Datta Sahasranama Stotram Dakaradi Sanskrit 7549

Post on 08-Dec-2015

281 views 15 download

Tags:

description

stotra5

Transcript of Datta Sahasranama Stotram Dakaradi Sanskrit 7549

Stotram Digitalized By Sanskritdocuments.org

॥ ीदसहनामतो दकारािद ॥

॥ अथ यान॥

यावैतमतावन शाितन परं सखु ॥

अततदथ वयेऽदः सवमवावबोधक ॥

॥ अथ ी दकारािद ी द सहनामतो ॥

ॐ दाेयो दयापूण दो दकधमकृ ।

दाभयो दधैय दारामो दरादनः ॥ १॥

दवो दवनो दकदो दकपो दकदािधपः ।

दकवासी दकधरो दकशायी दकियः ॥ २॥

दामा दसववो दभो दयाघनः ।

दपको दपकिचदपकाितशयाकृितः ॥ ३॥

दपकी दपककलािभो दपकपूिजतः ।

दपकोनो दपकोवेगपकादनः ॥ ४॥

दपकाी दपकाीपूिजतो दपकािधभूः ।

दपकोपरमो दपमाली दपकदपकः ॥ ५॥

दपहा दपदो दपयागी दपितगो दमी ।

Stotram Digitalized By Sanskritdocuments.org

दभधृदभकृभ दभथो दभपीठगः ॥ ६॥

दनुियो दनुतुयो दनुजामजमोह ।

दनुजनो दनुजिजनुजीिवभजनः ॥ ७॥

दमो दमी दमकरो दिमवो दिमियः ।

दमािदयोगिवयो दयलीलो दमामकः ॥ ८॥

दमाथ दमसपनलयो दमनपूिजतः ।

दमदो दमसभायो दममूलो दमीटदः ॥ ९॥

दिमतो दिमताच दिमतेियवलभः ।

दमूना दमुनाभच दमदेवो दमालयः ॥ १०॥

दयाकरो दयामूलो दयावयो दयातः ।

दयावा दयनीयेशो दियतो दियतियः ॥ ११॥

दयनीयानसयूाभूदयनीयािनदनः ।

दयनीयियकरो दयामा च दयािनिधः ॥ १२॥

दया दियतावथो दयालटो दयाघनः ।

दयािवयो दयाभीटो दयातो दयनीय ॥ १३॥

Stotram Digitalized By Sanskritdocuments.org

दयावृतो दयापूण दयायुतातरथतः ।

दयालुदयनीयेो दयािसधुदयोदयः ॥ १४॥

दरािवतवातच दरािवतभाकरः ।

दरािवतविनच दरािवतवासवः ॥ १५॥

दरािवतमृयुच दरािवतचमाः ।

दरािवतभूतौघो दरािवतदैवतः ॥ १६॥

दराधृदरदरो दराो दरहेतुकः ।

दरदूरो दरातीतो दरमूलो दरियः ॥ १७॥

दरवाो दरदवो दरधृदरवलभः ।

दिणावतदरपो दरोदनानतपरः ॥ १८॥

दरियो दवो देटो ददैवतः ।

दरकठो दराभच दरहता दरानुगः ॥ १९॥

दररावािवतािरदररावादतासरुः ।

दररावमहामो दरारापतभीदरी ॥ २०॥

दरधृदरवासी च दरशायी दरासनः ।

Stotram Digitalized By Sanskritdocuments.org

दरकृरचािप दरगभ दराितगः ॥ २१॥

दिरपो दिरी च दिरजनशेविधः ।

दरीचरो दरीसंथो दरीीडो दरीियः ॥ २२॥

दरीलयो दरीदेवो दरीकेतनथितः ।

दरातलनकृलीितदलोदरः ॥ २३॥

दलादनयनुाही दलादनसपूुिजतः ।

दलादगीतमिहमा दलादलहरीियः ॥ २४॥

दलाशनो दलचतुटयचगतो दली ।

ियपगितिवशााजिवभेदकः ॥ २५॥

िषदलाजभेा च यटााजिवभेदकः ।

िदलथो दशशतपपगितदः ॥ २६॥

यरावृिकृ-यो दशायवरदपहा ।

दवियो दवचरो दवशायी दवालयः ॥ २७॥

दवीयादवच दिवठायनपारकृ ।

दवमाली दवदवो दवदोषिनशातनः ॥ २८॥

Stotram Digitalized By Sanskritdocuments.org

दवसाी दवाणो दवारामो दवथगः ।

दशहेतुदशातीतो दशाधारो दशाकृितः ॥ २९॥

दशषबधसंिवो दशषबधभेदनः ।

दशादो दशािभो दशासाी दशाहरः ॥ ३०॥

दशायुधो दशमहािवाय दशपच ।

दशलणलयामा दशषवायलितः ॥ ३१॥

ददुरातिविहतविनािपतवृटकः ।

दशपालो दशबलो दशेिय िवहारकृ ॥ ३२॥

दशेिय गणायो दशेियगूवगः ।

दशैकगुणगयच दशेियमलापहा ॥ ३३॥

दशेियेरकच दशेियिनबोधनः ।

दशैकमानमेयच दशैकगुणचालकः ॥ ३४॥

दशभूदशनािभो दशनादशतामकः ।

दशावमेधतीथटो दशायरथचालकः ॥ ३५॥

दशायगवहत च दशायपुरभजनः ।

Stotram Digitalized By Sanskritdocuments.org

दशायकुलिववंसी दशायानुजपूिजतः ॥ ३६॥

दशनीितदो दशयजनो दशनादुरः ।

दशनीयो दशबलपिभच दशातहा ॥ ३७॥

दशातगो दशाशापो दशथिवशारदः ।

दशाणिवहारी च दशाणगितिशः ॥ ३८॥

दशागुलािधकामा च दाशाह दशषसभुु ।

दशागागुलीककरनिडतकः ॥ ३९॥

दशाणभेदो दशाणभेदकृ ।

दशाणसपूयो दशनातिनवारणः ॥ ४०॥

दोषो दोषदो दोषािधपबधुषरः ।

दोषैकपघाती दटसपतशामकः ॥ ४१॥

दिधाच दिधावगामी दयमुनीटदः ।

दिधियो दिधनातो दिधपो दिधिसधुगः ॥ ४२॥

दिधभो दिधिलतागो दयतिवभूषणः ।

दिधसियो दवेिवातिवहः ॥ ४३॥

Stotram Digitalized By Sanskritdocuments.org

दहनो दहनाधारो दहरो दहरालयः ।

ददहराकाशो दहराछादनातकः ॥ ४४॥

दधमो दधकामो दधातदधमसरः ।

दधभेदो दधमदो दधािधदधवासनः ॥ ४५॥

दधािरटो दधकटो दधातदधदुयः ।

दधासरुपुरो दधभुवनो दधसयः ॥ ४६॥

दो दावरवंसी दपो दपूिजतः ।

दािणायाचतपदो दािणायसभुावगः ॥ ४७॥

दिणाशो दिणेशो दिणासािदतावरः ।

दिणापतसलोको दवामािदवजतः ॥ ४८॥

दिणोरमागो दियो दिणाहकः ।

ुमायो ुमावासो ुमशायी ुमियः ॥ ४९॥

ुमजमदो ुथो ुपभवशातनः ।

ुमवगबरो ोणो ोणीथो ोणपूिजतः ॥ ५०॥

ुघणी ुणाच ुिशयो ुधमधृ ।

Stotram Digitalized By Sanskritdocuments.org

िवणाथ िवणदो ावणो ािवडियः ॥ ५१॥

ािवतणताघो ाफलो ाकेमागिव ।

ाघीय आयुदधानो ाघीयाासादकृ ॥ ५२॥

ुततोषो ुतगितयतीतो ुतभोजनः ।

ुफलाशी ुदलभुषयालवादरः ॥ ५३॥

ुपदेो ुतमितुतीकरणकोिवदः ।

ुतमोदो ुितधृुितीडािवचणः ॥ ५४॥

ढो ढाकृितद ढसवो ढतः ।

ढयुतो ढबलो ढाथसतवारणः ॥ ५५॥

ढधीढभतढभतवरदः ।

ढढभतो ढभतो ढायः ॥ ५६॥

ढदडो ढयमो ढदो ढागकृ ।

ढकायो ढयानो ढायासो ढासनः ॥ ५७॥

दो दोषहरणो ट िवरािजतः ।

पूव ऽमनोतीतो पूतगमनो गी ॥ ५८॥

Stotram Digitalized By Sanskritdocuments.org

िगटो िवषमो टहेतुटनुः ।

लयो ययुतो बाहुयिवरािजतः ॥ ५९॥

पुितुपुथो मुिणुवतकः ।

देुहो गुमो ुथो भुूुुलयो मुा ॥ ६०॥

िुनगितिुतनूथानदोषहरो भुु ।

तूकृतूतूदोषतूदूरगः ॥ ६१॥

तो तादनो ोथो ोपालो ोिनवासकृ ।

ािवतािरिवतापमृयुिवतकैतवः ॥ ६२॥

ावाभूिमसिधदश ावाभूिमधरो ु ।

ोकृोतोती ोताो ोतदीपनः ॥ ६३॥

ोतमूलो ोिततामा ोतोौिततािखलः ।

यवािदमतेषी यवािदमतातकः ॥ ६४॥

यवािदिवजयी दीायवािदिनकृतनः ।

यटवषवया यटनृपवो िषियः ॥ ६५॥

िषकलािनिधिपचमधृयटजाितकृ ।

Stotram Digitalized By Sanskritdocuments.org

यटोपचारदियतो यटवरतनुिभ ॥ ६६॥

यरायो यटकोिटवजपीटाथपूरकः ।

िपायामा िगुशो यतीतो िकाशकः ॥ ६७॥

ैतीभूतामको ैधीभूतिचैधशामकः ।

िसतभुवनाधारो िसतभुवनेवरः ॥ ६८॥

िसतभुवनातथो िसतभुवनामकः ।

िसतलोककत िसतलोकािधपो िपः ॥ ६९॥

िसतिवािभो िसतिवाकाशकः ।

िसतिवािवभवो िसतेपददः ॥ ७०॥

िसतमनुमायच िसतमनुपूिजतः ।

िसतमनुदेवो िसतमवतरधकृ ॥ ७१॥

िचवारशदुत िचवािरकलातुतः ।

ितनीगोरसापृहायनीपालको िभु ॥ ७२॥

िसृटिवधो ीो िपथो िजधमकृ ।

िजो िजाितमायच िजदेवो िजाितकृ ॥ ७३॥

Stotram Digitalized By Sanskritdocuments.org

िजेठो िजेठो िजराजसभुूषणः ।

िजराजाजो िी िजाननसभुोजनः ॥ ७४॥

िजायो िजभतो िजाितभृिजसकृतः ।

ििवधो यावृितवारणो िमुखादनः ॥ ७५॥

िजपालो िजगुजराजासनो िपा ।

ििजवसूो ििजवफणछो ििजवभ ॥ ७६॥

ादशामा ापर ादशािदयपकः ।

ादशीशो ादशारचधृ ादशारः ॥ ७७॥

ादशीपारणो ादययो ादश षबलः ।

ासतित सहाग नाडीगित िवचणः ॥ ७८॥

दो दो बीभसो तापनः ।

ात सहो या ाितगो िगः ॥ ७९॥

ारदो ारिवाथो ारधृ ािरकाियः ।

ारकृ ारगो ारिनगम म मुतगः ॥ ८०॥

ारभृ ारनवकगितसंसिृतदशकः ।

Stotram Digitalized By Sanskritdocuments.org

ैमातुरो ैतहीनो ैतारयिवनोदनः ॥ ८१॥

ैतापृ ैतगो ैताैतमागिवशारदः ।

दाता दातृियो दावो दाणो दारदाशनः ॥ ८२॥

दानदो दावसितदयो दाससेिवतः ।

दानियो दानतोषो दानो दानिवहः ॥ ८३॥

दायियो दासपालो दायदो दासतोषणः ।

दावोण दातसेयो दातो दात वलभः ॥ ८४॥

दातदोषो दातकेशो दावचारी च दावपः ।

दायकृायभु दारवीकारिविधदशकः ॥ ८५॥

दारमायो दारहीनो दारमेिधसपूुिजतः ।

दानवा दानवाराितदनवािभजनातकः ॥ ८६॥

दामोदरो दामकरो दारनेहोतचेतनः ।

दावलेपो दारमोहो दािरकाकौतुकािवतः ॥ ८७॥

दािरकादोारकच दातदाकसारिथः ।

दाहकृाहशाितो दााययिधदैवतः ॥ ८८॥

Stotram Digitalized By Sanskritdocuments.org

ाबीजो ामनुदतशातोपरतवीितः ।

िदयकृियिवियो िदिवपृ िदिवजाथदः ॥ ८९॥

िदपो िदपितपो िदविगतरलुठशः ।

िददशनकरो िदटो िदटामा िदटभावनः ॥ ९०॥

टो टातदो टाितगो टातवजतः ।

िदटं िदटपिरछेदहीनो िदटिनयामकः ॥ ९१॥

िदटापृटगितदटेिदटकृिटचालकः ।

िदटदाता िदटहता दुदटफलशामकः ॥ ९२॥

िदटयातजगिटशंसको िदटयनवा ।

िदितियो िदिततुयो िदितपूयो िदतीटदः ॥ ९३॥

िदितपाखडदावो िददनचयपरायणः ।

िदगबरो िदयकाितदयगधोऽिप िदयभु ॥ ९४॥

िदयभावो दीिदिवकृोषीतलोचनः ।

दीघजीवी दीघटदघगो दीघबाहुकः ॥ ९५॥

दीघवा दीघगितदघवाच दीघपा ।

Stotram Digitalized By Sanskritdocuments.org

दीनसेयो दीनबधुदनपो दीिपतातरः ॥ ९६॥

दीनोत दीतकाितदुरसमायनः ।

दीय दीितसपूयो दीादो दीितोमः ॥ ९७॥

दीणीयेटकृीादीायिवचणः ।

दीाशी दीितानाशी दीाकृीितादरः ॥ ९८॥

दीिताय दीिताशो दीिताभीटपूरकः ।

दीापटुदितामा दीीितगव ॥ ९९॥

दुकमहा दुकृतो दुकृुकृितपावनः ।

दुकृसाी दुकृत दुकृा दुकृदातदः ॥ १००॥

दुयातो दुकरकृ दुयाघिनवारकः ।

दुकुलयाजको दुकृपावनो दुकुलातकः ॥ १०१॥

दुकुलाघहरो दुकृितदो दुकरियः ।

दुकलकिवनाशी दुकोपो दुकटकादनः ॥ १०२॥

दुकारी दुकरतपा दुःखदो दुःखहेतुकः ।

दुःखयहरो दुःखयदो दुःखदुःखदः ॥ १०३॥

Stotram Digitalized By Sanskritdocuments.org

दुःखयातिव दुःिखपूिजतो दुःखशामकः ।

दुःखहीनो दुःखहीनभतो दुःखिवशोधनः ॥ १०४॥

दुःखकृ दुःखदमनो दुःिखतािरच दुःखनु ।

दुःखाितगो दुःखलहा दुःखेटातिनवारणः ॥ १०५॥

दुःखेटटदोषनो दुःखगािरटनाशकः ।

दुःखेचरदशातनो दुटखेटानुकूयकृ ॥ १०६॥

दुःखोदकछादको दुःखोदक गितसचूकः ।

दुःखोदकथसयागी दुःखोदकथदोष ॥ १०७॥

दुग दुगत दुग दुगशो दुगसंथतः ।

दुगमो दुगमगितदुगरामच दुगभूः ॥ १०८॥

दुगनवकसपूयो दुगनवकसंतुतः ।

दुगिभ दुगितदुगमागगो दुगमाथदः ॥ १०९॥

दुगितनो दुगितदो दुहो दुहात ।

दुहावेश दुटहिनहकारकः ॥ ११०॥

दुहोचाटको दुटहिज दुगमादरः ।

Stotram Digitalized By Sanskritdocuments.org

दुटबाधाशमनो दुटभयहापकः ॥ १११॥

दुगुणो दुगुणातीतो दुगुणातीतवलभः ।

दुगधनाशो दुघतो दुघटो दुघटियः ॥ ११२॥

दुचय दुचिरािरदुचिकयगदातकः ।

दुचाहादको दुचछाता दुचेटिशकः ॥ ११३॥

दुचताशमनो दुचुछदिविनवतकः ।

दुजयो दुजरो दुजजयी दुजयिचिज ॥ ११४॥

दुजयहत दुवतशाितदुजितदोष ।

दुजनािरदुचवनो दुजनातहापकः ॥ ११५॥

दुजनात दुजनातहरो दुजलदोष ।

दुजवहा दुटहता दुटातपिरपालकः ॥ ११६॥

दुटिवावणो दुटमागिभ दुटसग ।

दुजवहयासतोषो दुजनाननकीलनः ॥ ११७॥

दुजववैर दुटोचाटको दुतरोरः ।

दुटदडो दुटखडो दुटु दुटमुडनः ॥ ११८॥

Stotram Digitalized By Sanskritdocuments.org

दुटभावोपशमनो दुटिव दुटशोधनः ।

दुतक दुतकिरदुतापपिरशाितकृ ॥ ११९॥

दुदव दुदुिभनो दुदुयाघातहषकृ ।

दुधहरो दुनयःुपिविनदोष ॥ १२०॥

दुयोगोपशमनो दुितहदोष ।

दुबलातो दुबधामा दुबधछरुययः ॥ १२१॥

दुबधा दुभय दुमोपशमामकः ।

दुभयुशो दुपातोपशामकः ॥ १२२॥

दुमयतछ दुमपिरतापनः ।

दुयग दुराधप दुरारायो दुरासदः ॥ १२३॥

दुरययवमायाध तारको दुरवहः ।

दुलभो दुलभतमो दुरालापाघशामकः ॥ १२४॥

दुनम दुराचारपावनो दुरपोहनः ।

दुरामाघगुपथलयिचदामकः ॥ १२५॥

दुरवपारदो दुभुपावनो दुिरतातहा ।

Stotram Digitalized By Sanskritdocuments.org

दुरालेषाघहत दुमथुनैनोिनबहणः ॥ १२६॥

दुरामयातो दुवरहत दुयसनातकृ ।

दुःसहो दुःशकुन दुःशीलपिरवतनः ॥ १२७॥

दुःशोक दुःशऽकाःुसगभयवारणः ।

दुःसहाभो दुःसहदुःवनभयनाशनः ॥ १२८॥

दुःसगदोषसऽजातदुमनीषािवशोधनः ।

दुःसिगपापदहनो दुःणाघिनवतनः ॥ १२९॥

दुःेपावनो दुःु भयःुयात ।

दुःच दुयो दुनपिरशोधनः ॥ १३०॥

दूतो दूतेरको दूतियो दूरच दूर ।

दूनिचाहादकच दूवभो दूयपावनः ॥ १३१॥

देदीयमाननयनो देवो देदीयमानभः ।

देदीयमानरदनो देयो देदीयमानधीः ॥ १३२॥

देवेटो देवगो देवी देवता देवताचतः ।

देवमातृियो देवपालको देववधकः ॥ १३३॥

Stotram Digitalized By Sanskritdocuments.org

देवमायो देववो देवलोकियंवदः ।

देवािरटहरो देवाभीटदो देवतामकः ॥ १३४॥

देवभतियो देवहोता देवकुलातः ।

देवततुदवसपेवोिहसिुशकः ॥ १३५॥

देवामको देवमयो देवपूवच देवभूः ।

देवमागदो देविशको देवगव ॥ १३६॥

देवमागतरायनो देवयािदधमधृ ।

देवपी देवसाी देवदेवेशभाकरः ॥ १३७॥

देवाराितहरो देवदूतो दैवतदैवतः ।

देवभीितहरो देवगेयो देवहिवभुजः ॥ १३८॥

देवायो देवयो देवण देवभोयभु ।

देवीशो देयभीटाथ देवीो देयभीटकृ ॥ १३९॥

देवीियो देवकीजो देिशको देिशकाचतः ।

देिशकेो देिशकामा देवमातृकदेशपः ॥ १४०॥

देहकृेहधृदेही देहगो देहभावनः ।

Stotram Digitalized By Sanskritdocuments.org

देहपो देहदो देहचतुटयिवहारकृ ॥ १४१॥

देहीिताथनीयच देहबीजिनकृतनः ।

देवनापृदेवनकृेहापृदेहभावनः ॥ १४२॥

देवदो देवदेवो देहातीतोऽिप देहभृ ।

देहदेवालयो देहासगो देहरथेटगः ॥ १४३॥

देहधम देहकम देहसबधपालकः ।

देयामा देयिवेशापिरछनच देशकृ ॥ १४४॥

देशपो देशवा देशी देशो देिशकागमः ।

देशभाषापिरानी देशभूदशपावनः ॥ १४५॥

देयपूयो देवकृतोपसगिनवतकः ।

िदिवषििहतावषितवृादीितशामकः ॥ १४६॥

दैवीगायिकाजापी दैवसपिपालकः ।

दैवीसपिसपनमुतकृैवभावगः ॥ १४७॥

दैवसपयसपनछायापृदैयभाव ।

दैवदो दैवफलदो दैवािदिियेवरः ॥ १४८॥

Stotram Digitalized By Sanskritdocuments.org

दैवानुमोदनो दैयहरो दैवदेवतः ।

दैवो दैविवपूयो दैिवको दैयकारणः ॥ १४९॥

दैयाजनततभो दोषयशमदः ।

दोषहत दैविभषदोषदो दोयािवतः ॥ १५०॥

दोषो दोहदाशंसी दोधा दोयिततोिषतः ।

दौरायदूरो दौरायौरायातशाितकृ ॥ १५१॥

दौरायदोषसंहत दौरायपिरशोधनः ।

दौमनयहरो दौयकृौयोपातशतकः ॥ १५२॥

दौभयदोऽिप दौभयौभयातशाितकृ ।

दौो दौकुयदोषौकुयािधशामकः ॥ १५३॥

ददशूकपिरकारो ददशूककृतायुधः ।

दितचमपिरधानो दतुरो दतुरािर ॥ १५४॥

दतुरनो दडधारी दडनीितकाशकः ।

दापयाथदो दंपययो दपयभीटदः ॥ १५५॥

दपितेषशमनो दपितीितवधनः ।

Stotram Digitalized By Sanskritdocuments.org

दतोलूखलको दंी दयायो दितपूवगः ॥ १५६॥

दभोिलभृभहत दिवंशवारणः ।

दयमाणशरणो दयवरथपिदः ॥ १५७॥

दयमाणलोकातकरो दड याितः ।

दडपायचपड वासदेुवतुतोऽवतु ॥ १५८॥

इित ीमकारािद दनाम सहकं ।

पठतां वतां वािप परानदपदद ॥ १५९॥

॥ इित ी परम पूय परमहंस पिराजकाचाय

ी ी ी मासदेुवानद सरवती यित वरेय

िवरिचत दकारािद द सहनामतो ॥

Encoded and proofread by Arun Shantharam shantharam.arun@ gmail.com

Datta Sahasranama Stotram ( Dakaradi ) Lyrics in Devanagari PDF% File name : dakaaradidattasahasra.itx% itxtitle : dakArAdi shrI dattasahasranAmastotram% engtitle : dakArAdi shrI datta sahasranAma stotram% Category : sahasranAma% Location : doc_deities_misc% Sublocation : DEITY% SubDeity : dattatreya% Texttype : stotra% Author : vAsudevAnanda sarasvatI% Language : Sanskrit% Subject : philosophy/hinduism/religion% Transliterated by : Arun Shantharam shantharam.arun at gmail.com% Proofread by : Arun Shantharam shantharam.arun at gmail.com% Latest update : April 6, 2009

Stotram Digitalized By Sanskritdocuments.org

% Send corrections to : Sanskrit@cheerful.com% Site access : http://sanskritdocuments.orgThis text is prepared by volunteers and is to be used for personal study and research. The file is notto be copied or reposted for promotion of any website or individuals or for commercial purposewithout permission. Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have builtthe collection of Sanskrit texts.Please check their sites later for improved versions of the texts.This file should strictly be kept for personal use.PDF file is generated [ February 28, 2015 ] at Stotram Website