]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x...

119
Ăमण प िÖतका Öक त गीतŌ व छÆदŌ का स úह Bhramaṇa Pustikaa A collection of songs and shlokaas in Sanskṛita

Transcript of ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x...

Page 1: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

मण पि तका स कत गीत व छ द का स ह

Bhramaṇa Pustikaa A collection of songs and shlokaas in

Sanskṛita

Page 2: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

सची १. सगठनस म ……………………………………………………………….… १ २. अिय दव दीनब धो! …………………………………………………………… १ ३. भगवन ! वदीयभि म ………………………………………………………… २ ४. ह भवतातः! िव िवधातः! ……………………………………………………… २ ५. सादर समीयताम ……………………………………………………………… ३ ६. ह िवभो! आन दिस धो! ……………………………………………………….. ३ ७. भो! मिय धिह ………………………………………………………………. ४ ८. ह िवधातः! ानदातः! …………………………………………………………. ४ ९. वक य शरण स थापय ………………………………………………………... ५ १०. दयाकर! भि िव ानम ………………………………………………………. ५ ११. मदीय भारत भगवन! …………………………………………………………. ६ १२. अिय िद यमातभम! ………………………………………………………….. ६ १३. िनरतमीश य भ ौ र! ………………………………………………………... ७ १४. दयान द य सान दम …………………………………………………………. ७ १५. नमािम मलशकरम …………………………………………………………... ८ १६. पजनीय! भो! समषाम ………………………………………………………. ८ १७. भगवन! वदीयभि म ……………………………………………………….. ९ १८. अय कामय नाथ! …………………………………………………………... १० १९. भरम त दव ससार …………………………………………………………... १० २०. तिवलि बत छ दः (१२ अ रािण) …………………………………………… ११ २१. शादलिव िडत छ दः (१९ अ रािण) ………………………………………… १२ २२. मािलनी छ दः (१५ अ रािण) ………………………………………………... १८ २३. वस तितलका छ दः (१४ अ रािण) …………………………………………... १९ २४. म दा ा ता छ दः (१७ अ रािण) …………………………………………….. २२ २५. िशख रणी छ दः (१७ अ रािण) ……………………………………………… २३ २६. ि प छ दः (११ अ रािण) ………………………………………………….. २५ २७. हिषणी छ दः (१३ अ राणी) ……………………………………………….. २९ २८. अन प छ दः (८ अ रािण) ………………………………………………….. ३०

Page 3: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

Index 1. saṅgaṭhana sooktam ……………………………………. 1 2. ayi deva deenabandho! ………………………………… 1 3. bhagavan ! tvadeeyabhaktim …………………………... 2 4. he bhavataataḥ! vishvavidhaataḥ! ……………………... 2 5. saadaran sameeyataam ………………………………… 3 6. he vibho! aanandasindho! …………………………….... 3 7. prabho! mayi dhehi …………………………………….. 4 8. he vidhaataḥ! jñaanadaataḥ! …………………………… 4 9. svakeeye sharaṇe sansthaapaya ………………………... 5 10. dayaakara! bhakti vijñaanam …………………………. 5 11. madeeye bhaarate bhagavan! …………………………. 6 12. ayi divyamaatṛibhoome! ……………………………… 6 13. niratameeshasya bhaktau re! …………………………. 7 14. dayaanandasya saanandam …………………………… 7 15. namaami moolashaṅkaram …………………………… 8 16. poojaneeya! prabho! sameṣhaam ……………………... 8 17. bhagavan! tvadeeya-bhaktim …………………………. 9 18. aye kaamaye naatha! ………………………………… 10 19. bharamantan deva sansaare ………………………….. 10 20. drutavilambitañ chhandaḥ (12 akṣharaaṇi) …………... 11 21. shaardoolavikreeḍitañ chhandaḥ (19 akṣharaaṇi) ……. 12 22. maalinee chhandaḥ (15 akṣharaaṇi) …………………. 18 23. vasantatilakaa chhandaḥ (14 akṣharaaṇi) ……………. 19 24. mandaakraantaa chhandaḥ (17 akṣharaaṇi) ………….. 22 25. shikhariṇee chhandaḥ (17 akṣharaaṇi) ………………. 23 26. triṣhṭup chhandaḥ (11 akṣharaaṇi) …………………… 25 27. praharṣhiṇee chhandaḥ (13 akṣharaaṇee) ……………. 29 28. anuṣhṭup chhandaḥ (8 akṣharaaṇi) …………………... 30

Page 4: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

१. सगठनस म स ग छ व स वद व स वो मनािस जानताम । दवा भाग यथा पव सजानाना उपासत ॥ २ ॥ समानो म : सिमितः समानी समान मन: सह िच मषाम । समान म मिभम य वः समानन वो हिवषा जहोिम ॥ ३ ॥ समानी व आकितः समाना दयािन वः । समानम त वो मनो यथा व: ससहासित ॥ ४ ॥ ससिम वस वष न न िव ा यय आ । इळ पद सिम यस स नो वस या भर ॥ १ ॥ ऋग १०:१९१

२. अिय दव दीनब धो! अिय दव दीनब धो! क णा बध नम त । गणगौरव नव रिभनि दत तम त ॥१॥

ितिभनत िनता त मिनिभमदा गीतम । किविभ क ितत तद िवमल सदा मह त ॥२॥ मिदता यिवशोकः कतमानवाितमोकः । सतत मनि वलोकः िथत परा यश त ॥३॥

ाणा मह व पाः पिथवीयमिध पाः । नयन रवी दिब ब भवन िवराड वप त ॥४॥ वमणोरिप णीयान महतो िवभो! महीयान ।

बिहर तरा मनोऽिप भवय! कः सम त ॥५॥

Page 5: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

1. saṅgaṭhana sooktam saṅ gachchhadhvan sam vadadhvan sam vo manaansi jaanataam devaa bhaagañ yathaa poorve sañjaanaanaa upaasate Ṛig 10:191:2 samaano mantraḥ samitiḥ samaanee samaanam manaḥ saha chittam-eṣhaam samaanam mantram abhi-mantraye vaḥ samaanena vo haviṣhaa juhomi Ṛig 10:191:3 samaanee va aakootiḥ samaanaa hṛidayaani vaḥ samaanam astu vo mano yathaa vaḥ su-saha-asati Ṛig 10:191:4 sansamid-yuvase vṛiṣhnn-agne vishvaan-yarya aa iḷaspade samidh-yase sa no vasoon-yaa bhara Ṛig 10:191:1

2. ayi deva deenabandho! ayi deva deena-bandho! karuṇaam-budhe namaste guṇa-gauravan nṛivandyair-abhinanditan stumaste ||1|| shrutibhirnutan nitaantam munibhir-mudaa prageetam kavibhish-cha keertitan tad vimalan sadaa mahaste ||2|| muditaashrayair-vishokaiḥ kṛitamaana-vaartimokaiḥ satatam manasvilokaiḥ prathitam puraa yashaste ||3|| praaṇaa mahat-svarupaaḥ pṛithiveeyam-adhiroopaaḥ nayane raveendubimbe bhuvanam viraaḍ vapuste ||4|| tvamaṇor-api hyaṇeeyaan mahato vibho! maheeyaan bahir-antaraatmano’pi prabhuvarya! kaḥ samaste ||5||

1

Page 6: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

३. भगवन ! वदीयभि म भगवन! वदीयभि वा त सदा भरयम । वदो धमकाय न ि दन िवधयम ॥१॥ सगः सदा बधाना सरणी च स जनानाम । स ावनाि तोऽह पापात सदा िबभयम ॥२॥ रोगा दहि त दह बलाः शरीरम य ।

चयमौषध च पय सदा वर यम ॥३॥ बालरम यवला खलास नापनया ।

ान मतौ धरय धम सदा चरयम ॥४॥

४. ह भवतातः! िव िवधातः! ह भवतातः! िव िवधातः! म सखशाि तिनकतन ह । दीनब धो! क णािस धो! दःखदा र यिवनािशन ह ॥१॥

ाणसिखन! ि भवन ितपालक! ािणनामवल बन ह । जगि नय तः! पापभ जन! ज मरिहत! िनर जन ह ॥२॥ यायका रन! सि कतः! सावभौिमक! राजन ह । लशकमिवपाकाशयः सोऽपराम ! न ह ॥३॥ वमव जनक वमव जननी वमव ब धः वािमन ह । वमव भगवन! शि दाता! मधादाता! पषन ह ॥४॥

याच वामह िद या शि श ! सिवतः! पावन ह ॥५॥

Page 7: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

3. bhagavan ! tvadeeyabhaktim bhagavan! tvadeeya-bhaktin svaante sadaa bhareyam vedokta-dharma-kaaryan naktandinam vidheyam ||1|| saṅgaḥ sadaa budhaanaan saraṇee cha sajjanaanaam sadbhaavanaashrito’ham paapaat sadaa bibheyam ||2|| rogaa dahanti deham prabalaaḥ shareera-madhye brahmacharyam-auṣhadhañ-cha peyan sadaa vareṇyam ||3|| baalairamoolyavelaa khelaasu naapaneyaa jñaanam matau dhareyan dharman sadaa chareyam ||4||

4. he bhavataataḥ! vishvavidhaataḥ! he bhavataataḥ! vishva-vidhaataḥ! me sukha-shaanti-niketana he deena-bandho! karuṇaa-sindho! duḥkha-daaridrya-vinaashin he ||1|| praaṇasakhin! tribhuvana-pratipaalaka! praaṇinaam-avalambana he jagan-niyantaḥ! paapa-bhañjana! janma-rahita! nirañjana he ||2|| nyaaya-kaarin! sṛiṣhṭikartaḥ! saarva-bhaumika! raajan he klesha-karma-vipaakaashayaiḥ so’paraamṛiṣhṭa! brahman he ||3|| tvameva janakas-tvameva jananee tvameva bandhuḥ svaamin he tvameva bhagavan! shakti-daataa! medhaa-daataa! pooṣhan he ||4|| yaache tvaamahan divyaañ shaktiñ shuddha! savitaḥ! paavana he ||5||

2

Page 8: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

५. सादर समीयताम सादर समीयता व दना िवधीयताम ॥

या वमातभसमचना िवधीयताम ॥१॥ आपदो भव त वा िव तो लस त वा । आयधािन भ रशोऽिप म तक पत त वा । धीरता न हीयता वीरता िवधीयताम । िनभयन चतसा पद परो िनधीयताम ॥२॥

ाणदाियनी इय ाणदाियनी इयम । शि भि मि दा सधाऽनपाियनी इयम । एतदीयव दन सवनऽिभन दन । सािभमानमा मनो जीवन दीयताम ॥३॥

६. ह िवभो! आन दिस धो! ह िवभो! आन दिस धो! म च मधा दीयताम । य च द रत दीनब धो! त च दर नीयताम ॥१॥ च चलािन चि यािण मानस म पयताम । शरण याच तावकोऽह सवकोऽनग ताम ॥२॥ विय च वीय िव त यत त च मिय िनधीयताम ।

या च दगणदीनता मिय सा त शी ीयताम ॥३॥ शौय धय तजस च भारत च यताम । ह दयामय! अिय अनाद! ाथना मम यताम ॥४॥

Page 9: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

5. saadaran sameeyataam saadaran sameeyataam vandanaa vidheeyataam shraddhayaa svamaatṛibhoo-samarchanaa vidheeyataam ||1|| aapado bhavantu vaa vidyuto lasantu vaa aayudhaani bhoorisho’pi mastake patantu vaa dheerataa na heeyataam veerataa vidheeyataam nirbhayena chetasaa padam puro nidheeyataam ||2|| praaṇa-daayinee iyan traaṇa-daayinee iyam shakti-bhakti-muktidaa sudhaa’napaayinee iyam etadeeya-vandane sevane’bhinandane saabhimaanam-aatmano jeevanam pradeeyataam ||3||

6. he vibho! aanandasindho! he vibho! aananda-sindho! me cha medhaa deeyataam yach-cha duritan deena-bandho! tach-cha dooran neeyataam ||1|| chañchalaani chendriyaaṇi maanasam me pooyataam sharaṇañ yaache taavako’han sevako’nugṛihyataam ||2|| tvayi cha veeryam vidyate yat tach-cha mayi nidheeyataam yaa cha durguṇa-deenataa mayi saa tu sheeghraṅ kṣheeyataam ||3|| shauryan dhairyan taijasañ cha bhaarate chekreeyataam he dayaamaya! ayi anaade! praarthanaa mama shrooyataam ||4||

3

Page 10: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

७. भो! मिय धिह भो! मिय धिह िव ान, तरय दःखसागरतः ।

वदीया णा भि , धरय शा त धातः ॥१॥ िविच ो िनिमतः कायो ि धािन चि याणीित । यथा थान यथाकाम वमव तात! ह दातः ॥२॥ इमािन प चभतािन, पिथ य जसादीिन । समािन सवतः क वा अहो! स ः सरीतः ॥३॥ िवभो! मातः! िपतः! ातः! सकलससारचरक रतः । वमव मि दा ोतः, अहो! आन ददाता नः ॥४॥ वदीय शरणमाप नो मदीया िछ यघ ि थम ।

भरय भावना श ा, जयय मानस ातः ॥५॥

८. ह िवधातः! ानदातः! ह िवधातः! ानदातः! म च िव ा दीयताम । सौ यता सशीलता च दय म धीयताम ॥१॥ वदिव ा ल ा जगित ायशः परम र । अ धता जगित तता या सा त दर नीयताम ॥२॥ पि डताः खल खि डता त भारताद मा नन । सविव ामि डताः यः पि डता िवधीयताम ॥३॥

ाथना वा व दना वा दशाि नगता । बालकाना ह िपतः! नतमौलीना वीि यताम ॥४॥

Page 11: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

7. prabho! mayi dhehi prabho! mayi dhehi vijñaanan, tareyan duḥkha-saagarataḥ tvadeeyaam premṇaa bhaktin, dhareyañ shaashvatan dhaataḥ ||1|| vichitro nirmitaḥ kaayo dvidhaani chenriyaaṇeeti yathaa-sthaanañ yathaa-kaaman tvameva taata! he daataḥ ||2|| imaani pañcha-bhootaani, pṛithivyaptaijasaadeeni samaani sarvataḥ kṛitvaa aho! sṛiṣhṭeḥ sareetaḥ ||3|| vibho! maataḥ! pitaḥ! bhraataḥ! sakala-sansaara-charakaritaḥ tvameva muktidaa srotaḥ, aho! aananda-daataa naḥ ||4|| tvadeeyañ sharaṇamaapanno madeeyaañ chhindhyaghagranthim bhareyam bhaavanaañ shuddhaañ, jayeyam maanasañ jñaataḥ ||5||

8. he vidhaataḥ! jñaanadaataḥ! he vidhaataḥ! jñaanadaataḥ! me cha vidyaa deeyataam saumyataa susheelataa cha hṛidaye me dheeyataam ||1|| veda-vidyaa luptaa jagati praayashaḥ parameshvara andhataa jagati tataa yaa saa tu dooran neeyataam ||2|| paṇḍitaaḥ khalu khaṇḍitaastu bhaarataad-asmaannanu sarva-vidyaa-maṇḍitaaḥ syuḥ paṇḍitaa vidheeyataam ||3|| praarthanaa vaa vandanaa vaa hṛitpradesha-annirgataa baalakaanaaṅ he pitaḥ! natamauleenaan sveekriyataam ||4||

4

Page 12: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

९. वक य शरण स थापय वक य शरण स थापय, दयालो! अि म भ त । जय क य वा वा, िहतषी कोऽपरोमऽि त ॥१॥

िचरादह याकलोऽ मीित, न व िव ा यित चतः । दयाया षा प य अ यथा म यत पङक ॥२॥ सत ो राग षण, ि तापरि म सत ः ।

िख नो ज मम य या पतािम लशसजाल ॥३॥ दीनदःखमोचन स ा, वदीया ह भो! वा । इदान शरणमाप नः, साहा य नाथ अि त त ॥४॥ शभ म पौ ष दिह, कवल वािम नाशा त । दया क वा च बलदव, क िनजसवक शरण ॥५॥

१०. दयाकर! भि िव ानम दयाकर! भि िव ान िपतः! परमा मन! दयम । दया दया दयालरिस िचतौ सशोधन धयम ॥१॥

भो! आग छ यान म वस शी च न म । तम छ न मन य य परम योितन आनयम ॥२॥

वाहय मगङगा व मन स ीितपीयषम । िमथः सवासो ह नाथ! वतन च मया यम ॥३॥ रा हतोभव मरण ाण ाण च रा ाय । वदश ाणबिलदान दया स ः िश यम ॥४॥

सवन धमम माक सवन क यम माकम । ाणदान च धमाथ करोमीित बल धयम ॥५॥

Page 13: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

9. svakeeye sharaṇe sansthaapaya svakeeye sharaṇe sansthaapaya, dayaalo! asmi bhaktaste vrajeyaṅ kutra tyaktvaa tvaaṅ, hitaiṣhee ko’parome’sti ||1|| chiraadaham vyaakulo’smeeti, na vai vishraamyati chetaḥ dayaayaash-chakṣhuṣh aa pashya anyathaa majyate paṅke ||2|| sutapto raagadveṣheṇa, tritaapairasmi santaptaḥ prakhinno janma-mṛityubhyaam pataami klesha-sañjaale ||3|| deena-duḥkha-mochaneen sañjñaan tvadeeyaaṅ he prabho! shrutvaa idaaneeñ sharaṇamaapannaḥ, saahaayyan-naatha asti te ||4|| shubham me pauruṣhan dehi, kevalan svaaminnaashaa te dayaaṅ kṛitvaa cha baladeve, kuru nija-sevakañ sharaṇe ||5||

10. dayaakara! bhakti vijñaanam dayaakara! bhakti vijñaanam pitaḥ! paramaatman! deyam dayaa deyaa dayaalur-asi chitau sañshodhanan dheyam ||1|| prabho! aagachchha dhyaane me vasa sheeghrañ cha netre me tamashchhanne manasyetya parama-jyotirna aaneyam ||2|| pravaahaya prema-gaṅgaan tvam manassu preeti-peeyooṣham mithaḥ samvaaso he naatha! vartanañ cha mayaa jñeyam ||3|| raaṣhṭra-hetor-bhaven-maraṇam praaṇa-traaṇañ-cha raaṣhṭraaya svadeshe praaṇa-balidaanam pradeyaa sadyaḥ shikṣheyam ||4|| sevanan dharmam-asmaakan sevanaṅ kṛityam-asmaakam praaṇa-daanañ cha dharmaarthaṅ karomeeti balan dheyam ||5||

5

Page 14: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

११. मदीय भारत भगवन! मदीय भारत भगवन! प नम आ यरा य यात । िवषादो दरमपनयि र सौ य िवधान यात ॥१॥ दलाः सव िवन ाः यिवफलरा य जात । विदक रीितमनस य ब धः सवः िस यात ॥२॥ ध पो व सरापो वा न कि न मासभ ी यात । साि वक भोजन भ वा बिल लोकव द यात ॥३॥ िश ण वदिवपरीत यजयमानवाः सव । पठय ाष था त भो! एव िवधान यात ॥४॥

१२. अिय िद यमातभम! अिय िद यमातभम! भवत वय भजम । जीवम त कत वा ाणानिप यजम ॥१॥ इदमव वाि छत नो यवका वय भवम ।

ाणापणऽिप क ित तव नव नाशयम ॥२॥ वकतन नोऽ मोको न कट बहतशोकः । वगाय नािप िदमो िहतताऽ त यजम ॥३॥

अिय व मातभम! भवत वय भजम । जीवम त कत वा ाणा निप यजम ॥४॥

Page 15: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

11. madeeye bhaarate bhagavan! madeeye bhaarate bhagavan! prapannam aaryyaraajyan syaat viṣhaado dooramapaneyashchiran saukhyam vidhaanan syaat ||1|| dalaaḥ sarve vinaṣhṭaaḥ syurviphalaraajye prajaatantre vaidikeeṇ reetimanusṛitya prabandhaḥ sarvaḥ siddhassyaat ||2|| dhoomrapo vai suraapo vaa na kashchin maansabhakṣhee syaat saatvikam bhojanam bhuktvaa baliṣhṭhan lokavṛindan syaat ||3|| shikṣhaṇam vedavipareetan tyajeyurmaanavaaḥ sarve paṭheyushchaarṣha granthaanste prabho! evam vidhaanan syaat ||4||

12. ayi divyamaatṛibhoome! ayi divya-maatṛi-bhoome! bhavateem vayam bhajema jeevema te kṛite vaa praaṇaan-api tyajema ||1|| idam-eva vaañchhitanno yuvakaa vayam bhavema praaṇa-arpaṇe’pi keertin tava naiva naashayema ||2|| svakṛitena no’shrumoko na kuṭumba-hetu-shokaḥ svargaaya naapi rudimo hitataa’shrute tyajema ||3|| ayi vandya-maatṛi-bhoome! bhavateem vayam bhajema jeevema te kṛite vaa praaṇaannapi tyajema ||4||

6

Page 16: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

१३. िनरतमीश य भ ौ र! िनरतमीश य भ ौ र! मन व नो कतो भविस । पिततमाल यजाल व िकय काल च यापयिस ॥१॥ यिद वा छाि त द रतािन अपाभतािन त य र ।

भोः मोदक ि कत व नव णािस ॥२॥ वासनाया रतो भ वा कतः समया करोिष वम । वश क चतसो वि कतो योग न म नोऽिस ॥३॥ निह सासा रक व त सख य िव त हतः । वथव त कत चतः! कतः काल िवलोपयिस ॥४॥

१४. दयान द य सान दम दयान द य सान द, यशो गय यशो गयम । शर च ो वल र य, मनोग य वः पयम ॥१॥ िहत स य िमत , भव यः पद िन यम । तदीय वदस प , वचः प य मदाऽदयम ॥२॥ तम ता त गद ला त, मदा ा त भव ा तम । जग नो त मोहा च र त य िव यम ॥३॥ मत िछ न तिभ न, गही वा तकिनि शम । िवप न विदक भय तदतद दिशत ययम ॥४॥ अनाथाना िवप नाना, गवा वध यिख नानाम ।

जाम मिलत जाल, शर यना यस ययम ॥५॥ जदोपाि त िविभ दानः सिद िव दानः । अम द योिगनािम ो, बल योऽिव दत यम ॥६॥

Page 17: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

13. niratameeshasya bhaktau re! niratameeshasya bhaktau re! manastvan no kuto bhavasi patitamaalasyajaale tvaṅ kiyatkaalañ cha yaapayasi ||1|| yadi vaañchhaasti duritaani apaabhootaani te syoo re prabhoḥ premodake kṣhipraṅ kutastvan naiva praṣhṇaasi ||2|| vaasanaayaaṇ rato bhootvaa kutaḥ samayaa karoṣhi tvam vashe kuru chetaso vṛittiṅ kuto yoge na magno’si ||3|| nahi saansaarikam vastu sukhasya vidyate hetuḥ vṛithaiva tatkṛite chetaḥ! kutaḥ kaalam vilopayasi ||4||

14. dayaanandasya saanandam dayaanandasya saanandam, yasho geyañ yasho geyam sharachchandrojjvalaṇ ramyam, manogamyañ shravaḥ peyam ||1|| hitan satyam mitaṅ hṛidyam, bhavashreyaḥ padan nityam tadeeyam vedasampṛiktam, vachaḥ puṇyam mudaa’deyam ||2|| tamastaantaṅ gadaklaantam, madaakraantam bhavabhraantam jagadyenoddhṛitam mohaachcharitran tasya vijñeyam ||3|| matañ chhinnañ shruterbhinnam, gṛiheetvaa tarkanistriñsham vipannam vaidikam bhooyastadetad darshitan dhyeyam ||4|| anaathaanaam vipannaanaam, gavaam vaidhavyakhinnaanaam rujaamunmoolitañ jaalam, sharaṇyenaapyasaṅkhyeyam ||5|| jadopaastim vibhindaanaḥ sadindram brahma vindaanaḥ amandañ yoginaamindro, balañ yo’vindata jñeyam ||6||

7

Page 18: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

१५. नमािम मलशकरम नमािम मलशङकर दयाकर गणाकरम ।

भाकर सधाकर सम तलोकभा वरम ॥१॥ व ानदीि भा वर गण भािवका वरम । व ानदीि शि दत तपोऽिभभतक मषम ॥२॥

नमािम राजनि दत तिननादनि दतम । अनाथनाथमा य सदासदायस यम ॥३॥ भज गनकमि दत तः मक याियनम । भवािथदोषपाियन सखौघशाि तदाियनम ॥४॥ नमािम लोकलोचन सर भा रोचनम । सधी वीररजक सम तदोषभजकम ॥५॥

१६. पजनीय! भो! समषाम पजनीय! भो! समषा भावनाम व यताम । याम छलतािद हीणा मानसौज त यताम ॥१॥

वदम ान घोषयम धारयम स यताम । हषवषािभः स नाः सहरम िवषादताम ॥२॥ अ मधािद तिभ पकतो लोको भवत । धममयादािवतान सौ यतो िव भरत ॥३॥ सिवत ापिव भि तो य ािदकम । यिथतससार य ि सहरम लशकम ॥४॥

कामनाना पापजाना सवथा लोप क । भावनाः सफलाः भवयय तो नणा नन ॥५॥

Page 19: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

15. namaami moolashaṅkaram namaami moola-shaṅkaram dayaa-karaṅ guṇaa-karam prabhaa-karan sudhaa-karan samasta-loka-bhaasvaram ||1|| svajñaana-deepti-bhaasvaraṅ guṇa-prabhaa-vikaasvaram svajñaana-deepti-shabditan tapo’bhibhoot-akalmaṣham ||2|| namaami raaja-nanditañ shruter-ninaada-nanditam anaatha-naatham-aashrayan sadaa-sadaarya-sañshrayam ||3|| bhaje gunaikamanditañ shruteḥ pramaika-dhyaayinam bhavaarthi-doṣhapaayinan sukhaugha-shaanti-daayinam ||4|| namaami loka-lochanan suraprabhaa-prarochanam sudhee-praveera-rañjakan samasta-doṣha-bhañjakam ||5||

16. poojaneeya! prabho! sameṣhaam poojaneeya! prabho! sameṣhaam bhaavanaam-ujjvalyataam syaama chhalataadi-praheeṇaa maanasaujastanyataam ||1|| vedamantraan ghoṣhayema dhaarayema satyataam harṣha-varṣhaabhiḥ prasannaaḥ saṅharema viṣhaadataam ||2|| ashvamedhaadi-kratubhir-upakṛito loko bhavet dharma-maryaadaa-vitaane saukhyato vishvam bharet ||3|| sevitañ shraddhaa-pavitram bhaktito yajñaadikam vyathita-sansaarasya kṣhipran saṅharema kleshakam ||4|| kaamanaanaam paapajaanaan sarvathaa lopaṅ kuru bhaavanaaḥ saphalaaḥ bhaveyur-yajñato nṛeeṇaan nanu ||5|| laabhakaaree devayajñaḥ sarva-jeevaanaaṅ kṛite jala-sameerau surabhi-yuktau sarva-rogaaṇaaṅ hṛite ||6|| svaartha-bhaavaa lopitaaḥ syurvistṛitaaḥ preetilataaḥ idanna mama bhaavenaanena maanavaaḥ syur-maṇḍitaaḥ ||7|| prema-gaṅgaayaan niṣhaṇṇaa vandanaaṅ kurmo vayam naatha! karuṇaa-kanda! karuṇaam paalaya jagateeha tvam ||8||

8

Page 20: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

लाभकारी दवय ः सवजीवाना कत । जलसमीरौ सरिभय ौ सवरोगाणा त ॥६॥ वाथभावा लोिपताः यिव तताः ीितलताः ।

इद न मम भावनानन मानवाः यमि डताः ॥७॥ मगङगाया िनष णा व दना कम वयम ।

नाथ! क णाक द! क णा पालय जगतीह वम ॥८॥

१७. भगवन! वदीयभि म भगवन! वदीयभि न कदािप िव मरयम । िनजदशजाितसवास ो हर! भवयम ॥१॥ जायत जात नो म परपीडनािभलाषः । दीन सहायहीन सतत भो! वयम ॥२॥ गितर त नो िवदश रितर त नजदश । ग पादयोिनदश वमनः वतययम ॥३॥ यसन न यात िव द रतष नािप िच म ।

परक यिव भाग मनसािप नो हरयम ॥४॥ न िवभो! परापवाद समदत मऽअनरागः । जगदीश! सवकाल मधरा िगरो वदयम ॥५॥

Page 21: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

17. bhagavan! tvadeeyabhaktim bhagavan! tvadeeya-bhaktin na kadaapi vismareyam nija-desha-jaati-sevaasakto hare! bhaveyam ||1|| jaayeta jaatu no me para-peeḍana-abhilaaṣhaḥ deene sahaaya-heene satatam prabho! draveyam ||2|| gatirastu no videshe ratirastu naijadeshe guru-paadayo-nirdeshe svamanaḥ pravartayeyam ||3|| vyasane na yaatu vittan duriteṣhu naapi chittam parakeeya-vittabhaagam manasaapi no hareyam ||4|| na vibho! paraapavaade samudetu me’anuraagaḥ jagadeesha! sarva-kaale madhuraa giro vadeyam ||5||

9

Page 22: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

१८. अय कामय नाथ! अय कामय नाथ! काि चद श त । ण दिह दीनऽनक पा लभ त ॥१॥ अहो! म अहो! कालतो लालसयम ।कदालोकयय पदा भो ह त ॥२॥

ण वी ता दव! दीना दशा म । धराया िवल ठािम हा! स मख त ॥३॥ िचर िच तया िक तयाऽह न जान । भो हि त या दीनमन जन त ॥४॥ िवभो! भािस सव य िच ा तराल । िकमालखय दःखमति चर त ॥५॥ बल धमकमािद कषा चन यात । अल कवल मऽनक पा बल त ॥६॥ लभ त जना मढिच ा न माधव । लभ त बधाः सिवद त पद त ॥७॥ अह पातक यातक ितजनानाम । पर िक दया धदयाया लभ त ॥८॥

१९. भरम त दव ससार भरम त दव! ससार सघोर पािह दीन माम । पदा ज त िवल ठ त त सवािह दीन माम ॥१॥ न भा य ता श य िवलोक पसौभा यम । िधनोित यानसौ य म सधा सवािह दीन माम ॥२॥ अिव ा त ती ातः िनता त ा तिच ोऽहम । दयालो! सधासारः नव िनमािह दीन माम ॥३॥

तीना भ रभतीना िवक पिदि वमढोऽहम । कथकार िवलोक वा मनागा यािह दीन माम ॥४॥ कपापीयषलशाथ य य दयमानोऽहम । िनलीन ारदश त न या यािह दीन माम ॥५॥ दयाया ल बत भमन! बटः कि भ र तऽहम । इदान व शोऽह पािह मा वा पािह दीन माम ॥६॥

१०

Page 23: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

18. aye kaamaye naatha! aye kaamaye naatha! kaañchid dṛishante kṣhaṇan dehi deene’nukampaan labhai te ||1|| aho! me aho! kaalato laalaseyam kadaalokayeyam padaambhoruhante ||2|| kṣhaṇam veekṣhataan deva! deenaan dashaam me dharaayaam viluṇṭhaami haa! sammukhante ||3|| chirañ chintayaa kintayaa’han na jaane prabho hanti yaa deenamenañ janan te ||4|| vibho! bhaasi sarvasya chittaantaraale kimaalekhaye duḥkhametachchirante ||5|| balan dharmakarmaadi keṣhaañchana syaat alam kevalam me’nukampaa balante ||6|| labhante janaa mooḍhachittaa na maadhava labhante budhaaḥ samvidante padante ||7|| aham paatakee khyaatakeertirjanaanaam paraṅ kin dayaabdherdayaayaa labhai te ||8||

19. bharamantan deva sansaare bharamantan deva! sansaare sughore paahi deenam maam padaabje te viluṇṭhantan drutan samvaahi deenam maam ||1|| na bhaagyan taadṛishañ yatte viloke roopa-saubhaagyam dhinoti dhyaanasaukhyam me sudhaan samvaahi deenam maam ||2|| avishraantam prateekṣhaataḥ nitaantañ shraantachitto’ham dayaalo! dṛiksudhaasaaraiḥ navan nirmaahi deenam maam ||3|| shruteenaam bhooribhooteenaam vikalpairdigvimooḍho’ham kathaṅkaaram viloke tvaam manaagaakhyaahi deenam maam ||4|| kṛipaapeeyooṣhaleshaartham prayasyandooyamaano’ham nileenan dvaaradeshe te na pratyaakhyaahi deenam maam ||5|| dayaayaa lambate bhooman! baṭuḥ kukṣhimbhariste’ham idaaneen tvadvasho’hampaahi maa vaa paahi deenam maam ||6||

10

Page 24: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

२०. तिवलि बत छ दः (१२ अ रािण) िवपिद धयमथा यदय मा सदिस वा पटता यिध िव मः । यशिस चािभ िच यसन तौ कितिस िमद िह महा मनाम ॥१॥ नीित॰ ५९

अक ण वमकारणिव हः परधन परयोिषित च पहा । सजनब धजन वसिह णता कितिस िमद िह दरा मनाम ॥२॥ नीित॰ ४८

मनीिषणः सि त न त िहतिषणः िहतिषणः सि त न त मनीिषणः । स च िव ानिप दलभो नणा यथौषध वाद िहत सदलभम ॥३॥

य नन कायष िसि जनाना य नन ानष वि जनानाम । य नन य ष जीितजनाना य नो िवधयः य नो िवधयः ॥४॥

य नन धीराः सम तरि त य नन वीरा िग रन लङघय त । य नन िव ा िवय ो पति त य नो िवधयः य नो िवधयः ॥५॥

अम यपण किमजालसकल वाभावदग धमशौचम वम । कलवर म परीषभाजन रमि त मढा न रमि त पि डताः ॥६॥

ससि चतज वनव सरि तिनजऽिप दह न िनयोिजतः विचत । पसो यमा त जतोऽिप िन ररतधनः प चपदी न दीयत ॥७॥ प च॰ २:१२१

११

Page 25: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

20. drutavilambitañ chhandaḥ (12 akṣharaaṇi)

vipadi dhairyamathaabhyudaye kṣhamaa sadasi vaakpaṭutaa yudhi vikramaḥ yashasi chaabhiruchirvyasanañ shrutau prakṛitisiddhamidaṅ hi mahaatmanaam ||1|| neeti.59 akaruṇatvamakaaraṇavigrahaḥ paradhane parayoṣhiti cha spṛihaa sujanabandhujaneṣhvasahiṣhṇutaa prakṛitisiddhamidaṅ hi duraatmanaam ||2|| neeti. 48 maneeṣhiṇaḥ santi na te hitaiṣhiṇaḥ hitaiṣhiṇaḥ santi na te maneeṣhiṇaḥ suhṛichcha vidvaanapi durlabho nṛiṇaañ yathauṣhadhan svaadu hitan sudurlabham ||3|| prayatnena kaaryeṣhu siddhirjanaanaam prayatnena jñaaneṣhu vṛiddhirjanaanaam prayatnena yuddheṣhu jeetirjanaanaam prayatno vidheyaḥ prayatno vidheyaḥ ||4|| prayatnena dheeraaḥ samudran taranti prayatnena veeraa girin laṅghayante prayatnena vijñaa viyatprotpatanti prayatno vidheyaḥ prayatno vidheyaḥ ||5|| amedhyapoorṇaṅ kṛimijaalasaṅkulan svaabhaava-durgandham-ashaucham-adhruvam kalevaram mootrapureeṣhabhaajanaṇ ramanti mooḍhaa na ramanti paṇḍitaaḥ ||6|| susañchitair-jeevanavatsurakṣhitair-nije’pi dehe na niyojitaiḥ kvachit punso yamaantam brajato’pi niṣhṭhurairetairdhanaiḥ pañchapadee na deeyate ||7|| pañcha. 2:121

11

Page 26: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

२१. शादलिव िडत छ दः (१९ अ रािण) याव व थिमद शरीरम ज याव जरा दरतो । याव चि यशि र ितहता याव यो नायषः ॥ आ म यिस तावदव िवदषा कायः य नो महान । सदी भवन त कपखनन य मः क शः ॥१॥ भत॰व॰ ७९

िसहो याकरण य कतरहरत ाणान ि यान पािणनः । मीमासाकतम ममाथ सहसा ह ती मिन जिमिनम ॥ छ दो ानिनिध जघान मकरो वलातट िपङगलम । अ ानावतचतसामित षा कोऽथि तर ा गणः ॥२॥ पच॰ २:३७०

िव ा नाम नर य पमिधक छ नग धनम । िव ा भोगकरी यश सखकरी िव ा ग णा ग ः ॥ िव ा ब धजनो िवदशगमन िव ा परा दवता । िव ा राजस प यत न त धन िव ािवहीनः पशः ॥३॥ नीित॰ १९

एत स प षाः पराथघटकाः वाथान प र य य य । सामा या त पराथम मभतः वाथािवरोधन य ॥ तऽमी मानषरा साः परिहत वाथाय िन नि त य । य िन नि त िनरथक परिहत त क न जानीमह ॥४॥ नीित॰ ७१

कयरािण न भषयि त प ष हारा न च ो वलाः । न नान न िवलपन न कसम नालङकता मधजाः ॥ वा यका समलङकरोित प ष या स कता धायत ।

ीय त खल भषणािन सतत वा भषण भषणम ॥५॥ नीित॰ १८

१२

Page 27: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

21. shaardoolavikreeḍitañ chhandaḥ (19 akṣharaaṇi) yaavatsvasthamidañ shareeramarujañ yaavajjaraa doorato yaavachchendriyashaktirapratihataa yaavatkṣhayo naayuṣhaḥ aatmashreyasi taavadeva viduṣhaa kaaryaḥ prayatno mahaan sandeepte bhavane tu koopakhananam pratyudyamaḥ keedṛishaḥ ||1|| bhartṛi. vai. 79 siṅho vyaakaraṇasya karturaharat praaṇaan priyaan paaṇineḥ meemaansaa-kṛitamunmamaatha sahasaa hastee muniñ jaiminim chhando-jñaana-nidhiñ jaghaana makaro velaataṭe piṅgalam ajñaanaavṛitachetasaamatiruṣhaaṅ ko’rthastirashchaaṅ guṇaiḥ ||2|| pañcha. 2:370 vidyaa naama narasya roopam-adhikam prachchhanna-guptan dhanam vidyaa bhogakaree yashas-sukhakaree vidyaa gurooṇaaṅ guruḥ vidyaa bandhujano videsha-gamane vidyaa paraa devataa vidyaa raajasu poojyate na tu dhanam vidyaa-viheenaḥ pashuḥ ||3|| neeti.19 ete sat-puruṣhaaḥ paraartha-ghaṭakaaḥ svaarthaan parityajya ye saamaanyaastu paraarthamudyamabhṛitaḥ svaarthaavirodhena ye te’mee maanuṣha-raakṣhasaaḥ parahitan svaarthaaya nighnanti ye ye nighnanti nirarthakam parahitan te ke na jaaneemahe ||4|| neeti.71 keyooraaṇi na bhooṣhayanti puruṣhaṅ haaraa na chandrojvalaaḥ na snaanan na vilepanan na kusuman naalaṅkṛitaa moordhajaaḥ vaaṇyekaa samalaṅkaroti puruṣhañ yaa sanskṛitaa dhaaryate kṣheeyante khalu bhooṣhaṇaani satatam vaagbhooṣhaṇam bhooṣhaṇam ||5|| neeti.18

12

Page 28: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

र र चातक! सावधानमनसा िम ! ण यताम । अ भोदा बहवो िह सि त गगन सवऽिप नता शाः ॥ किचद वि िभरा यि त वसधा गजि त किचद वथाः । य य प यिस त य त य परतो मा िह दीन वचः ॥६॥ नीित॰ ४७

मा धाता स महीपितः कतयगऽलङकारभतो गतः । सतयन महोदधौ िवरिचतः वासौ दशा या तकः ॥ अ य चािप यिधि र भतयो याता िदव भपत । नकनािप सम गता वसमती म ज! वया या यित ॥७॥ भोज॰

भोग रोगभय कल यतोभय िव नपाला यम । मौन द यभय बल रपभय प जराया भयम ॥ शा वादभय गण खलभय काय कता ता यम । सव व त भयाि वत भिव नणा वरा यमवाभयम ॥८॥ वरा॰ ३१

धय य य िपता मा च जननी शाि ति र गिहनी । स य िम िमद दया च भिगनी ाता मन सयमः ॥ श या भिमतल िदशोऽिप वसन ानामत भोजनम ।

त य य कटि बनो वद सख! क मा य योिगनः ॥९॥ वरा॰ १००

आशा नाम नदी मनोरथजला त णातरङगाकला । राग ाहवती िवतकिवहगा धय म विसनी ॥ मोहावतसद तराितगहना ो ङगिच तातटी । त याः पारगता िवश मनसो न दि त योगी राः ॥१०॥ वरा॰ ४०

१३

Page 29: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

re re chaataka! saavadhaana-manasaa mitra! kṣhaṇañ shrooyataam ambhodaa bahavo hi santi gagane sarve’pi naitaadṛishaaḥ kechid vṛiṣhṭibhiraardrayanti vasudhaaṅ garjanti kechid vṛithaaḥ yañ yam pashyasi tasya tasya purato maa broohi deenam vachaḥ ||6|| neeti. 47 maandhaataa sa maheepatiḥ kṛitayuge’laṅkaarabhooto gataḥ seturyena mahodadhau virachitaḥ kvaasau dashaasyaantakaḥ anye chaapi yudhiṣhṭhiraprabhṛitayo yaataa divam bhoopate naikenaapi samaṅ gataa vasumatee muñja! tvayaa yaasyati ||7|| bhoja. bhoge rogabhayaṅ kule chyutobhayam vitte nṛipaalaadbhayam maune dainyabhayam bale ripubhayaṇ roope jaraayaa bhayam shaastre vaadabhayaṅ guṇe khalabhayaṅ kaaye kṛitaantaadbhayam sarvam vastu bhayaanvitam bhuvi nṛiṇaam vairaagyamevaabhayam ||8|| vairaa.31 dhairyañ yasya pitaa kṣhamaa cha jananee shaantishchiraṅ gehinee satyam mitramidan dayaa cha bhaginee bhraataa manassañyamaḥ shayyaa bhoomitalan disho’pi vasanañ jñaanaamṛ itam bhojanam hyete yasya kuṭumbino vada sakhe! kasmaadbhayañ yoginaḥ ||9|| vairaa.100 aashaa naama nadee manorathajalaa tṛiṣhṇaataraṅgaakulaa raagagraahavatee vitarkavihagaa dhairyadrumadhvan sinee mohaavartasudustaraatigahanaa prottuṅgachintaataṭee tasyaaḥ paaragataa vishuddhamanaso nandanti yogeeshvaraaḥ ||10|| vairaa. 40

13

Page 30: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

श यो वारियत जलन हतभक छ ण सयाऽतपः । नाग ो िनिशताङकशन समदो द डन गोग भौ ॥ यािधभषजस ह िविवधः म योगिवषम ।

सव यौषधमि त शा िविहत मख य ना यौषधम ॥११॥ नीित॰ १०

आदौ रामतपोवनािदगमन ह वा मग का चनम । वदहीहरण जटायमरण स ीवस भाषणम ॥ बालिन हण सम तरण लङकापरीदाहनम । प ा ावणक भकणहनन एति रामायणम ॥१२॥

आदौ स यिशव बोधजनन त म गहो सजनम । िवरजान दसमीपवदपठन भी म ताधारणम ॥ नारीश दशासधारकरण पाखि डना ख डनम । प ाद वद चारदहपतन एतद ऋषज वनम ॥१३॥

अथाः पादरजोपमा िग रनदीवगोपम यौवनम । आय य जललोलिब दचपल फनोपम जीवनम ॥ धम यो न करोित िनि दतमितः वगागलो ाटनम । प ा ापयतो जराप रगतः शोकाि नना द त ॥१४॥ िहतो॰ २:१५५

को लाभो गिणसगमः िकमसख ा तरः सगितः । का हािनः समय यितिनपणता का धमत व रितः ॥ कः शरो िविजति यः ि यतमा काऽन ता िक धनम । िव ा िक सखम वासगमन रा य िकमा ाफलम ॥१५॥ नीित॰ ९५

१४

Page 31: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

shakyo vaarayituñ jalena hutabhuk chhatreṇa sooryaa’tapaḥ naagendro nishitaaṅkushena samado daṇḍena gogarddhabhau vyaadhirbheṣhajasaṅgrahaishcha vividhaiḥ mantraprayogairviṣham sarvasyauṣhadhamasti shaastravihitam moorkhasya naastyauṣhadham ||11|| neeti. 10 aadau raamatapovanaadigamanaṅ hatvaa mṛigaṅ kaañchanam vaideheeharaṇañ jaṭaayumaraṇan sugreevasambhaaṣhaṇam baalernigrahaṇan samudrataraṇan laṅkaapureedaahanam pashchaadraavaṇakumbhakarṇahananam etaddhi raamaayaṇam ||12|| aadau satyashivaprabodhajananan tasmai gṛihotsarjanam virajaanandasameepavedapaṭhanam bheeṣhmavrataadhaaraṇam naareeshuudradashaasudhaarakaraṇam paakhaṇḍinaaṅ khaṇḍanam pashchaad vedaprachaaradehapatanam etad ṛiṣherjeevanam ||13|| arthaaḥ paadarajopamaa girinadeevegopamañ yauvanam aayuṣhyañ jalalola-bindu-chapalam phenopamañ jeevanam dharmañ yo na karoti ninditamatiḥ svargaargaloddhaaṭanam pashchaattaapayuto jaraaparigataḥ shokaagninaa dahyate ||14|| hito. 2:155 ko laabho guṇi-saṅgamaḥ kima-sukham praajñetaraiḥ saṅgatiḥ kaa haaniḥ samayachyutirnipuṇataa kaa dharmatatve ratiḥ kaḥ shooro vijitendriyaḥ priyatamaa kaa’nuvrataa kin dhanam vidyaa kin sukhamapravaasagamanaṇ raajyaṅ kimaajñaaphalam ||15|| neeti.95

14

Page 32: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

चा डालः िकमय ि जाितरथवा श ोऽथ िक तापसः । िक वा त विववकपशलमितः योगी रः कोऽिप िकम ॥ इ य प निवक पज पमखरः स भा यमाणा जनः । न ाः पिथ नव त मनसो याि त वय योिगनः ॥१६॥ वरा॰ ५१

आयवषशत नणा प रिमत रा ौ तदध गतम । त या य पर य चा मपर बाल वव वयोः ॥ शष यािधिवयोगदःखसिहत सवािदिभन यत । जीव वा रतरगच चलतर सौ य कतः ािणनाम ॥१७॥ वरा॰ ९४

गा सङकिचत गितिवगिलता ा च द ताविलर । ि न यित वधत बिधरता व च लालायत ॥

वा य नाि यत च बा धवजनो भाया न श षत । हा क ! प ष य जीणवयसः प ोऽ यिम ायत ॥१८॥ वरा॰ ९७

आिद य य गतागतरहरहः स ीयत जीवनम । यापारबहकायभारग िभः कालोऽिप न ायत ॥

वा ज मजरािवपि मरण ास नो प त । पी वा मोहमय मादमिदराम म भत जगत ॥१९॥ वरा॰ ७

लोभ दगणन िक िपशनता य ि त िक पातकः । स य च पसा च िक शिचमनो य ि त तीथन िकम ॥ सौज य यिद िक गणः समिहमा य ि त िक म डनः । सि ा यिद िक धनरपयशो य ि त िक म यना ॥२०॥ नीित॰ ५१

१५

Page 33: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

chaaṇḍaalaḥ kimayan dvijaatirathavaa shoodro’tha kin taapasaḥ kim vaa tatvavivekapeshalamatiḥ yogeeshvaraḥ ko’pi kim ityutpannavikalpajalpamukharaiḥ sambhaaṣhyamaaṇaa janaiḥ na kruddhaaḥ pathi naiva tuṣhṭamanaso yaanti svayañ yoginaḥ ||16|| vairaa. 51 aayurvarṣhashatan nṛiṇaam parimitaṇ raatrau tadardhaṅ gatam tasyaarddhasya parasya chaarddhamaparam baalatvavṛiddhatvayoḥ sheṣham vyaadhiviyogaduḥkhasahitan sevaadibhirneeyate jeeve vaaritaraṅgachañchalatare saukhyaṅ kutaḥ praaṇinaam ||17|| vairaa. 94 gaatran saṅkuchitaṅ gatirvigalitaa bhraṣhṭaa cha dantaavalir dṛiṣhṭirnashyati vardhate badhirataa vaktrañ cha laalaayate vaakyan naadriyate cha baandhavajano bhaaryaa na shushrooṣhate haa kaṣhṭam! puruṣhasya jeerṇavayasaḥ putro’pyamitraayate ||18|| vairaa. 97 aadityasya gataagatairaharahaḥ saṅkṣheeyate jeevanam vyaapaarairbahukaaryabhaaragurubhiḥ kaalo’pi na jñaayate dṛiṣhṭvaa janmajaraavipattimaraṇan traasashcha notpadyate peetvaa mohamayeem pramaadamadiraamunmattabhootañ jagat ||19|| vairaa. 7 lobhashchedaguṇena kim pishunataa yadyasti kim paatakaiḥ satyañchettapasaa cha kiñ shuchimano yadyasti teerthena kim saujanyañ yadi kiṅ guṇaiḥ sumahimaa yadyasti kim maṇḍanaiḥ sadvidyaa yadi kin dhanairapayasho yadyasti kim mṛ ityunaa ||20|| neeti. 51

15

Page 34: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

कौपीन शतख डजजरतर क था पन ता शी । नि य सखसा यभ यमशन िन ा मशान वन ॥ िम ािम समानताितिवमला िच ताऽथश यालय । व ताशषमद मादमिदतो योगी सख ित ित ॥२१॥ वरा. ८८

ा त दशमनकदगिवषम ा न िकि च फलम । य वा जाितकलािभमानमिचत सवा कता िन फला॥

भ मानिवविजत परगह साशङकया काकवत । त ण! दमितपापकमिनरत! नाऽ ािप स त यिस ॥२२॥ वरा॰ ५

ा त न मया गहोिचतसख य न स तोषतः । सोढा दःसहशीततापपवन लशा न त तपः ॥ यात िव महिनश िनयिमत ाणन श भोः पदम ।

त कम कत यदव मिनिभः त तः फलवि चतम ॥२३॥ वरा॰ १३

भोगा मघिवतानम यिवलस सौदािमनी च चला । आयवायिवघ ता जपटलीलीना बवद भगरम ॥ लोला यौवनलालसा तनभतािम याकल य तम । योग धयसमािधिसि सलभ बि िवद व बधाः! ॥२४॥ वरा॰ ४९

लो यािधपित वमव िवरस यि म महाशासन । त ल वाशनव मानघटन भोग रित मा कथाः ॥ भोगः कोऽिप स एक एव परमो िन योिदतो ज भत । य वादाि रसा भवि त िवषयाः लो यरा यादयः ॥२५॥ वरा॰ ७२

१६

Page 35: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

kaupeenañ shatakhaṇḍajarjarataraṅ kanthaa punastaadṛishee naishchintyan sukhasaadhyabhaikṣhyamashanan nidraa shmashaane vane mitraamitrasamaanataativimalaa chintaa’thashoonyaalaye dhvastaasheṣhamadapramaadamudito yogee sukhan tiṣhṭhati ||21|| vairaa. 88 bhraantan deshamanekadurgaviṣ h amam praaptan na kiñc h itphalam | tyaktvaa jaatikulaabhimaanamuc h itan sevaa kṛ itaa niṣ h phalaa|| bhuktam maanavivarjitam paragṛ ihe saashaṅkayaa kaakavat | tṛ iṣ h ṇe! durmatipaapakarmanirate! naa’dyaapi santuṣ h yasi ||22|| vairaa. 5 kṣhaantan na kṣhamayaa gṛihochitasukhan tyaktan na santoṣhataḥ soḍhaa duḥsahasheetataapapavanakleshaa na taptan tapaḥ dhyaatam vittamaharnishan niyamitapraaṇairna shambhoḥ padam tattatkarma kṛitañ yadeva munibhiḥ taistaiḥ phalairvañchitam ||23|| vairaa. 13 bhogaa meghavitaanamadhyavilasatsaudaaminee chañchalaa aayurvaayuvighaṭṭitaabjapaṭaleeleenaambuvad bhaṅguram lolaa yauvanalaalasaastanubhṛitaamityaakalayya drutam yoge dhairyasamaadhisiddhisulabhe buddhim vidadhvam budhaaḥ! ||24|| vairaa. 49 trailokyaadhipatistvameva virasañ yasminmahaashaasane tallabdhvaashanavastramaanaghaṭane bhoge ratim maa kṛithaaḥ bhogaḥ ko’pi sa eka eva paramo nityodito jṛimbhate yatsvaadaadvirasaa bhavanti viṣhayaaḥ trailokyaraajyaadayaḥ ||25|| vairaa. 72

16

Page 36: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

िक वदः मितिभः पराणपठनः शा महािव तरः । वग ामकटीिनवासफलदः कमि यािव मः ॥

म वक भवब धदःखरचनािव वसकालानलम । वा मान दपद वशकलन शषा विण व यः ॥२६॥ वरा॰ ७३

ाि त त कवचन िक िकम रिभः ोधोऽि त च िहनाम । ाित दनलन िक यिद स द िद यौषधः िक फलम ॥

िक सपयिद दजनाः िकम धनिव ाऽनव ा यिद । ीडा चत िकम भषणः सकिवता य ि त रा यन िकम ॥२७॥ नीित॰ २०

दौम या नपितिवन यित यितः सगा सतो लालनात । िव ोऽन ययना कल कतनयात शील खलोपासनात ॥

ीम ादनव णादिप किषः नहः वासा यान । म ी चा णया समि रनयात यागा मादा नम ॥२८॥ नीित॰ ३८

ऐ य य िवभषण सजनता शौय य वा सयमः । ान योपशमः त य िवनयो िव य पा ययः ॥

अ ोध तपसः मा भिवतः धम य िन याजता । सवषामिप सवकारणिमद शील पर भषणम ॥२९॥ नीित॰ ७८

जाडय ीमित ग यत त चौ द भः शचौ कतवम । शर िनघणता मनौ िवमितता द य ि यालािपिन ॥ तजि व यविल ता मखरता व यशि ः ि थर । त को नाम गणो भवत स गिणना यो दजननाङिकतः ॥३०॥ नीित॰ ५०

१७

Page 37: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

kim vedaiḥ smṛitibhiḥ puraaṇapaṭhanaiḥ shaastrairmahaavistaraiḥ svargagraamakuṭeenivaasaphaladaiḥ karmakriyaavibhramaiḥ muktvaikam bhavabandhaduḥkharachanaavidhvan sakaalaanalam svaatmaanandapadapraveshakalanañ sheṣhaa vaṇigvṛittayaḥ ||26|| vairaa. 73 kṣhaantishchet kavachena kiṅ kimaribhiḥ krodho’sti cheddehinaam jñaatishchedanalena kiñ yadi suhṛid divyauṣhadhaiḥ kim phalam kin sarpairyadi durjanaaḥ kimu dhanairvidyaa’navadyaa yadi vreeḍaa chet kimu bhooṣhaṇaiḥ sukavitaa yadyasti raajyena kim ||27|| neeti. 20 daurmantryaannṛipatirvinashyati yatiḥ saṅgaatsuto laalanaat vipro’nadhyayanaatkulaṅ kutanayaat sheelaṅ khalopaasanaat hreermadyaadanavekṣhaṇaadapi kṛiṣhiḥ snehaḥ pravaasaashrayaan maitree chaapraṇayaatsamṛ iddhiranayaat tyaagaatpramaadaaddhanam ||28|| neeti. 38 aishvaryasya vibhooṣhaṇan sujanataa shauryasya vaaksañ yamaḥ jñaanasyopashamaḥ shrutasya vinayo vittasya paatre vyayaḥ akrodhastapasaḥ kṣhamaa prabhavituḥ dharmasya nirvyaajataa sarveṣhaamapi sarvakaaraṇamidañ sheelam param bhooṣhaṇam ||29|| neeti. 78 jaaḍyaṅ hreemati gaṇyate vrataruchau dambhaḥ shuchau kaitavam shoore nirghṛiṇataa munau vimatitaa dainyam priyaalaapini tejasvinyavaliptataa mukharataa vaktaryashaktiḥ sthire tatko naama guṇo bhavet sa guṇinaañ yo durjanairnaaṅkitaḥ ||30|| neeti. 50

17

Page 38: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

२२. मािलनी छ दः (१५ अ रािण) वयिमह प रत ा व कल व च ल याः । सम इह प रतोषो िनिवशषो िवशषः ॥ स त भवित द र ो य य त णा िवशाला । मनिस च प रत कोऽथवान को द र ः ॥१॥ वरा॰ ४५

उिचतमनिचत वा कवता कायमादौ । प रणितरवधाया य नतः पि डतन ॥ अितरभसकताना कमणामािवप ः । भवित दयदाही श यत यो िवपाकः ॥२॥ भो॰ ॰ २४

उदयित यिद भानः पि म िदि वभाग । चलित यिद म ः शीतता याित वि ः ॥

िवकसित यिद प पवता िशलायाम । न भवित पन भािषत स जनानाम ॥३॥

ददत ददत गािल गािलम तो भव तः । वयिमह तदभाव गािलदानऽसमथाः ॥ जगित िविदतमतद दीयत िव मानम । निह शशकिवषाण कोऽिप क म ददाित ॥४॥

मनिस वचिस काय प यपीयषपणाः । ि भवनमपकार िणिभः ीणय तः ॥ परगणपरमाणन पवतीक य िन यम । िनज िद िवकस तः सि त स तः िकय तः ॥५॥ नीित॰ ७४

१८

Page 39: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

22. maalinee chhandaḥ (15 akṣharaaṇi) vayamiha parituṣhṭaa valkalaistvañ cha lakṣhmyaaḥ sama iha paritoṣho nirvisheṣho visheṣhaḥ sa tu bhavati daridro yasya tṛiṣhṇaa vishaalaa manasi cha parituṣhṭe ko’rthavaan ko daridraḥ ||1|| vairaa. 45 uchitamanuchitam vaa kurvataa kaaryamaadau pariṇatiravadhaaryaa yatnataḥ paṇḍitena atirabhasakṛitaanaaṅ karmaṇaamaavipatteḥ bhavati hṛidayadaahee shalyatulyo vipaakaḥ ||2|| bho.pra.24 udayati yadi bhaanuḥ pashchime digvibhaage prachalati yadi meruḥ sheetataañ yaati vahniḥ vikasati yadi padmam parvataagre shilaayaam na bhavati punaruktam bhaaṣhitan sajjanaanaam ||3|| dadatu dadatu gaaliṅ gaalimanto bhavantaḥ vayamiha tadabhaave gaalidaane’samarthaaḥ jagati viditametad deeyate vidyamaanam nahi shashakaviṣhaaṇaṅ ko’pi kasmai dadaati ||4|| manasi vachasi kaaye puṇyapeeyooṣhapoorṇaaḥ tribhuvanamupakaarashshreṇibhiḥ preeṇayantaḥ paraguṇaparamaaṇoon parvateekṛitya nityam nijahṛidi vikasantaḥ santi santaḥ kiyantaḥ ||5|| neeti. 74

18

Page 40: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

अहिमह कतिव ो विदता स कलानाम । धनपितरहमको पलाव यय ः ॥ इितकतगणगवः िख त िक जनोऽयम । कितपयिदनम य सवमत न िकि चत ॥६॥

२३. वस तितलका छ दः (१४ अ रािण)

िन द त नीितिनपणा यिद वा तव त । ल मीः समािवशत ग छत वा यथ म ॥ अ व वा मरणम त यगा तर वा । या यात पथः िवचलि त पद न धीराः ॥१॥ नीित॰ ७९

िव ािवलासमनसो धतशीलिश ाः । स य ता रिहतमानमलापहाराः ॥ ससारदःखदलनन सभिषता य । ध या नरा िविहतकमपरोपकाराः ॥२॥ स॰ ॰३सम॰

जाडय िधयो हरित िस चित वािच स यम । मानो नित िदशित पापमपाकरोित ॥ चतः सादयित िद तनोित क ितम । स सगितः कथय! िक न करोित पसाम ॥३॥ नीित॰ २२

म भक भदलन भिव सि त शराः । किच च डमगराजवधऽिप द ाः ॥ िक त वीिम बिलना परतः स । क दपदपदलन िवरला मन याः ॥४॥ शङगा॰ ५८

१९

Page 41: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

ahamiha kṛitavidyo veditaa satkalaanaam dhanapatirahameko roopalaavaṇyayuktaḥ| itikṛ itaguṇagarvaḥ khidyate kiñ jano’yam katipayadinamadhye sarvametanna kiñchit ||6||

23. vasantatilakaa chhandaḥ (14 akṣharaaṇi) nindantu neetinipuṇaa yadi vaa stuvantu lakṣhmeeḥ samaavishatu gachchhatu vaa yatheṣhṭam adyaiva vaa maraṇamastu yugaantare vaa nyaayyaat pathaḥ pravichalanti padan na dheeraaḥ ||1|| neeti. 79 vidyaavilaasamanaso dhṛitasheelashikṣhaaḥ satyavrataa rahitamaanamalaapahaaraaḥ sansaaraduḥkhadalanena subhooṣhitaa ye dhanyaa naraa vihitakarmaparopakaaraaḥ ||2|| sa.pra.3samu. jaaḍyan dhiyo harati siñchati vaachi satyam maanonnatin dishati paapamapaakaroti chetaḥ prasaadayati dikṣhu tanoti keertim satsaṅgatiḥ kathaya! kin na karoti punsaam ||3|| neeti. 22 mattebhakumbhadalane bhuvi santi shooraaḥ kechitprachaṇḍamṛigaraajavadhe’pi dakṣhaaḥ kintu braveemi balinaam purataḥ prasahya kandarpadarpadalane viralaa manuṣhyaaḥ ||4|| shṛiṅgaa. 58

19

Page 42: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

ार यत न खल िव नभयन नीचः । ार य िन निवहता िवरमि त म याः ॥

िव नः पनः पनरिप ितह यमानाः । ार य चो मजना न प र यजि त ॥५॥ नीित॰ २६

उ ोिगन प षिसहमपित ल मीः । दवन दयिमित काप षा वदि त ॥ दव िनह य क पौ षमा मश या । य न कत यिद न िस यित कोऽ दोषः? ॥६॥ िहतो॰ ॰३१

स प षः खल िहताचरणरम दम । आन दय यिखललोकमन एव ॥ आरािधतः कथय कन कर दारः । इ दिवकासयित करिवणीकलािन ॥७॥

मातव र ित िपतव िहत िनय । का तव चािभरमय यपनीय खदम ॥ ल मी तनोित िवतनोित च िद क ितम । िक िक न साधयित क पलतव िव ा ॥८॥ भोज॰ ५

या ीव ित ित जरा प रतजयि त । रोगा श व इव हरि त दहम ॥ आयः प र वित िभ नघटािदवा भो । लोक तथा यिहतमाचरतीित िच म ॥९॥ वरा॰ ९६

२०

Page 43: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

praarabhyate na khalu vighnabhayena neechaiḥ praarabhya nighnavihataa viramanti madhyaaḥ vighnaiḥ punaḥ punarapi pratihanyamaanaaḥ praarabhya chottamajanaa na parityajanti ||5|| neeti. 26 udyoginam puruṣhasiṅ hamupaiti lakṣhmeeḥ daivena deyamiti kaapuruṣhaa vadanti daivan nihatya kuru pauruṣhamaatmashaktyaa yatne kṛite yadi na sidhyati ko’tra doṣhaḥ? ||6|| hito.pra.31 satpooruṣhaḥ khalu hitaacharaṇairamandam aanandayatyakhilalokamanukta eva aaraadhitaḥ kathaya kena karairudaaraiḥ indurvikaasayati kairaviṇeekulaani ||7|| maateva rakṣhati piteva hite niyukte kaanteva chaabhiramayatyapaneeya khedam lakṣhmeestanoti vitanoti cha dikṣhu keertim kiṅ kin na saadhayati kalpalateva vidyaa ||8|| bhoja. 5 vyaaghreeva tiṣhṭhati jaraa paritarjayanti rogaashcha shatrava iva praharanti deham aayuḥ parisravati bhinnaghaṭaadivaambho lokastathaapyahitamaacharateeti chitram ||9|| vairaa. 96

20

Page 44: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

सपाः िपबि त पवन न च दबला त । श क तणवनगजा बिलनो भवि त ॥ क दः फलमिनवरा गमयि त कालम । स तोष एव प ष य पर िनधानम ॥१०॥ प च॰ २:१५९

किचद वदि त धनहीनजनो जघ यः । किचद वदि त गणहीनजनो जघ यः ॥ यासो वद यिखलशा िवदा वर यो ।

नारायण मरणहीनजनो जघ यः ॥११॥

िभ ाशन तदिप नीरसमकवारम । श या च भः प रजनो िनजदहमा म ॥ व च जीणशतख डमयी च क था । हा! हा! तथािप िवषयान न प र यजि त ॥१२॥ वरा॰ १७

भि भव मरणज मभय िद थम । नहो न ब धष न म मथजा िवकाराः ॥

ससगदोषरिहता िवजना वना ता । वरा यमि त िकमतः परमथनीयम ॥१३॥ वरा॰ ६७

त मादन तमजर परम िवकािस । तद िच तय िकमिभरसि क पः ॥ य यानषङिगण इम भवनािधप य । भोगादयः कपणलोकमता भवि त ॥१४॥ वरा॰ ६८

२१

Page 45: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

sarpaaḥ pibanti pavanan na cha durbalaaste shuṣhkaistṛiṇairvanagajaa balino bhavanti kandaiḥ phalairmunivaraa gamayanti kaalam santoṣha eva puruṣhasya paran nidhaanam ||10|| pañcha. 2:159 kechid vadanti dhanaheenajano jaghanyaḥ kechid vadanti guṇaheenajano jaghanyaḥ vyaaso vadatyakhilashaastravidaam vareṇyo naaraayaṇasmaraṇaheenajano jaghanyaḥ ||11|| bhikṣhaashanan tadapi neerasamekavaaram shayyaa cha bhooḥ parijano nijadehamaatram vastrañ cha jeerṇashatakhaṇḍamayee cha kanthaa haa! haa! tathaapi viṣhayaan na parityajanti ||12|| vairaa. 17 bhaktirbhave maraṇajanmabhayaṅ hṛidistham sneho na bandhuṣhu na manmathajaa vikaaraaḥ sansargadoṣharahitaa vijanaa vanaantaa vairaagyamasti kimataḥ paramarthaneeyam ||13|| vairaa. 67 tasmaadanantamajaram paramam vikaasi tad brahma chintaya kimebhirasadvikalpaiḥ yasyaanuṣhaṅgiṇa ime bhuvanaadhipatya bhogaadayaḥ kṛipaṇalokamataa bhavanti ||14|| vairaa. 68

21

Page 46: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

पातालमािवशिस यािस नभो िवल य । िद डल मिस मानसचापलन ॥

ा यािप जात िवमल कथमा मलीनम । तद न मरिस िनवितमिष यन ॥१५॥ वरा॰ ६९

पापाि नवारयित योजयत िहताय । ग िनगहित गणान कटीकरोित ॥ आप त च न जहाित ददाित काल । सि म ल णिमद वदि त स तः ॥१६॥ नीित॰ ६९

ल जागणौघजनन जननीिमव वाम । अ य तश दयामनवतमानाम ॥ तजि वनः सखमसनिप स यजि त । स य त यसिननो न पनः ित ाम ॥१७॥ नीित॰ १०१

२४. म दा ा ता छ दः (१७ अ रािण)

गङगातीर िहमिग रिशला ब प ासन य । याना यसनिविधना योगिन ा गत य ॥

िक तभा य मम सिदवसय त िनिवशङकाः । क डय त जरठह रणा वाङगमङग मदीय ॥१॥ वरा॰ ३७

मौना मकः वचनपटवातलो ज पको वा । ध ः पा वसित च तदा दरत ा ग भः ॥

ा या भी यिद न सहत ायशो नािभजातः । सवाधमः परमगहनो योिगनाम यग यः ॥२॥ नीित॰ ५४

२२

Page 47: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

paataalamaavishasi yaasi nabho vilaṅghya diṅmaṇḍalam bhramasi maanasachaapalena bhraantyaapi jaatu vimalaṅ kathamaatmaleenam tad brahma na smarasi nirvṛitimeṣhi yena ||15|| vairaa. 69 paapaannivaarayati yojayate hitaaya guhyan nigoohati guṇaan prakaṭeekaroti aapadgatañ cha na jahaati dadaati kaale sanmitralakṣhaṇamidam pravadanti santaḥ ||16|| neeti. 69 lajjaaguṇaughajananeeñ jananeemiva svaam atyantashuddhahṛ idayaamanuvartamaanaam tejasvinaḥ sukhamasoonapi santyajanti satyavratavyasanino na punaḥ pratijñaam ||17|| neeti. 101

24. mandaakraantaa chhandaḥ (17 akṣharaaṇi) gaṅgaateere himagirishilaa baddhapadmaasanasya brahmadhyaanaabhyasanavidhinaa yoganindraaṅ gatasya kin tairbhaavyam mama sudivasairyatra te nirvishaṅkaaḥ kaṇḍooyante jaraṭhahariṇaa svaaṅgamaṅge madeeye ||1|| vairaa. 37 maunaanmookaḥ pravachanapaṭurvaatulo jalpako vaa dhṛiṣhṭhaḥ paarshve vasati cha tadaa dooratashchaapragalbhaḥ kṣhaantyaa bheeruryadi na sahate praayasho naabhijaataḥ sevaadharmaḥ paramagahano yoginaamapyagamyaḥ ||2|| neeti. 54

22

Page 48: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

घ घ पनरिप पनः च दन चा ग धम । िछ न िछ न पनरिप पनः वाद चव द डम ॥ द ध द ध पनरिप पनः का चन का तवणम ।

ाणा तऽिप कितिवकितजायत नो मानम ॥३॥ हन॰नाट॰५:८

२५. िशख रणी छ दः (१७ अ रािण) विचद भमौ श या विचदिप च पयकशयनम । विच छाकाहारी विचदिप च शा योदन िचः ॥ विचत क थाधारी विचदिप च िद या बरधरो ।

मन वी कायाथ न गणयित दःख न च सखम ॥१॥ नीित॰ ७७

मही र या श या िवपलमपधान भजलता । िवतान चाकाश यजनमनकलोऽयमिनलः ॥ फर ीप ो िवरितविनतासगमिदतः ।

सखी शा तः शत मिनरतनभितनप इव ॥२॥ वरा॰ ७१

यदा िकि च ोऽह ि प इव मदा धः समभवम । तदा सव ोऽ मी यभवदविल मम मनः ॥ यदा िकि चत िकि चद बधजनसकाशादवगतम । तदा मख मीित वर इव मदो म यपगतः ॥३॥ नीित॰ ७

दान छ न गहमपगत स मिविधः । ि य क वा मौन सदिस कथन चा यपकत ॥ अन सको ल याः िनरिभभवसाराः परकथाः ॥ सता कनोि िवषममिस धारा तिमदम ॥४॥ नीित॰ ६०

२३

Page 49: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

ghṛiṣhṭaṅ ghṛiṣhṭam punarapi punaḥ chandanañ chaarugandham chhinnañ chhinnam punarapi punaḥ svaadu chaivekṣhudaṇḍam dagdhan dagdham punarapi punaḥ kaañchanaṅ kaantavarṇam praaṇaante’pi prakṛitirvikṛitirjaayate nottamaanam ||3|| hanu.naaṭa.5:8

25. shikhariṇee chhandaḥ (17 akṣharaaṇi) kvachid bhoomau shayyaa kvachidapi cha paryaṅkashayanam kvachichchhaakaahaaree kvachidapi cha shaalyodanaruchiḥ kvachit kanthaadhaaree kvachidapi cha divyaambaradharo manasvee kaaryaarthee na gaṇayati duḥkhan na cha sukham ||1|| neeti. 77 mahee ramyaa shayyaa vipulamupadhaanam bhujalataa vitaanañ chaakaasham vyajanamanukoolo’yamanilaḥ sphuraddeepashchandro virativanitaasaṅ gamuditaḥ sukhee shaantaḥ shete muniratanubhootirnṛ ipa iva ||2|| vairaa. 71 yadaa kiñchijjño’han dvipa iva madaandhaḥ samabhavam tadaa sarvajño’smeetyabhavadavaliptam mama manaḥ yadaa kiñchit kiñchid budhajanasakaashaadavagatam tadaa moorkhosmeeti jvara iva mado me vyapagataḥ ||3|| neeti. 7 pradaanam prachchhannaṅ gṛihamupagate sambhramavidhiḥ priyaṅ kṛitvaa maunan sadasi kathanañ chaapyupakṛite anutseko lakṣhmyaaḥ nirabhibhavasaaraaḥ parakathaaḥ sataaṅ kenoddiṣhṭam viṣhamamasi dhaaraa vratamidam ||4|| neeti. 60

23

Page 50: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

कर ा य यागः िशरिस ग पाद णियता । मख स या वाणी िवजियभजयोव यमतलम ॥

िद व छा वि ः तमिधगत च वणयोः । िवनाऽ य यण कितमहता म डनिमदम ॥५॥ नीित. ६१

िनव ा भोग छा प षबहमानो िवगिलतः । समानाः वयाता सपिद स दो जीिवतसमाः ॥ शनय य थान घनिमितर च नयन । अहो! ध ः काय तदिप मरणापायचिकतः ॥६॥ वरा. ९

अजानन माहा य पतत शलभो दीपदहन । स मीनो य ानाद बिडशयतम ात िपिशतम ॥ िवजान तोऽ यत वयिमह िवप जालजिटलाम । न म चामः कामानहह! गहनो मोहमिहमा ॥७॥ वरा. १९

यदत व छ द िवहरणमकाप यमशनम । सहायः सवासः तमपशमक तफलम ॥ मनो म द प द बिहरिप िचर यािप िवमशन । न जान क यषा प रणित दार य तपसः ॥८॥ वरा. ४६

दरारा यः वामी तरगचलिच ाः ि ितभजः । वय त थल छा महित च पद ब मनसः ॥ जरा दह म यहरित सकल जीिवतिमदम । सख ना य यो जगती िवदषोऽ य तपसः ॥९॥ वरा. ४८

२४

Page 51: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

kare shlaaghyastyaagaḥ shirasi gurupaadapraṇayitaa mukhe satyaa vaaṇee vijayibhujayorveeryamatulam hṛidi svachchhaa vṛittiḥ shrutamadhigatañ cha shravaṇayoḥ vinaa’pyaishvaryeṇa prakṛitimahataam maṇḍanamidam ||5|| neeti. 61 nivṛittaa bhogechchhaa puruṣhabahumaano vigalitaḥ samaanaaḥ svaryaataa sapadi suhṛido jeevitasamaaḥ shanairyaṣhṭyutthaanaṅ ghanamitiraruddhe cha nayane aho! dhṛiṣhṭaḥ kaayastadapi maraṇaapaayachakitaḥ ||6|| vairaa. 9 ajaanan maahaatmyam patatu shalabho deepadahane sa meenopyajñaanaad baḍishayutamashnaatu pishitam vijaananto’pyete vayamiha vipajjaalajaṭilaam na muñchaamaḥ kaamaanahaha! gahano mohamahimaa ||7|| vairaa. 19 yadetatsvachchhandam viharaṇamakaarpaṇyamashanam sahaayaiḥ samvaasaḥ shrutamupashamaikavrataphalam mano mandaspandam bahirapi chirasyaapi vimṛishan na jaane kasyaiṣhaa pariṇatirudaarasya tapasaḥ ||8|| vairaa. 46 duraaraadhyaḥ svaamee turagachalachittaaḥ kṣhitibhujaḥ vayan tu sthoolechchhaa mahati cha pade baddhamanasaḥ jaraadeham mṛityarharati sakalañ jeevitamidam sukhe naanyachchhreyo jagatee viduṣho’nyatra tapasaḥ ||9|| vairaa. 48

24

Page 52: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

व ीणफल यजि त िवहगाः श क सरः सारसाः । िन य प ष यजि त गिणका ि य मि णः ॥ प प पयिषत यजि त मधपा द ध वना त मगाः । सवः कायवशा जनोऽिभरमत क याि त को बा धवः ॥१०॥

अस तो ना य याः स दिप न या यः कशधनः । ि या या या वि मिलनमसभगऽ यसकरम ॥ िवप चः थय पदमनिवधय च महताम । सता कनोि िवषममिस धारा तिमदम ॥११॥ नीित॰ २७

२६. ि प छ दः (११ अ रािण)

न चौरहाय न च राजहाय न ातभा य न च भारका र । यय कत वधत एव िन य िव ाधन सवधन धानम ॥१॥

परोपकाराय फलि त व ाः परोपकाराय वहि त न ः । परोपकाराय दहि त गावः परोपकाराथिमद शरीरम ॥२॥

भोगा न भ ा वयमव भ ाः तपो न त वयमव त ाः । कलो न यातो वयमव याताः त णा न जीणा वयमव जीणाः ॥३॥ वरा॰ १२

न सा सभा य न सि त व ा व ा न त य न वदि त धमम । धमः स नो य न स यमि त स य न तद यि छला यपतम ॥४॥ िवदर॰ ३:५७

यषा न िव ा न तपो न दान ान न शील न गणो न धमः । त म यलोक भिव भारभता मन य पण मगा रि त ॥५॥ चाण॰ १०:७

२५

Page 53: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

vṛikṣhaṅ kṣheeṇaphalan tyajanti vihagaaḥ shuṣhkan saraḥ saarasaaḥ nirdravyam puruṣhan tyajanti gaṇikaa bhraṣhṭashriyam mantriṇaḥ puṣhpam paryuṣhitan tyajanti madhupaa dagdham vanaantam mṛigaaḥ sarvaḥ kaaryavashaajjano’bhiramate kasyaasti ko baandhavaḥ ||10|| asanto naabhyarthyaaḥ suhṛidapi na yaachyaḥ kṛishadhanaḥ priyaa nyaayyaa vṛittirmalinamasubhaṅ ge’pyasukaram vipadyuchchaiḥ stheyam padamanuvidheyañ cha mahataam sataaṅ kenoddiṣhṭam viṣhamamasi dhaaraa vratamidam ||11|| neeti. 27

26. triṣhṭup chhandaḥ (11 akṣharaaṇi) na chaurahaaryan na cha raajahaaryan na bhraatṛibhaajyan na cha bhaarakaari vyaye kṛite vardhata eva nityam vidyaadhanan sarva-dhana-pradhaanam ||1|| paropakaaraaya phalanti vṛikṣhaaḥ paropakaaraaya vahanti nadyaḥ paropakaaraaya duhanti gaavaḥ paropakaaraarthamidañ shareeram ||2|| bhogaa na bhuktaa vayameva bhuktaaḥ tapo na taptam vayameva taptaaḥ kalo na yaato vayameva yaataaḥ tṛiṣhṇaa na jeerṇaa vayameva jeerṇaaḥ ||3|| vairaa. 12 na saa sabhaa yatra na santi vṛiddhaa vṛiddhaa na te ye na vadanti dharmam dharmaḥ sa no yatra na satyamasti satyan na tad yaddhi chhalaabhyupetam ||4|| vidura. 3:57 yeṣhaan na vidyaa na tapo na daanañ jñaanan na sheelan na guṇo na dharmaḥ te martyaloke bhuvi bhaarabhootaa manuṣhyaroopeṇa mṛigaashcharanti ||5|| chaaṇa. 10:7

25

Page 54: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

वदाहमत प ष महा तमािद यवण तमसः पर तात । तमव िविद वाऽित म यमित ना यः प था िव तऽयनाय ॥६॥ यजः. ३१:१८

अन तपार िकलश दशा व प तथायबहव िव नाः । सार ततो ा मपा य फ ग हसयथा ीरिमवा बम यात ॥७॥ चाण॰ १५:१०

करङगमातङगपतङगभङगा मीना हताः प चिभरव प च । एकः मादी स कथ न ह याद यः सवत प चिभरव प च ॥८॥

िव ा िववादाय धन मदाय शि ः परषा परप डनाय । खल य साधोिवपरीतमत ानाय दानाय च र णाय ॥९॥

जीव त म श गणाः सदव यषा सादात सिवच णोऽहम । यदा यदा म िवकित लभ त तदा तदा मा ितबोधयि त ॥१०॥

न जात कामा न भया न लोभाद धम यज जीिवत यािपहतोः । धम िन यः सखदःख विन य जीवो िन यो हतर य विन यः ॥११॥

सािह यसगीतकलािवहीनः सा ा पशः प छिवषाणहीनः । तण न खाद निप जीवमान त ागधय परम पशनाम ॥१२॥ नीित॰ ११

वदा तिव ानसिनि ताथाः स यासयोगा तयः श स वाः । त लोकष परा तकाल परामता प रम यि त सव ॥१३॥ म ड॰ ३:२:६

२६

Page 55: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

vedaahametam puruṣham mahaantamaadityavarṇan tamasaḥ parastaat tameva viditvaa’timṛityumeti naanyaḥ panthaa vidyate’yanaaya ||6|| yajuḥ. 31:18 anantapaaraṅ kilashabdashaastran svalpan tathaayurbahavashcha vighnaaḥ saaran tato graahyamapaasya phalgu hansairyathaa kṣheeramivaambumadhyaat ||7|| chaaṇa. 15:10 kuraṅgamaataṅgapataṅgabhṛiṅgaa meenaa hataaḥ pañchabhireva pañcha ekaḥ pramaadee sa kathan na hanyaad yaḥ sevate pañchabhireva pañcha ||8|| vidyaa vivaadaaya dhanam madaaya shaktiḥ pareṣhaam pararpeeḍanaaya khalasya saadhorvipareetametajjñaanaaya daanaaya cha rakṣhaṇaaya ||9|| jeevantu me shatrugaṇaaḥ sadaiva yeṣhaam prasaadaat suvichakṣhaṇo’ham yadaa yadaa me vikṛitin labhante tadaa tadaa maam pratibodhayanti ||10|| na jaatu kaamaanna bhayaanna lobhaad dharman tyajejjeevitasyaapihetoḥ dharmo nityaḥ sukhaduḥkhe tvanitye jeevo nityo heturasya tvanityaḥ ||11|| saahitya-saṅgeeta-kalaa-viheenaḥ saakṣhaat-pashuḥ puchchha-viṣhaaṇaheenaḥ tṛiṇanna khaadannapi jeevamaanastadbhaagadheyam paramam pashoonaam ||12|| neeti. 11 vedaanta-vijñaana-sunishchitaarthaaḥ sannyaasa-yogaadyatayaḥ shuddhasatvaaḥ te brahmalokeṣhu paraantakaale paraamṛitaatparimuchyanti sarve ||13|| muṇḍa. 3:2:6

26

Page 56: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

यद र वदिवदो वदि त िवशि त यद यतयो वीतरागाः । यिद छ तो चय चरि त त पद सङ हण व य ॥१४॥ गीता॰ ८:११

न िव पादोदककदमािन न वदशा विनगिजतािन । वाहा वधाकारिवविजतािन मशानत यािन गहािण तािन ॥१५॥ चाण॰

१२:९

न जायत ि यत वा कदािचन नाय भ वा भिवता वा न भयः । अजो िन यः शा तोऽय पराणो न ह यत ह यमान शरीर ॥१६॥ गीता॰ २:२०

वासािस जीणािन यथा िवहाय नवािन ग ाित नरोपरािण । तथा शरीरािण िवहाय जीणा य यािन सयाित नवािन दही ॥१७॥ गीता॰ २:२२

आहारिन ाभयमथन च सामा यमतत पशिभनराणाम । धम िह तषामिधको िवशषो धमण हीनाः पशिभः समानाः ॥१८॥ िहतो॰ ॰ २५

ो तनव न क डलन दानन पािणन त कङकणन । िवभाित कायः क णापराणा परोपकारन त च दनन ॥१९॥ नीित॰ ६८

दानन पािणन त कङकणन नानन शि न त च दनन । मानन ति न त भोजनन ानन मि न त म डन ॥२०॥ चाण. १७:११

आम यतो नव मनोरथानाम तोऽि त िव ातिमद मया । मनोरथासि पर य िच न जायत व परमाथसङिग ॥२१॥ िव॰प॰ ४:२:११९

२७

Page 57: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

yadakṣharam vedavido vadanti vishanti yad yatayo veetaraagaaḥ yadichchhanto brahmacharyañ charanti tatte padan saṅgraheṇa pravakṣhye ||14|| geetaa. 8:11 na viprapaadodakakardamaani na vedashaastradhvanigarjitaani svaahaasvadhaakaaravivarjitaani shmashaanatulyaani gṛihaaṇi taani ||15|| chaaṇa. 12:9 na jaayate mriyate vaa kadaac h in naayam bhootvaa bhavitaa vaa na bhooyaḥ | ajo nityaḥ shaashvato’yam puraaṇo na hanyate hanyamaane shareere ||16|| geetaa. 2:20 vaasaansi jeerṇaani yathaa vihaaya navaani gṛihṇaati naroparaaṇi tathaa shareeraaṇi vihaaya jeerṇaanyanyaani sañyaati navaani dehee ||17|| geetaa. 2:22 aahaaranidraabhayamaithunañ cha saamaanyametat pashubhirnaraaṇaam dharmo hi teṣhaamadhiko visheṣho dharmeṇa heenaaḥ pashubhiḥ samaanaaḥ ||18|| hito.pra. 25 shrotrañ shrutenaiva na kuṇḍalena daanena paaṇirna tu kaṅkaṇena vibhaati kaayaḥ karuṇaaparaaṇaam paropakaarairna tu chandanena ||19|| neeti. 68 daanena paaṇirna tu kaṅkaṇena snaanena shuddhirna tu chandanena maanena tṛiptirna tu bhojanena jñaanena muktirna tu muṇḍena ||20|| chaaṇa. 17:11 aamṛityuto naiva manorathaanaamanto’sti vijñaatamidam mayaadya manorathaasaktiparasya chittan na jaayate vai paramaarthasaṅgi ||21|| vi.pu. 4:2:119

27

Page 58: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

यथा खर दनभारवाही भार य व ा न त च दन य । एव िह शा ािण बह यधी य चाथष मढाः खरवद वहि त ॥२२॥ स ॰ ४:४ जानािम धम न च म वि ः जाना यधम न च म िनवि ः । स कार जातन िद ि थतन यथा िनय ोऽि म तथा करोिम ॥२३॥ महाभार॰

ा सपणा सयजा सखाया समान व प र ष वजात । तयोर यः िप पल वा यन न यो अिभ चाकशीित ॥२४॥ ऋग॰ १:१६४:२० अपािणपादो जवनो हीता प य यच ः स शणो यकणः । स वि व न च त याि त व ा तमाहर य प ष पराणम ॥२५॥ ता॰ ३:१९ न वि यो य य गण कष स त य िन दा सतत करोित । यथा िकराती क रक भजाता म ाः प र य य िबभित गजाः ॥२६॥ चाण॰ ११:८ धनािन भमौ पशव गो भाया गह ा र जनः मशान । दहाि ताया परलोकमाग कमानगो ग छित जीव एकः ॥२७॥ गणाः गण ष गणाः भवि त त िनगण ा य भवि त दोषाः । स वादतोयाः भवि त न ः सम मासा भव यपयाः ॥२८॥ न जारजात य ललाटशङग कल सत य न पािणप म । यदा यदा म चित वा यबाण तदा तदा जाितकल माणम ॥२९॥

२८

Page 59: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

yathaa kharashchandanabhaaravaahee bhaarasya vettaa na tu chandanasya evaṅ hi shaastraaṇi bahoonyadheetya chaartheṣhu mooḍhaaḥ kharavad vahanti ||22|| sushru. 4:4 jaanaami dharman na cha me pravṛittiḥ jaanaamyadharman na cha me nivṛittiḥ sanskaara jaatena hṛidi sthitena yathaa niyukto’smi tathaa karomi ||23|| mahaabhaara. dvaa suparṇaa sayujaa sakhaayaa samaanam vṛikṣham pari ṣhasvajaate tayor-anyaḥ pippalan svaadvattyanashnannanyo abhi chaakasheeti ||24|| ṛig 1:164:20 apaaṇipaado javano graheetaa pashyatyachakṣhuḥ sa shṛiṇotyakarṇaḥ sa vetti vedyan na cha tasyaasti vettaa tamaahuragryam puruṣham puraaṇam ||25|| shvetaa. 3:19 na vetti yo yasya guṇaprakarṣhan sa tasya nindaan satataṅ karoti yathaa kiraatee karikumbhajaataa muktaaḥ parityajya bibharti guñjaaḥ ||26|| chaaṇa. 11:8 dhanaani bhoomau pashavashcha goṣhṭhe bhaaryaa gṛihadvaari janaḥ shmashaane dehaashchitaayaam paralokamaarge karmaanugo gachchhati jeeva ekaḥ ||27|| guṇaaḥ guṇajñeṣhu guṇaaḥ bhavanti te nirguṇam praapya bhavanti doṣhaaḥ susvaadutoyaaḥ prabhavanti nadyaḥ samudramaasaadya bhavantyapeyaaḥ ||28|| na jaarajaatasya lalaaṭashṛiṅgaṅ kulaprasootasya na paaṇipadyam yadaa yadaa muñchati vaakyabaaṇan tadaa tadaa jaatikulapramaaṇam ||29||

28

Page 60: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

अ य तकोपः कटका च वाणी द र ता च वजनष वरम । नीच सगः कलहीनसवा िच ािन दह नरकि थतानाम ॥३०॥ चाण॰ ७:१७ आर भगव ियणी मण ल वी परा व मती च प ाद । िदन य पवाधपराधिभ ना छायव म ी खलस जनानाम ॥३१॥ नीित॰ ५६ ि िवजानाित िचर शणोित िव ाय चाथ भजत न कामात । नास प ो पयङ पराथ त ान थम पि डत य ॥३२॥ िवद॰ १:२३ आचारहीन न पनि त वदाः य यधीताः सह षङिभरगः । छदा यन म यकाल यजि त नीड शक ता इव जातप ाः ॥३३॥ मगाः मगः सगमन जि त गाव गोिभ तरगा तरङगः । मखा मखः सिधयः सधीिभः समानशील यसनष स यम ॥३४॥ वाय मका तगण िवधा ा िविनिमत छादनम तायाः ।

िवशषतः सविवदा समाज िवभषण मौनमपि डतानाम ॥३५॥ नीित॰ ६

२७. हिषणी छ दः (१३ अ राणी) वि वा नरपतयो वश यदीय । सिव वा िवनययता यमकस यम ॥ स जाता जगित जन य तऽिप स याः । स पक सह गिणना मह वहतः ॥१॥ अजन॰ १:१८

२९

Page 61: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

atyantakopaḥ kaṭukaa cha vaaṇee daridrataa cha svajaneṣhu vairam neechaprasaṅgaḥ kulaheenasevaa chihnaani dehe narakasthitaanaam ||30|| chaaṇa. 7:17 aarambhagurvee kṣhayiṇee krameṇa laghvee puraa vṛiddhamatee cha pashchaad dinasya poorvaardhaparaardhabhinnaa chhaayeva maitree khalasajjanaanaam ||31|| neeti. 56 kṣhipram vijaanaati chirañ shṛiṇoti vijñaaya chaartham bhajate na kaamaat naasampṛiṣhṭo hyupayuṅkte paraarthe tatprajñaanam prathamam paṇḍitasya ||32|| vidu. 1:23 aachaaraheenan na punanti vedaaḥ yadyapyadheetaaḥ saha ṣhaṅbhiraṅgaiḥ chhadaansyenam mṛityukaale tyajanti neeḍañ shakuntaa iva jaatapakṣhaaḥ ||33|| mṛigaaḥ mṛigaiḥ saṅgamanuvrajanti gaavashcha gobhisturagaasturaṅgaiḥ moorkhaashcha moorkhaiḥ sudhiyaḥ sudheebhiḥ samaanasheelavyasaneṣhu sakhyam ||34|| svaayattamekaantaguṇam vidhaatraa vinirmitañ chhaadanamajñataayaaḥ visheṣhataḥ sarvavidaan samaaje vibhooṣhaṇam maunamapaṇḍitaanaam ||35|| neeti. 6

27. praharṣhiṇee chhandaḥ (13 akṣharaaṇee) varttitvaa narapatayo vashe yadeeye sevitvaa vinayayutaa yamekasevyam sañjaataa jagati janasya te’pi sevyaaḥ samparkassaha guṇinaa mahattvahetuḥ ||1|| arjuna. 1:18

29

Page 62: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

ि थ वा तितमपग य य िथ वा । माला वा कसममय ननाव लोकः ॥ गि फ वा रपविनताजन य वणीम । य त थौ गणकसमिदशो गिफ वा ॥२॥ अजन॰ १:२३

साधीयः कतवित भपतावभी म । यास दधित जय च क णक ि म ॥

निद दशवदन च वी य ब म । दवौघः तितमखर तदा बभव ॥३॥ अजन॰ २०:९३

श ाघ धतरजस पथ जनो यः । स ी या न पिथ गणाय िन त म ॥ सव म ितमखमागताय त थ । व ताय ि ितरजस तथा यश ॥४॥ अजन॰ ३:३४

२८. अन प छ दः (८ अ रािण) स मानद ा णो िन यमि जत िवषािदव । अमत यव चाकाङ दवमान य सवदा ॥१॥ मन॰ २:१६२

थम नािजता िव ा ि तीय नािजत धनम । ततीय नािजत प य चतथ िक क र यित ॥२॥

पतक था त या िव ा परह तगत धनम । कायकाल सम प न न सा िव ा न त नम ॥३॥ चाण॰ १६:२०

सखाथ वा यजि ा िव ाथ वा यज सखम । सखाथ नः कतो िव ा कतो िव ािथनः सखम ॥४॥ चाण॰ १०:३

३०

Page 63: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

granthitvaa stutimupagamya yaṅ grathitvaa maalaam vaa kusumamayeen nunaava lokaḥ gumphitvaa ripuvanitaajanasya veṇeem yastasthau guṇakusumairdisho guphitvaa ||2|| arjuna. 1:23 saadheeyaḥ kṛitavati bhoopataavabheeṣhṭam shreyaansan dadhati jayañcha keerṇakeerttim nediṣhṭhan dashavadanañcha veekṣhya baddham devaughaḥ stutimukharastadaa babhoova ||3|| arjuna. 20:93 shashlaaghe dhutarajase pathe jano yaḥ sa preetyaa na pathi guṇaaya nihnute sma sarvasmai pratimukhamaagataaya tasthe dhvastaaya kṣhitirajase tathaapyashapta ||4|| arjuna. 3:34

28. anuṣhṭup chhandaḥ (8 akṣharaaṇi) sammaanad braahmaṇo nityamudvijeta viṣhaadiva amṛitasyeva chaakaaṅkṣhedavamaanasya sarvadaa ||1|| manu. 2:162 prathame naarjitaa vidyaa dviteeye naarjitan dhanam | tṛ iteeye naarjitam puṇyañ c h aturthe kiṅ kariṣ h yati ||2|| putakasthaa tu yaa vidyaa parahastagatan dhanam kaaryakaale samutpanne na saa vidyaa na taddhanam ||3|| chaaṇa. 16:20 sukhaarthee vaa tyajedvidyaam vidyaarthee vaa tyajetsukham sukhaartheenaḥ kuto vidyaa kuto vidyaarthinaḥ sukham ||4|| chaaṇa. 10:3

30

Page 64: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

वाणी रसवती य य य य मवती ि या । ल मीदानवती य य सफल त य जीवनम ॥५॥

अिभवादनशील य िन य व ोपसिवनः । च वा र त य व त आयिव ा यशोबलम ॥६॥ मन॰ २:१२१

चलि त िगरयः काम यगा तपवनाहताः । क ऽिप न चल यव धीराणा िन ल मनः ॥७॥

अह यहिन भतािन ग छ तीह यमालयम । शषाः थावरिम छि त िकमा यमतः परम ॥८। महा॰वन॰ ३१३:११६

अप या य प य त प यानामवमानना । ीिण त वत त दिभ मरण भयम ॥९॥ क द॰टी॰ ३:४५

स तोषि ष कत यः वदार भोजन धन । ि ष चव न कत योऽ ययन जपदानयोः ॥१०॥ चाण॰ ७:४

अधः प यिस िक व ! पितत तव िक भिव । र र मख! न जानािस गत ता यमौि कम ॥११॥ चाण॰ १७:१९

चला ल मी लाः ाणाः चल जीिवतमि दर । चलाचल च ससार धम एको िह िन लः ॥१२॥ चाण॰ ५:२०

यजदक कल याथ ाम याथ कल यजत । ाम जनपस याथ आ माथ पिथव यजत ॥१३॥ चाण॰ ३:१०

३१

Page 65: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

vaaṇee rasavatee yasya yasya shramavatee kriyaa lakṣhmeer-daanavatee yasya saphalan tasya jeevanam ||5|| abhivaadanasheelasya nityam vṛiddhopasevinaḥ chatvaari tasya varddhante aayurvidyaa yashobalam ||6|| manu. 2:121 chalanti girayaḥ kaamañ yugaantapavanaahataaḥ kṛichchhre’pi na chalatyeva dheeraaṇaan nishchalam manaḥ ||7|| ahanyahani bhootaani gachchhanteeha yamaalayam sheṣhaaḥ sthaavaramichchhanti kimaashcharyamataḥ param ||8| mahaa.vana. 313:116 apoojyaa yatra poojyante poojyaanaamavamaananaa treeṇi tatra pravartante durbhikṣham maraṇam bhayam ||9|| skanda.ṭee. 3:45 santoṣhastriṣhu kartavyaḥ svadaare bhojane dhane triṣhu chaiva na kartavyo’dhyayane japadaanayoḥ ||10|| chaaṇa. 7:4 adhaḥ pashyasi kim vṛiddha! patitan tava kim bhuvi re re moorkha! na jaanaasi gatan taarooṇyamauktikam ||11|| chaaṇa. 17:19 chalaa lakṣhmeeshchalaaḥ praaṇaaḥ chale jeevitamandire chalaachale cha sansaare dharma eko hi nishchalaḥ ||12|| chaaṇa. 5:20 tyajedekaṅ kulasyaarthe graamasyaarthe kulan tyajet graamañ janapasasyaarthe aatmaarthe pṛithiveen tyajet ||13|| chaaṇa. 3:10

31

Page 66: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

जीव त मतव म य दिहन धमविजतम । मतो धमण सय ो दीघजीवी न सशयः ॥१४॥ चाण॰ १३:८

धमा यान मशान च रोिगणा या मितभवत । सा सवदव ित चत को न म यत ब धनात ॥१५॥ चाण॰ १४:६

सामतः पािणिभ नि त गरवो न िवषोि तः । लालना ियणो दोषा ताडना ियनो गणाः ॥१६॥ महाभा य॰ ८:१:८:१

ि पत यस पाद व पत जल िपबत । स यपता वद ाच मनःपत समाचरत ॥१७॥ मन॰ ६:४६

माता श ः िपता वरी यन बालो न पािठतः । न शोभत सभाम य हसम य बको यथा ॥१८॥ चाण॰ २:११

द त मायमानाना धातना िह यथा मलाः । तथि याणा द त दोषाः ाण य िन हात ॥१९॥ मन॰ ६:७१

वदा याग य ा िनयमा तपािस च । न िव द भाव य िसि ग छि त किहिचत ॥२०॥ मन॰ २:९७

अकाम य ि या कािचद यत नह किहिचत । य ि क त िकिचत त काम य चि तम ॥२१॥ मन॰ २:४

आचारः परमो धमः य ः मा एव च । त मादि मन सदा य ो िन य यादा मवाि जः ॥२२॥ मन॰ १:१०७

३२

Page 67: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

jeevantam mṛitavanmanye dehinan dharmavarjitam mṛito dharmeṇa sañyukto deerghajeevee na sañshayaḥ ||14|| chaaṇa. 13:8 dharmaakhyaane shmashaane cha rogiṇaañ yaa matirbhavet saa sarvadaiva tiṣhṭhechchet ko na muchyeta bandhanaat ||15|| chaaṇa. 14:6 saamṛitaiḥ paaṇibhirghnanti guravo na viṣhokṣhitaiḥ laalanaashrayiṇo doṣhaastaaḍanaashrayino guṇaaḥ ||16|| mahaabhaaṣhya. 8:1:8:1 dṛiṣhṭipootan nyasetpaadam vastrapootañ jalam pibet satyapootaam vaded-vaacham manaḥpootan samaacharet ||17|| manu. 6:46 maataa shatruḥ pitaa vairee yena baalo na paaṭhitaḥ na shobhate sabhaamadhye hansamadhye bako yathaa ||18|| chaaṇa. 2:11 dahyante dhmaayamaanaanaan dhaatoonaaṅ hi yathaa malaaḥ tathendriyaaṇaan dahyante doṣhaaḥ praaṇasya nigrahaat ||19|| manu. 6:71 vedaastyaagashcha yajñaashcha niyamaashcha tapaansi cha na vipraduṣhṭabhaavasya siddhiṅ gachchhanti karhichit ||20|| manu. 2:97 akaamasya kriyaa kaachid dṛishyate neha karhichit yadyaddhi kurute kiñchit tattatkaamasya cheṣhṭitam ||21|| manu. 2:4 aachaaraḥ paramo dharmaḥ shrutyuktaḥ smaartta eva cha tasmaadasmin sadaa yukto nityan syaadaatmavaandvijaḥ ||22|| manu. 1:107

32

Page 68: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

वदः मितः सदाचारः व य च ि यमा मनः । एत चतिवध ाहः सा ा म य ल णम ॥२३॥ मन॰ २:१२

अथकाम वस ाना धम ान िवधीयत । धम िज ासमाना माण परम ितः ॥२४। मन॰ २:१३

सवषामव दानाना दान िविश यत । वाय नगोमहीवासि तलका चनसिपषाम ॥२५॥ मन॰ ४:२३३

वदानधी य वदौ वा वद वािप यथा मम । अिव लत चय गह था ममािवशत ॥२६॥ मन॰ ३:२

स त ो भायया भता भ ा भाया तथव च यि म नव कल िन य क याण त व वम ॥२७॥ मन॰ ३:६०

श ो ा णतामित ा ण ित श ताम । ि या जातमव त िव ा या थव च ॥२८॥ मन॰ १०:६५

अि गा ािण शद यि त मनः स यन शद यित । िव ातपो या भता मा बि ानन शद यित ॥२९॥ मन॰ ५:१०१

य नाय त प य त रम त त दवताः । य ता त न प य त सवा त ाऽफलाः ि याः ॥३०॥ मन॰ ३:५६

स य यात ि य या न यात स यमि यम । ि य च नानत यादष धमः सनातनः ॥३१॥ मन॰ ४:१३८

३३

Page 69: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

vedaḥ smṛitiḥ sadaachaaraḥ svasya cha priyamaatmanaḥ etachchaturvidham praahuḥ saakṣhaaddharmasya lakṣhaṇam ||23|| manu. 2:12 arthakaameṣhvasaktaanaan dharmajñaanam vidheeyate dharmañ jijñaasamaanaam pramaaṇam paramañ shrutiḥ ||24| manu. 2:13 sarveṣhaameva daanaanaam brahmadaanam vishiṣhyate vaaryannagomaheevaasastilakaañchanasarpiṣhaam ||25|| manu. 4:233 vedaanadheetya vedau vaa vedam vaapi yathaakramam aviplutabrahmacharyo gṛihasthaashramamaavishet ||26|| manu. 3:2 santuṣhṭo bhaaryayaa bhartaa bhartraa bhaaryaa tathaiva cha yasminneva kule nityaṅ kalyaaṇan tatra vai dhruvam ||27|| manu. 3:60 shoodro braahmaṇataameti braahmaṇashchaiti shoodrataam kṣhatriyaajjaatamevantu vidyaadvaishyaattathaiva cha ||28|| manu. 10:65 adbhirgaatraaṇi shuddhyanti manaḥ satyena shuddhyati vidyaatapobhyaam bhootaatmaa buddhirjñaanena shuddhyati ||29|| manu. 5:101 yatra naaryastu poojyante ramante tatra devataaḥ yatraitaastu na poojyante sarvaastatraa’phalaaḥ kriyaaḥ ||30|| manu. 3:56 satyam brooyaat priyam brooyaanna brooyaat satyamapriyam priyañ cha naanṛitam brooyaadeṣha dharmaḥ sanaatanaḥ ||31|| manu. 4:138

33

Page 70: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

प षा बहवो राजन सतत ि यवािदनः । अि य य त प य य व ा ोता च दलभः ॥३२॥ वा॰रामा॰य॰ १२:१३

न ित ित त यः पवा नोपा त य त पि माम । स शाधिभबिह कायः सव माद ि जकमणः ॥३३॥ मन॰ २:१०३

नाधम रतो लोक स ः फलित गौ रव । शनराव मान त क मलािन क तित ॥३४॥ मन॰ ४:१७२

अधमणधत तावत ततो भ ािण प यित । ततः सप ना जयित समल त िवन यित ॥३५॥ मन॰ ४:१७४

धम वजी सदा ल ध छाि को लोकद भकः । बडालवि को यो िह ः सवािभस धकः ॥३६॥ मन॰ ४:१९५

अधो ि न कितकः वाथसाधनत परः । शठो िम यािवनीत बक तचरो ि जः ॥३७॥ मन॰ ४:१९६

एकः पापािन क त फल भङ महाजनः । भो ारो िव म य त क ा दोषण िल यत ॥३८॥ िवद॰ १:४३

सव परवश दःख सवमा मवश सखम । एति ा समासन ल ण सखदःखयोः ॥३९॥ मन॰ ४:१६०

आ म ान समार भि तित ा धमिन यता । यमथा नापकषि त स व पि डत उ यत ॥४०॥ िवद॰ १:२०

३४

Page 71: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

puruṣhaa bahavo raajan satatam priyavaadinaḥ apriyasya tu pathyasya vaktaa shrotaa cha durlabhaḥ ||32|| vaa.raamaa.yu. 12:13 na tiṣhṭhati tu yaḥ poorvaan nopaaste yastu pashchimaam sa shaadhubhirbahiṣhkaaryaḥ sarvasmaad dvijakarmaṇaḥ ||33|| manu. 2:103 naadharmashcharito loke sadyaḥ phalati gauriva shanairaavarttamaanastu kartturmoolaani kṛintati ||34|| manu. 4:172 adharmeṇaidhate taavat tato bhadraaṇi pashyati tataḥ sapatnaañjayati samoolastu vinashyati ||35|| manu. 4:174 dharmadhvajee sadaa lubdhashchhaadmiko lokadambhakaḥ baiḍaalavṛittiko jñeyo hinsraḥ sarvaabhisandhakaḥ ||36|| manu. 4:195 adhodṛiṣhṭirnaiṣhkṛitikaḥ svaarthasaadhanatatparaḥ shaṭho mithyaavineetashcha bakabratacharo dvijaḥ ||37|| manu. 4:196 ekaḥ paapaani kurute phalam bhuṅkte mahaajanaḥ bhoktaaro vipramuchyante karttaa doṣheṇa lipyate ||38|| vidu. 1:43 sarvam paravashan duḥkhan sarvamaatmavashan sukham etadvidyaatsamaasena lakṣhaṇan sukhaduḥkhayoḥ ||39|| manu. 4:160 aatmajñaanan samaarambhastitikṣhaa dharmanityataa yamarthaa naapakarṣhanti sa vai paṇḍita uchyate ||40|| vidu. 1:20

34

Page 72: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

िनषवत श तािन िनि दतािन न सवत । अनाि तकः धान एत पि डतल णम ॥४१॥ िवद॰ १:२१

ना ा यमिभवा छि त न न छि त शोिचतम । आप स च न म ि त नराः पि डतब यः ॥४२॥ िवद॰ १:२४

अ त सम न ो दरी महामनाः । अथा ाकमणा समढ इ य यत बधः ॥४३॥ िवद॰ १:३५

अनाहतः िवशित अप ो बह भाषत । अिव त िव िसित मढचता नराधमः ॥४४॥ िवद॰ १:४१

ा महत ब यत धमाथ चानिच तयत । काय लशा त मलान वदत वाथमव च ॥४५॥ मन॰ ४:९२

यौवन धनस पि ः भ वमिवविकता । एककम यनथाय िकम य चत यम ॥४६॥ िहतो॰ ॰ ११

अपवः कोऽिप कोशोऽय िव त तव भारित । ययतो वि मायित यमायाित स चयात ॥४७॥ बहदनवा॰

न िह ानन स श पिव िमह िव त । त वय योगसिस ः कालना मिन िव दित ॥४८॥ गीता ४:३८

ावा लभत ान त परः सयति यः । ान ल वा परा शाि तमिचरणािधग छित ॥४९॥ गीता ४:३९

३५

Page 73: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

niṣhevate prashastaani ninditaani na sevate anaastikaḥ shraddadhaana etatpaṇḍitalakṣhaṇam ||41|| vidu. 1:21 naapraapyamabhivaañchhanti naṣhṭan nechchhanti shochitum aapatsu cha na muhyanti naraaḥ paṇḍitabuddhayaḥ ||42|| vidu. 1:24 ashrutashcha samunnaddho dareedrashcha mahaamanaaḥ arthaañshchaakarmaṇaa prepsurmooḍha ityuchyate budhaiḥ ||43|| vidu. 1:35 anaahootaḥ pravishati apṛiṣhṭo bahu bhaaṣhate avishvaste vishvasiti mooḍhachetaa naraadhamaḥ ||44|| vidu. 1:41 braahme muhoorte budhyeta dharmaarthau chaanuchintayet kaayakleshaaṃshcha tanmoolaan vedatatvaarthameva cha ||45|| manu. 4:92 yauvanan dhanasampattiḥ prabhutvamavivekitaa ekaikamapyanarthaaya kimu yatra chatuṣhṭayam ||46|| hito.pra. 11 apoorvaḥ ko’pi kosho’yam vidyate tava bhaarati vyayato vṛiddhimaayati kṣhayamaayaati sañchayaat ||47|| bṛihadanuvaa. na hi jñaanena sadṛ isham pavitramiha vidyate | tatsvayañ yogasan siddhaḥ kaalenaatmani vindati ||48|| geetaa 4:38 shraddhaavaanllabhate jñaanan tatparaḥ sañyatendriyaḥ jñaanan labdhvaa paraañ shaantimachireṇaadhigachchhati ||49|| geetaa 4:39

35

Page 74: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

अ ा धान सशया मा िवन यित । नाय लोकोऽि त न परो न सख सशया मनः ॥५०॥ गीता ४:४०

िव व च नप व च नव त य कदाचन । वदश प यत राजा िव ान सव प यत ॥५१॥

पयौवनस प ना िवशालकलसभवाः । िव ाहीना न शोभ त िनग धा इव िकशकाः ॥५२॥ िहतो॰ ॰ ३९

न िव या िवना सौ य नराणा जायत वम । अतो धमाथमो यो िव ा यास समाचरत ॥५३॥ यवहा॰

िव ा ददाित िवनय िवनयाद याित पा ताम । पा वा न म नोित धना म ततः सखम ॥५४॥ िहतो॰ ॰ ६

िव ा ा णम याह शविध तऽि म र माम । असयकाय मा मा दा तथा या वीयव मा ॥५५॥ मन॰ २:११४

यमव त शिच िव ाि नयत चा रणम । त म मा िह िव ाय िनिधपाया मािदन ॥५६॥ मन॰ २:११५

ग श षया िव ा िवपलन धनन वा । अथवा िव या िव ा चतथ नव िव त ॥५७॥ चाण॰सा॰स॰ १:३६

आल य मदमोहौ च चाप य गोि रव च । त ता चािभमािन व तथाऽ यािग वमव च ।

एत व अ दोषाः यः सदा िव ािथना मताः ॥५८॥ िवद॰ ८:५

३६

Page 75: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

ajñashchaashraddadhaanashcha sañshayaatmaa vinashyati naayan loko’sti na paro na sukhan sañshayaatmanaḥ ||50|| geetaa 4:40 vidvattvañcha nṛipattvañcha naiva tulyaṅ kadaachana svadeshe poojyate raajaa vidvaan sarvatra poojyate ||51|| roopayauvanasampannaa vishaalakulasam bhavaaḥ vidyaaheenaa na shobhante nirgandhaa iva kiñshukaaḥ ||52|| hito.pra. 39 na vidyayaa vinaa saukhyan naraaṇaañ jaayate dhruvam ato dharmaarthamokṣhebhyo vidyaabhyaasan samaacharet ||53|| vyavahaa. vidyaa dadaati vinayam vinayaad yaati paatrataam paatratvaaddhanammapnoti dhanaaddharman tataḥ sukham ||54|| hito.pra. 6 vidyaa braahmaṇametyaaha shevadhiste’smi rakṣha maam asooyakaaya maam maa daastathaa syaam veeryavattamaa ||55|| manu. 2:114 yameva tu shuchim vidyaanniyatabrahmachaariṇam tasmai maam broohi vipraaya nidhipaayaapramaadine ||56|| manu. 2:115 gurushushrooṣhayaa vidyaa vipulena dhanena vaa athavaa vidyayaa vidyaa chaturtheen naiva vidyate ||57|| chaaṇa.saa.sam. 1:36 aalasyam madamohau cha chaapalyaṅ goṣhṭhireva cha stabdhtaa chaabhimaanitvan tathaa’tyaagitvameva cha ete vai aṣhṭa doṣhaaḥ syuḥ sadaa vidyaarthinaam mataaḥ ||58|| vidu. 8:5

36

Page 76: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

चीयत बािलश यािप स पितता किषः । न शालः त बक रता व गणमप त ॥५९॥ म ा॰ १:३

यमान सवत सतत न िनयमान कवलान बधः । यमान पत यकवाणो िनयमान कवलान भजन ॥६०॥ मन॰ ४:२०४

धितः मा दमोऽ तय शौचिमि यिन हः । धीिव ा स यम ोधो दशक धमल णम ॥६१॥ मन॰ ६:९२

इि याणा िवचरता िवषय वपहा रष । सयम य नमाित ि ान य तव वािजनाम ॥६२॥ मन॰ २:८८

इि याणा सगन दोषम छ यसशयम । सि नय य त ता यव ततः िसि िनय छित ॥६३॥ मन॰ २:९३

अिहसयव भताना काय योऽनशासनम । वाक चव मधरा णा यो या धमिम छता ॥६४॥ मन॰ २:१५९

न यक ना यन यायो स िह तत मतम । ाहितहत प यमन यायवषटकतम ॥६५॥ मन॰ २:१०६

योऽनधी य ि जो वदम य क त मम । स जीव नव श वमाश ग छित सा वयः ॥६६॥ मन॰ २:१६८

आचाराि यतो िव ो न वदफलम त । आचारण त सय ः स पणफलभा भवत ॥६७॥ मन॰ १:१०९

३७

Page 77: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

cheeyate baalishasyaapi satkṣhetrapatitaa kṛiṣhiḥ na shaaleḥ stambakaritaa vapturguṇamapekṣhate ||59|| mudraa. 1:3 yamaan seveta satatan na niyamaan kevalaan budhaḥ yamaan patatyakurvaaṇo niyamaan kevalaan bhajan ||60|| manu. 4:204 dhṛitiḥ kṣhamaa damo’steyañ shauchamindriyanigrahaḥ dheervidyaa satyamakrodho dashakan dharmalakṣhaṇam ||61|| manu. 6:92 indriyaaṇaam vicharataam viṣhayeṣhvapahaariṣhu sañyame yatnamaatiṣhṭhedvidvaan yanteva vaajinaam ||62|| manu. 2:88 indriyaaṇaam prasaṅgena doṣhamṛichchhatyasañshayam sanniyamya tu taanyeva tataḥ siddhin niyachchhati ||63|| manu. 2:93 ahinsayaiva bhootaanaaṅ kaaryañ shreyo’nushaasanam vaak chaiva madhuraa shlakṣhṇaa prayojyaa dharmamichchhataa ||64|| manu. 2:159 naityake naastyanadhyaayo brahmasatraṅ hi tat smṛitam brahmaahutihutam puṇyamanadhyaayavaṣhaṭkṛitam ||65|| manu. 2:106 yo’nadheetya dvijo vedamanyatra kurute shramam sa jeevanneva shoodratvamaashu gachchhati saanvayaḥ ||66|| manu. 2:168 aachaaraadvichyuto vipro na vedaphalamashnute aachaareṇa tu sañyuktaḥ sampoorṇaphalabhaagbhavet ||67|| manu. 1:109

37

Page 78: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

योऽवम यत त मल हतशा ा याद ि जः । स साधिभबिह काय नाि तको वदिन दकः ॥६८॥ मन॰ २:११

यथा यथा िह प षः शा समिधग छित । तथा तथा िवजानाित िव ान चा य रोचत ॥६९॥ मन॰ ४:२०

ऋिषय दवय भतय च सवदा । नय िपतय च यथाशि न हापयत ॥७०॥ मन॰ ४:२१

अ यापन य ः िपतय तपणम । होमो दवो बिलभ तो नय ोऽितिथ पजनम ॥७१॥ मन॰ ३:७०

मातािपत या यामीिभ ा ा प ण भायया । दिह ा दासवगण िववाद न समाचरत ॥७२॥ मन॰ ४:१८०

अतपा वनधीयानः ित ह िचि जः । अ भ य म लवनव सह तनव म जित ॥७३॥ मन॰ ४:१९०

यथा लवनौपलन िनम ज यदक तरन । तथा िनम जतोऽध ताद ौ दात ती छकौ ॥७४॥ मन॰ ४:१९४

चतिभरिप चवतिन यमा िमिभि जः । दशल णको धमः सिवत यः य नतः ॥७५॥ मन॰ ६:९१

द डः शाि त जाः सवा द ड एवािभर ित । द डः स ष जागित द ड धम िवदबधाः ॥।७६॥ मन॰ ७:१८

३८

Page 79: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

yo’vamanyeta te moole hetushaastraashrayaad dvijaḥ sa saadhubhirbahiṣhkaaryo naastiko vedanindakaḥ ||68|| manu. 2:11 yathaa yathaa hi puruṣhaḥ shaastran samadhigachchhati tathaa tathaa vijaanaati vijñaanañ chaasya rochate ||69|| manu. 4:20 ṛiṣhiyajñan devayajñam bhootayajñañ cha sarvadaa nṛiyajñam pitṛiyajñañ cha yathaashakti na haapayet ||70|| manu. 4:21 adhyaapanam brahmayajñaḥ pitṛiyajñashcha tarpaṇam homo daivo balirbhauto nṛiyajño’tithi poojanam ||71|| manu. 3:70 maataapitṛibhyaañ yaameebhirbhraatraa putreṇa bhaaryayaa duhitraa daasavargeṇa vivaadan na samaacharet ||72|| manu. 4:180 atapaastvanadheeyaanaḥ pratigraharuchirdvijaḥ ambhasyashmaplaveneva saha tenaiva majjati ||73|| manu. 4:190 yathaa plavenaupalena nimajjatyudake taran tathaa nimajjato’dhastaadajñau daatṛiprateechchhakau ||74|| manu. 4:194 chaturbhirapi chaivaitairnityamaashramibhirdvijaiḥ dashalakṣhaṇako dharmaḥ sevitavyaḥ prayatnataḥ ||75|| manu. 6:91 daṇḍaḥ shaasti prajaaḥ sarvaa daṇḍa evaabhirakṣhati daṇḍaḥ supteṣhu jaagarti daṇḍan dharmam vidurbudhaaḥ |||76|| manu. 7:18

38

Page 80: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

नासतो िव त भावो नाभावो िव त सतः । उभयोरिप ोऽ त वनयो त वदिशिभः ॥७७॥ गीता २:१६

िभ त दय ि थि छ त सवसशयाः । ीय त चा य कमािण ति म परावर ॥७८॥ म॰उ॰ २:२:१८

िव ि ः सिवतः सि िन यम षरािगिभः । दयना यन ातो यो धम ति नबोधत ॥७१॥ मन॰ २:१

कामा मता न श ता न चवहा यकामता । का यो िह वदािधगमः कमयोग विदकः ॥८०॥ मन॰ २:२

वदोऽिखलो धममल मितशील च ति दाम । आचार व साधनामा मन ति रव च ॥८१॥ मन॰ २:६

ित ामा यतो धममनित न िह मानवः । इह क ितमवा नोित य चान म सखम ॥८२॥

ित त वदो िव यो धमशा त व मितः । त सवाथ वमीमा य ता या धम िह िनबभौ ॥८३॥ मन॰ २:१०

न जात कामः कामानामपभोगन शा यित । हिवषा क णव मव भय एवािभव त ॥८४॥ मन॰ २:९४

वा प वा च वा च भ वा ा वा च यो नरः । न यित लायित वा स िव यो िजति यः ॥८५॥ मन॰ २:९८

३९

Page 81: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

naasato vidyate bhaavo naabhaavo vidyate sataḥ ubhayorapi dṛiṣhṭo’ntastvanayostattvadarshibhiḥ ||77|| geetaa 2:16 bhidyate hṛidayagranthishchhidyante sarvasañ shayaaḥ kṣheeyante chaasya karmaaṇi tasmindṛiṣhṭe paraavare ||78|| mu.u. 2:2:18 vidvadbhiḥ sevitaḥ sadbhirnityamadveṣharaagibhiḥ hṛidayenaabhyanujñaato yo dharmastannibodhata ||71|| manu. 2:1 kaamaatmataa na prashastaa na chaivehaastyakaamataa kaamyo hi vedaadhigamaḥ karmayogashcha vaidikaḥ ||80|| manu. 2:2 vedo’khilo dharmamoolan smṛitisheele cha tadvidaam | aachaarashchaiva saadhoonaamaatmanastuṣhṭireva cha ||81|| manu. 2:6 shrutipraamaaṇyato dharmamanutiṣ h ṭhan hi maanavaḥ | iha keertimavaapnoti pretya c h aanuttaman sukham ||82|| shrutistu vedo vijñeyo dharmashaastran tu vai smṛitiḥ te sarvaartheṣhvameemaan sye taabhyaan dharmo hi nirbabhau ||83|| manu. 2:10 na jaatu kaamaḥ kaamaanaamupabhogena shaamyati haviṣhaa kṛiṣhṇavartmeva bhooya evaabhivarddhate ||84|| manu. 2:94 shrutvaa spṛiṣhṭvaa cha dṛiṣhṭvaa cha bhuktvaa ghraatvaa cha yo naraḥ na hṛiṣhyati glaayati vaa sa vijñeyo jitendriyaḥ ||85|| manu. 2:98

39

Page 82: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

नाप ः क यिचद या न चा यायन प छतः । जान निप िह मधावी जडव लोक आचरत ॥८६॥ मन॰ २:११०

िव ब धवयः कम िव ा भवित प चमी । एतािन मा य थानािन गरीयो य द रम ॥८७॥ मन॰ २:१३६

अ ो भवित व बालः िपता भवित म दः । अ िह बालिम याहः िपत यव त म दम ॥८८॥ मन॰ २:१५६

न हायनन पिलतन िव न न ब धिभः । ऋषय ि र धम योऽनचानः स नो महान ॥८९॥ मन॰ २:१५४

िव ाणा ानतो य य ि याणा त वीयतः । व याना धा यधनतः श ाणामव ज मतः ॥९०॥ मन॰ २:१५५

न तन व ो भवित यना य पिलत िशरः । यो व यवा यधीयान त दवाः थिवर िवदः ॥९१॥ मन॰ २:१५६

यथा का मयो ह ती यथा चममयो मगः । य िव ोऽनधीयान य त नाम िब ित ॥९२॥ मन॰ २:१५७

नोि छ क यिच ा ना ा चव तथा तरा । न चवा यशन कया न चोि छ ः विचद जत ॥९३॥ मन॰ २:५६

एत श सत य सकाशाद ज मनः । व व च र िश रन पिथ या सवमानवाः ॥९४॥ मन॰ २:२०

४०

Page 83: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

naapṛiṣhṭaḥ kasyachid brooyaanna chaanyaayena pṛichchhataḥ jaanannapi hi medhaavee jaḍavalloka aacharet ||86|| manu. 2:110 vittam bandhurvayaḥ karma vidyaa bhavati pañchamee etaani maanyasthaanaani gareeyo yadyaduttaram ||87|| manu. 2:136 ajño bhavati vai baalaḥ pitaa bhavati mantradaḥ ajñaṅ hi baalamityaahuḥ pitetyeva tu mantradam ||88|| manu. 2:156 na haayanairna palitairna vittena na bandhubhiḥ ṛiṣhayashchakrire dharmañ yo’noochaanaḥ sa no mahaan ||89|| manu. 2:154 vipraaṇaañ jñaanato jyaiṣhṭhyaṅ kṣhatriyaaṇaan tu veeryataḥ vaishyaanaan dhaanyadhanataḥ shoodraaṇaameva janmataḥ ||90|| manu. 2:155 na tena vṛiddho bhavati yenaasya palitañ shiraḥ yo vai yuvaapyadheeyaanastan devaaḥ sthaviram viduḥ ||91|| manu. 2:156 yathaa kaaṣhṭhamayo hastee yathaa charmamayo mṛigaḥ yashchavipro’nadheeyaanastrayaste naama bibhrati ||92|| manu. 2:157 nochchhiṣhṭaṅ kasyachiddadyaannaadyaachchaiva tathaantaraa na chaivaatyashanaṅ kuryaanna chochchhiṣhṭaḥ kvachid vrajet ||93|| manu. 2:56 etaddeshaprasootasya sakaashaadagrajanmanaḥ svan svañ charitrañ shikṣheran pṛithivyaan sarvamaanavaaḥ ||94|| manu 2:20

40

Page 84: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

णी विदत य श द पर च यत । श द िण िन णातः पर ािधग छित ॥९५॥ महाभार॰ १२:२२४:६०

ऐ य य सम य धम य यशसः ि यः । ानवरा ययो व ष णा भग इतीरणा ॥९६॥

इ या ययनदानािप तपः स य दया मा । अलोभ इित माग ऽय धम या िवधः मतः ॥९७॥ िवद॰ ३:५५

त पव तवग द भाथमिप स यत । उ र त चतवग महा म यव ित ित ॥९८॥ िवद॰ ३:५६

मख ऽिप शोभत तावत सभाया व वि तः । ताव च शोभत मख यावत िक च न भाषत ॥९९॥ िहतो॰ ॰ ४०

फल धम य च छि त धम न छि त मानवाः । फल पाप य न छि त पाप कवि त य नतः ॥१००॥

मौन कालिवल ब याण भमीदशनम । भकटय यमखी वाता नकारः षडिवधः मतः ॥१०१॥

अिधकारपद ा य नोपकार करोित यः । अकारवणलोपन ककारो ि वता जत ॥१०२॥

शा ति तित दा त स यवादी िजति यः । दाता दयालन आयः याद िभगणः ॥१०३॥

४१

Page 85: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

dve brahmaṇee veditavye shabdabrahma parañcha yat shabdabrahmaṇi niṣhṇaataḥ param brahmaadhigachchhati ||95|| mahaabhaara. 12:224:60 aishvaryasya samagrasya dharmasya yashasaḥ shriyaḥ jñaanavairaagyayoshchaiva ṣhaṇṇaam bhaga iteeraṇaa ||96|| ijyaadhyayanadaanaapi tapaḥ satyan dayaa kṣhamaa alobha iti maargo’yan dharmasyaaṣhṭavidhaḥ smṛitaḥ ||97|| vidu. 3:55 tatra poorvashchaturvargo dambhaarthamapi sevyate uttarastu chaturvargo mahaatmanyeva tiṣhṭhati ||98|| vidu. 3:56 moorkho’pi shobhate taavat sabhaayaan vastraveṣhṭitaḥ taavachcha shobhate moorkho yaavat kiñchanna bhaaṣhate ||99|| hito.pra. 40 phalan dharmasya chechchhanti dharman nechchhanti maanavaaḥ phalam paapasya nechchhanti paapaṅ kurvanti yatnataḥ ||100|| maunaṅ kaalavilambashcha prayaaṇam bhoomeedarshanam bhṛikuṭyanyamukhee vaartaa nakaaraḥ ṣhaḍvidhaḥ smṛitaḥ ||101|| adhikaarapadam praapya nopakaaraṅ karoti yaḥ akaaravarṇalopena kakaaro dvittvataam vrajeta ||102|| shaantastitikṣhurdaantashcha satyavaadee jitendriyaḥ daataa dayaalurnamrashcha aaryaḥ syaadaṣhṭabhirguṇaiḥ ||103||

41

Page 86: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

यदी छिस जग कत वशमकन कमणा । परापवादस य य र त गा िनवारय ॥१०४॥ चाण॰ १४:१४

िवष य िवषयाणा च यत महद तरम । उपभ िवष हि त िवषयाः मरणादिप ॥१०५॥ सा॰ म॰ ४:७

आपदा किथतः प था इि याणामसयमः । त जयः स पदा माग यन तन ग यताम ॥१०६॥ चाण॰नी॰शा॰ ७२

इि याणा िनरोधन राग ष यण च । अिहसया च भतानाममत वाया क पत ॥१०७॥ मन॰ ६:६०

गो न चव सराप च चौर भ न त तथा । िन कितिविहता शा ः कत न नाि त िन कितः ॥१०८॥ वा॰रा॰िक॰ ३४:१२

कम यवािधकार त मा फलष कदाचन । मा कमफलहतभम त सगोऽ वकमिण ॥१०९॥ गीता २:४७

योग थः क कमािण सङग य वा धन जय । िसद यिसद योः समो भ वा सम व योग उ यत ॥११०॥ गीता २:४८

यायतो िवषया पसः सङग तषपजायत । सङगा स जायत कामः कामा ोधोऽिभजायत ॥१११॥ गीता २:६२

ोधाद भवित समोहः समोहा मितिव मः । मित शा ि नाशो बि नाशा ण यित ॥११२॥ गीता २:६३

४२

Page 87: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

yadeechchhasi jagatkartum vashamekena karmaṇaa paraapavaadasasyebhyashcharanteeṅ gaan nivaaraya ||104|| chaaṇa. 14:14 viṣhasya viṣhayaaṇaañ cha dṛishyate mahadantaram upabhuktam viṣhaṅ hanti viṣhayaaḥ smaraṇaadapi ||105|| saam.brahmamu. 4:7 aapadaaṅ kathitaḥ panthaa indriyaaṇaamasañyamaḥ tajjayaḥ sampadaam maargo yeneṣhṭan tena gamyataam ||106|| chaaṇa. nee.shaa. 72 indriyaaṇaan nirodhena raagadveṣ h akṣ h ayeṇa c h a | ahin sayaa c h a bhootaanaamamṛ itattvaayaa kalpate ||107|| manu. 6:60 goghne chaiva suraape cha chaure bhagnavrate tathaa niṣhkṛitirvihitaa shaastraiḥ kṛitaghne naasti niṣhkṛitiḥ ||108|| vaa.raa.ki. 34:12 karmaṇyevaadhikaaraste maa phaleṣhu kadaachana maa karmaphalaheturbhoormo te saṅgo’stvakarmaṇi ||109|| geetaa 2:47 yogasthaḥ kuru karmaaṇi saṅgan tyaktvaa dhanañjaya siddhy-asiddhyoḥ samo bhootvaa samatvañ yoga uchyate ||110|| geetaa 2:48 dhyaayato viṣhayaan-punsaḥ saṅgas-teṣho-opajaayate saṅgaat-sañjaayate kaamaḥ kaamaat-krodho’bhijaayate ||111|| geetaa 2:62 krodhaad bhavati sammohaḥ sammohaat-smṛiti-vibhramaḥ smṛiti-bhrañshaad-buddhi-naasho buddhi-naashaat-praṇashyati ||112|| geetaa 2:63

42

Page 88: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

न िह कि णमिप जात ित यकमकत । कायत वशः कम सवः कितजगणः ॥११३॥ गीता ३:५

िनयत क कम व कम यायो कमणः । शरीरया ािप च तन िसद यदकमणः ॥११४॥ गीता ३:८

य ाथा कमणोऽ य लोकोऽय कमब धनः । तदथ कम कौ तय म सङगः समाचर ॥११५॥ गीता ३:९

सहय ाः जाः स वा परोवाच जापितः । अनन सिव य वमष वोऽि व कामधक ॥११६॥ गीता ३:१०

दवा भावयतानन त दवा भावय त वः । पर पर भावय तः यः परमवा यथ ॥११७॥ गीता ३:११

इ ा भोगान िह वो दवा दा य त य भािवताः । तद ान दाय यो यो भङ तन एव सः ॥११८॥ गीता ३:१२

य िश ािशनः स तो म य त सविकि वषः । भ जत त वघ पापा य पच या मकारणात ॥११९॥ गीता ३:१३

अ नाद भवि त भतािन पज याद नस भवः । य ाद भवित पज यो य ः कमसम वः ॥ १२०॥ गीता ३:१४

य दाचरित त दवतरो जनः । स य माण क त लोक तदनवतत ॥१२१॥ गीता ३:२१

४३

Page 89: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

na hi kashchit-kṣhaṇam-api jaatu tiṣhṭhaty-akarmakṛit kaaryate hy-avashaḥ karma sarvaḥ prakṛitijair-guṇaiḥ ||113|| geetaa 3:5 niyataṅ kuru karma tvaṅ karma jyaayo hy-akarmaṇaḥ shareera-yaatra-api cha te-na prasiddhyed-akarmaṇaḥ ||114|| geetaa 3:8 yajñaarthaat-karmaṇo’nyatra loko’yaṅ karma-bandhanaḥ tadarthaṅ karma kaunteya muktasaṅgaḥ samaachara ||115|| geetaa 3:9 saha-yajñaaḥ prajaaḥ sṛiṣhṭvaa pur-ovaacha prajaa-patiḥ anena prasaviṣhyadhvam-eṣha vo’stv-iṣhṭa-kaamadhuk ||116|| geetaa 3:10 devaan-bhaavayata-anena te devaa bhaavayantu vaḥ parasparam bhaavayantaḥ shreyaḥ param-avaapsyatha ||117|| geetaa 3:11 iṣhṭaan-bhogaan hi vo devaa daasyante yajñabhaavitaaḥ tair-dattaan-apradaaya-ibhyo yo bhuṅkte stena eva saḥ ||118|| geetaa 3:12 yajña-shiṣhṭaashinaḥ santo muchyante sarva-kilviṣhaiḥ bhuñjate te tv-agham paapaa ye pachanty-aatma-kaaraṇaat ||119|| geetaa 3:13 annaad bhavanti bhootaani parjanyaad-anna-sambhavaḥ yajñaad bhavati parjanyo yajñaḥ karma-sam-udbhavaḥ ||120|| geetaa 3:14 yad-yad-aacharati shreṣhṭhas-tat-tad-ev-etaro janaḥ sa yat-pramaaṇaṅ kurute lokas-tad-anuvartate ||121|| geetaa 3:21.

43

Page 90: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

िक कम िकमकमित कवयोऽ य मोिहताः । त कम व यािम य ा वा मो यसऽशभात ॥१२२॥ गीता ४:१६

कमणो िप बो य बो य च िवकमणः । अकमण बो य गहना कमणो गितः ॥१२३॥ गीता ४:१७

य ाहारिवहार य य च य कमस । य व नावबोध य योगो भवित दःखहा ॥१२४॥ गीता ६:१७

च चल िह मनः क ण मािथ बलवद ढम । त याह िन ह म य वायो रव सद करम ॥ १२५॥ गीता ६:३४

असशय महाबाहो मनो दिन ह चलम । अ यासन त कौ तय वरा यण च ग त ॥१२६॥ गीता ६:३५

उ रदा मनाऽऽ मान ना मानमवसादयत । आ मव ा मनो ब धरा मव रपरा मनः ॥१२७॥ गीता ६:५

असयता मना योगो द ाप इित म मितः । व या मना त यतता श योऽवा मपायतः ॥१२८॥ गीता ६:३६

य ना तमान त योगी सश िकि वषः । अनकज मसिस ततो याित परा गितम ॥१२९॥ गीता ६:४५

तपि व योऽिधको योगी ािन योऽिप मतोऽिधकः । किम य ािधको योगी त मा ोगी भवाजन ॥१३०॥ गीता ६:४६

४४

Page 91: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

kiṅ karma kim-akarmeti kavayo’py-atra mohitaaḥ tat-te karma pravakṣhyaami yaj-jñaatvaa mokṣhyase’shubhaat ||122|| geetaa 4:16 karmaṇo hy-api boddhavyam boddhavyañ cha vikarmaṇaḥ akarmaṇash-cha boddhavyaṅ gahanaa karmaṇo gatiḥ ||123|| geetaa 4:17 yukt-aahaara-vihaarasya yukta-cheṣhṭasya karmasu yukta-svapna-avabodhasya yogo bhavati duḥkhahaa ||124|| geetaa 6:17 chañchalaṅ hi manaḥ kṛiṣhṇa pramaathi balavad dṛiḍham tasya-ahan nigraham manye vaayor-iva suduṣhkaram ||125|| geetaa 6:34 asañshayam mahaa-baaho mano dur-nigrahañ chalam abhyaasena tu kaunteya vairaagyeṇa cha gṛihyate ||126|| geetaa 6:35 uddhared-aatmanaa’’tmaanan n-aatmaanam-avasaadayet aatma-iva hy-aatmano bandhur-aatma-iva ripur-aatmanaḥ ||127|| geetaa 6:5 asañyat-aatmanaa yogo duṣhpraapa iti me matiḥ vashy-aatmanaa tu yatataa shakyo’vaaptum-upaayataḥ ||128|| geetaa 6:36 prayatnaad-yatamaanas-tu yogee sañshuddha-kilviṣhaḥ aneka-janma-sansiddhas-tato yaati paraaṅ gatim ||129|| geetaa 6:45 tapasvibhyo’dhiko yogee jñaanibhyo’pi mato’dhikaḥ karmibhyash-cha-adhiko yogee tasmaad-yogee bhava-arjuna ||130|| geetaa 6:46

44

Page 92: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

ओिम यका र याहरन मामन मरन । यः याित यजन दह स याित परमा गितम ॥१३१॥ गीता ८:१३

सम सवष भतष ित त परम रम । िवन य विवन य त यः प यित स प यित ॥१३२॥ गीता १३:२७

सम प यन िह सव समवि थतमी रम । न िहन या मनाऽऽ मान ततो याित परा गितम ॥१३३॥ गीता १३:२८

ऊ वमलमधःशाखम थ ाहर ययम । छा दािस य य पणािन य त वद स वदिवत ॥१३४॥ गीता १५:१

मा िह पाथ यपाि य यऽिप यः पापयोनयः । ि यो व या तथा श ा तऽिप याि त परा गितम ॥१३५॥ गीता ९:३२

वित च िनवित च जना न िवदरासराः । न शौच नािप चाचारो न स य तष िव त ॥१३६॥ गीता १६:७

ि िवध नरक यद ार नाशनमा मनः । कामः ोध तथा लोभ त मादतत य यजत ॥१३७॥ गीता १६:२१

यः शा िविधम स य वतत कामकारतः । न स िसि मवा नोित न सख न परा गितम ॥१३८॥ गीता १६:२३

अशा िविहत घोर त य त य तपो जनाः । द भाहङकारसय ाः कामरागबलाि वताः ॥१३९॥ गीता १७:५

४५

Page 93: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

om-ity-eka-akṣharam brahma vyaaharan maam-anusmaran yaḥ prayaati tyajan dehan sa yaati paramaaṅ gatim ||131|| geetaa 8:13 saman sarveṣhu bhooteṣhu tiṣhṭhantam parameshvaram vinashyatsv-avinashyantañ yaḥ pashyati sa pashyati ||132|| geetaa 13: 27 samam pashyan hi sarvatra sam-avasthitam-eeshvaram na hinasty-aatmanaa’’tmaanan tato yaati paraaṅ gatim ||133|| geetaa 13:28 oordhva-moolam-adhaḥ-shaakham-ashvattham praahur-avyayam chhaandaansi yasya parṇaani yas-tam veda sa vedavit ||134|| geetaa 15:1 maaṅ hi paartha vyapaashritya ye’pi syuḥ papa-yonayaḥ striyo vaishyaas-tathaa shoodraas-te’pi yaanti paraaṅ gatim ||135|| geetaa 9:32 pravṛitiñ cha nivṛitiñ cha janaa na vidur-aasuraaḥ na shauchan na-api chaachaaro na satyan teṣhu vidyate ||136|| geetaa 16:7 trividhan narakasy-edan dvaaran naashanam-aatmanaḥ kaamaḥ krodhas-tathaa lobhas-tasmaad-etat trayan tyajet ||137|| geetaa 16:21 yaḥ shaastra-vidhim-utsṛijya vartate kaama-kaarataḥ na sa siddhim-avaapnoti na sukhan na paraaṅ gatim ||138|| geetaa 16:23 ashaastra-vihitaṅ ghoran tapyante ye tapo janaaḥ dambha-ahaṅkaara-sañyuktaaḥ kaama-raaga-balaanvitaaḥ ||139|| geetaa 17:5

45

Page 94: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

कषय त शरीर थ भत ाममचतसः । मा चवा तः शरीर थ ताि वद यासरिन यान ॥१४०॥ गीता १७:६

िविधहीनमस ा न म हीनमदि णम । ािवरिहत य तामस प रच त ॥१४१॥ गीता १७:१३

मढा ाहणा मनो य पीडया ि यत तपः । पर यो सादनाथ वा त ामसमदा तम ॥१४२॥ गीता १७:१९

अ या हत द तप त कत च यत । असिद य यत पाथ न च त य नो इह ॥१४३॥ गीता १७:२८

का याना कमणा यास स यास कवयो िवदः । सवकमफल याग ाह याग िवच णाः ॥१४४॥ गीता १८:२

निह दहभता श य य कमा यशषतः । य त कमफल यागी स यागी यिभधीयत ॥१४५॥ गीता १८:११

अिन िम िम च ि िवध कमणः फलम । भव य यािगना य न त स यािसना विचत ॥१४६॥ गीता १८:१२

वि च िनवि च कायाकाय भयाभय । ब ध मो च या वि बि ः सा पाथ साि वक ॥१४७॥ गीता १८:३०

य द िवषिमव प रणामऽमतोपमम । त सख साि वक ो मा मबि सादजम ॥१४८॥ गीता १८:३७

४६

Page 95: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

karṣhayanta shareerastham bhootagraamam-achetasaḥ maañ cha-iva-antaḥ shareerasthan taan-viddhy-aasura-nishchayaan ||140|| geetaa 17:6 vidhi-heenam-asṛiṣhṭa-annam mantra-heenam-adakṣhiṇam shraddhaa-virahitañ yajñam taamasam parichakṣhate ||141|| geetaa 17:13 mooḍh-aagraaheṇ-aatmano yat-peeḍayaa kriyate tapaḥ parasy-otsaadana-artham vaa tat-taamasam-udaahṛitam ||142|| geetaa 17:19 ashraddhayaa hutan dattan tapas-taptaṅ kṛitañ cha yat asad-ity-uchyate paartha na cha tat-pretya no iha ||143|| geetaa 17:28 kaamyaanaaṅ karmaṇaan nyaasan sannyaasaṅ kavayo viduḥ sarva-karma-phala-tyaagam praahus-tyaagam vichakṣhaṇaaḥ ||144|| geetaa 18:2 nahi deha-bhṛitaa shakyan tyaktuṅ karmaaṇy-asheṣhataḥ yas-tu karma-phala-tyaagee sa tyaage-ety-abhidheeyate ||145|| geetaa 18:11 aniṣhṭam-iṣhṭam mishrañ cha trividhaṅ karmaṇaḥ phalam bhavaty-atyaaginaam pretya na tu sannyaasinaaṅ kvachit ||146|| geetaa 18:12 pravṛittiñ cha nivṛittiñ cha kaarya-akaarye bhaya-abhaye bandham mokṣhañ cha yaa vetti buddhiḥ saa paartha saattvikee ||147|| geetaa 18:30 yat-tad-agre viṣham-iva pariṇaame’mṛit-opamam tat-sukhan saattvikam proktam-aatma-buddhi-prasaadajam ||148|| geetaa 18:37

46

Page 96: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

िविव सवी ल वाशी यतवा कायमानसः । यानयोगपरो िन य वरा य समपाि तः ॥१४९॥ गीता १८:५२

ई रः सवभताना शऽजन ित ित । ामयन सवभतािन य ा ढािन मायया ॥१५०॥ गीता १८:६१

तमव शरण ग छ सवभावन भारत । त सादा परा शाि त थान ा यिस शा तम ॥१५१॥ गीता १८:६२

य योग रः क णो य पाथ धनधरः । त ीिवजयो भित वा नीितमितमम ॥१५२॥ गीता १८:७८

अनाि तः कमफल काय कम करोित यः । स स यासी च योगी च न िनरि नन चाि यः ॥१५३॥ गीता ६:१

कत वा क मलिमद िवषम समपि थतम । अनायज म व यमक ितकरमजन ॥१५४॥ गीता २:२

य एन वि ह तार य न म यत हतम । उभौ तौ न िवजानीतो नाय हि त न ह यत ॥१५५॥ गीता २:१९

नन िछ दि त श ािण नन दहित पावक: । न चन लदय यापो न शोषयित मा त: ॥१५६॥ गीता २:२३

जात य िह वो म य व ज म मत य च । त मादप रहायऽथ न व शोिचतमहिस ॥१५७॥ गीता २:२७

४७

Page 97: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

vivikta-sevee laghvaashee yata-vaak-kaaya-maanasaḥ dhyaana-yoga-paro nityam vairaagyan sam-upaashritaḥ ||149|| geetaa 18:52 eeshvaraḥ sarva-bhootaanaaṅ hṛid-deshe’rjuna tiṣhṭhati bhraamayan sarva-bhootaani yantr-aarooḍhaani maayayaa ||150|| geetaa 18:61 tam-eva sharaṇaṅ gachchha sarva-bhaavena bhaarata tat-prasaadaat-paraañ shaantin sthaanam praapsyasi shaashvatam ||151|| geetaa 18:62 yatra yogeshvaraḥ kṛiṣhṇo yatra paartho dhanurdharaḥ tatra shreer-vijayo bhootir-dhruvaa neetir-matir-mama ||152|| geetaa 18:78 anaashritaḥ karma-phalaṅ kaaryaṅ karma karoti yaḥ sa sannyaasee cha yogee cha na niragnir-na ch aakriyaḥ ||153|| geetaa 6:1 kutas-tvaa kashmalam-idam viṣhame samupasthitam anaarya-juṣhṭam-asvargyam-akeerti-karam-arjuna ||154|| geetaa 2:2 ya enam vetti hantaarañ yash-cha-inam manyate hatam ubhau tau na vijaaneeto na-ayaṅ hanti na hanyate ||155|| geetaa 2:19 na-inañ chhindanti shastraaṇi na-inan dahati paavakaḥ na cha-inaṅ kledayanty-aapo na shoṣhayati maarutaḥ ||156|| geetaa 2:23 jaatasya hi dhruvo mṛityur-dhruvañ janma mṛitasya cha tasmaad-aparihaarye’rthe na tvañ shochitum-arhasi ||157|| geetaa 2:27

47

Page 98: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

सखदःख सम क वा लाभालभौ जयाजयौ । ततो य ाय य य व नव पापमवा यिस ॥१५८॥ गीता २:३८

आकार रिगतग या च या भाषणन च । न व िवकारण ल यतऽ तगत मनः ॥१५९॥ िहतो॰ २:५०

िकम यि त वभावन स दर वा यस दरम । यदव रोचत य म भव य स दरम ॥१६०॥ िहतो॰ २:५३

दोषभीतरनार भ त काप षल णम । करजीणभयाद भा भ जन प रहीयत ॥१६१॥ िहतो॰ २:५७

बालादिप हीत य य म मनीिषिभः । रवरिवषय िक न दीप य काशनम? ॥१६२॥ िहतो॰ २:७९

दजनन सम स य ीित चािप न कारयत । उ णो दहित चाङगारः शीतः क णायत करम ॥१६३॥ िहतो॰ १:८०

हीयत िह मित तात! हीनः सह समागमात । सम समतामित िविश िविश ताम ॥१६४॥ िहतो॰ ॰ ४२

धमाथकाममो ाणा य यकोऽिप न िव त । अजागल तन यव त य ज म िनरथकम ॥१६५॥ िहतो॰ ॰२६

अन यास िवष िव ा अजीण भोजन िवषम । िवष सभा द र य व य त णी िवषम ॥१६६॥ िहतो॰ ॰ २३

४८

Page 99: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

sukha-duḥkhe same kṛitvaa laabha-alabhau jaya-ajayau tato yuddhaaya yujyasva na-ivam paapam-avaapsyasi ||158|| geetaa 2:38 aakaarairiṅgitairgatyaa cheṣhṭayaa bhaaṣhaṇena cha netravaktravikaareṇa lakṣhyate’ntargatam manaḥ ||159|| hito. 2:50 kimapyasti svabhaavena sundaram vaapyasundaram yadeva rochate yasmai bhavettattasya sundaram ||160|| hito. 2:53 doṣhabheeteranaarambhastatkaapuruṣhalakṣhaṇam kairajeerṇabhayaad bhaatrarbhojanam pariheeyate ||161|| hito. 2:57 baalaadapi graheetavyañ yuktamuktam maneeṣhibhiḥ raveraviṣhaye kin na pradeepasya prakaashanam? ||162|| hito. 2:79 durjanena saman sakhyam preetiñ chaapi na kaarayet uṣhṇo dahati chaaṅgaaraḥ sheetaḥ kṛiṣhṇaayate karam ||163|| hito. 1:80 heeyate hi matistaata! heenaiḥ saha samaagamaat samaishcha samataameti vishiṣhṭaishcha vishiṣhṭataam ||164|| hito. pra. 42 dharmaarthakaamamokṣhaaṇaañ yasyaiko’pi na vidyate ajaagalastanasyeva tasya janma nirarthakam ||165|| hito.pra.26 anabhyaase viṣham vidyaa ajeerṇe bhojanam viṣham viṣhan sabhaa daridrasya vṛiddhasya taruṇee viṣham ||166|| hito.pra. 23

48

Page 100: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

वरमको गणी प ो न च मखशता यिप । एक तमो हि त न च तारागणा अिप ॥१६७॥ िहतो॰ ॰ १८

अजरामरवत ा ो िव ामथ च िच तयत । गहीत इव कशष म यना धममाचरत ॥१६८॥ िहतो॰ ॰ ३

स तोषामतत ाना य सख शा तचतसाम । कत त नल धानािमत त धावताम ॥१६९। िहतो॰ १:१४५

मातिपतकता यासो गिणतामित बालकः । न गभ यितमा ण प ो भवित पि डतः ॥१७०॥ िहतो॰ ॰ ३७

स दा िहतकामाना यः शणोित न भािषतम । िवप सिनिहता त य स नरः श न दनः ॥१७१॥ िहतो॰ १:७४

मन य य च य यत कम य यद दरा मनाम । मन यक वच यक कम यक महा मनाम ॥१७२॥ िहतो॰ १:१०१

परोपदश पाि ड य सवषा सकर नणाम । धम वीयमन ान क यिच महा मनः ॥१७३॥ िहतो॰ १:१०३

दान भोगो नाशि त ो गतयो भवि त िव य । यो न ददाित न भङ त य ततीया गितभवित ॥१७४॥ नीित॰ ३९

यो वािण प र य य अ वािण िनषवत । वािण त य न यि त अ व न मव िह ॥१७५॥ चाण॰ १७:१३

४९

Page 101: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

varameko guṇee putro na cha moorkhashataanyapi ekashchandrastamo hanti na cha taaraagaṇaa api ||167|| hito.pra. 18 ajaraamaravat praajño vidyaamarthañ cha chintayet gṛiheeta iva kesheṣhu mṛityunaa dharmamaacharet ||168|| hito.pra.3 santoṣhaamṛitatṛiptaanaañ yatsukhañ shaantachetasaam kutastaddhanalubdhaanaamitashchetashcha dhaavataam ||169| hito. 1:145 maatṛipitṛikṛitaabhyaaso guṇitaameti baalakaḥ na garbhachyutimaatreṇa putro bhavati paṇḍitaḥ ||170|| hito.pra. 37 suhṛidaaṅ hitakaamaanaañ yaḥ shṛiṇoti na bhaaṣhitam vipatsan nihitaa tasya sa naraḥ shatrunandanaḥ ||171|| hito. 1:74 manasyanyadvachasyanyat karmaṇyanyad duraatmanaam manasyekam vachasyekaṅ karmaṇyekam mahaatmanaam ||172|| hito. 1:101 paropadeshe paaṇḍityan sarveṣhaan sukaran nṛiṇaam dharme sveeyamanuṣhṭhaanaṅ kasyachittu mahaatmanaḥ ||173|| hito. 1:103 daanam bhogo naashastisro gatayo bhavanti vittasya yo na dadaati na bhuṅkte tasya tṛiteeyaa gatirbhavati ||174|| neeti. 39 yo dhruvaaṇi parityajya adhruvaaṇi niṣhevate dhruvaaṇi tasya nashyanti adhruvan naṣhṭameva hi ||175|| chaaṇa. 17:13

49

Page 102: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

पयःपान भजङगाना कवल िवषवधनम । उपदशो िह मखाणा कोपाय न शा तय ॥१७६॥ िहतो॰ ३:४

य य नाि त वय ा शा त य करोित िकम । लोचना या िवहीन य दपणः िक क र यित ॥१७७॥ िहतो॰ ३:११९

जला त चपल जीिवत खल दिहनाम । तथािवधिमित ा वा श त क याणमाचरत ॥१७८॥ िहतो॰ ४:१२८

मगत णासम वी य ससार णभङगरम । स जनः सगत कया माय च सखाय च ॥१७९॥ िहतो॰ ४:१२९

अ मधसह ािण स य च तलया धतम । अ मधसह ाि स यमवाित र यत ॥१८०॥ िहतो॰ ४:१३०

आल य िह मन याणा शरीर थो महान रपः । ना य मसमो ब धय क वा नावसीदित ॥१८१॥ नीित॰ ८१

यय वय वय ययिम यासी मितरावयोः । िक जातमधना िम ! यय यय वय वयम ॥१८२॥

कमि यािण सय य य आ त मनसा मरन । इि याथाि वमढा मा िम याचारः स उ यत ॥१८३॥ गीता ३:६

आ ोशप रवादा या िविहस यबधा बधान । व ा पापमपाद ममाणो िवम यत ॥१८४॥ िवद॰ २:७४

५०

Page 103: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

payaḥpaanam bhujaṅgaanaaṅ kevalam viṣhavardhanam upadesho hi moorkhaaṇaam prakopaaya na shaantaye ||176|| hito. 3:4 yasya naasti svayam prajñaa shaastran tasya karoti kim lochanaabhyaam viheenasya darpaṇaḥ kiṅ kariṣhyati ||177|| hito. 3:119 jalaantashchandrachapalañ jeevitaṅ khalu dehinaam tathaavidhamiti jñaatvaa shashvat kalyaaṇamaacharet ||178|| hito. 4:128 mṛigatṛiṣhṇaasamam veekṣhya sansaaraṅ kṣhaṇabhaṅguram sajjanaiḥ saṅgataṅ kuryaaddharmaaya cha sukhaaya cha ||179|| hito. 4:129 ashvamedhasahasraaṇi satyañ cha tulayaa dhṛitam ashvamedhasahasraaddhi satyamevaatirichyate ||180|| hito. 4:130 aalasyaṅ hi manuṣhyaaṇaañ shareerastho mahaan ripuḥ naastyudyamasamo bandhuryaṅ kṛitvaa naavaseedati ||181|| neeti. 81 yooyam vayam vayañ yooyamityaaseenmatiraavayoḥ kiñ jaatamadhunaa mitra! yooyañ yooyam vayam vayam ||182|| karmendriyaaṇi sañyamya ya aaste manasaa smaran indriyaarthaanvimooḍhaatmaa mithyaachaaraḥ sa uchyate ||183|| geetaa 3:6 aakroshaparivaadaabhyaam vihin santyabudhaa budhaan vaktaa paapamupaadatte kṣhamamaaṇo vimuchyate ||184|| vidu. 2:74

50

Page 104: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

न धाित क याण पर योऽ या मशङिकतः । िनराकरोित िम ािण यो व सोऽधमप षः ॥१८५॥ िवद॰ ४:१९

अिवसवादन दान समय या यित मः । आव यि त भतािन स यक िणिहता च वाक ॥१८६॥ िवद॰ ६:३५

न च रा ौ सख शत ससप इव व मिन । यः कोपयित िनद ष सदोषोऽ य तर जनम ॥१८७॥

अद वा यत िकि चदिप न नयि वस बधः । ि थतो म यमख चाह णमायममाि त न । इित म वा दानधम यथ ौ त समाचरत ॥१८८॥ श॰नी॰ ३:२०६

िव ाथ चारी यात सवषा पालन गही । वान थः स दमन स यासी मो साधन ॥१८९॥ श॰नी॰ ४:२

शल शल न मािण य मौि क न गज गज । साधवो निह सव च दन न वन वन ॥१९०॥ चाण॰ २:९

न प यित च जा य धः कामा धो नव प यित । न प यित मदो म ो ाथ दोषान न प यित ॥१९१॥ चाण॰ ६:७

अजीण भषज वा र जीण वा र बल दम । भोजन चामत वा र भोजना त िवष दम ॥१९२॥ चाण॰ ८:७

हत ान ि याहीन हत ा ानतो नरः । हत िननायक स य ि यो न ा भतकाः ॥१९३॥ चाण॰ ८:८

५१

Page 105: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

na shraddadhaati kalyaaṇam parebhyo’pyaatmashaṅkitaḥ niraakaroti mitraaṇi yo vai so’dhamapooruṣhaḥ ||185|| vidu. 4:19 avisamvaadanan daanan samayasyaavyatikramaḥ aavarttayanti bhootaani samyak praṇihitaa cha vaak ||186|| vidu. 6:35 na cha raatrau sukhañ shete sasarpa iva veshmani yaḥ kopayati nirdoṣhan sadoṣho’bhyantarañ janam ||187|| adattvaa yat kiñchidapi na nayeddivasam budhaḥ sthito mṛityumukhe chaahaṅ kṣhaṇamaayurmamaasti na iti mattvaa daanadharmau yatheṣhṭau tu samaacharet ||188|| shu.nee.3:206 vidyaartham brahmachaaree syaat sarveṣhaam paalane gṛihee vaanaprasthaḥ sandamane sannyaasee mokṣhasaadhane ||189|| shu.nee. 4:2 shaile shaile na maaṇikyam mauktikan na gaje gaje saadhavo nahi sarvatra chandanan na vane vane ||190|| chaaṇa. 2:9 na pashyati cha jaatyandhaḥ kaamaandho naiva pashyati na pashyati madonmatto hyaarthee doṣhaan na pashyati ||191|| chaaṇa 6:7 ajeerṇe bheṣhajam vaari jeerṇe vaari balapradam bhojane chaamṛitam vaari bhojanaante viṣhapradam ||192|| chaaṇa. 8:7 hatañ jñaanaṅ kriyaaheenaṅ hatashchaajñaanato naraḥ hatan nirnaayakan sainyan striyo naṣhṭaa hyabhartṛikaaḥ ||193|| chaaṇa. 8:8

51

Page 106: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

शाि तत य तपो नाि त न सतोषा पर सखम । न त णायाः परो यािधन च धम दयापरः ॥१९४॥ चाण॰ ८:१३

ब धाय िवषयास म य िनिवषय मनः । मन एव मन याणा कारण ब धमो योः ॥१९५॥ चाण॰ १३:११

पिथ या ीिण र नािन जलम न सभािषतम । मढः पाषाणख डष र नस ा िवधीयत ॥१९६॥ चाण॰ १४:१

ि यवा य दानन सव त यि त ज तवः । त मा दव व य वचन का द र ता ॥१९७॥ चाण॰ १६:१७

ससारकटव य फल अमतोपम । सभािषत च स वाद सङगितः सजन जन ॥१९८॥ चाण॰ १६:१८

परोपकरण यषा जागित दय सताम । न यि त िवपद तषा सपद यः पद पद ॥१९९॥ चाण॰ १७:१४

स त एव सता िन यमापद रण माः । गजाना पङकम नाना गजा एव धर धराः ॥२००॥ िहतो॰ १:१९३

न भषण च ो नारीणा भषण पितः । पिथवीभषण राजा िव ा सव य भषणम ॥२०१॥

एकशीलवयोिव ाजाित यसनव यः । साहच य भवि म मिभयिद त साजवः ॥२०२॥ श॰नी॰ ४:१:२८

५२

Page 107: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

shaantitulyan tapo naasti na santoṣhaatparan sukham na tṛiṣhṇaayaaḥ paro vyaadhirna cha dharmo dayaaparaḥ ||194|| chaaṇa. 8:13 bandhaaya viṣhayaasaktam muktyai nirviṣhayam manaḥ mana eva manuṣhyaaṇaaṅ kaaraṇam bandhamokṣhayoḥ ||195|| chaaṇa. 13:11 pṛithivyaan treeṇi ratnaani jalamannan subhaaṣhitam mooḍhaiḥ paaṣhaaṇakhaṇḍeṣhu ratnasañjñaa vidheeyate ||196|| chaaṇa. 14:1 priyavaakyapradaanena sarve tuṣhyanti jantavaḥ tasmaattadeva vaktavyam vachane kaa daridrataa ||197|| chaaṇa. 16:17 sansaarakaṭuvṛikṣh asya dve phale amṛitopame subhaaṣhitañcha susvaadu saṅgatiḥ sujane jane ||198|| chaaṇa. 16:18 paropakaraṇañ yeṣhaañ jaagarti hṛidaye sataam nashyanti vipadasteṣhaan sampadassyuḥ pade pade ||199|| chaaṇa. 17:14 santa eva sataan nityamaapaduddharaṇakṣhamaaḥ gajaanaam paṅkamagnaanaaṅ gajaa eva dhurandharaaḥ ||200|| hito. 1:193 nakṣhatrabhooṣhaṇañ chandro naareeṇaam bhooṣhaṇam patiḥ pṛithiveebhooṣhaṇaṇ raajaa vidyaa sarvasya bhooṣhaṇam ||201|| ekasheelavayovidyaajaativyasanavṛittayaḥ saahacharyye bhavenmitramebhiryadi tu saarjavaiḥ ||202|| shu.nee. 4:1:28

52

Page 108: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

माता य य गह नाि त भाया चाि यवािदनी । अर य तन ग त य यथार य तथा गहम ॥२०३॥

पठि त चतरो वदान धमशा ा यनकशः । आ मान नव जानि त दव पाकरस यथा ॥२०४॥ चाण॰ १५:१२

शभ वा यिद वा पाप य वा यिद वा ि यम । अप त य तद याद य य न छत पराभवम ॥२०५॥ िवद॰ २:४

धम एव हतो हि त धम र ित रि तः । त माद धम न ह त यो मान नो धम हतोऽवधीत ॥२०६॥ मन॰ ८:१५

काम कामयमान य यदा कामः समद यत । अथनमपरः कामः ि मव बाधत ॥२०७॥ या॰वा या॰ ४:१:५७

अथानामजन दःखमिजताना च र ण । आय दःख यय दःख िधगथा क स यान ॥२०८॥ पच॰ १:१७४

स जातो यन जातन याित वशः सम नितम । प रवितिन ससार मतः को वा न जायत ॥२०९॥ नीित॰ २४

अनम ता िवशिसता िनह ता यिव यी । स क ा चोपह ा च खादक ित घातकाः ॥२१०॥ मन॰ ५:५१

ाकायम कव त पवा चापराि कम । न िह ती त म यः कत वा य न वा कतम ॥२११॥ महाभा॰शा॰ २७७:१३

५३

Page 109: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

maataa yasya gṛihe naasti bhaaryaa chaapriyavaadinee araṇyan tena gantavyañ yathaaraṇyan tathaa gṛiham ||203|| paṭhanti chaturo vedaan dharmashaastraaṇyanekashaḥ aatmaanan naiva jaananti darvee paakarasañ yathaa ||204|| chaaṇa. 15:12 shubham vaa yadi vaa paapan dveṣhyam vaa yadi vaa priyam apṛiṣhṭastasya tad brooyaad yasya nechchhet paraabhavam ||205|| vidu. 2:4 dharma eva hato hanti dharmo rakṣhati rakṣhitaḥ tasmaad dharmo na hantavyo maan no dharmo hato’vadheet ||206|| manu. 8:15 kaamaṅ kaamayamaanasya yadaa kaamaḥ samṛiddhyate athainamaparaḥ kaamaḥ kṣhiprameva prabaadhate ||207|| nyaa.vaatsyaa. 4:1:57 arthaanaamarjane duḥkhamarjitaanaañcha rakṣhaṇe aaye duḥkham vyaye duḥkhan dhigarthaankaṣhṭasañ shrayaan ||208|| pañcha. 1:174 sa jaato yena jaatena yaati vañshaḥ samunnatim parivartini sansaare mṛitaḥ ko vaa na jaayate ||209|| neeti. 24 anumantaa vishasitaa nihantaa krayavikrayee sanskarttaa chopaharttaa cha khaadakashcheti ghaatakaaḥ ||210|| manu. 5:51 shvaakaaryamadya kurveeta poorvaarddhe chaaparaahnikam na hi prateekṣhate mṛityuḥ kṛitam vaasya na vaa kṛitam ||211|| mahaabhaa.shaa. 277:13

53

Page 110: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

िच ता िचता योम य िच ता एव गरीयसी । िचता दहित िनज व िच ता चव सजीवकम ॥२१२॥

यवव धमशीलः यादिन य खल जीिवतम । को िह जानाित क या म यकालो भिव यित ॥२१३॥

यौवन जीिवत िच छाया ल मी वािमता । च चलािन षडतािन ा वा धमरतो भवत ॥२१४॥ श॰नी॰ १:३८

स यमव त य य दया दीनष सवदा । काम ोधौ वश य य स साधः क यत बधः ॥२१५॥

च दन शीतल लोक! च दनादिप च माः । च च दनयो ािप शीतला साध सगितः ॥२१६॥

सव या ता िनचयाः पतना ता सम याः । सयोगा िव योगा ता मरणा त च जीिवतम ॥२१७॥ वा॰रा॰अ॰ १०५:१६

त क य िवष द त मि काया म तक । वि क य िवष प छ सवाङग दजन िवषम ॥२१८॥ चाण॰ १७:८

स सङगः परम तीथ स सङगः परम पदम । त मा सव प र य य स सङग सतत क ॥२१९॥

महाजन य ससगः क य नो नितकारकः । प प ि थत वा र ध म ाफलि यम ॥२२०॥

५४

Page 111: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

chintaa chitaa dvayormadhye chintaa eva gareeyasee chitaa dahati nirjeevan chintaa chaiva sajeevakam ||212|| yuvaiva dharmasheelaḥ syaadanityaṅ khalu jeevitam ko hi jaanaati kasyaadya mṛityukaalo bhaviṣhyati ||213|| yauvanañ jeevitañ chittañ chhaayaa lakṣhmeeshcha svaamitaa chañchalaani ṣhaḍetaani jñaatvaa dharmarato bhavet ||214|| shu.nee. 1:38 satyameva vratañ yasya dayaa deeneṣhu sarvadaa kaamakrodhau vashañ yasya sa saadhuḥ kathyate budhaiḥ ||215|| chandanañ sheetalan loke! chandanaadapi chandramaaḥ chandrachandanayoshchaapi sheetalaa saadhu saṅgatiḥ ||216|| sarve kṣhayaantaa nichayaaḥ patanaantaa samuchchhrayaaḥ sañyogaa viprayogaantaa maraṇaantañ cha jeevitam ||217|| vaa.raa.a. 105:16 takṣhakasya viṣhan dante makṣhikaayaashcha mastake vṛishchikasya viṣham puchchhe sarvaaṅge durjane viṣham ||218|| chaaṇa. 17:8 satsaṅgaḥ paraman teerthan satsaṅgaḥ paramam padam tasmaatsarvam parityajya satsaṅgan satataṅ kuru ||219|| mahaajanasya sansargaḥ kasya nonnatikaarakaḥ padmapatrasthitam vaari dhatte muktaaphalashriyam ||220||

54

Page 112: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

प चसना गह थ य च ली पष यप करः । क डनी चोदक भ ब यत या त वाहयन ॥२२१॥ मन॰ ३:६८

वर पवतदगष ा त वनचरः सह । न मखजनस पकः सर भवन विप ॥२२२॥ नीित॰ १३

अनागतिवधाता च य प नमित तथा । ावतौ सखमधत य िव यो िवन यित ॥२२३॥ पच॰ १:३४७

मा ा व ा दिह ा वा न िविव ासनो भवत । बलवािनि य ामो िव ासमिप कषित ॥२२४॥ मन॰ २:२१५

अवशि यिच ाना हि त नानिमव ि या । दभगाभरण ायो ान भारः ि या िवना ॥२२५॥ िहतो॰ १:१८

ई य घणी वस त ः ोधी च िन यशङिकतः । परभा योपजीवी च षडत दःखभािगनः ॥२२६॥ िहतो॰ १:२५

षडदोषाः प षणह हात या भितिम छता। िन ा त ा भय ोध आल य दीघस ता ॥२२७॥ िहतो॰ १:३४

परो कायाह तार य ि यवािदनम । वजय ा श िम िवषक भ पयोमखम ॥२२८। िहतो॰ १:७७

ना रकलसमाकारा य त िह स जनाः । अ य बद रकाकारा बिहरव मनोहराः ॥२२९॥ िहतो॰ १:९४

५५

Page 113: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

pañchasoonaa gṛihasthasya chullee peṣhaṇyupaskaraḥ kaṇḍanee chodakumbhashcha badhyate yaastu vaahayan ||221|| manu. 3:68 varam parvatadurgeṣhu bhraantam vanacharaiḥ saha na moorkhajanasamparkaḥ surendrabhavaneṣhvapi ||222|| neeti. 13 anaagatavidhaataa cha pratyutpannamatistathaa dvaavetau sukhamedhete yadbhaviṣhyo vinashyati ||223|| pañcha. 1:347 maatraa svasraa duhitraa vaa na viviktaasano bhavet balavaanindriyagraamo vidvaansamapi karṣhati ||224|| manu. 2:215 avashendriyach ittaanaaṅ hastisnaanamiva kriyaa durbhagaabharaṇapraayo jñaanam bhaaraḥ kriyaam vinaa ||225|| hito. 1:18 eerṣhyee ghṛiṇee tvasantuṣhṭaḥ krodhee cha nityashaṅkitaḥ parabhaagyopajeevee cha ṣhaḍete duḥkhabhaaginaḥ ||226|| hito. 1:25 ṣhaḍdoṣhaaḥ puruṣheṇeha haatavyaa bhootimichchhataa nidraa tandraa bhayaṅ krodha aalasyan deerghasootrataa ||227|| hito. 1:34 parokṣhe kaaryaahantaaram pratyakṣhe priyavaadinam varjayettaadṛisham mitram viṣhakumbham payomukham ||228|| hito. 1:77 naarikelasamaakaaraa dṛishyante hi suhṛijjanaaḥ anye badarikaakaaraa bahireva manoharaaḥ ||229|| hito. 1:94

55

Page 114: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

तनाधीत त तन तन सवमनि तम । यनाशाः प तः क वा नरा यमवलि बतम ॥२३०॥ िहतो॰ १:१४६

व ादिप कठोरािण मदिन कसमादिप । लोको राणा चतािस को िह िव ातमहित ॥२३१॥ उ रामा॰ २:७

सि त लीलया ो िशलािलिखतम रम । असि ः शपथनािप जल िलिखतम रम ॥२३२॥

स प स महता िच म भव य पलकोमलम । आप स च महाशलिशलासङघातककशम ॥२३३॥ नीित॰ ६२

उ ािटतनव ार प चर िवहगोऽिनलः । यि ित तदा य याण िव मयः कतः ॥२३४॥ या या॰ ४४:२५

धनािन बा धवा भ या िम ािण िवभवा य । िवनाशभयभीत य सव नीरसता गतम ॥२३५॥ या या॰ ४४:३८

च डवासनावात ता नौमनोमयी । वरा यकणधारण िवना रो न श यत ॥२३६॥ या या॰ ४४:१

ना य वा सखमा नोित ना य वा िव दत परम । ना य वा चा यः शत य वा सव सखी भवत ॥२३७॥ या या॰ ४४:२

िनः नहो याित िनवाण नहोऽनथ य कारणम । िनः नहन दीपन यदत कटीकतम ॥२३८॥ या या॰ ४४:६

५६

Page 115: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

tenaadheetañ shrutan tena tena sarvamanuṣhṭhitam yenaashaaḥ pṛiṣhṭhataḥ kṛitvaa nairaashyamavalambitam ||230|| hito. 1:146 vadraadapi kaṭhoraaṇi mṛidooni kusumaadapi lokottaraaṇaañ chetaan si ko hi vijñaatumarhati ||231|| uttaraamaa. 2:7 sadbhistu leelayaa proktañ shilaalikhitamakṣharam asadbhiḥ shapathenaapi jale likhitamakṣharam ||232|| sampatsu mahataañ chittam bhavatyutpalakomalam aapatsu cha mahaashailashilaasaṅghaatakarkasham ||233|| neeti. 62 uddhaaṭitanavadvaare pañchare vihago’nilaḥ yattiṣhṭhati tadaashcharyam prayaaṇe vismayaḥ kutaḥ ||234|| vyaakhyaa. 44:25 dhanaani baandhavaa bhṛityaa mitraaṇi vibhavaashchaye vinaashabhayabheetasya sarvan neerasataaṅ gatam ||235|| vyaakhyaa. 44:38 prachaṇḍavaasanaavaatairuddhootaa naurmanomayee vairaagyakarṇadhaareṇa vinaa roddhun na shakyate ||236|| vyaakhyaa. 44:1 naatyaktvaa sukhamaapnoti naatyaktvaa vindate param naatyaktvaa chaabhyaḥ shete tyaktvaa sarvan sukhee bhavet ||237|| vyaakhyaa. 44:2 niḥsneho yaati nirvaaṇan sneho’narthasya kaaraṇam niḥsnehena pradeepena yadetatprakaṭeekṛitam ||238|| vyaakhyaa. 44:6

56

Page 116: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

पिथवी द त य म ािप िवशीयत । सशोष सागरजल शरीर त का कथा ॥२३९॥ या या॰ ४४:९

ल धा य ा ससार याव तो बा धवा वया । न सि त खल ताव यो गगायामिप बालकाः ॥२४०॥ या या॰ ४४:१०

न ब धरि त त कि न न व ब ध क यिचत । पिथ सगतमवत ारब धस जनः ॥२४१॥ या या॰ ४४:२३

अ ो वा पर ो वा मरण िनि त मम । इित म वा गह य वा भस मरण क ॥२४२॥ या या॰ ४४:२३

अिन य सित मान य िव फरणच चल । य रमि त नम त यः साहस िकमतः परम ॥२४३॥ या या॰ ४४:१९

र ि त कपणाः पाणौ य ाणिमवा मनः । तदव स तः सतत उ सजि त यथा मलम ॥२४४॥ या या॰ २२:७

िम वान सा य यथान दःसा यानिप व यतः । त माि म ािण कव त समाना यव चा मनः ॥२४५॥ या या॰ २१:१

मनरिप वन थ य वािन कमािण कवतः । ािप स भव यत िम ोदासीनश वः ॥२४६॥ या या॰ २१:१९

आष धम पदश च वदशा ािवरोिधना । य तकणानस ध स धम वद नतरः ॥२४७॥ मन॰ १२:१०६

५७

Page 117: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

pṛithivee dahyate yatra merushchaapi visheeryate sushoṣhan saagarajalañ shareere tatra kaa kathaa ||239|| vyaakhyaa. 44:9 labdhaastyaktaashcha sansaare yaavanto baandhavaastvayaa na santi khalu taavantyo gaṅgaayaamapi baalukaaḥ ||240|| vyaakhyaa. 44:10 na bandhurasti te kashchin na tvan bandhushcha kasyachit pathi saṅgatamevaitaddaarabandhusuhṛijjanaiḥ ||241|| vyaakhyaa. 44:23 adya shvo vaa parashvo vaa maraṇan nishchitam mama iti matvaa gṛihan tyaktvaa prabhusansmaraṇaṅ kuru ||242|| vyaakhyaa. 44:23 anitye sati maanuṣhye vidyutsphuraṇachañchale ye ramanti namastebhyaḥ saahasaṅ kimataḥ param ||243|| vyaakhyaa. 44:19 rakṣhanti kṛipaṇaaḥ paaṇau dravyam praaṇamivaatmanaḥ tadeva santaḥ satatam utsṛijanti yathaa malam ||244|| vyaakhyaa. 22:7 mitravaan saadhyatyarthaan duḥsaadhyaanapi vai yataḥ tasmaanmitraaṇi kurveeta samaanaanyeva chaatmanaḥ ||245|| vyaakhyaa. 21:1 munerapi vanasthasya svaani karmaaṇi kurvataḥ traapi sambhavantyete mitrodaaseenashatravaḥ ||246|| vyaakhyaa. 21:19 aarṣhan dharmopadeshañcha vedashaastraavirodhinaa yastarkeṇaanusandhatte sa dharmam veda netaraḥ ||247|| manu. 12:106

57

Page 118: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

बो ारो म सर ताः भवः मयदिषताः । अबोधोपहता ा य जीणमङग सभािषतम ॥२४८॥ वरा॰ २

िवषयि यसयोगाद य द ऽमतोपमम । प रणाम िवषिमव त सख राजस मतम ॥२४९॥ गीता १८:३८

िवषया िविनवत त िनराहार य दिहनः । रसवज रसोऽ य य पर वा िनवतत ॥२५०॥ गीता २:५९

समदोषः समाि न समधातमलि यः । स ना मि यमनः व थ इ यिभधीयत ॥२५१॥ स स॰ १५:४१

अहकार बल दप काम ोध प र हम । िवम य िनममः शा तो भयाय क पत ॥२५२॥ गीता १८:५३

५८

Page 119: ]R ÖSDk - NJAryaSamaj · 2020. 2. 16. · Vm_Sk W hm^Sk2 dm_Sk ldVm^Sk]z lW\ª^tW ItSgk YU2 Yn_x lWVm^Sk]z ÿkRUkl^Wm 6^2 ýkRUkl^Wm 6^]z el \l ]nl Uk gnVkjWYkl^Wm 6^]z >SUm^dÆUWt

boddhaaro matsaragrastaaḥ prabhavaḥ smayadooṣhitaaḥ abodhopahataashchaanye jeerṇamaṅge subhaaṣhitam ||248|| vairaa. 2 viṣhay-endriya-sañyogaad yat-tad-agre’mṛit-opamam pariṇaame viṣham-iva tat-sukhaṇ raajasan smṛitam ||249|| geetaa 18:38 viṣhayaa vinivartante nir-aahaarasya dehinaḥ rasavarjaṇ raso’py-asya paran dṛiṣhṭvaa nivartate ||250|| geetaa 2:59 samadoṣhaḥ samaagnishcha samadhaatumalakriyaḥ prasannaatmendriyamanaḥ svastha ityabhidheeyate ||251|| sushrusoo. 15:41 ahaṅkaaram balan darpaṅ kaamaṅ krodham parigraham vimuchya nirmamaḥ shaanto brahma-bhooyaaya kalpate ||252|| geetaa 18:53

58