yoga sutra hindi

download yoga sutra hindi

of 70

Transcript of yoga sutra hindi

  • 8/13/2019 yoga sutra hindi

    1/70

    paatala yaaega paaQkaMkila{ inadeSa paatala yaaega paRBaUima

    7

    paaQkaM kila{ inadeSa paRBaUimaAba Psa paustak maeMsaUXaaeMkaepaW.naekI ivaiDa batalaaPYjaataI hE| mahizaYpataila naeihrNyagaBaYksaUXaaeMkAaDaar par /pastauta yaaegaSaasXa

    ka inamaaYNa ikyaa | Psa ka laxya manauzya kaesTaUlataa saesaUxmataa kIAaer laejaanaa ATaaYta\caetanaa kaebaahr saeAntamaYuKa kr kparmaatmaa

    maeMlaya krnaa hE|yaaegaiavaiainaraeDaH 2

    yaaegaH yaaegaicaa icaa ATaaYYta\AntaHkrNa (kI)vaia vaiayaaeM(ka)inaraeDaH @knaa ATaaYYta\vaiayaaeMka

    AntamaYuKa haekr icaa maeMlaIna haejaanaa(hE) |

    sa Mgaita saba vaiayaaeMkinaraeDa haenaeparpau@za kI +yaa AvasTaa haetaI hE?

    tada uH svaVpaevasTaanama\3-~-

    yah saUXa ka padcCed

    AaEr Anvaya hE|

    yah saUXa hE|

    yaaegaSaasXa maeM kula CbbaIsa tava 1 maanae ga{ hEM PYr (pau@za-ivaSaeza), pau@za (jaIva) AaEr /pakita kcaaEbaIsa tava ATaaYta\maUlapkita,mahatva, AhMkar, paa:ca tanmaaXaa{:, paa:ca kmaeYinyaa:, paa:ca Zanaeinyaa:,paa:ca sTaUla BaUta AaEr mana | PYr saRi ka inaimaa-karNa ATaaYta\vastaukaebanaanaevaalaa hEAaEr /pakita [paadana-karNa ATaaYta\saamagI ijasasaevastauka inamaaYNa haetaa hE| PYr kI saiaiDa maaXa saejaw. /pakita maeM

    inam pairNaama haetaehEM

    Psa saUXa kI Baazaa-qIka kaepar saenaIcaepaW.naesaevaa+ya

    banataa hE, jaEsae, yaaega icaa kIvaiayaaeMka @knaa ATaaYYta\vaiayaaeMka AntamaYuKa haekricaa maeMlaIna haejaanaa hE|

    1 maUlapkita saemahatva,2 mahatva saeAhMkar,3 AhMkar saepaa:ca tanmaaXaa{:,4 paa:ca tanmaaXaaAaeMsaepaa:ca sTaUla BaUta,

    Psa saUXa ka

    AgalaesaUXa sae+yaa sambanDa hE?

    5 AhMkar saepaa:ca kmaeYinyaa:,6 AhMkar saepaa:ca Zanaeinyaa:AaEr7 AhMkar saemana |

    yah Agalaa saUXa hE| 1pairiSa yaaega kCbbaIsa tava |6

  • 8/13/2019 yoga sutra hindi

    2/70

    paatala yaaega paRBaUimajaw. /pakita AaEr caetana pau@za k saMyaaega sae samasta saRi ka inamaaYNahuAa hE| ya%ipa pau@za /pakita ka svaamaI hE, parntauAiva%a kkarNapau@za Apanaeinaja svaVpa kaeBaUla kr /pakita kI jaw.taa AaEr [sa sae[tpaa duHKa kaeApanaa svaVpa samaJanae lagataa hE | Psa sambanDa maeMBaartaIya dSaYnaSaasXaaeM 2 maeM inam caar ivazayaaeM par Psa /pakar gahna

    icantana ikyaa gayaa hE

    /a heya +yaa hE?[ar Aanaevaalaa duHKa heya hE|/a heyahetauATaaYta\heya ka karNa +yaa hE?[ar /da (pau@za) AaEr dRSya (/pakita) ka saMyaaega heyahetauhE|/a hana ATaaYta\duHKa ka inataanta ABaava +yaa hE?[ar Aiva%a ka ABaava hana hE|/a hanaaepaaya ATaaYta\hana ka [paaya +yaa hE?[ar ivavaekKyaaita3hanaaepaaya hE|

    paatala yaaega paRBaUima

    9

    yaaega kI sahayataa sae pau@za ivavaekKyaaita sae Aiva%a ka naaSa krApanaeinaja svaVpa maeMisTata haejaataa hE, ijasaekvalya (maaexa) khtae

    hEM|

    yaaegaSaasXa k caar paadaeM maeM kula 195 saUXa hEM | samaaiDapaad,saaDanapaad, ivaBaUitapaad AaEr kvalyapaad maeM yaTaa/kma sae P+yaavana,pacapana, pacapana AaEr caaEMaIsa saUXa hEM| samaaiDapaad AaEr saaDanapaad maeM,

    /kma Anausaar, samaaihta-icaa AaEr ivaixapta-icaa vaalaaeM k ila{samaaiDa 4 k [paaya batalaa{ ga{ hEM | ivaBaUitapaad maeM Aoalau kaeoapaUvaYk yaaega maeMpvaRa krnaekila{ yaaega kI ivaBaUitayaa:batalaaPYgaPY

    hEM | kvalyapaad maeM[payaaegaI-icaa taTaa icaa ksambanDa maeMSaaAaeMka inavaarNa ikyaa gayaa hE|

    yaaega k taIna AntaivaYBaaga hEM [paasanaa-yaaega ATaaYta\ icaa kae{klaxya par Qhranaa, kmaYyaaega ATaaYta\ inazkama kmaYAaEr Zana-yaaega |yama (AihMsaa, satya, Astaeeeya, b&cayaYAaEr Apairgh), inayama (SaaEca,saMtaaeza, tapa, svaaDyaaya AaEr PYr-piNaDaana), Aasana, paNaayaama,ptyaahar, DaarNaa, Dyaana AaEr samaaiDa Azqayaaega kI, /kma Anausaar,AaQ saIiWyaa:hEM|

    Psa saMixapta saMgh maeMyaaegaSaasXa ksaUXaaeMka inaVpaNa bahuta sarla AaErkma SabdaeMmaeMikyaa gayaa hE| AtaH yah gnTa [ oeNaI ksaaDakaeMAaEr ijaZasauAaeM k ila{ AtyaiDak [payaaegaI AaEr AavaSyak hE |2CH mauKya dSaYnaSaasXa ATaaYta\zaw\dSaYna maImaaMsaa, vaedanta, nyaaya,

    vaESaeizak, saaMKya, yaaega |3saaDanapaad saUXa 26 | 4pairiSa samaaiDa taailaka |

    8

  • 8/13/2019 yoga sutra hindi

    3/70

    paatala yaaega paRBaUima paatala yaaega mahizaYkipala ka tavasamaasa

    11

    yaaegaSaasXa maeMbataa{ hu{ saaDanaaeMka paunaH paunaH oapaUvaYk saevana ATaaYta\ovaNa, manana AaEr inaidDyaasana krnae sae saaDak kae SaIG hIAaDyaaitmak laxya kI [palaibDa hae jaataI hE | yaaega paxapaata AaEr

    vaad-ivavaad rihta kaESala hEjaaesvayaMkaeAnauBava ara hI papta haetaahE|

    mahizaY kipala ka tavasamaasamahizaYkipala ka saaMKya dSaYna AaEr mahizaYpataila ka yaaegaSaasXa {kdUsarekpaUrk hEM| yaid saaMKya dSaYna baahrI jagata\ATaaYta\/pakita AaErpau@za ktaaivak svaVpa ka ivavaecana krtaa hE, taaeyaaegaSaasXa BaItarIjagata\ATaaYta\icaa AaEr [sakI vaRiayaaeMkI vyaaKyaa krtaa hE| vaastavamaeMyaaega saaMKya ka i/kyaatmak Vpa hE| yaaega saUXaaeMkI vyaaKyaa krnaesaepahlaesaaMKya dSaYna ksaUXaaeMka saMxaepa maeMvaNaYna krtaehEM|

    Psa gnTa kAnta maeMsaaDakaeMkila{ kuC AavaSyak ivazaya pairiSazq

    Baaga maeMdeid{ ga{ hEM| yaaegaSaasXa par ivastaRta jaanakarI /ba svaamaIoI AaemaanandtaITaY jaI kta, gaItaa/paesa ara /pakaiSata paustak,paatalayaaega/padIpa maeM[palabDa hE| sa Mgaita Aba tavasamaasa AarmBa krtaehEM|

    ATaatastavasamaasaH 1AnauBavaI saaDakaeMsaenam inavaedna hEik XauiqyaaeMkI saUcanaa AaEr sauJaavaPY-maela par denaekI kpaa kreM, taaik AgalaesaMskrNa maeMPsa gnTa ka

    sauDaar ikyaa jaa sak|

    ATa-AtaH Aba (AarmBa krtaehEM) [satava tava (Zana k)samaasaH saMixapta saMgh (kae) |ijana mahanauBaava kAaSaIvaaYd AaEr /paerNaa saehma Psa gnTa kae paUNaYkrnaemaeMsafla hu{ hEMe, hma [na k/paita haidYk ktaZtaa /pakq krtaehEM | Anta maeMhma BaartaIya }iza parmpara kae /paNaama krtae hu{ PsagnTa kae, saoa, parmaatmaa kaesamaipaYta krtaehEM|

    sa Mgaita jaw. ATaaYta\ Acaetana tava k dae Baed hEM - /pakita AaErivakita5| /paTama /pakita kI vyaaKyaa kI jaataI hE|AaE/aktayaH 2AaE(maUlapkita, mahatva, AhMkar AaEr paa:ca tanmaaXaa{:, yae) AaQ(jaw.tava)-~-

    5 /akita AaEr ivakita /pakita vah tava hEjaaeiksaI nayaetava ka[paadana karNa hE, ivakita vah tava hE jaae iksaI nayae tava ka[paadana karNa nahIMhE|

    10

  • 8/13/2019 yoga sutra hindi

    4/70

    paatala yaaega mahizaYkipala ka tavasamaasa//aktayaH /pakitayaa:(hEM) |sa Mgaita Aba ivakita kI vyaaKyaa krtaehEM|zaaewSa ivakaraH 3zaaewSa (paa:ca sTaUla BaUta, paa:ca kmaeYinyaa:, paa:ca Zanaeinyaa:AaEr

    mana, yae) saaelah (jaw.tava)ivakaraH ivakitayaa:(hEM) |sa Mgaita caetanatava pau@za ka vaNaYna AgalaesaUXa maeMikyaa jaataa hE|pau@zaH 4pau@zaH (paccaIsavaa:tava caetana) pau@za (hE) |sa Mgaita ijana taIna gauNaaeMkI ivazamataa kkarNa maUla /pakita caaEbaIsatavaaeMmaeMpairNata haerhI hE, Aba [na gauNaaeMka vaNaYna krtaehEM|XaEgauNyama\5XaE (sava, rjasa\AaEr tamasa\, yae) taInagauNyama\ gauNa6(hEM) |sa Mgaita [ taInaaeMgauNaaeMka kayaYAgalaesaUXa maeMbatalaataehEM|

    paatala yaaega mahizaYkipala ka tavasamaasa

    13

    saMcarH /aitasaMcarH 6saMcarH saRi (AaEr)/aitasaMcarH /palaya (Pna taIna gauNaaeMkI AvasTaa-ivaSaeza7hE) |sa Mgaita Aba saRi ktaIna Avaantar Baed batalaa{ jaataehEM|ADyaatmamaiDaBaUtamaiDadEvaMca 7ADyaatmama\ AaDyaaitmak ATaaYta\ApanaesaesaIDaa sambanDa rKanae

    vaalae, jaEsaeAhMkar, Pinyaa:, mana AaEr SarIr;AiDaBaUtama\ AaiDaBaaEitak ATaaYta\Anya /paaiNayaaeMsaesambanDa rKanaevaalae, jaEsaepaSau, paxaI, sapaYAaidca AaErAiDadEvama\ AaiDadEivak ATaaYta\idvya SaiyaaeMsaesambanDa rKanaevaalae, jaEsaepaRTvaI, saUyaYAaid, (yaesaRi ktaIna Avaantar Baed hEM) |

    sa Mgaita Aba baui kI vaRiayaaeMkBaed batalaataehEM|paaiBabauyaH 8pa (/pamaaNa, ivapayaYya, ivaklpa, ina/da AaEr smaRita8, yae) paa:caAiBa /pakar kIbauyaH baui (kI vaRiayaa:hEM) |sa Mgaita Aba ZanaeinyaaeMka vaNaYna krtaehEM|

    6 taIna gauNa sava ATaaYta\pkaSa, rjasa\ATaaYta\ i/kyaa AaEr tamasa\ATaaYta\ isTaita jaae, /kma Anausaar, sauKa, duHKa AaEr maaeh VpaI hEM|/pakita kI samasta vastauAaeMmaeMtaInaaeMgauNaaeMmaeMsaekaePY{k gauNa /paDaanaAaEr baakI daegauNa gaaENa Vpa maeMiva%maana rhtaehEM|

    7ivaSaeza saamaanya vastauAaeMmaeMivalaxaNa /pataIita ka haenaa |8samaaiDapaad saUXa 6 sae11 |

    12

  • 8/13/2019 yoga sutra hindi

    5/70

    paatala yaaega mahizaYkipala ka tavasamaasapa dRgyaaenayaH 9pa (oaeXa, tvacaa, naeXa, rsanaa AaEr GaNa, yae) paa:cadRgyaaenayaH Zanaeinyaa:(hEM) |sa Mgaita Aba paNaaeMka vaNaYna krtaehEM|pa vaayavaH 10pa (paNa, Apaana, samaana, vyaana AaEr [dana, yae) paa:cavaayavaH vaayauATaaYta\mauKya /paaNa9(hEM) |sa Mgaita Aba kmaeYinyaaeMka vaNaYna krtaehEM|pa kmaaYtmaanaH 11pa (vaaNaI, hsta, paad, [pasTa AaEr gauda, yae) paa:cakmaaYtmaanaH kmaeYinyaa:(hEM) |sa Mgaita Aba Aiva%a kBaed batalaataehEM|papavaaYAiva%a 12pa (Aiva%a, Aismataa, raga, eza AaEr AiBainavaeSa10, yae) paa:ca

    paatala yaaega mahizaYkipala ka tavasamaasa

    15

    pavaaY ga:aQeMAiva%a Aiva%a (khlaataI hEM) |sa Mgaita Aba ASaiyaaeMkBaed batalaataehEM|AaivaMSaitaDaaSaiH 13Aa-ivaMSaita (paa:ca kmaeYinyaa:, paa:ca Zanaeinyaa:, mana, naaEAtauiyaa:AaEr AaQ Aisaiyaa:, yae) AaPYsaDaa /pakar kIASaiH ASaiyaa:ATaaYta\baui ka vaDa (hEM) |sa Mgaita Aba tauiyaaeMkBaed batalaataehEM|navaDaa tauiH 14nava (/pakita, [paadana, kala, Baagya, Sabd, spaSaY, Vpa, rsa AaEr

    ganDa, yae) naaEDaa /pakar kItauiH tauiyaa:11(hEM) |10saaDanapaad saUXa 3 sae9 |

    9

    paa:ca mauKya paNa paNa jaaenaaisaka sae*dya tak vyaapak AaErPin/dyaaeMka saMcaalak, Apaana jaae naaiBa sae paad tak vyaapak AaErnaIcaekI Aaer gaita vaalaa, samaana jaae *dya sae naaiBa tak vyaapakAaEr rsa kae AaeM maeM baa:qnae vaalaa, vyaana jaae saare SarIr maeM

    vyaapak, [dana jaaekNQ saeisar tak vyaapak AaEr ]par kI Aaergaita krnaevaalaa hE|

    11

    naaE tauiyaa: caar AaDyaaitmak tauiyaa: /pakita, [paadana, kalaAaEr Baagya hEM, ijana kJaUQeBaraesaepau@za svaVpaisTaita ka ya nahIMkrtaa AaEr paa:ca baa tauiyaa:Sabd, spaSaY, Vpa, rsa AaEr ganDa hEM,ijana sae pau@za svaVpaisTaita kaesamaJae ibanaa saMtau rhtaa hEAaErjaaevaastava maeMduHKaaeM(ATaaYta\ivazaya /paaipta, rxaa, naaSa, Baaega AaErdUsaraeMkI ihMsaa) kkarNa hEM|

    14

  • 8/13/2019 yoga sutra hindi

    6/70

    paatala yaaega mahizaYkipala ka tavasamaasasa Mgaita Aba isaiyaaeMkBaed batalaataehEM|ADaa isaiH 15A (]h ATaaYta\paUvaYjanma ksaMskaraeMsaeZana haenaa, SabdATaaYta\gau@ k[padeSasaeZana haenaa, ADyayana, sau*t/paaipta ATaaYta\isa

    pau@za saeZana imalanaa, dana, AaDyaaitmak duHKahana, AaiDaBaaEitakduHKahana AaEr AaiDadEivak duHKahana, yae) AaQ

    Daa /pakar kIisaiH isaiyaa:(hEM) |sa Mgaita Aba AgalaesaUXa maeMmaUla DamaYbatalaataehEM|dSa maaEilakaTaaYH 16dSa (Aistatva, saMyaaega, ivayaaega, SaezavaRiatva, {ktva, ATaYvava,

    paaraTyaY, Anyataa, AktaYRtva AaEr bahutva, yae) dsamaaEilak maUlaATaaYH DamaY12(hEM) |

    paatala yaaega mahizaYkipala ka tavasamaasa

    17

    sa Mgaita Aba AgalaesaUXa maeMsaRi-rcanaa ka /payaaejana bataataehEM|AnaughH sagaYH 17AnaughH AnaughsagaYH saRi (hE) |sa Mgaita Aba /paaiNayaaeMkI saRi batalaataehEM|

    cataudYSaivaDaaeBaUtasagaYH 18cataudYSaivaDaH (b&a, pajaapatya, {en, dEva, gaanDavaY, ipaXya, ivadeh,pkitalaya, maanauza, paSau, paxaI, reMganaevaalaejantau, kIq AaEr sTaavar,Pna) caaEdh /pakar kIBaUta /paaiNayaaeM(kI)sagaYH saRi (hE) |sa Mgaita Aba AgalaesaUXa maeMbanDa batalaataehEM|iXaivaDaaebanDaH 19iXaivaDaH (vaEkitak, daixaiNak AaEr /paakitak, yae) taIna /pakar kbanDaH banDa13ATaaYta\pau@za AaEr /pakita ka saMyaaega (hEM) |

    12 dsa maaEilak DamaY Aistatva ATaaYta\ pau@za AaEr Avya kaAistatva, saMyaaega ATaaYta\ pau@za AaEr Avya k saMyaaega sae saRi

    inamaaYNa, ivayaaega ATaaYta\ pau@za AaEr Avya k ivayaaega sae maaexa,SaezavaRiatva ATaaYta\ jaIvana-mau kI Saeza-vaRia, {ktva ATaaYta\Avya ka {ktva haenaa, ATaYvava ATaaYta\ Avya ka jaIva k

    ila{ Baaega AaEr ApavagaY (svaVpaisTaita), paaraTyaY ATaaYta\ Avyaka jaIva k ila{ /payaaejana, Anyataa ATaaYta\AntaHkrNaaeMka iBaa

    haenaa, AktaYRtva ATaaYta\pau@za caetana-tava ka AktaaYAaEr /da maaXahaenaa, bahutva ATaaYta\pau@za ka Ananta haenaa |

    13 taIna banDa AaEr maaexa vaEkitak ATaaYta\Aatma-saaxaatkar saeSaUnya rhkr ivatakaYnaugata BaUima maeMAasa haenaa, daixaiNak ATaaYta\Aatma-saaxaatkar sae SaUnya rhkr ivacaaranaugata BaUima maeM Aasa

    16

  • 8/13/2019 yoga sutra hindi

    7/70

    paatala yaaega mahizaYkipala ka tavasamaasasa Mgaita Aba AgalaesaUXa maeMmaaexa batalaataehEM|iXaivaDaaemaaexaH 20iXaivaDaH (vaEkitak, daixaiNak AaEr /paakitak, yae) taIna /pakar kmaaexaH maaexa13ATaaYta\pau@za AaEr /pakita ka ivayaaega (hEM) |sa Mgaita Aba /pamaaNa ka svaVpa batalaayaa jaataa hE|

    iXaivaDaM/amaaNama\21iXaivaDaM (/patyaxa, Anaumaana AaEr Aagama, yae) taIna /pakar k/amaaNama\ /pamaaNa14(hEM) |sa Mgaita Aba duHKa ka svaVpa batalaataehEM|iXaivaDaMduHKama\22iXaivaDaM (AaDyaaitmak, AaiDaBaaEitak AaEr AaiDadEivak, yae) taIna/pakar kduHKama\ duHKa (hEM) |sa Mgaita Anta maeMsaaMKya-dSaYna ka mauKya Dyaeya batalaayaa jaataa hE|

    paatala yaaega mahizaYkipala ka tavasamaasa

    19

    {tata\samyaga\Zatvaa ktaktyaH syaata\| na paunaiivaDaenaduHKaenaaiBaBaUyatae23{tata\ yahsamyaga\ QIk /pakar (sae)Zatvaa jaana kr (yaaegaI)ktaktyaH ktaaTaYsyaata\ haejaataa hE(AaEr)paunaH ifriXaivaDaena taIna /pakar (k)duHKaena duHKaaeMsaena nahIMAiBaBaUyatae dbaayaa jaataa |

    -~-

    haenaa, /paakitak ATaaYta\ Aatma-saaxaatkar sae SaUnya rhkrAanandanaugata taTaa Aismataanaugata BaUimayaaeMmaeMAasa haenaa |

    14 saaDanapaad saUXa 7 |18

  • 8/13/2019 yoga sutra hindi

    8/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    21

    vaia vaiayaaeM(ka)inaraeDaH @knaa ATaaYYta\vaiayaaeMka AntamaYuKa haekr icaa maeMlaInahaejaanaa (hE) |samaaiDapaad

    sa Mgaita samaaiDapaad maeM samaaihta-icaa vaalaaeM k ila{ samaaiDa k[paaya batalaataehEM| sa Mgaita vaiayaaeMkinaraeDa haenaepar pau@za kI +yaa AvasTaa haetaI hE?tada uH svaVpaevasTaanama\3ATa yaaegaanauSaasanama\1 tada taba (vaiayaaeMkinaraeDa haenaepar)

    uH a ATaata\pau@za kIsvaVpae ApanaehI Vpa ATaaYYta\caetana-maaXa maeMAvasTaanama\ isTaita (haetaI hE) |ATa Aba (AarmBa krtaehEM)yaaega yaaega (kI)Anau-Saasanama\ pahlaesaeiva%maana (laxaNa, Baed, [paaya AaEr flaaeM

    saihta) iSaxaa (denaevaalaegnTa kae) |

    sa Mgaita vaiayaaeMkinaraeDa saeiBaa vyautTaana-AvasTaa ATaaYta\inaraeDakivaraeDa maeMpau@za ka +yaa svaVpa haetaa hE?

    aMgaita yaaega kI +yaa pairBaazaa hE?yaaegaiavaiainaraeDaH 2 vaiasaaVpyaimatarXa 4yaaegaH yaaegaicaa icaa ATaaYYta\AntaHkrNa15(kI) PtarXa dUsarI ATaata\vaiayaaeMkinaraeDa saeiBaa AvasTaa maeM(pau@za)vaia vaia (k)saaVpyama\ samaana Vpa (haetaa hEe) |15 AntaHkrNa icaa ATaaYYta\ BaUta AaEr Baivazya smarNa, AhMkar

    ATaaYYta\ AhM AaEr mama, baui ATaaYYta\ inaScaya AaEr AvaDaarNa, manaATaaYYta\salpa AaEr ivaklpa |

    sa Mgaita vaiayaa:iktanaepkar kI haetaI hEM?

    vaRayaH patayyaH iaiaH 5AntaHkrNa kI paa:ca AvasTaa{: maUW.ATaaYYta\tamasa\pDaana, ixaptaATaaYYta\ rjasa\ pDaana, ivaixapta ATaaYYta\ tamasa\ AaEr rjasa\ pDaana,

    {kag ATaaYYta\sava pDaana, ina@# ATaaYYta\gauNaataIta |

    vaRayaH ([payauY+ta) vaiayaa:patayyaH paa:ca pkar (kI haetaI hEM, jaae)iaH i ATaata\raga-eza Aaid SaaeMkI karNa (AaEr)maUW., ixapta, ivaixapta AntaHkrNa ka DamaY kama, /kaeDa, laaeBa,maaeh, AhMkar AaEr maatsayaY|

    20

  • 8/13/2019 yoga sutra hindi

    9/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    23

    sa Mgaita ivapayaYya-vaia +yaa hE?iaH Ai ATaata\raga-eza Aaid SaaeMka naaSa krnaevaalaI(haetaI hEM) | ivapayaYyaaeimaTyaaZanamataUpapitama\8sa Mgaita [ paa:ca vaiayaaeMk+yaa naama hEM? ivapayaYyaH ivapayaYya (padaTaYka)imaTyaa BamakZanama\ Zana (hE, jaae)AtaUpa [sa (padaTaYkvaastaivak) Vpa maeMnahIM

    pitama\ pitaita (hE) |

    pmaaNaivapayaYyaivaklpainaasmaRtayaH 6pmaaNa pmaaNa,ivapayaYya ivapayaYya,ivaklpa ivaklpa,inaa inaa (AaEr)smaRtayaH smaRita, (yaepaa:ca pkar kI vaiayaa:hEM) | sa Mgaita ivaklpa-vaia k+yaa laxaNa hEM?SabdZanaanaupaataI vastauSaUnyaaeivaklpaH 9sa Mgaita pmaaNa-vaia k+yaa Baed hEM? Sabd (jaaeZana) Sabd (sae[tpaa)Zana Zana (k)AnaupaataI paICecalanaevaalaa (AaEr)vastau vastau(kI saaa sae)SaUnyaH SaUnya (hae, vah)ptyaxaanaumaanaagamaaH pmaaNaaina 7ptyaxa yaTaaTaYZana, (kayaYAaEr karNa16ksambanDa sae[tpaa)Anaumaana A/patyaxa padaTaYka Zana (AaEr)AagamaaH vaed, SaasXa taTaa Aapta-pau@za kvacana, (yaetaIna pkar

    kI PinyaaeMAaEr ivazaya ksambanDa maeM)pmaaNaaina pmaaNa (vaiayaa:hEM) |ivaklpaH ivaklpa ATaata\klpanaa (khlaataa hE) |sa Mgaita inaa-vaia +yaa hE?ABaavaptyayaalambanaa vaiainaYa 1016

    kayaY AaEr karNa /patyaek kayaY (padaTaY) Apanae karNa maMeAvya AaEr vya Vpa sae iva%maana rhtaa hE| vastautaH kaePY BaIpadaTaY paUNaY Vpa sae na nahIM haetaa hE | karNa sae kayaY kIAiBavyai kayaYka [tpaa haenaa hEAaEr kayaYka karNa maeMlaya

    haenaa kayaY ka ABaava hE | saMaKya k Psa isaanta kaesatyakayaYvaad khtaehEM|

    ABaava (jaagta AaEr svap AvasTaa kI) AnaupaisTaita (kZanakI)ptyaya ptaIita (kae)Aalambanaa Aaoya denaevaalaI

    22

  • 8/13/2019 yoga sutra hindi

    10/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    25

    vaiaH vaia (kae)inaa inaa ATaaYta\sauzauipta (khtaehEM) | yatH /payat (krnaa)AByaasaH AByaasa (hE) |sa Mgaita smaRita-vaia +yaa hE? sa Mgaita AByaasa dRW. ksaehaetaa hE?AnauBaUtaivazayaasampmaaezaH smaRitaH 11 sa taudIGaYkalanaErntayaYsatkarasaeivataaedRW.BaUimaH 14AnauBaUta (pmaaNa, ivapayaYya, ivaklpa AaEr inaa k) AnauBava ik{

    hu{

    ivazaya ivazaya (ka)AsampmaaezaH na Kaaeyaa jaanaa ATaaYta\iksaI sahayak ivazaya kaepaakr saMskar ka ifr sae/pakq haejaanaa

    tau ikntausaH vah (AByaasa)dIGaY bahutakala samaya (tak),naErntayaY inarntar (AaEr)satkar satkar sae(QIk QIk)AasaeivataH saevana ikyaa huAadRW. dRW.

    smaRitaH smaRita (khlaataa hE) |sa Mgaita [ paa:caaeMpkar kI vaiayaaeMkinaraeDa k+yaa [paaya hEM?

    BaUimaHAvasTaa (vaalaa haejaataa hE) |AByaasavaEragyaaByaaMtaiaraeDaH 12AByaasa AByaasa (AaEr)vaEragyaaByaama\ vaEragya saetata\ [na (paa:ca pkar kI vaiayaaeMka)inaraeDaH inaraeDa (haetaa hE) |sa Mgaita dae pkar k vaEragya, Apar AaEr par, maeM sae sampZatasamaaiDa ksaaDana Apar-vaEragya k+yaa laxaNa hEM?

    dRanauoivakivazayaivataRzNasya vaSaIkarsaMZa vaEragyama\15dR deKaehu{ ATaata\laaek maMedRigaaecar haenaevaalae(AaEr vaedSaaaeMara)Aanauoivak saunaehu{ivazaya ivazayaaeM(maMe, jaae)ivataRzNasya taRzNaa rihta (hE), [sakavaEragyama\ vaEragya

    sa Mgaita AByaasa +yaa hE?taXa isTataaEyataeByaasaH 13taXa [na (daenaaeM, AByaasa AaEr vaEragya, maeMsaeicaa kI)isTataaE isTartaa kila{ (inarMtar)

    24

  • 8/13/2019 yoga sutra hindi

    11/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    27

    vaSaIkar Apar-vaEragyasaMZa naama vaalaa (hE) | Vpa svaVpaaeM(k)Anaugamaata\ sambanDa sae(jaaeicaa kI vaiayaaeMka inaraeDa hE, vah)sampZataH sampZata (samaaiDa hE) |sa Mgaita AsampZata samaaiDa ka saaDana par-vaEragya +yaa hE?sa Mgaita Aba par-vaEragya vaalaI AsampZata ATaata\ inabaIYja samaaiDaka laxaNa batalaayaa jaataa hE|atparMpau@zaKyaataegauNavaEtaRzNyama\16tata\ vah (vaEragya)parma\ par ATaata\sabasaeoe (hE, ijasamaeM)

    pau@za-KyaataeH pkita-pau@za kivavaekZana ATaata\ivavaekKyaaita (k[dya haenaesaepau@za)gauNa gauNaaeM(sae)vaEtaRzNyama\ taRzNaa rihta (haejaataa hE) |

    ivaramaptyayaaByaasapaUvaYH saMskarSaezaaenyaH 18ivarama (saba vaiayaaeMk) inaraeDa (k)ptyaya karNa ATaaYta\par-vaEragya (k)paUvaYH paunaH paunaHAByaasa AByaasa (saejaae)saMskar saMskar (maaXa)sa Mgaita Aba Apar-vaEragya vaalaI sampZata ATaata\sabaIja samaaiDa k

    caar Avaantar Baed ATaaYta\ ivatak, ivacaar, Aanand AaEr AismataasvaVpa kaebatalaataeehEM|

    SaezaH Saeza (rh jaataehME, vae)AnyaH dUsarI ATaata\AsampZata (samaaiDa hEM) |sa Mgaita iksa pkar ksaaDak ka yaaega SaIG isa haetaa hE?ivatakivacaaranandaismataaVpaanaugamaata\sampZataH 17 Bavaptyayaaeivadehpkitalayaanaama\19vatak paa:ca sTaUlaBaUta-ivazayak taTaa sTaUla Pin/dya-ivazayak ga

    Baavanaa,ivacaar saUxmaBaUta-ivazayak taTaa saUxma Pin/dya-ivazayak ga Baavanaa,Aanand tanmaaXaaAaeMtaTaa Pin/dyaaeMkkarNa sava-pDaana AhMkar-ivazayak kvala ghNa Baavanaa (AaEr)Aismataa caetana saepitaibaimbata icaasava baIja Vpa AhMkar-

    ivazayak ghItaRBaavanaa, (Pna saesamba)

    ivadeh yaaegaI jaaeipaClaejanma maeMivatakaYnaugata AaEr ivacaaranaugatasamaaiDa isa kr caukhEMAaEr Aanandanaugata samaaiDa ka AByaasa kr

    rhehEM(AaEr)pkitalayaanaama\ yaaegaI jaaeipaClaejanma maeMAanandanaugata samaaiDaisa kr caukhEMAaEr Aismataanaugata samaaiDa ka AByaasa kr rhehEM,([na daenaaeMkaeAgalaejanma maMe)Bava janma (saehI AsampZata samaaiDa kI)ptyayaH ptaIita (haetaI hE) |

    26

  • 8/13/2019 yoga sutra hindi

    12/70

    paatala yaaega samaaiDapaadsa Mgaita Bavaptyaya saeiBaa [paayaptyaya17vaalaaeMkila{ AsampZatasamaaiDa k+yaa [paaya hEM?

    o avaIyaYsmaRitasamaaiDapZapaUvaYk Ptarezaama\20Ptarezaama\ dUsare(yaaegaI jaaeivadehI AaEr pkitalaya nahIMhEM), [nakaeo a o#a,vaIyaY [tsaah,smaRita Zana ksaMskaraeMkjaagta haenae,samaaiDa samaaiDa (AaEr)pZa-paUvaYkH pZa ATaaYta\ivavaek, (Pna paa:caaeMsaeAsampZata samaaiDa

    isa# haetaI hE) |

    sa Mgaita [paayaptyaya vaalaaeMkI sabasaeAintama oeNaI ATaaYta\AiDamaaXa[paaya AaEr taIv saMvaega vaalaeyaaeigayaaeMkaeSaIG samaaiDa laaBa haetaa hE|

    [nhIMka vaNaYna AgalaesaUXa maeMkrtaehEM|

    paatala yaaega samaaiDapaad

    29

    taIvsaMvaegaanaamaasaaH 21taIv taIvsaMvaegaanaama\ gaita ATaaYta\vaEragya (AaEr oa,vaIyaYAaid [paayaaeMkIAiDamaaXa) sae(samaaiDa)AasaaH inakqtama (haetaI hE) |sa Mgaita [ taIv saMvaega k+yaa Baed hEM?

    maRdumaDyaaiDamaaXatvaata\tataaeipa ivaSaezaH 22tataH [samaRdu hlk(taIv saMvaega) AaErmaDya maDyama (taIv saMvaega sae)Aipa BaIAiDamaaXatvaata\ AiDamaaXa (taIv saMvaega) maeM(samaaiDa laaBa maeM)ivaSaezaH ivaSaezataa (haetaI hE) |sa Mgaita +yaa paUvaaeY AiDamaaXa [paaya AaEr AiDamaaXa taIv saMvaega saehI SaIGtama samaaiDa laaBa haetaa hEATavaa kaePYAaEr BaI saugama [paayahE?17 [paayaptyaya o#a, vaIyaY Aaid [paaya taIna /pakar kATaaYta\

    maRdu, maDyama AaEr AiDamaaXa haetaehEM| Pna taInaaeMkBaI taIna /pakarksaMvaega ATaaYta\maRdu, maDyama AaEr AiDamaaXa haetaehEM| Psa /pakar[paayaptyaya vaalaaeMknaaE Baed ATaaYta\ maRdu[paaya AaEr maRdusaMvaega,maRdu[paaya AaEr maDyama saMvaega, maRdu[paaya AaEr taIv saMvaega, maDyama[paaya AaEr maRdu saMvaega, maDyama [paaya AaEr maDyama saMvaega, maDyama[paaya AaEr taIv saMvaega, AiDamaaXa [paaya AaEr maRdusaMvaega, AiDamaaXa[paaya AaEr maDyama saMvaega, AiDamaaXa [paaya AaEr taIv saMvaega haetaehEM|

    PYrpiNaDaanaaa 23vaa ATavaaPYr-piNaDaanaata\ PYr kgauNaaeMka paunaH paunaH icantana krnaeAaEr

    kmaYAaEr kmaY-fla PYr k/paita samapaYNa krnaesae(SaIGtama samaaiDalaaBa haetaa hE) |

    sa Mgaita PYr k+yaa laxaNa hEM?28

  • 8/13/2019 yoga sutra hindi

    13/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    31

    SakmaYivapaakaSayaErparamaRH pau@zaivaSaeza PYrH 24 tasya vaacakH pNavaH 27Sa Sa,kmaY kmaY, (kmaaeYMk)ivapaak fla (AaEr vaasanaaAaeMk)AaSayaEH Aavaasa ATaaYta\vaasanaaAaeMsaeAparamaRH spaSaYrihta

    tasya [sa (PYr ka)vaacakH baaeDak Sabd ATaata\naamapNavaH Aae3ma\18(hE) |sa Mgaita PYr-piNaDaana ka +yaa laxaNa hE?

    PYrH PYr (Anya)pau@za-ivaSaezaH pau@zaaeM(sae) ivaSaeza (caetana hE) | tajjapastadTaYBaavanama\28tata\ [sa (pNava ka)japaH japa (AaEr)tata\ [sa (PYr k)sa Mgaita PYr kI +yaa ivaSaezataa hE?taXa inaritaSayaMsavaYZbaIjama\25 ATaY ATaYsvaVpa (ka)Baavanama\ Dyaana krnaa ATaata\paunaH paunaH icantana krnaa (PYr-

    piNaDaana hE) |taXa [sa (PYr maeM)savaYZ savaYZtaa (ka)baIjama\ karNa ATaaYta\Oaeta sa Mgaita AsampZata samaaiDa sae paUvaYYPYr-piNaDaana k+yaa ivaSaeza

    fla hEM?naritaSayama\ AitaSaya rihta ATaaYta\saImaa kaepapta (hE) |sa Mgaita PYr kI AaEr +yaa ivaSaezataa hE? tataH ptyak\caetanaaiDagamaaepyantarayaaBaava 29paUvaezaamaipa gau@H kalaenaanavacCedata\26 tataH [sa (PYr-piNaDaana saepau@za kae)ptyak\-caetanaa jaIvaatmaa (kI)

    AiDagamaH paipta ATaata\saaxaatkarAipa BaI (haetaa hE)paUvaezaama\ (vah PYr) paUvaY[tpaa (gau@AaeM) kaAipa BaIgau@H gau@ (hE, +yaaeMik vah PYr)kalaena samaya saeAnavacCedata\ saIimata nahIMATaata\savaYYkala maeMiva%maana (hE) |

    18pairiSa ~ taailaka |aMgaita PYr ka vaacak naama +yaa hE?30

  • 8/13/2019 yoga sutra hindi

    14/70

  • 8/13/2019 yoga sutra hindi

    15/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    35

    sa Mgaita icaa-isTaita ka taIsara [paaya +yaa hE?vazayaaNaama\ ivazayaaeMmaeM(yaTaa/kma sae)maEXaI imaXataa,k@Naa dyaa,mauidtaa hzaY(AaEr)[paexaaNaama\ [dasaInataa (kI)BaavanaataH Baavanaa (kAnauana) saeicaa-psaadnama\ icaa inamaYla AaEr psaa (haetaa hE) |

    ivaSaaeka vaa jyaaeitazmataI 36vaa ATavaaivaSaaeka Saaek rihta (saaivak)jyaaeitazmataI pkaSa vaalaI (pvaRia BaI mana kI isTaita kaebaa:DanaevaalaI haetaI hE) |

    sa Mgaita icaa-isTaita ka caaETaa [paaya +yaa hE?sa Mgaita inamaYla AaEr psaa icaa vaalae[ama AiDakairyaaeMk ila{icaa-isTaita ka pahlaa [paaya +yaa hE? vaItaragaivazayaMvaa icaama\37vaa ATavaaraga ragavaIta rihtaivazayama\ ivazaya vaalaa (mahana\yaaeigayaaeMka)icaama\ icaa (mana kI isTaita kaebaa:Danaevaalaa haetaa) hE|

    pcCdYnaivaDaarNaaByaaMvaa paNasya 34vaa yaa taaepaNasya paNa kae(naaisaka ara pya ivaSaeza sae)pcCdYna baahr feMknae(AaEr)ivaDaarNaaByaama\ raeknaesae(mana kI isTaita kaebaa:Daa jaataa hE) |

    sa Mgaita icaa-isTaita ka paa:cavaa:[paaya +yaa hE?sa Mgaita icaa-isTaita ATavaa inaraeDa ka dUsara [paaya +yaa hE?svapinaaZanaalambanaMvaa 38vazayavataI vaa pvaRia@tpaaa manasaH isTaitainabainDanaI 35 vaa ATavaasvap svap (AaEr)inaa inaa (k)Zana Zana (ka)Aalambanama\ Aaoya (krnaevaalaa icaa mana kI isTaita kaebaa:Danae

    vaalaa haetaa hE) |

    vaa ATavaa (idvya ganDa, rsa, Vpa, spaSaYATavaa Sabd)ivazayavataI ivazayaaeMvaalaIpvaRiaH pvaRia[tpaaa [tpaa (haekr)manasaH mana kIisTaita isTaita (kae)inabainDanaI baa:DanaevaalaI (haetaI hE) |

    34

  • 8/13/2019 yoga sutra hindi

    16/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    37

    sa Mgaita icaa-isTaita ka CQa [paaya +yaa hE? gaezau ga ATaaYYta\sTaUla BaUta taTaa saUxma tanmaaXaa (ivazaya) maeMtatsTa {kag isTata (haekr)tadnataa [saI (ivazaya k) svaVpa kaepapta haejaanaa(sampZata)samaapaiaH samaaiDa ATaaYta\icaa ka ivazaya ksaaTa tadakar hae

    jaanaa (hE) |

    yaTaaiBamataDyaanaaa 39vaa ATavaa (ijasakae)yaTaa jaaeAiBamata P (hae, [sa k)Dyaanaata\ Dyaana sae(mana kI isTaita ba:Da jaataI hE) |sa Mgaita Aba Psa samaapaia ATaaYta\sabaIja-samaaiDa kcaar BaedaeMmaeMsaepahlaeBaed ka vaNaYna krtaehEM|aMgaita icaa-isTaita ka +yaa fla hE?parmaaNauparmamahvaantaaesya vaSaIkarH 40 taXa SabdaTaYZanaivaklpaEH saMkINaaYsaivatakaYsamaapaiaH 42Asya (paUvaaeY [paayaaeMsaeisTar hu{ icaa) ka (saUxma padaTaY)parmaaNau parmaaNau(Aaid saelaekr)parma-mahva-AntaH parma mahana\(padaTaaeYMmaMe)vaSaIkarH vaSaIkar (haejaataa hE) |taXa [na (samaapaiayaaeMmaeMsae)Sabd Sabd,ATaY ATaY(AaEr ivazaya)Zana Zana (ktaInaaeM)ivaklpaEH BaedaeMsaesaMkINaaY imalaI huPY(samaaiDa)saivatakaY saivatakATaaYta\ivaSaeza taksaihta (ATavaa saivaklpa)

    sa Mgaita isTar icaa kI +yaa isTaita haetaI hE?xaINavaRaeriBajaatasyaeva maNaegYhItaRghNagaezautatsTatadnataasamaapaiaH 41 samaapaiaH samaapaia (khlaataI hE) |xaINa xaINa (rjasa\AaEr tamasa\gauNa)vaRaeH vaia (vaalaeicaa ka)AiBajaatasya [ama jaaita kI (sfiqk)maNaeH maiNa (kI)Pva Ba:aitaghItaR ghItaa ATaaYta\Aismataa,ghNa ghNa ATaaYta\Pinya (AaEr)

    sa Mgaita samaapaia ka dUsara Baed +yaa hE?smaRitapairSauaEsvaVpaSaUnyaevaaTaYmaaXainaBaaYsaa inaivaYtakaY43smaRita smaRita (k)pairSauaE Sau ATaaYta\Aagama AaEr Anaumaana kSabd AaEr Zana saerihta (haejaanaepar)svaVpa ApanaeVpa (sae)

    36

  • 8/13/2019 yoga sutra hindi

    17/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    39

    SaUnyaa SaUnyaPva jaEsaI (kvala Dyaeya)ATaY ATaYmaaXa maaXa (saI)inaBaaYsaa BaasanaevaalaI (icaa vaRia)inaivaYtakaY inaivaYtakATavaa inaivaYklpa (samaapaia khlaataI hE) |

    vaalaI gauNaaeMkI saamyaavasTaa)

    payaYvasaanama\ payaYnta ATaaYta\saImaa tak (fElaI huPYhE) |sa Mgaita AtaH saivatak, inaivaYtak, saivacaar AaEr inaivaYcaar, yaecaaraeMsamaapaiayaa: sabaIja-samaaiDa hEM | inaivaYcaar kI [tar AaEr [tamaAvasTaa{M, /kmaSaH, Aanandanaugata AaEr Aismataanaugata khlaataI hEM|

    taa {va sabaIjaH samaaiDaH 46sa Mgaita samaapaia ka taIsara AaEr caaETaa Baed +yaa hE? taa yae(paUvaaeY caaraeMsamaapaiayaa:){va hIsabaIjaH sabaIjasamaaiDaH samaaiDa (khlaataI hEM) |{tayaEva saivacaara inaivaYcaara ca saUxmaivazayaa vyaaKyaataa 44{tayaa Pna ATaaYta\paUvaaeY saivatakAaEr inaivaYtaksamaapaiayaaeM(k

    inaVpaNa) sae{va hI sa Mgaita sabasaeoe inaivaYcaar-samaaiDa ka +yaa fla hE?saivacaara saivacaar (AaEr)inaivaYcaara inaivaYcaar (samaapaiayaa:)ca BaIsaUxma saUxmaivazayaa ivazayaaeM(maMe)vyaaKyaataa vaNaYna (kI huPYMsamaJanaI caaih{M) |

    inaivaYcaarvaESaar%eDyaatmapsaadH 47inaivaYcaar inaivaYcaar (kI)vaESaar%e pvaINataa saeADyaatma pZa (kI)psaadH inamaYlataa (haetaI hE) |sa Mgaita saUxma ivazaya kha:tak hEM? sa Mgaita Psa pZa ka saaTaYk naama +yaa hE?saUxmaivazayatvaMcaailapayaYvasaanama\45 }tamBara taXa pZa 48ca taTaasaUxma saUxmaivazayatvama\ ivazayataaAila ila-rihta ATaaYta\maUlapkita (iksaI maeMna laIna haenae

    taXa [sa (ADyaatma-psaad sae)}tamBara satya kaeDaarNa krnaevaalae(AaEr Aiva%a saerihta)pZa Zana (kI [tpaia haetaI hE) |38

  • 8/13/2019 yoga sutra hindi

    18/70

    paatala yaaega samaaiDapaad paatala yaaega samaaiDapaad

    41

    sa Mgaita }tamBara pZa kI +yaa oetaa hE? inaraeDaata\ inaraeDa saeinabaIYjaH inabaIYjaoutaanaumaanapZaByaamanyaivazayaa ivaSaezaaTaYtvaata\49 samaaiDaH samaaiDa (kI [palaibDa haetaI hE) |outa Aagama (AaEr)Anaumaana Anaumaana (kI) -~-pZaByaama\ pZa sae(}tamBara pZa ka)ivazayaa ivazayaAnya iBaa (hE),ivaSaeza ivaSaeza (Vpa sae)ATaYtvaata\ ATaYkaesaaxaatkar krnaeksandBaYmaeM|

    sa Mgaita }tamBara pZa ka +yaa fla hE?tajjaH saMskaraenyasaMskarpitabanDaI 50tata\-jaH [sa (}tamBara-pZa) sae[tpaa haenaevaalaasaMskarH saMskarAnya dUsare(saba vyautTaana k)saMskar saMskaraeM(kae)pitabanDaI raeknaevaalaa (haetaa hE) |sa Mgaita Aba inabaIYja-samaaiDa ATaaYta\kvalya AvasTaa +yaa hE?

    tasyaaipa inaraeDaesavaYinaraeDaaiabaIYjaH samaaiDaH 51tasya (par-vaEragya ara) [sa (}tamBara-pZa-janya saMskar) kAipa BaIinaraeDae inaraeDa (haejaanaepar)savaY saba (pauratana AaEr naUtana saMskaraeMk)40

  • 8/13/2019 yoga sutra hindi

    19/70

    paatala yaaega saaDanapaad paatala yaaega saaDanapaad

    43

    Aiva%aismataaragaezaaiBainavaeSaaH SaaH 3saaDanapaad Aiva%a Aiva%a,Aismataa Aismataa,sa Mgaita Aba ivaixapta-icaa ATaaYta\ ijana k ila{ AByaasa AaErvaEragya kiQna hEM, [na kila{ samaaiDa k[paaya batalaataehEM|

    raga raga,eza eza (AaEr)AiBainavaeSaaH AiBainavaeSa, (yaepaa:ca)tapaHsvaaDyaayaerpiNaDaanaaina i/kyaayaaegaH 1 SaaH Sa (hEM) |tapaH tapa,svaaDyaaya svaaDyaaya (AaEr) sa Mgaita Aiva%a ikna SaaeMka [tpaia-xaeXa hE?PYr-piNaDaanaaina PYr-piNaDaana, (yaetaInaaeM) Aiva%axaeXamauarezaaMpsauptatanauivaicCaaedaraNaama\4i/kyaa-yaaegaH i/kyaayaaega (hE) | Aiva%a Aiva%asa Mgaita Psa i/kyaayaaega ka +yaa /payaaejana hE? [arezaama\ AgalaeATaaYta\Aismataa, raga, eza AaEr AiBainavaeSa SaaeM

    ka ([tpaia)samaaiDaBaavanaaTaYH SatanaUkrNaaTaY 2 xaeXama\ xaeXa hE, (jaae)samaaiDa (yah i/kyaayaaega) samaaiDa (kI) psaupta baIjaVpa maeMdbaehu{,Baavanaa Baavanaa tanau iSaiTala kr id{ ga{,ATaYH kila{ ivaicCa balavaana\SaaeMsaedbaehu{ (AaEr)ca AaEr [daraNaama\ sahayak ivazayaaeMkaepaakr ApanaekayaYmaeMpvaRa, (Pnacaar /pakar kI AvasTaaAaeMvaalaehaetaehEM) |Sa SaaeM(kae)tanaU dubalae

    krNa krnae(k) sa Mgaita Aiva%a jaaeAnya caaraeMSaaeMka maUla karNa hE, [sa ka+yaa svaVpa hE?TaYH ila{ (hE) |

    sa Mgaita yah Sa kaEna saehEM? AinatyaaSauicaduHKaanaatmasauinatyaSauicasauKaatmaKyaaitariva%a 5Ainatya Ainatya,ASauica ApaivaXa,42

  • 8/13/2019 yoga sutra hindi

    20/70

  • 8/13/2019 yoga sutra hindi

    21/70

    paatala yaaega saaDanapaadsa Mgaita tanauSaaeMkaetyaaganaekI AaEr +yaa ivaiDa hE?Dyaanaheyaastad\vaRayaH 11tata\ (SaaeMkI) vae(sTaUla)vaRayaH vaRiayaa:(jaaei/kyaayaaega saetanaukr dI gaPYhEM,

    ivavaekKyaaita)Dyaana Dyaana (ara)heyaaH tyaaganaeyaaegya (hEMjaba tak vaedgDa-baIja sadRSa na haejaa{:)|

    sa Mgaita kmaaYSaya ka +yaa fla hE?eSamaUlaH kmaaYSayaaedRadRjanmavaednaIyaH 12Sa Sa (ijasa kI)maUlaH jaw.(hE, {esae)kmaY kmaaeYM(ka)AaSayaH Aavaasa ATaaYta\vaasanaaAaeMka samaudayadR vataYmaana (AaEr)AdR Aanaevaalaejanma janmaaeM19(maeM)vaednaIyaH Baaeganaeyaaegya (hE) |

    paatala yaaega saaDanapaad

    47

    sa Mgaita kmaaYSaya ka fla iksa iksa Vpa maeM/paapta haetaa hE?saita maUlaetaipaakaejaatyaayauBaaegaaH 13maUlae (eeSaaeMkI) jaw. (k)saita iva%maana (rhnaetak)tata\ [sa (kmaaYSaya ka pairpa+va)ivapaakH flajaaita janma,AayauH jaIvana-saImaa (AaEr)BaaegaaH Baaega (kVpa maeM/paapta haetaa rhtaa hE) |sa Mgaita jaaita, AayauAaEr Baaega k+yaa fla hEM?taeadpairtaapaflaaH pauNyaapauNyahetautvaata\14tae vaeATaaYta\jaaita, AayauAaEr Baaegaad sauKa (AaEr)pairtaapa duHKa (VpaI)flaaH fla (detaehEM, +yaaeMik)pauNya pauNya (AaEr)ApauNya paapa ([na kyaTaa/kma sae)hetautvaata\ karNa (hME) |sa Mgaita yaaegaI kila{ sauKa AaEr duHKa ka +yaa svaVpa hE?pairNaamataapasaMskarduHKaEgauNavaRiaivaraeDaa duHKamaeva savaYivavaeiknaH 15

    19 janma-marNa ca/k vaasanaa, fla (jaaita, Aayau AaEr Baaega),ivapaak (inayata AaEr Ainayata), sakama kmaY (Sau, kzNa,kzNaSau), kmaaYSaya, vaasanaa . . . | pairNaama pairNaama,

    46

  • 8/13/2019 yoga sutra hindi

    22/70

    paatala yaaega saaDanapaadtaapa taapa (AaEr)saMskar saMskar, (Pna taIna /pakar k)duHKaEH duHKaaeM20kkarNaca AaEr (pairNaamaI)gauNa gauNaaeM(kI)vaRia vaRiayaaeM(kparspar)ivaraeDaata\ ivaraeDaI svaBaava kkarNaivavaeiknaH ivavaekI (pau@za) kila{savaYma\ saba kuC ATaaYta\sauKa BaIduHKama\ duHKa{va jaEsaa (hI hE) |sa Mgaita kaEna saa duHKa tyaaganaeyaaegya ATaaYta\heya hE?

    heyaMduHKamanaagatama\16duHKama\ (vah) duHKaheyama\ tyaaganaeyaaegya (hE, jaaeBaivazya maeM)Anaagatama\ Aanaevaalaa hE|sa Mgaita duHKa ka maUla karNa ATaaYta\heya-hetau+yaa hE?

    paatala yaaega saaDanapaad

    49

    RdRSyayaaeH saMyaaegaaeheyahetauH 17R a (AaEr)dRSyayaaeH dRSya kasaMyaaegaH saMyaaega ([ tyaajya)heyaH duHKa (ka)hetauH karNa (hE) |sa Mgaita Aba dRSya +yaa hE?pkaSai/kyaaisTaitaSaIlaMBaUtaeinyaatmakMBaaegaapavagaaYTaYdRSyama\18pkaSa sava,.i/kyaa rjasa\(AaEr)isTaita tamasa\(ijasaka /pakq)SaIlama\ svaBaava (hE),BaUtaeinya BaUta AaEr Pinyaa:(ijasaka)Aatmakma\ svaVpa (hE, pau@za kila{)Baaega Baaega (AaEr)ApavagaY svaVpaisTaita ATavaa kvalya (ijasaka)ATaYma\ pyaaejana (hE, vah)dRSyama\ dRSya (hE) |sa Mgaita gauNaaeMkI +yaa AvasTaa{:hEM?20taIna /akar kduHKa pairNaama ATaaYta\ivazaya sauKa Baaega kbaad

    sauKa k ivayaaega kI samBaavanaa ka duHKa, taapa ATaaYta\ sauKa kIApaUNaYtaa AaEr sauKa /paaipta maeM ivaGaeMka duHKa, saMskar ATaaYta\sauKa

    ivayaaega kbaad sauKa Baaega ksaMskaraeMka duHKa |

    ivaSaezaaivaSaezailamaaXaailaaina gauNapavaaYiNa 19ivaSaeza ivaSaeza,48

  • 8/13/2019 yoga sutra hindi

    23/70

    paatala yaaega saaDanapaad paatala yaaega saaDanapaadAivaSaeza AivaSaeza, ktaaTaYpita namapyanaMtadnyasaaDaarNatvaata\22ilamaaXa ilamaaXa (AaEr) ktaaTaYma\ (ijasa pau@za ka) pyaaejana ATaaYta\Baaega AaEr ApavagaYisa

    haegayaa hE, ([sa k)ilaaina Aila, (yaecaar)gauNa gauNaaeM(kI) pita ila{ ([ dRSya)pavaaYiNa AvasTaa{:ATaaYta\pairNaama (hEM) | nama\ na (haekr)Aipa BaIsa Mgaita Aba a ka +yaa svaVpa hE? Anama\ na nahIMhaetaa, (+yaaeMik)tata\ vah (dRSya)a dRiSamaaXaH Sauaeipa ptyayaanaupaSyaH 20 Anya dUsaraeMATaaYta\ijana pau@zaaeMka /payaaejana ABaI isa nahIMhuAa,([na kI)

    a (caetana-maaXa) a, (jaae)dRiSamaaXaH deKanaekI Sai maaXa (hE, vah) saaDaarNatvaata\ saaJaekI vastau(hE) |auH inamaYla ATaaYta\inaivaYkar (haetaa huAa)Aipa BaI (icaa kI vaRiayaaeMk) sa Mgaita a AaEr dRSya ka +yaa karNa hE?ptyayaH AnausaarAnaupaSyaH deKanaevaalaa (hE) | svasvaaimaSa+tyaaeH svaVpaaepalaibDahetauH saMyaaegaH 23sva (/pakita-Vpa) sva (AaEr pau@za-Vpa)sa Mgaita dRSya ka pyaaejana iksa kila{ hE? svaaima svaamaI, (Pna daenaaeM)Sa+tyaaeH SaiyaaeM(k)adTaY{va dRSyasyaatmaa 21 svaVpa svaVpa (kI)ata\ [sa (a pau@za k) [palaibDa /paaipta (ka)TaY ila{ hetauH karNava hI saMyaaegaH saMyaaega (hE) |RSyasya dRSya kaAatmaa svaVpa (hE) | sa Mgaita Psa saMyaaega ka +yaa karNa hE?sa Mgaita +yaa a ka pyaaejana isa haenaepar dRSya na haejaataa hE? tasya hetauriva%a 24

    51tasya [sa (AdSaYnaVpaI saMyaaega ATaaYta\Aivavaek) ka

    50

  • 8/13/2019 yoga sutra hindi

    24/70

    paatala yaaega saaDanapaad paatala yaaega saaDanapaad

    53

    hetauH karNa saptaDaa saata pkar kIAiva%a Aiva%a (hE) | pantaBaUimaH sabasae]:caI AvasTaa vaalaIpZa baui21(haetaI hE) |sa Mgaita Aiva%a AaEr saMyaaega kABaava ATaaYta\hana sae+yaa haetaa hE?

    sa Mgaita Psa pZa kI paipta ka +yaa [paaya hE?tadBaavaata\saMyaaegaaBaavaaehanaMtad\dRSaeH kvalyama\25 yaaegaaanauanaadSauixayaeZanadIiptaraivavaekKyaataeH 28ata\ [sa (Aiva%a kI)ABaavaata\ AnaupaisTaita sae(AdSaYnaVpaI) yaaega yaaega (k)saMyaaegaH saMyaaega (ka) A AaeM(k)ABaavaH ABaava (hI) Anauanaata\ Anauana saehanama\ hana ATaaYta\duHKa ka ABaava (hEAaEr) ASauiH ASaui (k)tata\ vahI xayae naaSa haenaepardRSaeH a ATaaYta\icaitaSai (ka) Zana Zana (ka)kvalyama\ kvalya ATaaYta\kvala haejaanaa (hE) | dIiptaH pkaSaAaivavaekKyaataeH ivavaekKyaaita payaYnta (haejaataa hE) |sa Mgaita hanaaepaaya ATaaYta\duHKa inavaRia ka +yaa [paaya hE?vavaekKyaaitarivapvaa hanaaepaayaH 26

    21 saata /akar kI pZa heya-SaUnya ATaaYta\dRSya kaejaana laenaa,heyahetau xaINa ATaaYta\ /da AaEr dRSya ka saMyaaega dUr kr laenaa,papyapapta ATaaYta\svaVpa kaepapta kr laenaa, icakIzaaYSaUnya ATaaYta\ivavaekKyaaita ka sampaadna kr laenaa, yah caar /pakar kI kayaY

    ivamaui pZa hEAaEr icaasava-ktaaTaYtaa ATaaYta\icaa ka Baaega AaErApavagaYdenaeka kama paUra kr laenaa, gauNalaInataa ATaaYta\icaa kaApanaekarNaVpa gauNaaeMmaMelaIna haejaanaa, AatmaisTaita ATaaYta\pau@za

    ka parmaatmaa k svaVpa maeM isTata haejaanaa, yah taIna /pakar kIicaa ivamaui pZa hE|

    Aivapvaa (saMSaya AaEr ivapayaYya rihta) SauivavaekKyaaitaH ivavaekZanahana hana (ka)[paayaH [paaya (hE) |sa Mgaita ivavaekKyaaita maeM[tpaa pZa ka +yaa svaVpa hE?tasya saptaDaa pantaBaUimaH pZa 27tasya [sa (inamaYla ivavaekKyaaita vaalaeyaaegaI) kI

    52

  • 8/13/2019 yoga sutra hindi

    25/70

    paatala yaaega saaDanapaad paatala yaaega saaDanapaad

    55

    sa Mgaita yaaega kAaeMk+yaa naama hEM? sa Mgaita yama ikna ikna AvasTaaAaeMmaeMpaalana krnaeyaaegya hEM?yamainayamaasanapaNaayaamaptyaaharDaarNaaDyaanasamaaDayaae avaaina29 jaaitadeSakalasamayaanavaicCaaH saavaYBaaEmaa mahavtama\31jaaita jaaita,deSa sTaana,ama yama, kala kala (AaEr)nayama inayama, samaya ivaSaeza inayama (kI)asana Aasana, AnavaicCaaH saImaa saerihta (AaEr)aNaayaama paNaayaama, saavaYBaaEmaaH saba AvasTaaAaeMmaeMpaalana krnaeyaaegya, (yaepaa:ca yama)tyaahar ptyaahar, mahavtama\ mahavta (hEM) |aarNaa DaarNaa,Dyaana Dyaana (AaEr) sa Mgaita vaEyaik inayama +yaa hEM?samaaDayaH samaaiDa, (yaeyaaega k)AaE AaQ SaaEcasaMtaaezatapaHsvaaDyaayaerpiNaDaanaaina inayamaaH 32Aaina A (hEM) | SaaEca svacCtaa,saMtaaeza saMtaui,sa Mgaita vyaavahairk yama +yaa hEM? tapaH tapa,svaaDyaaya svaaDyaaya (AaEr)ihMsaasatyaastaeyab&cayaaYpairgha yamaaH 30 PYr-piNaDaanaaina PYr-piNaDaana, (yaepaa:ca)ihMsaa SarIr, vaaNaI AaEr mana saesamasta /paaiNayaaeMksaaTa vaErBaava Caew.kr /paema paUvaYk rhnaa, inayamaaH inayama (hEM) |satya yaTaaTaYZana, sa Mgaita yama AaEr inayama maeMivaGaeMkaedUr krnaek+yaa [paaya hME?Astaeya ApahrNa ka ABaava,b&cayaY Pin/dyaaeMpar saMyama kr kvaIyaYkI rxaa krnaa (AaEr) ivatakbaaDanaepitapaxaBaavanama\33ApairghaH vastauAaeMka AavaSyaktaa saeAiDak saMgh na krnaa,(yaepaa:ca)

    ivatak ivatakaeYM(ara yama AaEr inayamaaeMmaeM)baaDanae @kavaq haenaeparyamaaH yama (hEM) | pitapaxa ivaparIta (Baava ka)54

  • 8/13/2019 yoga sutra hindi

    26/70

    paatala yaaega saaDanapaad paatala yaaega saaDanapaad

    57

    Baavanama\ icantana (krnaa caaihyae) | Baavanama\ Baavanaa (hE) |sa Mgaita pitapaxa-Baavanaa +yaa hE? sa Mgaita AihMsaa maeMisTaita haenaesae+yaa haetaa hE?ivatakaYihMsaadyaH ktakairtaanaumaaeidtaa laaeBa/kaeDamaaehpaUvaYkamaRdumaDyaaiDamaaXaa duHKaaZanaanantaflaa Pita pitapaxaBaavanama\34

    AihMsaapitaayaaMtatsaMinaDaaEvaErtyaagaH 35AihMsaa AihMsaa (maeM)pitaayaama\ dRW.isTaita haejaanaepartata\ [sa (AihMsak yaaegaI k)ivatakaYH ivatak(yama AaEr inayamaaeMkivaraeDaI)saMinaDaaE inakq (saba ka)ihMsaa ihMsaa vaEr vaErAadyaH Aaid (Baava) hEM, (jaaesvayaM) tyaagaH CUq (jaataa hE) |kta ik{ hu{, (dUsaraeMsae)kairta krvaa{ hu{ (AaEr dUsaraeMsae) sa Mgaita satya maeMisTaita haenaesae+yaa haetaa hE?AnaumaaeidtaaH samaTaYna /paapta ik{ hu{, (Pna taIna pkar khEM); satyapitaayaaMi/kyaaflaaoyatvama\36aaeBa laaeBa,

    /kaeDa /kaeDa (AaEr) satya satya (maeM)maaeh maaeh (ijana k) pitaayaama\ dRW.isTaita haejaanaepar ([sa yaaegaI kI)paUvaYkaH karNa (hEM); i/kyaa i/kyaa ATaaYta\kmaYmaRdu maRdu, fla fla (ka)maDya maDyama (AaEr) Aaoyatvama\ Aaoya (banataI hE) |AiDamaaXaaH taIv (ijana kBaed hEM); sa Mgaita Astaeya maeMdRW.haenaesae+yaa haetaa hE?duHKa duHKa (AaEr)AZana AZana (ka) AstaeyapitaayaaMsavaYraepasTaanama\37Ananta Ananta (haenaa ijana ka) Astaeya Astaeya (maeM)flaaH fla (hE); pitaayaama\ dRW.isTaita haejaanaeparPita {esaa (ivacaar krnaa) savaY sabapitapaxa pitapaxa (kI)56

  • 8/13/2019 yoga sutra hindi

    27/70

    paatala yaaega saaDanapaad paatala yaaega saaDanapaad

    59

    r raeM(kI) jaugaupsaa A@ica ATaaYta\raga AaEr mamatva rihta haejaanaa (AaEr)[pa-sTaanama\ paipta (haetaI hE) | parEH dUsaraeMsaeAsaMsagaYH saMsagaYka ABaava (haetaa hE) |sa Mgaita b&cayaYmaeMdRW.haenaesae+yaa haetaa hE?

    sa Mgaita AaByantar SaaEca ka +yaa fla hE?b&cayaYpitaayaaMvaIyaYlaaBaH 38 savaSauisaaEmanasyaEkag\yaein/dyajayaatmadSaYnayaaegyatvaaina ca 41&cayaY b&cayaY(maeM)pitaayaama\ dRW.isTaita haejaanaepar (SaarIirk, maanaisak AaErAaitmak)

    sava (AaByantar SaaEca kI isai sae) icaa (kI)Saui Saui,vaIyaY saamaTyaY(ka) saaEmanasya mana kI svacCtaa,laaBaH laaBa (haetaa hE) | {ekag\ya {kagtaa,Pin/dya Pin/dyaaeM(par)sa Mgaita Apairgh maeMisTaita haenaesae+yaa haetaa hE? jaya jaIta (AaEr)Aatma-dSaYna Aatma dSaYna, (yah paa:ca /pakar kI)ApairghsTaEyaejanmakTantaasambaaeDaH 39 yaaegyatvaaina yaaegyataaApairgh Apairgh (kI) ca BaI (papta haetaI hE) |sTaEyae isTartaa maeMjanma janma (k) sa Mgaita saMtaaeza ka +yaa fla hE?kTantaa ksae-pana ATaaYta\BaUta AaEr Baivazya (ka) saMtaaezaadnauamasauKalaaBaH 42ambaaeDaH saaxaata\(haetaa hE) | saMtaaezaata\ saMtaaeza (sae)sa Mgaita baa SaaEca sae+yaa haetaa hE? Anauama parmasauKa sauKaSaaEcaata\svaajaugaupsaa parErsaMsagaYH 40 laaBaH papta (haetaa hE) |SaaEcaata\ SaaEca saesva Apanae sa Mgaita tapa ka +yaa fla hE?A AaeM(sae)

    58

  • 8/13/2019 yoga sutra hindi

    28/70

    paatala yaaega saaDanapaad paatala yaaega saaDanapaad

    61

    sauKama\ sauKadayaI (hae, vah)ayaein/dyaisairSauixayaaapasaH 43Aasanama\ Aasana (hE) |apasaH tapa araASaui ASaui (k) sa Mgaita Aasana kI isai k+yaa [paaya hME?xayaata\ naaSa haenaesaekaya SarIr (AaEr) pyaSaEiTalyaanantyasamaapaiaByaama\47Pin/dya Pin/dyaaeM(kI) pya ([ Aasana maeM) pya (kI)isaiH isai (/paapta haetaI hE) | SaEiTalya iSaiTalataa (saeAaEr)Aanantya Ananta ATaaYta\AakaSa Aaid (maeM)sa Mgaita svaaDyaaya ka +yaa fla hE? samaapaiaByaama\ samaapaia ara (Aasana isa haetaa hE) |svaaDyaayaaiddevataasampyaaegaH 44 sa Mgaita Aasana ka +yaa fla hE?svaaDyaayaata\ svaaDyaaya saeP P tataaenanaiBaGaataH 48devataa devataa (ka) tataH [sa (Aasana kI isai) sae

    sampyaaegaH saaxaata\(haetaa hE) | naH naeMATaaYta\BaUKa-pyaasa, hzaY-ivazaad Aaid (kI)AnaiBaGaataH caaeq nahIM(lagataI) |sa Mgaita PYr-piNaDaana ka +yaa fla hE?sa Mgaita paNaayaama +yaa hE?samaaiDaisairIrpiNaDaanaata\45samaaiDa samaaiDa (kI) taismana\saita asapasayaaegaYitaivacCedH paNaayaamaH 49isaiH isai taismana\ [sa (Aasana k)PYr-piNaDaanaata\ PYr-piNaDaana sae(haetaI hE) | saita isTar (haejaanaepar)asa sa:asa BaItar laenae(AaEr)sa Mgaita Aasana +yaa hE? pasayaaeH sa:asa baahr Caew.nae(kI)gaita gaita (ka)sTarsauKamaasanama\46 ivacCedH @knaasTar (jaae) isTar (AaEr)

    60

  • 8/13/2019 yoga sutra hindi

    29/70

    paatala yaaega saaDanapaad

    62catauTaYH caaETaa (paNaayaama hE) |

    paNaayaamaH paNaayaama (hE) |sa Mgaita paNaayaama ka +yaa svaVpa hE?baaaByantarstamBavaRiadeSakalasaMKyaaiBaH pairdRaedIGaYsaUxmaH50baa saa:sa baahr inakala kr [sakI svaaBaaivak gaita ka @knaaATaaYta\recak,

    AaByantar saa:sa AMdr KaIMca kr [sakI svaaBaaivak gaita ka@knaa ATaaYta\paUrk (AaEr)stamBa saa:sa kI Pna daenaaegaitayaaeMka @knaa ATaaYta\kumBakvaRiaH vaRia (vaalaa, yah taIna /pakar ka paNaayaama)deSa deSa,kala samaya (AaEr)saMKyaaiBaH saMKyaa arapairdRH deKaa ATaaYta\naapaa huAadIGaY lambaa (AaEr)saUxmaH hlka (haetaa hE) |sa Mgaita caaETaepkar ka paNaayaama kaEna saa hE?baaaByantarivazayaaxaepaI catauTaYH 51baa baahr (AaEr)AaByantar AMdr (k)ivazaya ivazaya (kaeZanapaUvaYk)AaxaepaI tyaaga kr denaesae(ApanaeAapa haenaevaalaa)

    paatala yaaega saaDanapaad

    63

    sa Mgaita paNaayaama ka pahlaa fla +yaa hE?tataH xaIyataepkaSaavarNama\52tataH [sa (paNaayaama kAByaasa sae)pkaSa pkaSa ATaaYta\ivavaekZana (par paw.a AZana ka)AavarNama\ AavarNaxaIyatae na haejaataa hE|sa Mgaita paNaayaama ka dUsara fla +yaa hE?DaarNaasauca yaaegyataa manasaH 53ca AaEr (/paaNaayaama kI isai sae)DaarNaasau DaarNaaAaeMmaeMmanasaH mana kIyaaegyataa yaaegyataa (BaI haejaataI hE) |sa Mgaita Aba ptyaahar ka +yaa laxaNa hE?svaivazayaasampyaaegaeicaasya svaVpaanaukar Pvaein/dyaaNaaMptyaaharH 54Pin/dyaaNaama\ Pin/dyaaeMkasva Apanaeivazaya ivazayaaeM(ksaaTa)Asampyaaegae sambanDa saerihta haenaeparicaasya icaa ksvaVpa svaVpa (kI)AnaukarH nakla

  • 8/13/2019 yoga sutra hindi

    30/70

    paatala yaaega saaDanapaad paatala yaaega ivaBaUitapaad

    65

    ivaBaUitapaadva jaEsaI (krnaa)ptyaaharH ptyaahar (khlaataa hE) |sa Mgaita ptyaahar ka +yaa fla hE? sa Mgaita Aba AoalaukaeoapaUvaYk yaaega maeMpvaRa krnaekila{yaaega kI ivaBaUitayaa:batalaaPYjaataI hEM| yama, inayama, Aasana, /paaNaayaamaAaEr /patyaahar kbaad DaarNaa kI vyaaKyaa kI jaataI hE|ataH parmaa vaSyataein/dyaaNaama\55tataH [sa (ptyaahar) saePin/dyaaNaama\ Pin/dyaaeMka (sabasae) deSabanDaiasya DaarNaa 1

    parmaa [ama icaasya icaa ka (iksaI)vaSyataa vaSaIkrNa (haetaa hE) | deSa sTaana (ivaSaeza maeM)banDaH baa:Danaa-~- DaarNaa DaarNaa (khlaataa hE) |

    sa Mgaita Dyaana +yaa hE?

    taXa ptyayaEktaanataa Dyaanama\2taXa [sa (DaarNaa) maMeptyaya vaia ka{ktaanataa {k saa banaa rhnaaDyaanama\ Dyaana (khlaataa hE) |sa Mgaita samaaiDa +yaa hE?tadevaaTaYmaaXainaBaaYsaMsvaVpaSaUnyaimava samaaiDaH 3tadeva [sa (Dyaana maeMkvala Dyaeya ka)ATaY ATaYmaaXa maaXa (saa)

    64

  • 8/13/2019 yoga sutra hindi

    31/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaad

    67

    inaBaaYsama\ Baasanaa (AaEr inaja) ivainayaaegaH /payaaega (krnaa caaih{) |svaVpa svaVpa (sae) sa Mgaita DaarNaa, Dyaana AaEr samaaiDa ka yaaega kpahlaepaa:ca AMgaaeMsae

    +yaa sambaMDa hE?aUnyama\ SaUnyaPva jaEsaa (haejaanaa)samaaiDaH samaaiDa (khlaataa hE) | XayamantarMpaUvaeByaH 7paUvaeByaH pahlaepaa:caaeMAaeMATaaYta\yama, inayama, Aasana, paNaayaama

    AaEr ptyaahar (kI Apaexaa yae)sa Mgaita paUvaaeY DaarNaa, Dyaana AaEr samaaiDa kae+yaa khtaehEM?

    XayamaekXa saMyamaH 4 Xayama\ taInaaeMATaaYta\DaarNaa, Dyaana AaEr samaaiDaXayama\ taInaaeMATaaYta\DaarNaa, Dyaana AaEr samaaiDa (ka {k hI Dyaeyaivazaya maeM)

    Antarma\ AMdr kA (hEM) |

    sa Mgaita DaarNaa, Dyaana AaEr samaaiDa ka inabaIYja samaaiDa sae +yaasambaMDa hE?

    kXa {k saaTa (haenaa)saMyamaH saMyama (khlaataa hE) | tadipa baihrMinabaIYjasya 8sa Mgaita saMyama kaejaIta laenaeka +yaa fla hE?tata\ vae(DaarNaa, Dyaana AaEr samaaiDa)tajjayaatpZalaaekH 5 Aipa BaIinabaIYjasya AsampZata samaaiDa kata\ [sa (saMyama k) baihrma\ baahr kA (hME) |ayaata\ isa haenaesaepZa pZa (ka) sa Mgaita Asam/paZata samaaiDa jaae sam/paZata samaaiDa k baad kIAvasTaa hE, [sa maeMinaraeDa-pairNaama +yaa hE?

    alaaekH pkaSa (haetaa hE) |sa Mgaita saMyama ka +yaa [payaaega hE? vyautTaanainaraeDasaMskaryaaeriBaBavapaduBaaYvaaEinaraeDaxaNaicaaanvayaaeinaraeDapairNaamaH 9asya BaUimazauivainayaaegaH 6tasya [sa (saMyama ka icaa kI sTaUla saesaUxma) vyautTaana {kagtaa ATavaa sam/paZata samaaiDa (AaEr)BaUimazau BaUimayaaeMmaeM inaraeDa par-vaEragya (k)

    66

  • 8/13/2019 yoga sutra hindi

    32/70

    paatala yaaega ivaBaUitapaadsaMskaryaaeH saMskaraeMka (/kma sae)AiBaBava dbanaa (AaEr)paduBaaYvaaE pkq (haenaa),icaa icaa (ka Pna daenaaeMsaMskaraeMsae)inaraeDa inaraeDaxaNa kala (maeM)AnvayaH sambanDa (haenaa)inaraeDa inaraeDapairNaamaH pairNaama22(hE) |sa Mgaita inaraeDa-saMskar ka +yaa fla hE?

    paatala yaaega ivaBaUitapaad

    69

    tasya pSaantavaaihtaa saMskarata\10tasya [sa (icaa ka)pSaanta pSaantavaaihtaa bahnaa (inaraeDa)saMskarata\ saMskar sae(haetaa hE) |sa Mgaita sam/paZata samaaiDa maeMsamaaiDa-pairNaama +yaa hE?

    savaaYTaYtaEkagtayaaeH xayaaedyaaEicaasya samaaiDapairNaamaH 11savaY-ATaYtaa (icaa kI) saba /pakar kivazayaaeM(AaEr){kagtayaaeH iksaI {k hI Dyaeya ivazaya kaeicantana krnaevaalaIvaRia ka (/kma sae)xaya xaya (AaEr)[dyaaE [dya haenaa

    22 amaY-pairNaama paUvaYDamaYkI inavaRia AaEr nayaeDamaYkI /paaipta kIsaMBaavanaa | icaasya icaa kasamaaiDa samaaiDapairNaamaH pairNaama (hE) |laxaNa-pairNaama Anaagata ATaaYta\ DamaY ka vataYmaana maeM /pakq([idta) haenaesaepahlaeBaivazya maeMiCpaa rhnaa, vataYmaana ATaaYta\DamaY

    ka Baivazya kae Caew.kr vataYmaana maeM /pakq haenaa, AtaIta ATaaYta\DamaYka vataYmaana kaeCaew. kr BaUtakala maeMiCpa jaanaa |

    sa Mgaita icaa kI samaaihta AvasTaa maeM{kagtaa-pairNaama +yaa hE?tataH paunaH SaantaaeidtaaEtaulyaptyayaaEicaasyaEkagtaapairNaamaH12AvasTaa-pairNaama DamaY kAnaagata laxaNa sae vataYmaana laxaNaAaEr vataYmaana laxaNa saeAtaIta laxaNa maeMjaanaetak [sakI AvasTaa

    kae/kma saedRW.ATavaa dubaYla krnaemaeM/paitaxaNa pairNaama haenaa |

    tataH tabapaunaH ifr ([)Saanta Saanta (AaEr)Psa tarh AaDaar svaVpa DamaIYka DamaaeYM sae, DamaYka laxaNaaeM saeAaEr laxaNaaeMka AvasTaa saepairNaama haetaa rhtaa hE|

    [idtaaE [idta huPY68

  • 8/13/2019 yoga sutra hindi

    33/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaad

    71

    sa Mgaita {k hI DamaIYYkAnaek DamaYiksa pkar haesaktaehEM?tyayaaE vaRiayaaeM(ka {k hI Dyaeya ivazaya maeM)taulya samaana (haejaanaa) /kmaanyatvaMpairNaamaanyatvaehetauH 15icaasya icaa ka

    /kma /kmaaeM(kI){kagtaa {kagtaa Anyatvama\ iBaataapairNaamaH pairNaama (hE) | pairNaama pairNaama (kI)sa Mgaita icaa ksadRSa hI BaUta AaEr PindyaaeMk+yaa pairNaama hME? Anyatvae iBaataa maeMehetauH karNa (hE) |{taena BaUtaein/dyaezauDamaYlaxaNaavasTaapairNaamaa vyaaKyaataaH 13{taena Psa (icaa kpairNaama ksamaana hI) sa Mgaita pairNaamaaeMmaeMsaMyama krnaesae+yaa haetaa hE?BaUta BaUta (AaEr) pairNaamaXayasaMyamaadtaItaanaagataZanama\16Pin/dyaezau Pin/dyaaeMmaeM Xaya taInaaeMATaaYta\DamaY, laxaNa AaEr AvasTaaDamaY DamaY, pairNaama pairNaamaaeM(maeM)laxaNa laxaNa (AaEr) saMyamaata\ saMyama krnaesaeAvasTaa AvasTaa (k) AtaIta BaUta (AaEr)pairNaamaaH pairNaama Anaagata Baivazya (ka)vyaaKyaataaH vyaaKyaana (ik{ hu{ jaananaecaaih{M) | Zanama\ Zana (haetaa hE) |sa Mgaita DamaaeYMkAaDaar maeMkaEna iva%maana hE?

    sa Mgaita saba paiNayaaeMkSabd ka Zana ksaehaetaa hE?SaantaaeidtaavyapadeSyaDamaaYnaupaataI DamaIY14 SabdaTaYptyayaanaaimataretaraDyaasaata\saMkrstatpivaBaagasaMyamaata\savaYBaUta@taZanama\17Saanta ([na pairNaamaaeMk) AtaIta,[idta vataYmaana (AaEr) Sabd Sabd,vyapadeSya Baivazyata\ ATaY ATaY(AaEr)amaY DamaaeYM(maeMAaDaarVpa sae) ptyayaanaama\ Zana knaupaataI iva%maana Ptar-Ptar parsparamaIY DamaIY(hE) |

    70

  • 8/13/2019 yoga sutra hindi

    34/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaad

    73

    ADyaasaata\ imaTyaa AaraepaNa sae Zanama\ Zana (haetaa hE) |saMkrH ABaed (Baasanaa haetaa hE); sa Mgaita paUvaaeY icaa-saMyama ka +yaa Baed hE?tata\ [na (Sabd, ATaYAaEr Zana) kpivaBaaga ivaBaaga (maeM) na ca tata\saalambanaMtasyaaivazayaIBaUtatvaata\20saMyamaata\ saMyama krnaesae ca ikMtausavaY saba tata\ vah (dUsareka)BaUta BaUta (paiNayaaeMkI) Aalambanama\ ivazaya saihta (icaa)@ta vaaNaI (ka) sa ivazaya saihta (saaxaata\)Zanama\ Zana (haetaa hE) | na nahIM(haetaa, +yaaeMik)tasya vah (icaa)sa Mgaita paUvaYjanma ka Zana ksaehaetaa hE? BaUtatvaata\ [sa saMyama (ka)saMskarsaaxaatkrNaata\paUvaYjaaitaZanama\18 AivazayaI ivazaya nahIM(Taa) |saMskar (saMyama ara) saMskaraeM(ka) sa Mgaita yaaegaI AntaDaaYna ksaehaetaa hE?saaxaata\ saaxaata\krNaata\ krnaesae kayaVpasaMyamaata\tad\gaSaistamBaecaxauHpkaSaasampyaaegaentaDaaYnama\21aUvaY paUvaYjaaita janma (ka) kaya SarIr (k)Zanama\ Zana (haetaa hE) | Vpa Vpa (maeM)saMyamaata\ saMyama krnaesae(AaEr)aMgaita par-icaa ka Zana ksaehaetaa hE? tata\ [sakIptyayasya paricaaZanama\19 ga gaptyayasya (saMyama ara) dUsarekicaa kI vaRia (kaesaaxaata\

    krnaesae)Sai SaistamBae raeknaesae(dUsarekI)par dUsare(k) caxauH Aa:KaaeM(k)icaa icaa (ka) pkaSa pkaSa (ka)

    72

  • 8/13/2019 yoga sutra hindi

    35/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaad

    75

    sa Mgaita haTaI jaEsaa bala ksaepapta hae?sampyaaegae saMyaaega na haenaepar (yaaegaI)AntaDaaYnama\ AntaDaaYna (haetaa hE) | balaezauhistabalaadIina 24sa Mgaita maRtyauka Zana ksaehaetaa hE? balaezau (iBaa-iBaa) balaaeMmaeM(saMyama krnaesae)hista haTaIsaaepa/kmaMina@pa/kmaMca kmaYtatsaMyamaadparantaZanamaireByaaevaa22 AadIina Aaid k(bala ksadRSa iBaa-iBaa)bala bala (papta haetaehEM) |saaepa/kmama\ AarmBa saihta ATaaYta\taIv vaega vaalaekmaYijanaka flaAarmBa haecauka hE sa Mgaita saUxma, Aaw.vaalaI AaEr dUr kI vastauAaeMka Zana ksaehaetaahE?a AaErina@pa/kmama\ AarmBa rihta ATaaYta\mand vaega vaalaekmaYijanaka flaABaI AarmBa nahIMhuAa, (Pna dae/pakar k) pvaRyaalaaeknyaasaata\saUxmavyavaihtaivapkZanama\25pvaRia (jyaaeitazmaita) pvaRia (ka)kmaY kmaaeYM Aalaaek pkaSatata\ maeM nyaasaata\ walanaesaesaMyamaata\ saMyama krnaesae, saUxma saUxma ATaaYta\Pin/dyaataIta,vaa ATavaa, vyavaihta vyavaDaana ATaaYta\Aaw.vaalaI (AaEr)AireByaH [lqeicaaeMsae, ivapk dUr kI (vastauAaeMka)Aparanta maRtyau(ka) Zanama\ Zana (haetaa hE) |Zanama\ Zana (haetaa hE) |

    sa Mgaita Bauvana-Zana ksaehaetaa hE?sa Mgaita maEXaI Aaid bala ksaepapta haetaehME?

    BauvanaZanaMsaUyaesaMyamaata\26maEXyaaidzaubalaaina 23 saUyae saUyaY(sauzauma23) maeMmaEXaI maEXaIAaidzau Aaid maeM(saMyama krnaesaemaEXaI, k@Naa AaEr mauidtaa) 23taIna mauKya naaiw.yaa: mae@dNw maeMsauzauma (sauzauma maeMvaja, vaja maeMicaiXaNaI AaEr icaiXaNaI maeMb& naaw.I), Pw.a AaEr ipaMgalaa |

    alaaina bala (papta haetaehEM) |74

  • 8/13/2019 yoga sutra hindi

    36/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaad

    77

    ca/k ca/k24maeM(saMyama krnaesae)aMyamaata\ saMyama krnaesaekaya SarIr (k)auvana BauvanaaeMATaaYta\BaUH, BauvaH, svaH, mahH, janaH, tapaH AaEr satya,(Pna saata laaekaeMka) vyaUh vyaUh (ka)Zanama\ Zana (haetaa hE) |anama\ Zana (haetaa hE) |

    sa Mgaita naxaXaaeMka Zana ksaehaetaa hE? sa Mgaita BaUKa AaEr pyaasa kI inavaRia ksaehaetaI hE?can/detaaravyaUhZanama\27 kNQkUpaexauitpapaasaainavaRiaH 30can/de can/dmaa maeM(saMyama krnaesae) kNQ kNQ (k)taara taaraAaeMATaaYta\naxaXaaeM(k) kUpae gaw\WemaeM(saMyama krnaesae)vyaUh vyaUh (ka) xauta\ BaUKa (AaEr)Zanama\ Zana (haetaa hE) | ipapaasaa pyaasa (kI)inavaRiaH inavaRia (haetaI hE) |sa Mgaita taaraAaeMAaEr naxaXaaeMkI gaita ka Zana ksaehaetaa hE?

    sa Mgaita kUmaYnaaw.I maMesaMyama krnaesae+yaa haetaa hE?Duvaetad\gaitaZanama\28 kUmaYnaawaMsTaEyaYma\31uvae Duva taara maeM(saMyama krnaesae)tata\ [na (taaraAaeMkI) kUmaY (kNQ kUpa knaIcaeCataI maeMkCuvaekAakar vaalaI) kUmaYgaita gaita (ka) naawama\ naaw.I maMe(saMyama krnaesae)Zanama\ Zana (haetaa hE) | sTaEyaYma\ isTartaa (haetaI hE) |sa Mgaita Aba saMyama kI AaByantar ivaBaUitayaaeMka vaNaYna krtaehEM| sa Mgaita isaaeMkdSaYna ksaehaetaehEM?naaiBaca/kkayavyaUhZanama\29naaiBa naaiBa

    24 saata ca/k maUlaaDaar (kuNwilanaI ka sTaana), svaaiDazQana,maiNapaUrk, Anaahta, ivaSau, AaZa (taIsara-naeXa) AaEr sahOar |

    76

  • 8/13/2019 yoga sutra hindi

    37/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaad

    79

    ptyayaH ptaIitayaaeM(ka)aUDaYjyaaeitaiza isadSaYnama\32AivaSaezaH ABaed (hI)aUDaY maUDaY(kpaala maeM/ba&rn/Da kI) BaaegaH Baaega (hE); ([namaMesae)yaaeitaiza jyaaeita maeM(saMyama krnaesae) paraTaY paraTaY(ptaIita sae)sa isa (pau@zaaeMk) Anya iBaa (jaae)SaYnama\ dSaYna (haetaehEM) | svaaTaY svaaTaY(ptaIita hE, [samaeM)

    sa Mgaita paitaBa-Zana sae+yaa haesaktaa hE? saMyamaata\ saMyama krnaesaepau@za pau@za (ka)paitaBaaa savaYma\33 Zanama\ Zana (haetaa hE) |vaa ATavaa (yaaegaI ibanaa saMyama kBaI)paitaBaata\ paitaBa (Zana sae) sa Mgaita paUvaaeY svaaTaY-ptyaya ksaMyama kI +yaa ivaBaUitayaa:hEM?savaYma\ saba kuC (jaana laetaa hE) | tataH paitaBaoavaNavaednaadSaaYsvaadvaataaYjaayantae36sa Mgaita icaa ka Zana ksaehaetaa hE? tataH [sa (svaaTaYmaeMsaMyama krnaesae)paitaBa saUxma, vyavaihta, iva/pak, AtaIta AaEr Anaagata vastauAaeMka

    /patyaxa,dyaeicaasaMivata\34*dyae *dya maMe(saMyama krnaesae) oavaNa idvya Sabd,icaa icaa (ka) vaednaa idvya spaSaY,saMivata\ Zana (haetaa hE) | AadSaY idvya Vpa,Aasvaad idvya svaad (AaEr)aMgaita pau@za ka Zana ksaehaetaa hE? vaataaY idvya gaMDa, (yaeCH /pakar kZana)savapau@zayaaertyantaasaMkINaYyaaeH ptyayaaivaSaezaaeBaaegaHparaTaaYnyasvaaTaYsaMyamaata\pau@zaZanama\35 jaayantae [tpaa haetaehEM|sa Mgaita paUvaaeY CH /pakar kZana k+yaa fla hEM?sava icaa (AaEr)pau@zayaaeH pau@za taesamaaDaavaupasagaaYvyautTaanaeisayaH 37Atyanta-AsaMkINaYyaaeH parspar Atyanta iBaa hEM; (Pna daenaaeM) kI tae vae(CH /pakar kZana)

    78

  • 8/13/2019 yoga sutra hindi

    38/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaad

    81

    samaaDaaE samaaiDa ATaaYta\pau@za dSaYna maeM pa kIcaw.(AaEr)[pasagaaYH ivaG (AaEr) kNqk ka:qaeMvyautTaanae vyautTaana maeM Aaidzau Aaid maeM(yaaegaI kSarIr ka)isayaH isaiyaa:(hEM) | AsaH saMyaaega nahIMhaetaaca AaErsa Mgaita icaa ka par-SarIr maeMAavaeSa ksaehaetaa hE? [t/kaintaH ]DvaYgaita (haetaI hE) |banDakarNaSaEiTalyaatpcaarsaMvaednaa icaasya parSarIravaeSaH38

    sa Mgaita samaana /paaNa kaejaIta laenaesae+yaa [palabDa haetaa hE?samaanajayaajjvalanama\40anDa banDa (k) samaana (saMyama ara) samaana (paNa kae)arNa karNa ATaaYta\sakama kmaYAaEr [nakI vaasanaaAaeM(kae) jayaata\ jaItanaesae(yaaegaI)aEiTalyaata\ iSaiTala krnaesae jvalanama\ dIiptamaana\(haetaa hE) |a AaEr (icaa kI)pcaar gaita (kmaagaYkae) sa Mgaita idvya-oaeXa ksaepapta haetaa hE?saMvaednaata\ jaananaesaeicaasya icaa ATaaYta\saUxma SarIr ka oaeXaakaSayaaeH sambanDasaMyamaaivyaMoaeXama\41par dUsare oaeXa oaeXa (AaEr)SarIer SarIer (maeM) AakaSayaaeH AakaSa kAavaeSaH /pavaeSa (haesaktaa hE) | sambanDa sambanDa (maeM)saMyamaata\ saMyama krnaesaesa Mgaita [dana /paaNa kaejaIta laenaesaekaEna saI ivaBaUitayaa:papta haetaI

    hEM?

    idvyama\ idvyaoaeXama\ oaeXa (/paapta haetaa hE) |[danajayaalapakNqkaidzvasa [t/kainta 39 sa Mgaita AakaSa-gamana ivaBaUita ksaepapta haetaI hE?[dana (saMyama ara) [dana (/paaNa kae)jayaata\ jaItanaesaejala jala,

    80

  • 8/13/2019 yoga sutra hindi

    39/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaadkayaakaSayaaeH sambanDasaMyamaallaGautaUlasamaapaaeakaSagamanama\42

    sTaUlasvaVpasaUxmaanvayaaTaYvavasaMyamaad\BaUtajayaH 44sTaUla AakaSa, vaayau, Aig, jala AaEr paRTvaI;svaVpa AakaSa maeMSabd, vaayaumaeMspaSaY, Aig maeeMVpa, jala maeMrsaAaEr paRTvaI maeMganDa;

    kaya SarIr (AaEr)AakaSayaaeH AakaSa k saUxma Sabd-tanmaaXaa, spaSaY-tanmaaXaa, Vpa-tanmaaXaa, rsa-tanmaaXaaAaEr ganDa-tanmaaXaa;

    sambanDa sambanDa (maeM)saMyamaata\ saMyama krnaesae Anvaya sava, rjasa\AaEr tamasa\ka imalaa huAa DamaY(AaEr)a AaEr ATaYvava /pakita ka pau@za kila{ Baaega AaEr ApavagaY; (Pna maeM,/kma sae,)laGau hlkI (vastau, jaEsae)taUla VPY(Aaid maMe) saMyamaata\ saMyama krnaesae(paa:ca)amaapaaeH samaapaia (krnaesae) BaUta BaUtaaeM(par)akaSagamanama\ AakaSa-gamana (isai /paapta haetaI hE) | jayaH ivajaya (/paapta haetaI hE) |

    sa Mgaita pkaSa kAavarNa ka xaya ksaehaetaa hE?sa Mgaita paUvaaeY BaUta-jaya ka +yaa fla hE?

    baihrkilpataa vaRiamaYhaivadeha tataH pkaSaavarNaxayaH 43 tataaeiNamaaidpaduBaaYvaH kayasampaamaaYnaiBaGaata 45aihH (SarIr sae) baahr (mana kI isTaita jaae) tataH [sa (BaUta-jaya sae)kilpataa klpanaa na kI huPYhae, (vah) AiNamaa AiNamaaaRiaH vaRia Aaid Aaid (AaQ isaiyaaeM25ka)ahaivadeha mahaivadeha (khlaataI hE);tataH [sa (sae)pkaSa pkaSa (k)AavarNa AavarNa ATaaYta\AZana (ka) 25AaQ isaiyaa: AiNamaa ATaaYta\ SarIr ka saUxma haenaa, laiGamaa

    ATaaYta\SarIr ka hlka haenaa, maihmaa ATaaYta\SarIr ka baw.a haenaa,paipta ATaaYta\ PicCta BaaEitak padaTaY kI paipta haenaa, pakamyaATaaYta\PcCa paUNaYhaenaa, vaiSatva ATaaYta\paa:ca BaUtaaeMAaEr padaTaaeYMka

    vaSa maeMhaenaa, PYiSataRtva ATaaYta\paa:ca BaUtaaeMAaEr padaTaaeYMkI [tpaia

    xayaH naaSa (haetaa hE) |sa Mgaita BaUta-jaya ksaepapta haetaa hE?

    82 83

  • 8/13/2019 yoga sutra hindi

    40/70

    paatala yaaega ivaBaUitapaadpaduBaaYvaH pkq haenaa,kaya SarIrsampata\ sampada (kI /paaipta)ca AaErtata\ [na ATaaYta\paa:caaeMBaUtaaeM(k)DamaY DamaaeYM(sae)AnaiBaGaataH @kavaq ka na haenaa, (yaetaInaaeMfla /paapta haetaehEM) |sa Mgaita kaya-sampata\+yaa hE?VpalaavaNyabalavajsaMhnanatvaaina kayasampata\46Vpa Vpa,laavaNya laavaNya,bala bala (AaEr)vaj vaj (ksamaana)saMhnanatvaaina saMgaQna, (yaecaaraeM)kaya SarIr kIsampata\ sampada (khlaataehEM) |sa Mgaita ghNa-Pin/dyaaeMmaeMsaMyama ka +yaa fla hE?ghNasvaVpaaismataanvayaaTaY vavasaMyamaaidin/dyajayaH 47ghNa Pin/dyaaeMkI ivazayaaiBamauKaI vaRia,

    paatala yaaega ivaBaUitapaad

    85

    svaVpa svaVpa,Aismataa Aismataa,Anvaya Anvaya (AaEr)ATaYvava ATaYvava, (Pna paa:caaeMAvasTaaAaeMmaeM)saMyamaata\ saMyama krnaesaePin/dya Pin/dyaaeM(par)jayaH ivajaya (/paapta haetaI hE) |sa Mgaita Pin/dya-jaya ka +yaa fla hE?tataaemanaaejaivatvaMivakrNaBaavaH pDaanajaya 48tataH [sa (Pin/dya-jaya sae)manaaejaivatvama\ mana ksadRSa vaega vaalaa haenaa,ivakrNaBaavaH ibanaa SarIr kPin/dyaaeMmaeMivazayaaeMkaeAnauBava krnae

    kI Sai ka Aanaaca AaErpDaana pkita (kivakaraeMpar)jayaH vaSaIkrNa (haenaa, yaetaInaaeMisaiyaa:/paapta haetaI hEM) |sa Mgaita ga AaEr ghNa kbaad ghItaRATaaYta\icaa maeMsaMyama ka+yaa fla hE?

    savapau@zaanyataaKyaaitamaaXasya savaYBaavaaiDaataRtvaMsavaYZataRtvaMca49sava icaa (AaEr)AaEr ivanaaSa ka saamaTyaY haenaa, yaXakamaavasaaiyatca ATaaYta\saMklpa

    ka paUra haenaa |pau@za pau@za (k)Anyataa Baed (kae)

    84

  • 8/13/2019 yoga sutra hindi

    41/70

    paatala yaaega ivaBaUitapaad paatala yaaega ivaBaUitapaad

    87

    Kyaaita jaananae smaya GamaMwmaaXasya vaalaa (yaaegaI) AkrNama\ nahIMkrnaa caaih{, (+yaaeMik Psa sae)savaY saare paunaH ifr (sae)Baava BaavaaeM(ka) Aina AmaMgala (haenaa)AiDaataRtvama\ maailak psaata\ samBava (hE) |ca AaEr sa Mgaita ivavaekja-Zana ksae[tpaa haetaa hE?savaY saba kaZataRtvama\ jaananaevaalaa (haetaa hE) | xaNatat/kmayaaeH saMyamaaivaekjaMZanama\52xaNa xaNa (AaEr)sa Mgaita ivavaekKyaaita saeAagaekI AvasTaa +yaa hE? tata\ [saktaEragyaadipa daezabaIjaxayaekvalyama\50 /kmayaaeH /kmaaeM(maeM)saMyamaata\ saMyama krnaesaeata\ [sa (ivavaekKyaaita) maeM ivavaekjama\ ivavaekipa BaI Zanama\ Zana ([tpaa haetaa hE) |aEragyaata\ vaEragya haenaesaedaeza daezaaeM(k) sa Mgaita ivavaekja-Zana kha:pyau haetaa hE?baIja baIja (ka)xayae naaSa haenaepar jaaitalaxaNadeSaErnyataanavacCedata\taulyayaaestataH pitapaiaH 53kvalyama\ kvalya (haetaa hE) | jaaita (jaba daesamataulya vastauAaeMka) jaaita,laxaNa laxaNa (AaEr)sa Mgaita Aba saaDakaeMkaesaavaDaana ikyaa jaataa hE| deSaEH deSa (k)sTaanyaupainamanXaNaesasmayaakrNaMpaunarinapsaata\51 Anyataa Baed (sae)AnavacCedata\ inaya na hae(sak, taba [na)Taaina (saaDak kae) sTaana vaalaaeMATaaYta\ivatakaYnaugata,

    ivacaaranaugata, Aismataanaugata AaEr ivavaekKyaaita vaalaaeM(k) taulyayaaeH taulya (vastauAaeM) katataH [sa (ivavaekZana sae)painamanXaNae Aadr Baava sae pitapaiaH inaya (haetaa hE) |a lagaava (AaEr)86

  • 8/13/2019 yoga sutra hindi

    42/70

    paatala yaaega ivaBaUitapaad paatala yaaega kvalyapaad

    89

    sa Mgaita ivavaekja-Zana kI paUNaYpairBaazaa +yaa hE?

    kvalyapaadtaarkMsavaYivazayaMsavaYTaaivazayama/kmaMcaeita ivavaekjaMZanama\54 sa Mgaita kvalyapaad maeM[payaaegaI-icaa kinaNaYya kila{ paa:ca pkarkI isaiyaa:AaEr [na sae[tpaa paa:ca isa icaaaeMka vaNaYna hE|aarkma\ ibanaa inaimaa kApanaI pBaa saesvayaM[tpaa haenaevaalaa,savaY saba (kae) janmaaEzaiDamanXatapaHsamaaiDajaaHisayaH 1vazayama\ jaananaevaalaa, janma janma,avaYTaa saba pkar (sae)AaEzaiDa AaEzaiDa,vazayama\ ivazaya kaejaananaevaalaa manXa manXa,a AaEr tapaH tapa (AaEr)/kmama\ ibanaa /kma kATaaYta\{k hI saaTa Zana [tpaa krnae

    vaalaa, samaaiDajaaH samaaiDa, (Pna paa:caaeM) sae[tpaa (haenaevaalaI)isayaH isaiyaa:ATaaYta\SarIr AaEr PinyaaeMAaid maeMivalaxaNaSaiyaaeMka [dya haenaa (hEM) |

    Pita yahivavaekjama\ ivavaekjaZanama\ Zana (hE) | sa Mgaita SarIr AaEr PinyaaeMAaid maeMivalaxaNa Sai ka Aa jaanaa

    ATaaYta\{k Aantairk isTaita saedUsarI isTaita maeMbadlanaa iksa pkarhaetaa hE?

    sa Mgaita kvalya ksaehaetaa hE?savapau@zayaaeH Sauisaamyaekvalyaimaita 55 jaatyantarpairNaamaH pktyaapaUrata\2ava icaa (AaEr) jaaita-Antar (SarIr AaEr PinyaaeMka AaEzaiDa, manXa, tapa AaEr

    samaaiDa kAnauana sae) {k jaaita saedUsarI jaaita (maeM)pau@zayaaeH pau@za kISaui Saui pairNaamaH badla jaanaa ATaaYta\isaiyaaeMka Aa jaanaaaamyae samaana (haenaepar) pkita pkitayaaeM(k)valyama\ kvalya (haetaa hEAaEr yaha:taIsara paad) AapaUrata\ BarnaeATaaYta\paUNaYhaenaesae(haetaa hE) |ita samaapta (haetaa hE) |

    -~-

    88

  • 8/13/2019 yoga sutra hindi

    43/70

    paatala yaaega kvalyapaad paatala yaaega kvalyapaad

    91

    sa Mgaita inaimaa karNa ATaaYta\ AaEzaiDa, manXa Aaid pkitayaaeM kIpaUNaYtaa ksaekr detaehEM?

    pvaRiaBaedepyaaejakMicaamaekmanaekzaama\5pvaRia (inaimaYta ik{ ga{ icaaaeMk) kayaYBaede iBaa (haenaepar BaI)inaimaamapyaaejakMpktaInaaMvarNaBaedstautataH xaeiXakvata\3 {kma\ {k (AiDaataa)inaimaama\ inaimaa karNa ATaaYta\AaEzaiDa, manXa Aaid icaama\ icaapktaInaama\ pkitayaaeMk Anaekzaama\ AnaekaeM(icaaaeMka)Apyaaejakma\ perk nahIMhaetae, pyaaejakma\ perk (haetaa hE) |tau ikMtau

    tataH [sa (inaimaa karNa sae) sa Mgaita Aba Pna paa:ca pkar kI isaiyaaeM sae[tpaa icaaaeM maeM saesamaaiDa-janya icaa kI +yaa ivalaxaNataa hE?aeiXakvata\ iksaana kI Baa:ita (paanaI Barnaekila{ Kaeta maeMmaeW.

    jaEsaI) taXa DyaanajamanaaSayama\6varNama\ @kavaq (kae) taXa [na (paa:ca pkar kinaimaYta isa icaaaeMmaeMsae)BaedH taaew.nae(saepkitayaaeMkI paUitaYApanaeAapa haejaataI hE) | Dyaanajama\ Dyaana sae[tpaa (haenaevaalaa icaa)sa Mgaita Pna icaaaeMka inamaaYNa iksa saehaetaa hE? AnaaSayama\ vaasanaaAaeMsaerihta (haetaa hE) |inamaaYNaicaaanyaismataamaaXaata\4 sa Mgaita samaaiDa-janya icaa vaasanaa-rihta ksaehaesaktaa hE?inamaaYNa (janma, AaEzaiDa, tapa, manXa AaEr samaaiDa kAnauana sae)

    inaimaYta (ik{ ga{) kmaaYSauakzNaMyaaeiganaiivaDaimatarezaama\7yaaeiganaH yaaegaI kaicaaaina icaa kmaY kmaYAismataa Aismataa ATaaYta\icaa kAhM-Baava (kkarNa) ASau na pauNya (haetaa hEAaEr)maaXaata\ maaXa sae(haetaehME) | AkzNama\ na paapa, ATaaYta\inazkama haetaa hE(AaEr)sa Mgaita {k icaa iksa pkar Anaek icaaaeMkaenaanaa /pakar kIpvaRiayaaeMmaeMinayau+ta kr saktaa hE?

    Ptarezaama\ dUsaraeMka (paapa, paapa-pauNya imaiota AaEr pauNya, Pna)iXaivaDama\ taIna pkar (ka haetaa hE) |

    90

  • 8/13/2019 yoga sutra hindi

    44/70

    paatala yaaega kvalyapaad paatala yaaega kvalyapaad

    93

    saMskaryaaeH saMskaraeMkaMgaita saaDaarNa icaa ara ik{ ga{ taIna pkar kkmaaeYMka +yaafla hE? {kVpatvaata\ {k Vpa (haejaataI hE) |

    sa Mgaita jaba vaasanaaAaeMkAnausaar janma AaEr kmaaeYMkAnausaarvaasanaa hae, taaesaba saepahlaejanma denaevaalaI vaasanaa kha:saeAayaI ?

    tatastaipaakanaugauNaanaamaevaaiBavyaivaaYsanaanaama\8tataH [na (taIna pkar kkmaaeYMATaaYta\Sau, kzNa AaEr SaukzNakmaaeYMsae) taasaamanaaidtvaMcaaiSazaaeinatyatvaata\10tata\ [nhIM(k) taasaama\ [na (vaasanaaAaeM) kaivapaak fla (k)

    AnaaidtvaM Anaaid haenaaAnaugauNaanaama\ AnaukUla ca BaI (isa hE, +yaaeMik /paaNaI maMe){va hI AaiSazaH ApanaebanaerhnaekI PcCavaasanaanaama\ vaasanaaAaeMkI inatyatvaata\ inatya (hE) |AiBavyaiH AiBavyai (haetaI hE) |sa Mgaita jaba vaasanaa{:Anaaid hEMtaae[naka ABaava ksaehaegaa ?sa Mgaita Anaek janmaaeM kI vaasanaa{: janma-janmaantar k baad BaI

    vataYmaana janma kI vaasanaaAaeMkVpa maeMksae/pakq haejaataI hEM? hetauflaaoyaalambanaEH saMgaRhItatvaadezaamaBaavaetadBaavaH 11hetau Aiva%a;jaaitadeSakalavyavaihtaanaamapyaanantayaYsmaRitasaMskaryaaerekVpatvaata\9 fla jaaita, AayauAaEr Baaega;Aaoya icaa (AaEr)jaaita (janma-marNa ca/k maeM) janma, AalambanaEH Pin/dyaaeMkivazayaaeM; (Pna caaraeMsaevaasanaaAaeMka)deSa sTaana (AaEr) saMgaRhItatvaata\ saMgaRh (haetaa hE, Psaila{)kala samaya (k) {zaama\ Pna ATaaYta\hetau, fla, Aaoya AaEr Aalambana kvyavaihtaanaama\ vyavaDaana ATaaYta\Antarala (rhnaepar) ABaavae ABaava maeMAipa BaI (vataYmaana jaaita kAnausaar vaasanaa ksaMskaraeMk/pakq

    haenaemaeM)tata\ [na (vaasanaaAaeM) ka (BaI)ABaavaH ABaava (haejaataa hE) |AanantayaYma\ @kavaq nahIMhaetaI, (+yaaeMik)smaRita smaRita

    92

  • 8/13/2019 yoga sutra hindi

    45/70

    paatala yaaega kvalyapaad paatala yaaega kvalyapaad

    95

    tavama\ {ktaa (haetaI hE) |aMgaita yaid vaasanaa{MAnaaid hEMtaaevaasanaaAaeMAaEr [na khetaukasavaYTaa ABaava ksaehaesaktaa hE? sa Mgaita +yaa icaa ApanaI vaasanaa kkarNa hI dRSya Vpa maMe/pataIta

    haenaelaga jaataa hEAaEr icaa saeiBaa kaePYvastaunahIMhE?taItaanaagataMsvaVpataaestyaDvaBaedamaaYNaama\12AtaIta ([ ABaava maeMBaI vaasanaa{:AaEr [na khetau) BaUta(AaEr) vastausaamyaeicaaBaedaayaaeivaYBaH panTaaH 15vastau vastau(k)Anaagatama\ Baivazyata\ATaaYta\Avya saamyae {k haenaepar (BaI saaDaarNa)svaVpataH svaVpa sae(iva%maana)

    icaa icaaaeM(k)Aista rhtaehEMATaaYta\[na ka savaYTaa naaSa nahIMhaetaa, (+yaaeMik) Baedata\ Baed saeDamaaYNaama\ DamaaeYMATaaYta\vaasanaa AaEr hetauka tayaaeH [na daenaaeMATaaYta\icaa AaEr [sakara deKaI jaanaevaalaIvastauk

    Dva-Baedata\ kala saeBaed (haetaa hE) |sa Mgaita DamaaeYMka +yaa svaVpa hE? ivaBaH Alaga-AlagapanTaaH maagaY(hEM) |taevyasaUxmaa gauNaatmaanaH 13

    sa Mgaita jaba saaDaarNa icaa ApanaI vaasanaaAaeMkAnausaar vastau{:iBaa iBaa ptaIta krtaa hE, taae+yaa vastaukI saaa icaa saesvatanXa hE?tae vae(samasta DamaY)vya pkq (AaEr)saUxmaaH saUxma (isTaita maeMsadEva sava, rjasa\AaEr tamasa\) na caEkicaatanXaMvastautadpmaaNakMtada ikMsyaata\16gauNaatmaanaH gauNa svaVpa (hI rhtaehEM) | ca AaEr (ga)vastau vastau(iksaI)aMgaita jaba taInaaeMgauNa hI sampaUNaYpadaTaaeYMkkarNa hEMtaaevastauAaeMka Vpa Alaga Alaga ksaehaesaktaa hE? {k {k

    icaa icaa (k)pairNaamaEktvaastautavama\14 tanXama\ ADaInapairNaama (taInaaeMgauNaaeMk) pairNaama (kI) na nahIM(hE, +yaaeMik){ktvaata\ {ktaa haenaesae tata\ vah (vastau)vastau vastau(kI)94

  • 8/13/2019 yoga sutra hindi

    46/70

    paatala yaaega kvalyapaad paatala yaaega kvalyapaad

    97

    ApmaaNakma\ ibanaa pmaaNa k, ATaaYta\jaba vah icaa ka ivazaya narhe,

    tata\ [sa (icaa ka)pBaaeH svaamaItada [sa (samaya) pau@zasya pau@zaikma\ +yaa ApairNaaimatvaata\ ApairNaamaI ATaaYta\pairvataYna-rihta (hE) |syaata\ haegaI ? (ATaaYta\icaa ka ivazaya na rhnaepar BaI vastaukI

    saaa rhtaI hE|) sa Mgaita taae+yaa icaa ApanaeAapa kaepkaiSata nahIMkr saktaa ?na tatsvaaBaasaMdRSyatvaata\19sa Mgaita parntau vah vastau icaa kae sada k ila{ Zata +yaaeM nahIMhaetaI ? tata\ vah (icaa)sva ApanaeAapa (kae)taduparagaapaeixatvaaiasya vastauZataaZatama\17 AaBaasama\ pkaiSatana nahIM(kr saktaa, +yaaeMik vah icaa)ata\ [sa dRSyatvaata\ dRSya (maaXa hE) |astau vastau(kivazaya ka icaa maeM)[paraga pitaibamba (paw.naekI) sa Mgaita +yaa icaa Apanaa AaEr ivazaya ka Zana {k saaTa kr

    saktaa hE?

    caasya icaa (kae)Apaeixatvaata\ Apaexaa haetaI hE, (Psaila{ icaa kaevah vastaukBaI)Zata Zata (AaEr kBaI) {ksamayaecaaeBayaanavaDaarNama\20AZatama\ AZata (haetaI hE) | ca AaEr{k {ksa Mgaita Psa pkar dRSya vastauAaeMsaeicaa kI saaa iBaa isa krkAba /da ATaaYta\Aatmaa kI icaa saeiBaa saaa isa krtaehEM| samayae samaya maeM[Baya daenaaeMATaaYta\icaa AaEr [sa kivazaya kasada ZataaiavaRayastatpBaaeH pau@zasyaapairNaaimatvaata\18 AnavaDaarNama\ Zana nahIM(haesaktaa) |icaa ([sa icaa ksvaamaI kaeApanae) icaa (kI) sa Mgaita +yaa icaa ApanaeAapa kaeZata nahIMkr saktaa ?vaRayaH vaRiayaa:sada sadaZataaH Zata (rhtaI hEM, +yaaeMik)

    96

  • 8/13/2019 yoga sutra hindi

    47/70

    paatala yaaega kvalyapaad paatala yaaega kvalyapaad

    99

    icaaantardRSyaebauibaueritapsaH smaRitasaMkr 21 /dRdRSyaaeparMicaaMsavaaYTaYma\23icaa (yaid {k) icaa (kae) /dR /da (AaEr)Antar dUsare(icaa ka) dRSya dRSya (sae)dRSyae dRSya (maanaa jaa{, taae) [parma\ rMgaa huAabauibaueH icaa kicaa ka icaama\ icaaAitapsaH AnavasTaa daeza (haegaa) savaY sabaca AaEr ATaYma\ ATaaeMYATaaYta\Aakar (vaalaa haetaa hE) |smaRita smaRitayaaeM(maeMBaI)

    sa Mgaita parntauicaa kI vaasanaa{:pau@za kI ksaehaesaktaI hEM?sarH imaoNa ATaaYta\daeeza (haejaa{gaa) | tadsaMKyaeyavaasanaaiBaiXamaipa paraTaYsaMhtyakairtvaata\24sa Mgaita taba i/kyaarihta AaEr ApairNaamaI pau@za ivazaya kaeksaeghNakr saktaa hE, +yaaeMik ivazaya kaeghNa krnaemaeMi/kyaa AaEr pairNaamadaenaaeMhaetaehEM?

    tata\ vah (icaa)AsaMKyaeya AnaiganatavaasanaaiBaH vaasanaaAaeMsaeeicataerpitasaM/kmaayaastadakarapaaaEsvabauisaMvaednama\22 icaXama\ icaiXata (huAa)Aipa BaIcataeH (ya%ipa) icaita ATaaYta\caetana-pau@za par dUsare(k)-pita-saM/kmaayaaH i/kyaarihta ATaaYta\ApairNaamaI (hE, taaeBaI vah) ATaYma\ ila{ (hE, +yaaeMik vah icaa)ata\ [sa (svapitaibaimbata icaa k) saMhtya-kairtvaata\ saMhtyakarI26(hE) |akar Aakar (kI)AapaaaE paipta haenaepar sa Mgaita Aba Aatmaa ka vaastaivak svaVpa ksaejaanaa jaa saktaa hE?sva Apanae(ivazayaBaUta)baui icaa (ka)saMvaednama\ Zana (krtaa hE) |sa Mgaita icaa +yaaMepau@za AaEr dRSya jaEsaa Zata haetaa hE? 26saMhtyakarI Anaek tatvaaeMksaMyaaega saebanaa padaTaYsvayaMkila{

    nahIMhaetaa AipataudUsaraeMkila{ kayaYmaeMsamaTaYhaetaa hE|

    98

  • 8/13/2019 yoga sutra hindi

    48/70

  • 8/13/2019 yoga sutra hindi

    49/70

    paatala yaaega kvalyapaad paatala yaaega kvalyapaad

    103

    sa Mgaita Sa-kmaaeYMkI inavaRia sae+yaa haetaa hE? pitayaaegaI sambanDaI (pitaxaNa haenaevaalaI)pairNaama pairNaama (k)tada savaaYvarNamalaapaetasya ZanasyaanantyaajZeyamalpama\31 Aparanta Anta (maeM)tada taba (kmaaeYMkI inavaRia haenaepar) inagaYH ghNa krnaeyaaegya (gauNaaeMkI AvasTaa-ivaSaeza)savaY saba /kmaH /kma (khlaataI hE) |AavarNa AavarNa (AaEr)sa Mgaita gauNaaeMkpairNaama-/kma kI samaaipta par +yaa haetaa hE?ala mala (sae)Apaetasya Alaga hu{ (icaa) kpau@zaaTaYSaUnyaanaaMgauNaanaaMpitapsavaH kvalyaMsvaVpapitaa vaaicaitaSaiirita 34anasya Zana kAanantyaata\ Ananta haenaesae pau@za pau@zaZeyama\ jaananaeyaaegya (vastau) ATaY ATaY(sae)Alpama\ Taaew.I (rh jaataI hE) | SaUnyaanaama\ SaUnya hu{

    sa Mgaita taba paunajaYnma denaevaalaegauNaaMekpairNaama ka +yaa haetaa hE? gauNaanaama\ gauNaaeMkapitapsavaH ApanaekarNa maeMlaIna haejaanaatataH ktaaTaaYnaaMpairNaama/kmasamaaiptagauNaanaama\32 vaa ATavaa (Apanae)tataH taba svaVpa svaVpa (maeM)ktaaTaaYnaama\ ktaaTaYATaaYta\Apanaekama kaepaUra kr caukhu{ pitaa AvaisTata (haejaanaa)gauNaanaama\ gauNaaeMk icaitaSaiH icaitaSai ATaaYta\/da (ka)pairNaama pairNaama (k) kvalyama\ kvalya ATaaYta\svaVpaisTaita hE(AaEr yah paad taTaayaaegaSaasXa yaha:)/kma /kma (kI)samaaiptaH samaaipta (haejaataI hE) | Pita samaapta (haetaa hE) |aMgaita /pasaMgavaSa /kma ka svaVpa batalaataehEM|

    -~-xaNapitayaaegaI pairNaamaaparantainagaYH /kmaH 33xaNa xaNaaeM102

  • 8/13/2019 yoga sutra hindi

    50/70

    paatala yaaega pairiSa maUla saUXa samaaiDapaad

    104

    pairiSamaUla saUXatada uH svaVpaevasTaanama\ 3vaiasaaVpyaimatarXa 4vaRayaH patayyaH iaiaH 5pmaaNaivapayaYyaivaklpainaasmaRtayaH 6ptyaxaanaumaanaagamaaH pmaaNaaina 7ivapayaYyaae imaTyaaZanamataUpapitama\8

    ATa yaaegaanauSaasanama\1yaaegaiavaiainaraeDaH 2

    paatala yaaega pairiSa maUla saUXa samaaiDapaadSabdZanaanaupaataI vastauSaUnyaaeivaklpaH 9ABaavaptyayaalambanaa vaiainaYa 10AnauBaUtaivazayaasampmaaezaH smaRitaH 11AByaasavaEragyaaByaaMtaiaraeDaH 12

  • 8/13/2019 yoga sutra hindi

    51/70

    paatala yaaega pairiSa maUla saUXa samaaiDapaad

    106

    paatala yaaega pairiSa maUla saUXa samaaiDapaad

    ivatakivacaaranandaismataaVpaanaugamaata\sampZataH 17ivaramaptyayaaByaasapaUvaYH saskarSaezaaenyaH 18Bavaptyayaae ivadehpkitalayaanaama\19o avaIyaYsmaRitasamaaiDapZapaUvaYk Ptarezaama\20taIvsaMvaegaanaamaasaaH 21maRdumaDyaaiDamaaXatvaata\tataaeipa ivaSaezaH 22PYrpiNaDaanaaa 23SakmaYivapaakaSayaErparamaRH pau@zaivaSaeza PYrH 24

    taXa inaritaSayaM savaYZbaIjama\ 25paUvaezaamaipa gau@H kalaenaanavacCedata\26tasya vaacakH pNavaH 27tajjapastadTaYBaavanama\28

  • 8/13/2019 yoga sutra hindi

    52/70

    paatala yaaega pairiSa maUla saUXa samaaiDapaad

    108

    paatala yaaega pairiSa maUla saUXa samaaiDapaad

    tatpitazaeDaaTaYmaektavaaByaasaH 32maEXaIk@NaamauidtaaepaexaaNaaMsauKaduHKapaNyaapauNyaivazayaaNaaM Baavanaataiapsaadnama\33pcCdYnaivaDaarNaaByaaM vaa paNasya 34ivazayavataI vaa pvaRia@tpaaa manasaH isTaitainabainDanaI 35ivaSaaeka vaa jyaaeitazmataI 36vaItaragaivazayaMvaa icaama\37svapinaaZanaalambanaMvaa 38

    yaTaaiBamataDyaanaaa 39parmaaNauparmamahvaantaaesya vaSaIkarH 40xaINavaRaeriBajaatasyaeva maNaegYhItaRghNagaezau tatsTatadnataa samaapaiaH 41taXa SabdaTaYZanaivaklpaEH saMkINaaYsaivatakaY samaapaiaH 42

  • 8/13/2019 yoga sutra hindi

    53/70

    paatala yaaega pairiSa maUla saUXa samaaiDapaad

    110

    paatala yaaega pairiSa - maUla saUXa saaDanapaad

    inaivaYcaarvaESaar%eDyaatmapsaadH 47}tamBara taXa pZa 48outaanaumaanapZaByaamanyaivazayaa ivaSaezaaTaYtvaata\ 49tajjaH saMskaraenyasaMskarpitabanDaI 50tasyaaipa inaraeDae savaYinaraeDaaiabaIYjaH samaaiDaH 51

    tapaHsvaaDyaayaerpiNaDaanaaina i/kyaayaaegaH 1samaaiDaBaavanaaTaYH SatanaUkrNaaTaY 2Aiva%aismataaragaezaaiBainavaeSaaH SaaH 3Aiva%axaeXamauarezaaMpsauptatanauivaicCaaedaraNaama\4

  • 8/13/2019 yoga sutra hindi

    54/70

  • 8/13/2019 yoga sutra hindi

    55/70

    paatala yaaega pairiSa - maUla saUXa saaDanapaad

    114

    paatala yaaega pairiSa - maUla saUXa saaDanapaad

    tadBaavaata\ saMyaaegaaBaavaaehanaMtad\dRSaeH kvalyama\25ivavaekKyaaitarivapvaa hanaaepaayaH 26tasya saptaDaa pantaBaUimaH pZa 27yaaegaaanauanaadSauixayae ZanadIiptaraivavaekKyaataeH 28yamainayamaasanapaNaayaamaptyaaharDaarNaaDyaanasamaaDayaaeavaaina 29AihMsaasatyaastaeyab&cayaaYpairgha yamaaH 30jaaitadeSakalasamayaanavaicCaaH saavaYBaaEmaa mahavtama\31SaaEcasaMtaaezatapaHsvaaDyaayaerpiNaDaanaaina inayamaaH 32

    ivatakbaaDanaepitapaxaBaavanama\33ivatakaYihMsaadyaH ktakairtaanaumaaeidtaa laaeBa/kaeDamaaehpaUvaYka maRdumaDyaaiDamaaXaaduHKaaZanaanantaflaa Pita pitapaxaBaavanama\34AihMsaapitaayaaMtatsaMinaDaaE vaErtyaagaH 35

  • 8/13/2019 yoga sutra hindi

    56/70

    paatala yaaega pairiSa - maUla saUXa saaDanapaad

    116

    paatala yaaega pairiSa - maUla saUXa saaDanapaad

    SaaEcaata\svaajaugaupsaa parErsaMsagaYH 40savaSauisaaEmanasyaEkag\yaein/dyajayaatmadSaYnayaaegyatvaaina ca 41saMtaaezaadnauamasauKalaaBaH 42kayaein/dyaisairSauixayaaapasaH 43svaaDyaayaaiddevataasampyaaegaH 44samaaiDaisairIrpiNaDaanaata\45isTarsauKamaasanama\ 46pyaSaEiTalyaanantyasamaapaiaByaama\ 47

    tataae nanaiBaGaataH 48taismana\saita asapasayaaegaYitaivacCedH paNaayaamaH 49baaaByantarstamBavaRiadeSakalasaMKyaaiBaH pairdRae dIGaYsaUxmaH 50baaaByantarivazayaaxaepaI catauTaYH 51

  • 8/13/2019 yoga sutra hindi

    57/70

    paatala yaaega pairiSa - maUla saUXa ivaBaUitapaad

    118

    paatala yaaega pairiSa - maUla saUXa ivaBaUitapaad

    deSabanDaiasya DaarNaa 1taXa ptyayaEktaanataa Dyaanama\ 2tadevaaTaYmaaXainaBaaYsaMsvaVpaSaUnyaimava samaaiDaH 3XayamaekXa saMyamaH 4tajjayaatpZalaaekH 5tasya BaUimazauivainayaaegaH 6Xayamantar MpaUvaeByaH 7tadipa baihr M inabaIYjasya 8

    vyautTaanainaraeDasaMskaryaaeriBaBavapaduBaaYvaaEinaraeDaxaNaicaaanvayaae inaraeDapairNaamaH9tasya pSaantavaaihtaa saMskarata\ 10savaaYTaYtaEkagtayaaeH xayaaedyaaEicaasya samaaiDapairNaamaH 11

  • 8/13/2019 yoga sutra hindi

    58/70

    paatala yaaega pairiSa - maUla saUXa ivaBaUitapaad

    120

    paatala yaaega pairiSa - maUla saUXa ivaBaUitapaad

    pairNaamaXayasaMyamaadtaItaanaagataZanama\16SabdaTaYptyayaanaaimataretaraDyaasaata\saMkrstatpivaBaagasaMyamaata\savaYBaUta@taZanama\17saMskarsaaxaatkrNaata\paUvaYjaaitaZanama\18ptyayasya paricaaZanama\19na ca tata\saalambanaMtasyaaivazayaIBaUtatvaata\20kayaVpasaMyamaata\ tad\gaSaistamBae caxauHpkaSaa sampyaaegaentaDaaYnama\21saaepa/kmaMina@pa/kmaMca kmaYtatsaMyamaadparantaZanamaireByaae vaa 22

    maEXyaaidzau balaaina 23balaezau histabalaadIina 24pvaRyaalaaeknyaasaata\saUxmavyavaihtaivapkZanama\ 25BauvanaZanaM saUyae saMyamaata\26

  • 8/13/2019 yoga sutra hindi

    59/70

    paatala yaaega pairiSa - maUla saUXa ivaBaUitapaad

    122

    paatala yaaega pairiSa - maUla saUXa ivaBaUitapaad

    kUmaYnaawaMsTaEyaYma\31maUDaYjyaaeitaiza isadSaYnama\ 32paitaBaaa savaYma\33*dyae icaasaMivata\34savapau@zayaaertyantaasaMkINaYyaaeH ptyayaaivaSaezaae BaaegaH paraTaaYnyasvaaTaYsaMyamaata\pau@zaZanama\35tataH paitaBaoavaNavaednaadSaaYsvaadvaataaY jaayantae 36tae samaaDaavaupasagaaYvyautTaanaeisayaH 37

    banDakarNaSaEiTalyaatpcaarsaMvaednaa icaasya parSarIravaeSaH 38[danajayaalapakNqkaidzvasa [t/kainta 39samaanajayaajjvalanama\40oaeXaakaSayaaeH sambanDasaMyamaaivyaMoaeXama\41

    paatala yaaega pairiSa - maUla saUXa ivaBaUitapaad

  • 8/13/2019 yoga sutra hindi

    60/70

    124

    paatala yaaega pairiSa - maUla saUXa ivaBaUitapaad

    VpalaavaNyabalavajsaMhnanatvaaina kayasampata\46ghNasvaVpaaismataanvayaaTaYvavasaMyamaaidin/dyajayaH 47tataaemanaaejaivatvaMivakrNaBaavaH pDaanajaya 48savapau@zaanyataaKyaaitamaaXasya savaYBaavaaiDaataRtvaMsavaYZataRtvaMca 49taEragyaadipa daezabaIjaxayaekvalyama\ 50sTaanyaupainamanXaNae sasmayaakrNaMpaunarinapsaata\ 51xaNatat/kmayaaeH saMyamaaivaekjaM Zanama\52jaaitalaxaNadeSaErnyataanavacCedata\taulyayaaestataH pitapaiaH 53

    taarkMsavaYivazayaMsavaYTaaivazayama/kmaMcaeita ivavaekjaMZanama\54savapau@zayaaeH Sauisaamyaekvalyaimaita 55

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

  • 8/13/2019 yoga sutra hindi

    61/70

    126

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

    janmaaEzaiDamanXatapaHsamaaiDajaaHisayaH 1jaatyantarpairNaamaH pktyaapaUrata\ 2inaimaamapyaaejakM pktaInaaM varNaBaedstau tataH xaeiXakvata\ 3inamaaYNaicaaanyaismataamaaXaata\ 4pvaRiaBaedepyaaejakMicaamaekmanaekzaama\ 5taXa DyaanajamanaaSayama\ 6kmaaYSauakzNaM yaaeiganaiivaDaimatarezaama\7tatastaipaakanaugauNaanaamaevaaiBavyaivaaYsanaanaama\ 8

    jaaitadeSakalavyavaihtaanaamapyaanantayaY smaRitasaMskaryaaerekVpatvaata\9taasaamanaaidtvaM caaiSazaaeinatyatvaata\10hetauflaaoyaalambanaEH saMgaRhItatvaadezaamaBaavaetadBaavaH 11AtaItaanaagataM svaVpataaestyaDvaBaedamaaYNaama\ 12

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

  • 8/13/2019 yoga sutra hindi

    62/70

    128

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

    taduparagaapaeixatvaaiasya vastauZataaZatama\17sada ZataaiavaRayastatpBaaeH pau@zasyaapairNaaimatvaata\ 18na tatsvaaBaasaM dRSyatvaata\19{ksamayaecaaeBayaanavaDaarNama\20icaaantardRSyae bauibaueritapsaH smaRitasaMkr 21icataerpitasaM/kmaayaastadakarapaaaE svabauisaMvaednama\ 22/dRdRSyaaeparMicaaMsavaaYTaYma\23tadsaMKyaeyavaasanaaiBaiXamaipa paraTaY saMhtyakairtvaata\24

    ivaSaezadiSaYna AatmaBaavaBaavanaaivainavaRiaH 25tada ivavaekinamM kvalyapagBaarMicaama\26taicC/dezauptyayaantaraiNa saMskareByaH 27hanamaezaaMSavaduma\ 28

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

  • 8/13/2019 yoga sutra hindi

    63/70

    130

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

    xaNapitayaaegaI pairNaamaaparantainagaYH /kmaH 33pau@zaaTaYSaUnyaanaaM gauNaanaaMpitapsavaH kvalyaMsvaVpapitaa vaa icaitaSaiirita34 -~-

    taailaka (1)

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

  • 8/13/2019 yoga sutra hindi

    64/70

    132

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

    taailaka (2)

    samaaiDa taailaka

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

  • 8/13/2019 yoga sutra hindi

    65/70

    134

    paatala yaaega pairiSa - maUla saUXa kvalyapaad

    yaaega kCbbaIsa tava

  • 8/13/2019 yoga sutra hindi

    66/70

    paatala yaaega pairiSa - taailaka (1)

  • 8/13/2019 yoga sutra hindi

    67/70

    131

    ceatanatava jaaekUqsTa inatya hEb jaaesaRi ka inaimaa-karNa hE pau@za (Aatmaa) jaaeAnanta AaEr /da hEpaad maaXaa b ka Vpa saizq ka kayaY b jaae[paasya hE [paasya ka [paasak caetanaa kI AvasTaa mauKyapkita

    1 Akar Sabala jaaesTaUlaVpa hE [tpaiajaaeb&a hE ivaraq\jaaecaetanatava AaErsamai sTaUla jagata\(jaw.) kaAiDazQataa hE

    ivajaaecaetanatava kaSabala svaVpa AaEr vyaizqsTaUla SarIr (jaw.) ka

    AiBamaanaI jaIva hE

    jaagtajaaektaaYAaEr Baaea hE

    Aig

    2 [kar Sabala jaaesaUxmaVpa hE isTaitajaaeivazNauhE ihrNyagaBaYjaaecaetanatava AaErsamai saUxma jagata\(jaw.) kaAiDazQataa hE

    taEjasajaaecaetanatava kaSabala svaVpa AaEr vyaizqsaUxma SarIr (jaw.) ka

    AiBamaanaI jaIva hE

    svapjaaekvala Baaea hE vaayau

    3 makar Sabala jaaekarNaVpahE

    playajaaemaheSa hE

    PYrjaaecaetanatava AaErsamai karNa jagata\(jaw.)

    ka AiDazQataaATaaYta\pau@za-ivaSaeza hE

    paZjaaecaetanatava kaSabala svaVpa AaEr vyaizq

    karNa SarIr (jaw.) kaAiBamaanaI jaIva hE

    sauzauiptajaaeAktaaYAaErABaaea hE

    Aaidtya(mahatva)

    4 AmaaXaivarama inagaYNajaaeAiDaataa hE Sau-b Sau-b ATavaa parb&ATavaa parmaatmaa jaaeinayantaaAaEr savaYZ ATaaYta\Sau-

    caetanatava, ZanasvaVpa,savaYvyaapak, inaiz/kya, AnaaidAaEr Ananta hE

    Sau-AatmaajaaesaaxaI hE taurIya

    paatala yaaega pairiSa - taailaka (2)

  • 8/13/2019 yoga sutra hindi

    68/70

    jaw.tava jaaeinatya pairNaamaI hEpkita jaaedRSya ATaaYta\naama AaEr Vpa vaalaI hEpaad maaXaa 5 keaSa tava pDaana gauNa

    banDa AaEr maaexa

    1 Akar Aamaya 5 sTaUla BaUta ATaaYta\sTaUla SarIrAaEr sTaUla Pinyaa:

    5 sTaUla BaUta AakaSa, vaayau, Aig, jala AaEr paRTvaI5 tanmaaXaa Sabd, spaSaY, Vpa, rsa AaEr ganDa tamasa\jaaeisTaita

    hE

    vaEkitak

    2 [kar paNamaya 5 kmaeYinyaa:AaEr 5 paNamanaaemaya mana AaEr 5 Zanaeinyaa::ivaZanamaya baui AaEr AhMkar5 kmaeinyaa: vaaNaI, hsta, paad, [pasTa AaEr gauda5 paNa paNa, Apaana, samaana, vyaana AaEr [dana(5 [pa-paNa naaga, kUmaY, kkla, devada AaEr Danaya)5 Zanaeinyaa: oaeXa, tvacaa, naeXa, rsanaa AaEr GaNa

    rjasa\jaaei/kyaa hE

    daixaiNak

    3 makar Aanandmaya samaizq-icaa ATaaYta\mahatva savajaaepkaSa hE

    /paakitak(AaEr ivadeh)

    4 AmaaXaivarama gauNaataIta kEvalya

    132

    paatala yaaega pairiSa - samaaiDa taailaka

  • 8/13/2019 yoga sutra hindi

    69/70

    133

    Aalambana samaaiDa samaaiDa ka ivazaya samaaiDa ka Baed samaaiDa kI Baavanaa kaeSa samaaiDa kI vaiasaivatakATavaasaivaklpa Sabd, ATaYAaEr ZanakI Baavanaa saihta Aamaya gavatak paa:ca sTaUla\BaUta-ivazayaktaTaa sTaUla Pin/dya-

    ivazayakinaivaYtakATavaainaivaYklpa

    Sabd, ATaYAaEr ZanakI Baavanaa rihta

    paNamaya ga

    saivacaar deSa, kala AaEr DamaY

    kI Baavanaa saihta

    gavacaar saUxmaBaUta-ivazayak taTaasaUxma Pin/dya-ivazayak

    inaivaYcaar deSa, kala AaEr DamaYkI Baavanaa rihta

    manaaemayaga

    Aanand tanmaaXaaAaeMtaTaa Pin/dyaaeMkkarNa sava-pDaanaAhMkar-ivazayak

    inaivaYcaar kI

    [tar AvasTaa

    ivaZanamaya ghNa ATaaYta\AhMkar maeMAhma\

    Aisma vaia

    sabaIja sam/aZata

    Aismataa caetana saepitaibaimbataicaasava baIja VpaAhMkar-ivazayak

    inaivaYcaar kI[tama AvasTaa

    Aanandmaya ghItaRATaaYta\Aismataa(baIja Vpa samaizq AhMkar) maeMAisma kI vaia

    inabaIYja sam/aZata

    paatala yaaega pairiSa - yaaga kCbbaIsa tavaPYr (pa@za-ivaSaeza)

  • 8/13/2019 yoga sutra hindi

    70/70

    5 sTaUla BaUta

    Aila ATaaYta\maUlapkita, Avya ATavaa/paDaana jaaetaIna gauNaaeMkI saamyaavasTaa hE

    ilamaaXa ATaaYta\mahatvaATavaa samai AMhkar

    AhMkar

    AakaSa

    vaayau

    Aig

    jala

    paRTvaI

    vaaNaI

    hsta

    paad

    [pasTa

    gauda

    5 kmaeYinyaa:

    oaeXa

    tvacaa

    naeXa

    rsanaa

    GaNa

    mana

    Pr ( au@ a i aSa a)

    Sabd Vpa rsa ganDa

    5 tanmaaXaa{:

    spaSaY

    8 pkitayaa:

    16 ivakitayaa:

    6 AivaSaeza

    16 ivaSaza

    pkita k caabaIsa