।

येऽितरम्याण्यरण्यािन सजुलािन ििवािन तु ।

िवहायािभरता रामे प्रायस्ते दैवमोिहताः । । ७.१२९ । ।

िववेिकनः प्रिान्तस्य य्सखंु ध्यायतः ििवं ।

न त्सखंु महेन्द्रस्य ब्रष्णणः केिवस्य वा । । ७.१३० । ।

आित नामामृतं िदवयं महाकालादवाप्तवान ् ।

िवस्तरेणानुपूवावच्च ऊष्याते्रयः(?) सिुनिश्चतं । । ७.१३१ । ।

प्रज्ञां ऄथा िविनमवथ्य(?) ििवज्ञानमहोदिधं ।

ऊष्याते्रयः समुदृ्ध्य प्राहेद ंऄणुमात्रकं । । ७.१३२ । ।

ििवधमे महािासे्त्र ििवधमवस्य चोत्तरे ।

यदनुतं भवेि्कंिचत्तदत्र पररकीितवतं । । ७.१३३ । ।

ित्रदैव्यं आद ंिासं्त्र मुनीन्द्राते्रयभािषतं ।

ितयवङ्मनुजदेवानां सवेषां च िवमुितद ं । । ७.१३४ । ।

निन्दस्कन्दमहाकालास्त्रयो देवाः प्रकीितवताः ।

चन्द्राते्रयस्तथाित्रश्च ऊष्याते्रयो मुिनत्रयं । । ७.१३५ । ।

एतैमवहा्मिबः प्रोताः ििवधमावः समासतः ।

सववलोकोपकाराथं नमस्तेभयः सदा नमः । । ७.१३६ । ।

तेषां ििष्यप्रििष्यैश्च ििवधमवप्रवतृिभः ।

वयापं्त ज्ञानसरः िावं िवकचैररव पङ्कजैः । । ७.१३७ । ।

ये श्रावयिन्त सततं ििवधमं ििवािथवनां ।

ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभिततः । । ७.१३८ । ।

ये समु्थाय िृण्विन्त ििवधमं िदने िदने ।

ते रुद्रा रुद्रलोकेिा न ते प्रकृितमानुषाः । । ७.१३९ । ।

ििवोपिनषद ंषे्ततदध्यायैः सप्तिभः स्मृतं ।

ऊष्याते्रयसगोते्रण मुिनना िहतकाम्यया । । ७.१४० । ।

। । आित ििवोपिनषिद ििवाचाराध्यायः सप्तमः । ।

। । आित ििवोपिनष्समाप्ता । ।