Mangala Gauri Stotram

2

Click here to load reader

description

hymns to goddess mangal gauri

Transcript of Mangala Gauri Stotram

Page 1: Mangala Gauri Stotram

मंगला गौरी स्तोत्र ं

ॎ रक्ष-रक्ष जगन्माते देवि मङ्गल चवडिके । हाररके विपदारााशे हर्ामंगल

काररके ॥

हर्ामंगल दके्ष च हर्ामंगल दावयके । शभुेमंगल दके्ष च शभुेमंगल चंविके ॥

मंगले मंगलाह ेच सिामंगल मंगले । सता मंगल दे देवि सिेर्ां मंगलालये ॥

पजू्ये मंगलिारे च मंगलावभष्ट देिते । पजू्ये मंगल भपूस्य मनिुंशस्य संततम्

मंगला विस्ठात देवि मंगलाञ्च मंगले। संसार मंगलािारे पारे च सिाकमाणाम्

देव्याश्च मंगलंस्तोतं्र यः श्रणृोवत समावहतः। प्रवत मंगलिारे च पजू्ये मंगल

सखु-प्रदे ॥

तन्मंगलं भिेतस्य न भिेन्तद-्मंगलम् । ििाते पतु्र-पौत्रश्च मंगलञ्च वदने-वदने

मामरक्ष रक्ष-रक्ष ॎ मंगल मंगले ।

॥ इवत मंगलागौरी स्तोतं्र सम्पणंू ॥

Page 2: Mangala Gauri Stotram