Patanjali: Vyakaranamahabhasya, Adhyaya 1 - · PDF filePatanjali: Vyakaranamahabhasya, Adhyaya...

689
Patanjali: Vyakaranamahabhasya, Adhyaya 1 Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). With additional references of the edition Gurukuljhajjar, Rohatak (Rohtak) : Hariyana sahitya samsthan, 1961-1963, 5 vols. Input by George Cardona, formatted by Masato Kobayashi. ADHYAYA 1 (unsegmented) STRUCTURE OF REFERENCES: KA_n,n.n = Kielhorn/Abhyankar edition_ volume,page.line Ro_n,n.n = Rohatak edition_volume,page.line Pas_nn = Paspaśāhnika Śs_nn = Śivasūtra P_n,n.n.n = Pāṇini_adhyāya,pāda.sūtra {line nn/of total nn} = (Breaks up longer discussions into discrete thematic groups.) BOLD = Kātyāyana's Vārttikas #<...># = BOLD THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) file:///C|/Users/student/Desktop/siddhanta%20...jali%20Vyakaranamahabhasya,%20Adhyaya%201.htm (1 of 190) [3/8/2008 12:51:09 PM]

Transcript of Patanjali: Vyakaranamahabhasya, Adhyaya 1 - · PDF filePatanjali: Vyakaranamahabhasya, Adhyaya...

  • Patanjali: Vyakaranamahabhasya, Adhyaya 1

    Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). With additional references of the edition Gurukuljhajjar, Rohatak (Rohtak) : Hariyana sahitya samsthan, 1961-1963, 5 vols. Input by George Cardona, formatted by Masato Kobayashi. ADHYAYA 1 (unsegmented) STRUCTURE OF REFERENCES: KA_n,n.n = Kielhorn/Abhyankar edition_ volume,page.line Ro_n,n.n = Rohatak edition_volume,page.line Pas_nn = Paspahnika s_nn = ivastra P_n,n.n.n = Pini_adhyya,pda.stra {line nn/of total nn} = (Breaks up longer discussions into discrete thematic groups.) BOLD = Ktyyana's Vrttikas ## = BOLD

    THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.)

    file:///C|/Users/student/Desktop/siddhanta%20...jali%20Vyakaranamahabhasya,%20Adhyaya%201.htm (1 of 190) [3/8/2008 12:51:09 PM]

    http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm

  • Patanjali: Vyakaranamahabhasya, Adhyaya 1

    description: multibyte sequence:long a long A long i long I long u long U vocalic r r vocalic R R long vocalic r r vocalic l l long vocalic l l velar n velar N palatal n palatal N retroflex t retroflex T

    file:///C|/Users/student/Desktop/siddhanta%20...jali%20Vyakaranamahabhasya,%20Adhyaya%201.htm (2 of 190) [3/8/2008 12:51:09 PM]

  • Patanjali: Vyakaranamahabhasya, Adhyaya 1

    retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara anunasika m visarga Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

    (Pas_1) KA_I,1.1-5 Ro_I,1-4 atha abdnusanam . atha iti ayam abda adhikrrtha prayujyate . abdnusanam stram adhikrtam veditavyam . kem abdnm . laukiknm vaidiknm ca . tatra laukik tvat : gau ava purua hast akuni mrga brhmaa iti . vaidik khalu api : am na dev abhiaye . ie tv rje tv . agnim le purohitam . agne ayhi vtaye iti . (Pas_2) KA_I,1.6-13 Ro_I,5-7 atha gau iti atra ka abda . kim yat tat ssnlglakakudakhuravii artharpam sa abda . na iti ha . dravyam nma tat . yat tarhi tat igitam ceitam nimiitam sa abda . na iti ha . kriy nma s . yat tarhi tat ukla nla kra kapila kapota iti sa abda . na iti ha . gua nma sa . yat tarhi tat bhinneu abhinnam chinneu acchinnam smnyabhtam sa abda . na iti ha . krti nma s . ka tarhi abda . yena uccritena ssnlglakakudakhuraviinm sampratyaya bhavati sa abda . atha v prattapadrthaka loke dhvani abda iti ucyate . tat yath abdam kuru m abdam kr abdakr ayam mavaka iti . dhvanim kurvan evam ucyate . tasmt dhvani abda .

    file:///C|/Users/student/Desktop/siddhanta%20...jali%20Vyakaranamahabhasya,%20Adhyaya%201.htm (3 of 190) [3/8/2008 12:51:09 PM]

  • Patanjali: Vyakaranamahabhasya, Adhyaya 1

    (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 kni puna abdnusanasya prayojanni . rakohgamalaghvasandeh proyojanam . rakrtham vednm adhyeyam vykaraam . lopgamavaravikraja hi samyak vedn pariplayiyati . ha khalu api. na sarvai ligai na ca sarvbhi vibhaktibhi vede mantr nigadit. te ca avayam yajagatena yathyatham vipariamayitavy. tn na avaiykaraa aknoti yathyatham vipariamayitum. tasmt adhyeyam vykaraam . gama khalu api . brhmaena nikraa dharma aaga veda adhyeya jeya iti . pradhnam ca asu ageu vykaraam . pradhne ca krta yatna phalavn bhavati . laghvartham ca adhyeyam vykaraam. brhmaena avayam abd jey iti . na ca antarea vykaraam laghun upyena abd aky jtum . asandehrtham ca adhyeyam vykaraam . yjik pahanti . sthlapratm gnivrum anavhm labheta iti . tasym sandeha sthl ca asau prat ca sthlaprat sthlni pranti yasy s sthlaprat . tm na avaiykaraa svarata adhyavasyati . yadi prvapadaprakrtisvaratvam tata bahuvrhi. atha antodttatvam tata tatpurua iti . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 imni ca bhya abdnusanasya prayojanni . te asur , dua abda , yat adhtam , ya tu prayukte , avidvsa , vibhaktim kurvanti , ya vai imm , catvri , uta tva , saktum iva , srasvatm , daamym putrasya , sudeva asi varua iti . te asur . te asur helaya helaya iti kurvanta par babhvu . tasmt brhmaena na mlecchitavai na apabhitavai . mleccha ha vai ea yat apaabda . mlecch m bhma iti adhyeyam vykaraam . te asur (Pas_4.2) KA_I,2.10-14 Ro_I,12-13 dua abda . dua abda svarata varata v mithy prayukta na tam artham ha . sa vgvajra yajamnam hinasti yath indraatru svarata apardht . dun abdn m prayukmahi iti adhyeyam vykaraam . dua abda . (Pas_4.3) KA_I,2.14-17 Ro_I,3 yat adhtam . yat adhtam avijtam nigadena eva abdyate anagnau iva ukaidha na tat jvalati karhi cit . tasmt anarthakam m adhigmahi iti adhyeyam vykaraam. yat adhtam . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 ya tu prayukte . ya tu prayukte kuala viee abdn yathvat vyavahrakle sa anantam pnoti jayam paratra vgyogavit duyati ca apaabdai . ka . vgyogavit eva . kuta etat . ya hi abdn jnti apaabdn api asau jnti . yath eva hi abdajne dharma evam apaabdajne api adharma . atha v bhyn adharma prpnoti . bhysa apaabd alpysa abd . ekaikasya hi abdasya bahava apaabd . tat yath gau iti asya abdasya gv go got gopotalik iti evamdaya apabhra . atha ya avgyogavit . ajnam tasya araam . na atyantya ajnam araam bhavitum arhati . ya hi ajnan vai brhmaam hanyt surm v pibet sa api manye patita syt. evam tarhi sa anantam pnoti jayam paratra vgyogavit duyati ca apaabdai . ka. avgyogavit eva . atha ya vgyogavit . vijnam tasya araam . kva puna idam pahitam . bhrj nma lok . kim ca bho lok api pramam . kim ca ata . yadi pramam ayam api loka pramam bhavitum arhati . yat udumbaravarnm ghanm maalam mahat ptam na svargam gamayet kim tat kratugatam nayet iti . pramattagta ea tatrabhavata . ya tu apramattagta tat pramnam . yas tu prayukte .

    file:///C|/Users/student/Desktop/siddhanta%20...jali%20Vyakaranamahabhasya,%20Adhyaya%201.htm (4 of 190) [3/8/2008 12:51:09 PM]

  • Patanjali: Vyakaranamahabhasya, Adhyaya 1

    (Pas_4.5) KA_I,3.6-9 Ro_I,15 avidvsa . avidvsa pratyabhivde nmna ye plutim na vidu kmam teu tu viproya stru iva ayam aham vadet . abhivde strvat m bhma iti adhyeyam vykaraam . avidvsa (Pas_4.6) KA_I,3.10-11 Ro_I,16 vibhaktim kurvanti . yjik pahanti : prayj savibhaktik kry iti . na ca antarea vykaraam prayj savibhaktik aky kartum. vibhaktim kurvanti (Pas_4.7) KA_I,3.12-13 Ro_I,16 ya vai imm . ya vai imm padaa svaraa akaraa vcam vidadhti sa rtvijna . rtvijn syma iti adhyeyam vykaraam . ya vai imm . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 catvri . catvari rg traya asya pad dve re sapta hastsa asya tridh baddha vrabha roravti maha deva martyn a vivea . catvri rgni catvri padajtni nmkhytopasarganipt ca . traya asya pd traya kl bhtabhaviyadvartamn . dve re dvau abdtmnau nitya krya ca . sapta hastsa asya sapta vibhaktaya . tridh baddha triu sthneu baddha urasi kahe irasi iti . vrabha varat . roravti abdam karoti . kuta etat . rauti abdakarm . maha deva martyn vivea iti . mahn deva abda . marty maraadharma manuy . tn vivea . mahat devena na smyam yath syt iti adhyeyam vykaraam . apara ha : catvari vak parimit padani tani vidu brhmaa ye mania guh tri nihit na igayanti turyam vca manuy vadanti . catvri vk parimit padni . catvri padajtni nmkhytopasarganipt ca . tni vidu brhma ye mania . manasa ia mania . guh tri nihit na igayanti . guhym tri nihitni na igayanti . na ceante . na nimianti iti artha . turyam vca manuy vadanti . turyam ha vai etat vca yat manuyeu vartate . caturtham iti artha . catvri . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 uta tva . uta tva payan na dadara vacam uta tva rvan na roti enm uto tvasmai tanvam visasre jya iva patye uat suvas . api khalu eka payan api na payati vcam . api khalu eka rvan api na roti enm . avidvsam ha ardham . uto tvasmai tanvam visasre . tanum vivrute . jy iva patye uat suvs . tad yath jy patye kmayamn suvs svam tmnam vivrute evam vk vgvide svtmnam vivrute . vk na vivruyt tmnam iti adhyeyam vykaraam . uta tva . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 saktum iva . saktum iva titaun punanta yatra dhr manas vacam akrata atr sakhya sakhyani jnate bhadra em lakm nihit adhi vci . saktu sacate durdhva bhavati . kasate v vipartt vikasito bhavati . titau paripavanam bhavati tatavat v tunnavat v . dhr dhynavanta manas prajnena vcam akrata vcam akrata . atr sakhya sakhyni jnate . syujyni jnate . kva . ya ea durgha mrga ekagamya vgviaya . ke puna te . vaiykara . kuta etat . bhadr em lakm nihit adhi vci . em vci bhadr lakm nihit bhavati . lakm lakat bhsant parivrh bhavati . saktum iva . (Pas_4.11) KA_I,4.19-21 Ro_I,21 srasvatm. yjik pahanti : hitgni apaabdam

    file:///C|/Users/student/Desktop/siddhanta%20...jali%20Vyakaranamahabhasya,%20Adhyaya%201.htm (5 of 190) [3/8/2008 12:51:09 PM]

  • Patanjali: Vyakaranamahabhasya, Adhyaya 1

    prayujya pryacittym srasvatm iim nirvapet iti . pryacitty m bhma iti adhyeyam vykaraam . srasvatm . (Pas_4.12) KA_I,4.22-25 Ro_I,21 daamym putrasya . yjik pahanti : daamyuttaraklam putrasya jtasya nma vidadhyt ghoavaddi antarantastham avrddham tripurunkam anaripratihitam . tat hi pratihitatamam bhavati . dvyakaram caturakaram v nma krtam kuryt na taddhitam iti . na ca antarea vykaraam krta taddhit v aky vijtum . daamym putrasya . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 sudeva asi . sudeva asi varua yasya te sapta sindhava anukaranti kkudam srmyam suiram iva . sudeva asi varua satyadeva asi yasya te sapta sindhava sapta vibhaktaya . anukaranti kkudam