Pali Chants

48
Some Pàli Chanting used at Amaravati Monastery September 2545/2002

description

pali chants

Transcript of Pali Chants

  • Some Pli Chanting

    used at

    Amaravati Monastery

    September 2545/2002

  • Table of ContentsHouse Chants Part 1 ................................. 3 Nama-kra-siddhi-gth ........................... 3 Namo-kra-ahaka ................................... 4 Magala-sutta ........................................... 4 Cha Ratana Paritta-Gth ......................... 6 Karaya-metta-sutta ................................ 7 Khandha-paritta ..................................... 8 Buddha Dhamma Sagha-gu ................ 9 Natthi me saraa aa, ...................... 9House Chants Part 2 ................................. 10 niya Paritta .................................... 10 Bojjhaga-paritta .................................. 11 Abhaya-paritta ....................................... 12 Devat Uyyojana Gth ............................ 12 Jaya-magala Aha-gth ........................ 13 Jaya-paritta ............................................ 14 Buddha Dhamma Sagha-gu ................ 14Funeral Chants .......................................... 15 Dhamma-saga-mtik .......................... 15 Pahna-mtik-pho ............................. 17 Pasu-kula ............................................... 17Evening Chanting ...................................... 18Morning Chanting ..................................... 22Anumodan ............................................... 26 Bhojana-dnnumodan ........................... 27 Culla-magala-cakka-va ......................... 27 Aggappasda-sutta-gth .......................... 28 Kla-dna-sutta-gth ............................... 28 So Attha-laddho ........................................ 29 Adsi-me di-gth (Tiro-kua-kaa) 29Rains Retreat Chants .................................. 31 Dhamma-cakkappavattana Sutta .............. 31 Anatta-lakkhaa Sutta .............................. 34 ditta-pariyya Sutta ................................ 37 Ratana Sutta ............................................. 40 niya Paritta (28 Buddhas) .............. 43

  • House Chants Part 1 House Chants Part 1

    Namo tassa Bhagavato arahatosamm sambuddhassa. (3)

    Buddha saraa gacchmi.Dhamma saraa gacchmi.Sagha saraa gacchmi.

    Dutiyam-pi Buddha saraa gacchmi.Dutiyam-pi Dhamma saraa gacchmi.Dutiyam-pi Sagha saraa gacchmi.

    Tatiyam-pi Buddha saraa gacchmi.Tatiyam-pi Dhamma saraa gacchmi.Tatiyam-pi Sagha saraa gacchmi.

    Nama-kra-siddhi-gthYo cakkhum moha-malpakaho,

    Sma va Buddho sugato vimutto;Mrassa ps vinimocayanto,

    Ppesi khema janata vineyya.Buddha varan-ta siras nammi,

    Lokassa ntha-ca vinyaka-ca;Tan-tejas te jaya-siddhi hotu,

    Sabbantary ca vinsamentu.

    Dhammo dhajo yo viya tassa satthu,Dassesi lokassa visuddhi-magga;

    Niyyniko dhamma-dharassa dhr,Stvaho santi-karo sucio.

    Dhamma varan-ta siras nammi,Mohappadla upasanta-dha;

    Tan-tejas te jaya-siddhi hotu,Sabbantary ca vinsamentu.

    Saddhamma-sen sugatnugo yo,Lokassa pppakilesa-jet;

  • Namo-kra-ahaka Santo saya santi-niyojako ca,Svkkhta-dhamma vidita karoti.

    Sagha varan-ta siras nammi,Buddhnubuddha sama-sla-dihi;

    Tan-tejas te jaya-siddhi hotu,Sabbantary ca vinsamentu.

    Namo-kra-ahakaNamo arahato samm-

    Sambuddhassa mahesino;Namo uttama-dhammassa,

    Svkkhtasseva tenidha.Namo mah-saghasspi,

    Visuddha-sla-dihino;Namo omty-raddhassa,

    Ratanattayassa sdhuka.Namo omakttassa,

    Tassa vatthuttayassa-pi;Namo-krappabhvena,

    Vigacchantu upaddav.Namo-krnubhvena,

    Suvatthi hotu sabbad;Namo-krassa tejena,

    Vidhimhi homi, tejav.

    Magala-suttaAsevan ca blna,

    Paitna-ca sevan;Pj ca pjanyna,

    Etam magalam-uttama.

    Pairpa-desa-vso ca,Pubbe ca kata-puat;

    Atta-samm-paidhi ca,Etam magalam-uttama.

    Bhu-sacca-ca sippa-ca,Vinayo ca susikkhito;

  • Magala-sutta Subhsit ca y vc,Etam magalam-uttama.

    Mt-pitu-upahna,Putta-drassa sagaho;

    Ankul ca kammant,Etam magalam-uttama.

    Dna-ca dhamma-cariy ca,takna-ca sagaho;

    Anavajjni kammni,Etam magalam-uttama.

    rat virat pp,Majja-pn ca saamo;

    Appamdo ca dhammesu,Etam magalam-uttama.

    Gravo ca nivto ca,Santuh ca kata-ut;

    Klena dhammassavana,Etam magalam-uttama.

    Khant ca sovacassat,Samana-ca dassana;

    Klena dhamma-skacch,Etam magalam-uttama.

    Tapo ca brahma-cariya-ca,Ariya-saccna-dassana;

    Nibbna-sacchikiriy ca,Etam magalam-uttama.

    Phuhassa loka-dhammehi,Citta yassa na kampati;

    Asoka viraja khema,Etam magalam-uttama.

    Etdisni katvna,Sabbattha-m-aparjit;

    Sabbattha sotthi gacchanti,Tan-tesa magalam-uttaman-ti.

  • Cha Ratana Paritta-Gth Cha Ratana Paritta-GthYa kici vitta idha v hura v,

    Saggesu v ya ratana pata;Na no sama atthi Tathgatena,

    Idam pi Buddhe ratana pata;Etena saccena suvatthi hotu.

    Khaya virga amata pata,Yad-ajjhag Sakya-mun samhito;

    Na tena dhammena samatthi kici,Idam pi Dhamme ratana pata;

    Etena saccena suvatthi hotu.

    Yam buddha-seho parivaay suci,Samdhim-nantarika-m-hu;

    Samdhin tena samo na vijjati,Idam pi Dhamme ratana pata;

    Etena saccena suvatthi hotu.

    Ye puggal aha sata pasah,Cattri etni yugni honti;

    Te dakkhieyy Sugatassa svak, Etesu dinnni mahapphalni;

    Idam pi Saghe ratana pata,Etena saccena suvatthi hotu.

    Ye suppayutt manas dahena,Nikkmino Gotama-ssanamhi;

    Te patti-patt amata vigayha,Laddh mudh nibbuti bhujamn;

    Idam pi Saghe ratana pata,Etena saccena suvatthi hotu.

    Kha pura nava natthi sambhava,Viratta-cittyatike bhavasmi;

    Te kha-bj aviruhi-chand,Nibbanti dhr yathyam padpo;

    Idam pi Saghe ratana pata, Etena saccena suvatthi hotu.

  • Karaya-metta-sutta Karaya-metta-suttaKarayam-attha-kusalena,

    Yan-ta santa pada abhisamecca;Sakko uj ca suhuj ca,

    Suvaco cassa mudu anatimn,Santussako ca subharo ca,

    Appakicco ca sallahuka-vutti;Santindriyo ca nipako ca,

    Appagabbho kulesu ananugiddho.Na ca khudda samcare kici,

    Yena vi pare upavadeyyu;Sukhino v khemino hontu,

    Sabbe satt bhavantu sukhitatt:Ye keci pa-bhtatthi,

    Tas v thvar v anavases;Dgh v ye mahant v,

    Majjhim rassak auka-thl.Dih v ye ca adih,

    Ye ca dre vasanti avidre;Bht v sambhaves v,

    Sabbe satt bhavantu sukhitatt.Na paro para nikubbetha,

    Ntimaetha katthaci na kici;Byrosan pagha-sa,

    Nam-aassa dukkham-iccheyya.Mt yath niya putta,

    yus eka-puttam-anurakkhe;Evam pi sabba-bhtesu,

    Mnasam-bhvaye aparima.

    Metta-ca sabba-lokasmi,Mnasam-bhvaye aparima;

    Uddha adho ca tiriya-ca,Asambdha avera asapatta.

    Tiha-cara nisinno v,Sayno v yvatassa vigata-middho;

    Eta sati adhiheyya,

  • Khandha-paritta Brahmam-eta vihra idha-m-hu.Dihi-ca anupagamma,

    Slav dassanena sampanno;Kmesu vineyya gedha,

    Na hi jtu gabbha-seyya punar-et-ti.

    Khandha-parittaVirpakkhehi me metta,

    Metta Erpathehi me;Chaby-puttehi me metta,

    Metta Kah-gotamakehi ca;

    Apdakehi me metta,Metta di-pdakehi me;

    Catuppadehi me metta,Metta bahuppadehi me.

    M ma apdako hisi,M ma hisi di-pdako;

    M ma catuppado hisi,M ma hisi bahuppado.

    Sabbe satt sabbe p,Sabbe bht ca keval;

    Sabbe bhadrni passantu,M kici ppam-gam.

    Appamo Buddho, appamo Dhammo, appamoSagho,

    Pamavantni sirisapni;Ahi-vicchik sata-pad u-nbh sarab msik.

    Kat me rakkh, kat me paritt,Paikkamantu bhtni.

    Soha namo Bhagavato,Namo sattanna samm-sambuddhna.

  • Buddha Dhamma Sagha-gu Buddha Dhamma Sagha-guIti pi so Bhagav araha samm-sambuddho,

    Vijj-caraa-sampanno, sugato loka-vid,Anuttaro purisa-damma-srathi satth deva-

    manussna Buddho Bhagavti.

    Svkkhto Bhagavat Dhammo,Sandihiko akliko ehi-passiko,

    Opanayiko paccatta veditabbo vihti.

    Supaipanno Bhagavato svaka-sagho,Uju-paipanno Bhagavato svaka-sagho,

    ya-paipanno Bhagavato svaka-sagho,Smci-paipanno Bhagavato svaka-sagho,

    Yad-ida cattri purisa-yugni aha purisa-puggal;Esa Bhagavato svaka-sagho,

    huneyyo phuneyyo dakkhieyyo ajali-karayo,Anuttara puakkhetta lokassti.

    Natthi me saraa aa,Natthi me saraa aa,

    Buddho me saraa varaEtena sacca-vajjena,

    Sotthi te (me) hotu sabbad.

    Natthi me saraa aa,Dhammo me saraa vara

    Etena sacca-vajjena,Sotthi te (me) hotu sabbad.

    Natthi me saraa aa,Sagho me saraa vara

    Etena sacca-vajjena,Sotthi te (me) hotu sabbad.

  • House Chants Part 2 House Chants Part 2

    Namo tassa Buddha saraa gacchmi

    (See Page 3)

    niya ParittaVipassissa namatthu,

    Cakkhumantassa sirmato;Sikhissa pi namatthu,

    Sabba-bhtnukampino.Vessabhussa namatthu,

    Nhtakassa tapassino;Namatthu Kakusandhassa,

    Mra-senappamaddino,Kongamanassa namatthu,

    Brhmaassa vusmato;Kassapassa namatthu,

    Vippamuttassa sabbadhi.Agrasassa namatthu,

    Sakya-puttassa sirmato;Yo ima dhammam-adesesi,

    Sabba-dukkhpandana.Ye cpi nibbut loke,

    Yath-bhta vipassisu;Te jan apisu,

    Mahant vta-srad. Hita deva-manussna,

    Ya namassanti Gotama;Vijj-caraa-sampanna,

    Mahanta vta-srada.Vijj-caraa-sampanna,

    Buddha vandma Gotaman-ti.

  • Bojjhaga-paritta Bojjhaga-parittaBojjhago sati-sakhto,

    Dhammna vicayo tath;Viriyam-pti-passaddhi,

    Bojjhag ca tathpare.Samdhupekkha-bojjhag,

    Sattete sabba-dassin;Munin sammad-akkht,

    Bhvit bahul-kat.Savattanti abhiya,

    Nibbnya ca bodhiy;Etena sacca-vajjena,

    Sotthi te hotu sabbad.

    Ekasmi samaye ntho,Moggallna-ca Kassapa;

    Gilne dukkhite disv,Bojjhage satta desayi.

    Te ca ta abhinanditv,Rog muccisu ta-khae;

    Etena sacca-vajjena,Sotthi te hotu sabbad.

    Ekad Dhamma-rj pi,Gelaenbhipito;

    Cundattherena ta-eva,Bhapetvna sdara;

    Sammoditv ca bdh,Tamh vuhsi hnaso;

    Etena sacca-vajjena,Sotthi te hotu sabbad.

    Pahn te ca bdh,Tiannam-pi mahesina;

    Magghata-kiles va,Pattnuppatti-dhammata;

    Etena sacca-vajjena,Sotthi te hotu sabbad.

  • Abhaya-paritta Abhaya-parittaYan-dunnimitta avamagala-ca,

    Yo cmanpo sakuassa saddo;Ppaggaho dussupina akanta,

    Buddhnubhvena vinsamentu.

    Yan-dunnimitta avamagala-ca,Yo cmanpo sakuassa saddo;

    Ppaggaho dussupina akanta,Dhammnubhvena vinsamentu.

    Yan-dunnimitta avamagala-ca,Yo cmanpo sakuassa saddo;

    Ppaggaho dussupina akanta,Saghnubhvena vinsamentu.

    Devat Uyyojana GthDukkhappatt ca niddukkh,

    Bhayappatt ca nibbhay;Sokappatt ca nissok,

    Hontu sabbe pi pino.

    Ettvat ca amhehi,Sambhata pua-sampada;

    Sabbe devnumodantu,Sabba-sampatti-siddhiy.

    Dna dadantu saddhya,Sla rakkhantu sabbad;

    Bhvanbhirat hontu,Gacchantu devat-gat.

    Sabbe Buddh balappatt,Paccekna-ca ya bala;

    Arahantna-ca tejena,Rakkha bandhmi sabbaso.

  • Jaya-magala Aha-gth Jaya-magala Aha-gthBhu sahassam-abhinimmita-svudhan-ta,

    Grmekhala udita-ghora-sasena-mra;Dndi-dhamma-vidhin jitav munindo,

    Tan-tejas bhavatu te jaya-magalni.[/Tan-tejas bhavatu te jaya-magalagga.]

    Mrtirekam-abhiyujjhita-sabba-ratti,Ghoram-panavakam-akkhama-thaddha-yakkha;

    Khant-sudanta-vidhin jitav munindo,Tan-tejas bhavatu te jaya-magalni.[/]

    Ngiri gaja-vara atimatta-bhta,Dvaggi-cakkam-asanva sudruan-ta;

    Mettambu-seka-vidhin jitav munindo,Tan-tejas bhavatu te jaya-magalni.[/]

    Ukkhitta-khaggam-atihattha-sudruan-ta,Dhvan-ti-yojana-pathaguli-mlavanta;

    Iddhbhisakhata-mano jitav munindo,Tan-tejas bhavatu te jaya-magalni.[/]

    Katvna kaham-udara iva gabbhiny,Cicya duha-vacana jana-kya majjhe;

    Santena soma-vidhin jitav munindo,Tan-tejas bhavatu te jaya-magalni.[/]

    Sacca vihya-mati-Saccaka-vda-ketu,Vdbhiropita-mana atiandha-bhta;

    Pa-padpa-jalito jitav munindo,Tan-tejas bhavatu te jaya-magalni.[/]

    Nandopananda-bhujaga vibudha mahiddhi,Puttena thera-bhujagena dampayanto;

    Iddhpadesa-vidhin jitav munindo,Tan-tejas bhavatu te jaya-magalni.[/]

    Duggha-dihi-bhujagena sudaha-hattha,Brahma visuddhi-juti-m-iddhi-Bakbhidhna;

    gadena vidhin jitav munindo,Tan-tejas bhavatu te jaya-magalni.[/]

  • Jaya-paritta Et pi Buddha-jaya-magala-aha-gth,Yo vcano dina-dine sarate-m-atand;

    Hitvnaneka-vividhni cupaddavni,Mokkha sukha adhigameyya naro sapao.

    Jaya-parittaMah-kruiko ntho,

    Hitya sabba-pina;Pretv pram sabb,

    Patto sambodhim-uttama;Etena sacca-vajjena,

    Hotu te jaya-magala.

    Jayanto bodhiy mle,Sakyna nandi-vahano;

    Eva tva vijayo hohi,Jayassu jaya-magale.

    Aparjita-pallake,Sse pahavi-pokkhare;

    Abhiseke sabba-buddhna,Aggappatto pamodati.

    Sunakkhatta sumagala,Supabhta suhuhita;

    Sukhao sumuhutto ca,Suyiha brahma-crisu.

    Padakkhia kya-kamma,Vc-kamma padakkhia;

    Padakkhina mano-kamma,Paidhi te padakkhi.

    Padakkhini katvna,Labhantatthe padakkhie.

    Buddha Dhamma Sagha-guIti pi so Bhagav araha samm-sambuddho

    (See page 9)

  • Funeral Chants Funeral Chants

    Namo tassa Buddha saraa gacchmi

    (See Page 3)

    Dhamma-saga-mtikKusal dhamm.

    Akusal dhamm.Abykat dhamm.Sukhya vedanya sampayutt dhamm.

    Dukkhya vedanya sampayutt dhamm.Adukkham-asukhya vedanya sampayutt dhamm.Vipk dhamm.

    Vipka-dhamma-dhamm.Nevvipka na vipka-dhamma-dhamm.

    Updinnupdniy dhamm.Anupdinnupdniy dhamm.

    Anupdinnnupdniy dhamm.Sakiliha-sakilesik dhamm.

    Asakiliha-sakilesik dhamm.Asakilihsakilesik dhamm.

    Savitakka-savicr dhamm.Avitakka-vicra-matt dhamm.

    Avitakkvicr dhamm.Pti-saha-gat dhamm.

    Sukha-saha-gat dhamm.Upekkh-saha-gat dhamm.

    Dassanena pahtabb dhamm.Bhvanya pahtabb dhamm.

    Neva dassanena na bhvanya pahtabb dhamm.Dassanena pahtabba-hetuk dhamm.

    Bhvanya pahtabba-hetuk dhamm.Neva dassanena na bhvanya pahtabba-hetuk

    dhamm.

  • Dhamma-saga-mtik caya-gmino dhamm.Apacaya-gmino dhamm.

    Nevcaya-gmino npacaya-gmino dhamm.Sekkh dhamm.

    Asekkh dhamm.Neva sekkh nsekkh dhamm.

    Paritt dhamm.Mahaggat dhamm.

    Appam dhamm.Parittramma dhamm.

    Mahaggatramma dhamm.Appamramma dhamm.

    Hn dhamm.Majjhim dhamm.

    Pat dhamm.Micchatta-niyat dhamm.

    Sammatta-niyat dhamm.Aniyat dhamm.

    Maggramma dhamm.Magga-hetuk dhamm.

    Maggdhipatino dhamm.Uppann dhamm.

    Anuppann dhamm.Uppdino dhamm.

    Att dhamm.Angat dhamm.

    Paccuppann dhamm.Attramma dhamm.

    Angatramma dhamm.Paccuppannramma dhamm.

    Ajjhatt dhamm.Bahiddh dhamm.

    Ajjhatta-bahiddh dhamm.Ajjhattramma dhamm.

    Bahiddhramma dhamm.Ajjhatta-bahiddhramma dhamm.

    Sanidassana-sappaigh dhamm.

  • Pahna-mtik-pho Anidassana-sappaigh dhamm.Anidassanppaigh dhamm.

    Pahna-mtik-phoHetu-paccayo, rammaa-paccayo,

    adhipati-paccayo, anantara-paccayo,samanantara-paccayo, saha-jta-paccayo,

    aa-m-aa-paccayo, nissaya-paccayo,upanissaya-paccayo, pure-jta-paccayo,

    pacch-jta-paccayo, sevana-paccayo,kamma-paccayo, vipka-paccayo,

    hra-paccayo, indriya-paccayo,jhna-paccayo, magga-paccayo,

    sampayutta-paccayo, vippayutta-paccayo,atthi-paccayo, natthi-paccayo,

    vigata-paccayo, avigata-paccayo.

    Pasu-kulaFor the living

    Acira vataya kyo,Pahavi adhisessati.

    Chuho apeta-vio,Nirattha va kaligara.

    For the dead

    Anicc vata sakhrUppda-vaya-dhammino;

    Uppajjitv nirujjhanti,Tesa vpasamo sukho.

    Sabbe satt maranti caMarisu ca marissare

    Tathevha marissmiNatthi me ettha sasayo.

  • Evening Chanting Evening Chanting

    Yo so Bhagav araha samm-sambuddhoSvkkhto yena Bhagavat dhammo

    Supaipanno yassa Bhagavato svaka-saghoTam-maya Bhagavanta sadhamma sasagha

    Imehi sakkrehi yathraha ropitehi abhipjaymaSdhu no Bhante Bhagav sucira-parinibbuto pi

    Pacchim-janatnukampa-mnasIme sakkre duggata-pakra-bhte paiggahtu

    Amhka dgha-ratta hitya sukhya.

    Ratanattaya VandanAraha samm-sambuddho Bhagav,

    Buddha Bhagavanta abhivdemi.()Svkkhto Bhagavat dhammo,

    Dhamma namassmi.()Supaipanno Bhagavato svaka-sagho,

    Sagha nammi.()

    Pubba-bhga-nama-kra-pho[Handa maya Buddhassa Bhagavato pubba-bhga-nama-kra karomase.]

    Namo tassa Bhagavato arahatosamm-sambuddhassa. (3)

    Buddhnussati[Handa maya Buddhnussati-naya karomase.]Ta kho pana Bhagavanta eva kalyo kitti-saddo

    abbhuggato,Iti pi so Bhagav araha samm-sambuddho,

    Vijj-caraa-sampanno sugato loka-vid,Anuttaro purisa-damma-srathi satth deva-manussna Buddho Bhagav-ti.

    Buddhbhigti[Handa maya Buddhbhigti karomase.]

  • Evening Chanting Buddha-v-rahanta-vara-tdi-gubhiyutto, Suddhbhia-karuhi samgatatto,

    Bodhesi yo sujanata kamala va sro, Vandmaha tam-araa siras jinenda.

    Buddho yo sabba-pna,Saraa khemam-uttama;

    Pahamnussatihna,Vandmi ta sirenaha.

    Buddhasshasmi dso va,Buddho me smikissaro;

    Buddho dukkhassa ght ca,Vidht ca hitassa me.

    Buddhassha niyydemi,Sarra-jvita-cida;

    Vandantoha carissmi,Buddhasseva subodhita.

    Natthi me saraa aa,Buddho me saraa vara;

    Etena sacca-vajjena,Vaheyya satthu ssane.

    Buddha me vandamnena,Ya pua pasuta idha;

    Sabbe pi antary me,Mhesu tassa tejas.

    () Kyena vcya va cetas v,Buddhe kukamma pakata may ya;

    Buddho paiggahatu accayan-ta,Klantare savaritu va Buddhe.

    Dhammnussati[Handa maya dhammnussati-naya karomase.]

    Svkkhto Bhagavat dhammo,Sandihiko akliko ehi-passiko,

    Opanayiko paccatta veditabbo vihti.

    Dhammbhigti[Handa maya dhammbhigti karomase.]

  • Evening Chanting Svkkhta-t-di-gua-yoga-vasena seyyo,Yo magga-pka-pariyatti-vimokkha-bhedo;

    Dhammo kuloka-patan tad-adhri-dhr,Vandmaha tama-hara vara-dhammam-eta.

    Dhammo yo sabba-pna,Saraa khemam-uttama;

    Dutiynussatihna,Vandmi ta sirenaha.

    Dhammasshasmi dso va,Dhammo me smikissaro;

    Dhammo dukkhassa ght ca,Vidht ca hitassa me.

    Dhammassha niyydemi,Sarra-jvita-cida;

    Vandantoha carissmi,Dhammasseva sudhammata.

    Natthi me saraa aa,Dhammo me saraa vara;

    Etena sacca-vajjena,Vaheyya satthu ssane.

    Dhamma me vandamnena,Ya pua pasuta idha;

    Sabbe pi antary me,Mhesu tassa tejas.

    () Kyena vcya va cetas v,Dhamme kukamma pakata may ya;

    Dhammo paiggahatu accayan-ta,Klantare savaritu va dhamme.

    Saghnussati[Handa maya saghnussati-naya karomase.]

    Supaipanno Bhagavato svaka-sagho,Uju-paipanno Bhagavato svaka-sagho,

    ya-paipanno Bhagavato svaka-sagho,Smci-paipanno Bhagavato svaka-sagho,

    Yad-ida cattri purisa-yugni aha purisa-puggal,

  • Evening Chanting Esa Bhagavato svaka-sagho,huneyyo phuneyyo dakkhieyyo ajali-karayo,

    Anuttara puakkhetta lokassti.

    Saghbhigti[Handa maya saghbhigti karomase.]

    Saddhamma-jo supaipatti-gubhiyutto,Yohabbidho ariya-puggala-sagha-seho;

    Sldi-dhamma-pavarsaya-kya-citto,Vandmaha tam-ariyna-gaa susuddha.

    Sagho yo sabba-pna,Saraa khemam-uttama;

    Tatiynussatihna,Vandmi ta sirenaha.

    Saghasshasmi dso va.Sagho me smikissaro;

    Sagho dukkhassa ght ca,Vidht ca hitassa me.

    Saghassha niyydemi,Sarra-jvita-cida;

    Vandantoha carissmi,Saghassopaipannata.

    Natthi me saraa aa,Sagho me saraa vara;

    Etena sacca-vajjena,Vaheyya satthu ssane.

    Sagha me vandamnena,Ya pua pasuta idha;

    Sabbe pi antary me,Mhesu tassa tejas.

    () Kyena vcya va cetas v,Saghe kukamma pakata may ya;

    Sagho paiggahatu accayan-ta,Klantare savaritu va saghe.

  • Morning Chanting Morning Chanting

    Yo so Bhagav araha samm-sambuddhoSvkkhto yena Bhagavat dhammo

    Supaipanno yassa Bhagavato svaka-saghoTam-maya Bhagavanta sadhamma sasagha

    Imehi sakkrehi yathraha ropitehi abhipjaymaSdhu no Bhante Bhagav sucira-parinibbuto pi

    Pacchim-janatnukampa-mnasIme sakkre duggata-pakra-bhte paiggahtu

    Amhka dgha-ratta hitya sukhya.

    Ratanattaya VandanAraha samm-sambuddho Bhagav

    Buddha Bhagavanta abhivdemi.()Svkkhto Bhagavat dhammo,

    Dhamma namassmi.()Supaipanno Bhagavato svaka-sagho,

    Sagha nammi.()

    Pubba-bhga-nama-kra-pho[Handa maya Buddhassa Bhagavato pubba-bhga-nama-kra karomase.]

    Namo tassa Bhagavato arahatosamm-sambuddhassa. (3)

    Buddhbhitthuti[Handa maya Buddhbhitthuti karomase.]

    Yo so Tathgato araha samm-sambuddho,Vijj-caraa-sampanno sugato loka-vid,

    Anuttaro purisa-damma-srathi satthdeva-manussna Buddho Bhagav,

    Yo ima loka sadevaka samraka sabrahmaka,Sassamaa-brhmai paja sadeva-manussa saya abhi sacchikatv pavedesi,

  • Morning Chanting Yo dhamma desesi di-kalya majjhe-kalya pariyosna-kalya,

    Sttha sabyajaa kevala-paripua parisuddha brahma-cariya paksesi,

    Tam-aha Bhagavanta abhipjaymi,Tam-aha Bhagavanta siras nammi.()

    Dhammbhitthuti[Handa maya dhammbhitthuti karomase]

    Yo so svkkhto Bhagavat dhammo,Sandihiko akliko ehi-passiko,

    Opanayiko paccatta veditabbo vihi,Tam-aha dhamma abhipjaymi,

    Tam-aha dhamma siras nammi.()

    Saghbhitthuti[Handa maya Saghbhitthuti karomase.]

    Yo so supaipanno Bhagavato svaka-sagho,Uju-paipanno Bhagavato svaka-sagho,

    ya-paipanno Bhagavato svaka-sagho,Smci-paipanno Bhagavato svaka-sagho,

    Yad-ida cattri purisa-yugni aha purisa-puggal,Esa Bhagavato svaka-sagho

    huneyyo phuneyyo dakkhieyyo ajali-karayo,Anuttara puakkhetta lokassa,

    Tam-aha sagha abhipjaymi,Tam-aha sagha siras nammi.()

    Ratanattayappama-gth[Handa maya ratanattayappama-gthyo

    ceva savega-parikittana-pha-ca bhamase.]

    Buddho susuddho karu-mahaavo,Yoccanta-suddhabbara-a-locano,

    Lokassa pppakilesa-ghtako,Vandmi Buddha aham-darena ta.

    Dhammo padpo viya tassa satthuno,Yo magga-pkmata-bheda-bhinnako,

  • Morning Chanting Lokuttaro yo ca tad-attha-dpano,Vandmi dhamma aham-darena ta.

    Sagho sukhettbhyatikhetta-saito,Yo diha-santo sugatnubodhako,

    Lolappahno ariyo sumedhaso,Vandmi sagha aham-darena ta.

    Icc-evam-ekantabhipjaneyyaka,Vatthuttaya vandayatbhisakhata,

    Pua may ya mama sabbupaddav,M hontu ve tassa pabhva-siddhiy.

    Savega-parikittana-phoIdha Tathgato loke uppanno araha samm-

    sambuddho,Dhammo ca desito niyyniko upasamiko pari-nibbniko

    sambodha-gm sugatappavedito,Mayan-ta dhamma sutv eva jnma:

    Jti pi dukkh jar pi dukkh maraam pi dukkha,Soka-parideva-dukkha-domanassupys pi dukkh,

    Appiyehi sampayogo dukkho, piyehi vippa-yogo dukkho, yam-piccha na labhati tam pi dukkha,

    Sakhittena pacupdnakkhandh dukkh,Seyyathda:

    Rppdnakkhandho,Vedanpdnakkhandho,

    Sapdnakkhandho,Sakhrpdnakkhandho,

    Vipdnakkhandho,Yesa pariya,

    Dharamno so Bhagav,Eva bahula svake vineti,

    Eva bhag ca panassa Bhagavato svakesu anussan,Bahul/a pavattati:

    Rpa anicca,Vedan anicc,

    Sa anicc,Sakhr anicc,

  • Morning Chanting Via anicca,Rpa anatt,

    Vedan anatt,Sa anatt,

    Sakhr anatt,Via anatt,

    Sabbe sakhr anicc,Sabbe dhamm anattti.

    Te maya,Otimha jtiy jar-maraena,

    Sokehi paridevehi dukkhehi domanassehi upysehi,Dukkhoti dukkha-paret,

    App-eva nmimassa kevalassa dukkhakkhandhassa anta-kiriy payethti,

    Cira-parinibbutam-pi ta Bhagavanta uddissa arahanta samm-sambuddha,

    Saddh agrasm anagriya pabbajit,Tasmi Bhagavati brahma-cariya carma,

    Bhikkna sikkh-sjva-sampann,Ta no brahma-cariya,

    Imassa kevalassa dukkhakkhandassa anta-kiriyya savattatu.

  • Anumodan Anumodan[/Yath vri-vah pr,

    Pariprenti sgara;Evam-eva ito dinna,

    Petna upakappatiIcchita patthita tumha,

    Khippam-eva samijjhatu;Sabbe prentu sakapp,

    Cando paaraso yath;Mai joti-raso yath./]

    or[/Sabba-roga-vinimutto,]

    Sabba-santpa-vajjito;Sabba-veram-atikkanto,

    Nibbuto ca tuvam-bhava;/]

    Sabbtiyo vivajjantu,Sabba-rogo vinassatu;

    M te bhavatv-antaryo,Sukh dghyuko bhava; /(3)

    Abhivdana-slissa,Nicca vuhpacyino;

    Cattro dhamm vahanti,yu vao sukha bala.

    Bhavatu sabba-magalaRakkhantu sabba-devat

    Sabba-buddhnubhvenaSad sotth bhavantu te

    Bhavatu sabba-magalaRakkhantu sabba-devat

    Sabba-dhammnubhvenaSad sotth bhavantu te

  • Bhojana-dnnumodan Bhavatu sabba-magalaRakkhantu sabba-devat

    Sabba-saghnubhvenaSad sotth bhavantu te.

    Bhojana-dnnumodanyu-do bala-do dhro,

    Vaa-do paibha-do;Sukhassa dt medhv,

    Sukha so adhigacchati.yu datv bala vaa,

    Sukha-ca paibhna-do;Dghyu yasav hoti,

    Yattha yatthpapajjatti.

    Culla-magala-cakka-vaSabba-buddhnubhvena sabba-dhammnu-bhvena sabba-saghnubhvena Buddha-ratana dhamma-ra-tana sagha-ratana

    Tia ratanna nubhvenaCatur-sti-sahassa-dhammakkhandhnubhvena

    PiakattaynubhvenaJina-svaknubhvena

    Sabbe te rogSabbe te bhay

    Sabbe te antarySabbe te upaddav

    Sabbe te dunnimittSabbe te avamagal vinassantu

    yu-vahakodhana-vahako

    siri-vahakoyasa-vahako

    bala-vahakovaa-vahako

    sukha-vahako

  • Aggappasda-sutta-gth hotu sabbad.Dukkha-roga-bhay ver,

    Sok sattu cupaddav;Anek antary pi,

    Vinassantu ca tejas;Jaya-siddhi dhana lbha,

    Sotthi bhgya sukha bala;Siri yu ca vao ca,

    Bhoga vuh ca yasav;Sata-vass ca y ca,

    Jva-siddh bhavantu te.

    Aggappasda-sutta-gthAggato ve pasannna,

    Agga dhamma vijnata;Agge Buddhe pasannna,

    Dakkhieyye anuttare;Agge dhamme pasannna,

    Virgpasame sukhe;Agge saghe pasannna,

    Puakkhette anuttare.Aggasmi dna dadata,

    Agga pua pavahati;Agga yu ca vao ca,

    Yaso kitti sukha bala;Aggassa dt medhv,

    Agga-dhamma-samhito;Deva-bhto manusso v,

    Aggappatto pamodat-ti.

    Kla-dna-sutta-gthKle dadanti sapa,

    Vada vta-macchar;Klena dinna ariyesu,

    Uju-bhtesu tdisu;Vippasanna-man tassa,

  • So Attha-laddho Vipul hoti dakkhi.Ye tattha anumodanti,

    Veyyvacca karonti v;Na tena dakkhi on,

    Te pi puassa bhgino.Tasm dade appaivna-citto,

    Yattha dinna mahapphala;Puni para-lokasmi,

    Patih honti pinan-ti.

    So Attha-laddhoSo attha-laddho sukhito,

    Viruho Buddha-ssane;Arogo sukhito hohi,

    Saha sabbehi tibhi.S attha-laddh sukhit,

    Viruh Buddha-ssane;Arog sukhit hohi,

    Saha sabbehi tibhi.Te attha-laddh sukhit,

    Viruh Buddha-ssane;Arog sukhit hotha,

    Saha sabbehi tibhi.

    Adsi-me di-gth (Tiro-kua-kaa)Adsi me aksi me,

    ti-mitt sakh ca me;Petna dakkhia dajj,

    Pubbe katam-anussara.Na hi rua v soko v,

    Y va paridevan;Na ta petnam-atthya,

    Eva tihanti tayo.

    Aya-ca kho dakkhi dinn,Saghamhi supatihit ;

    Dgha-ratta hityassa,

  • So Attha-laddho hnaso upakappati.So ti-dhammo ca aya nidassito,

    Petnapj ca kat ur;Bala-ca bhikkhnam-anuppadinna,

    Tumhehi pua pasuta anappakan-ti.

  • Dhamma-cakkappavattana Sutta Rains Retreat Chants

    Dhamma-cakkappavattana SuttaThe Discourse on Setting

    the Wheel of Dhamma in Motion

    [Evam-me suta.] Eka samaya Bhagav, Brasiya vihara-ti Isipatane Migadye. Tatra kho Bhagav paca-vaggiye bhikkh mantesi:Dveme bhikkhave ant pabbajitena na sevitabb. /Katame dve?/ Yo cya kmesu kma-sukhalliknuyogo, hno gammo pothuj-janiko anariyo anattha-sahito, yo cya atta-kilamathnuyogo, dukkho anariyo anattha-sahito. Etete bhikkhave ubho ante an-upagamma, majjhim paipad Tathgatena abhi-sambuddh, cakkhu-kara a-kara upasamya abhiya sambodhya nibbnya savattati.Katam ca s bhikkhave majjhim paipad Tathgatena ab-hisambuddh, cakkhu-kara a-kara upasamya abhiya sam-bodhya nibbnya savattati? Ayam-eva ariyo ahagiko maggo, seyyathda, samm-dihi samm-sakappo, samm-vc samm-kammanto samm-jvo, samm- vymo samm-sati samm-samdhi. Aya kho s bhikkhave majjhim paipad Tath-gatena abhisambuddh, cakkhu-kara a-kara up-asamya abhiya sam-bodhya nibbnya savattati.Ida kho pana bhikkhave dukkha ariya- sacca: Jti pi dukkh jar pi dukkh /vydhi pi dukkh/ maraam pi dukkha, soka- parideva-dukkha-domanassupys pi dukkh, appiyehi sampay-ogo dukkho, piyehi vippayogo dukkho, yam-piccha na labhati tam pi dukkha, sakhittena pacupdna-kkhandh dukkh. Ida kho pana bhikkhave dukkha-samudayo/a ariya-sacca: Yya tah ponobbhavik nandi-rga-sahagat tatra-tatrbhi-nandin, seyyathda, kma-tah bhava-tah vibhava-tah. Ida kho pana bhikkhave dukkha-nirodho/a ariya-sacca: Yo tass yeva tahya asesa-virga-nirodho cgo painissaggo mutti

  • Dhamma-cakkappavattana Sutta anlayo. Ida kho pana bhikkhave dukkha-nirodha-gmin-pai-pad ariya-sacca: ayam-eva ariyo ahagiko maggo, seyyath-da, samm- dihi samm-sakappo, samm-vc samm- kammanto samm-jvo, samm-vymo samm-sati samm-samdhi.Ida dukkha ariya-saccan-ti me bhikkhave, pubbe ananus-sutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha ariya-sacca parieyyan-ti me bhikkhave, pubbe ana-nussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha ariya-sacca paritan-ti me bhikkhave, pubbe ana-nussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi.Ida dukkha-samudayo/a ariya-saccan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-samudayo/a ariya-sacca pahtabban-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-samudayo/a ariya-sacca pahnan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi.Ida dukkha-nirodho/a ariya-saccan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-nirodho/a ariya-sacca sacchiktabban-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha- nirodho/a ariya-sacca sacchikatan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udap-di a udapdi pa udapdi vijj udapdi loko udapdi.Ida dukkha-nirodha-gmin-paipad ariya-saccan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-nirodha-gmin-paipad ariya-sacca

  • Dhamma-cakkappavattana Sutta bhvetabban-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-nirodha-gmin-pai-pad ariya-sacca bhvitan-ti me bhikkhave, pubbe ananus-sutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi.Yva-kva-ca me bhikkhave imesu catsu ariya-saccesu, evan-ti-parivaa dv-daskra yath-bhta a-dassana na su-visuddha ahosi, neva tvha bhikkhave sadevake loke samrake sabrahmake, sassamaa-brhmaiy pajya sadeva-manussya, anuttara samm-sambodhi abhi-sambuddho pac-casi. Yato ca kho me bhikkhave imesu catsu ariya-saccesu, evan-ti-parivaa dv-daskra yath- bhta a-dassa-na suvisuddha ahosi, athha bhikkhave sadevake loke samrake sabrahmake, sassamaa-brhmaiy pajya sadeva-manussya, anuttara samm- sambodhi abhisambuddho pac-casi, a-ca pana me dassana udapdi: akupp me vi-mutti, ayam-antim jti, natthi dni punabbhavo-ti. Idam-avoca Bhagav. Attaman paca-vaggiy bhikkh Bhagavato bhsita abhinandu. Imasmi-ca pana veyykaraasmi bhaamne, yasmato Koaassa viraja vta-mala dhamma-cakkhu udapdi. Ya-kici samudaya- dhamma sabban-ta nirodha-dhamman-ti.Pavattite ca Bhagavat dhamma-cakke, bhumm dev saddam-anussvesu: Etam-Bhagavat Brasiya Isipatane Migadye anuttara dhamma-cakka pavattita, appaivattiya samae-na v brhmaena v devena v mrena v brahmun v kenaci v lokasmin-ti. Bhummna devna sadda sutv, Ctum-mah-rjik dev saddam-anussvesu. Ctummah-rjikna devna sadda sutv, Tvatis dev saddam-anussvesu. Tvatisna devna sadda sutv, Ym dev saddam-anussvesu. Ymna devna sadda sutv, Tusit dev saddam-anussvesu. Tusitna devna sadda sutv, Nim-mna-rat dev saddam-anussvesu. Nimmna-ratna dev-na sadda sutv, Para-nimmita-vasa-vatt dev saddam-anussvesu. Para-nimmita-vasa-vattna devna sadda

  • Anatta-lakkhaa Sutta sutv, Brahma-kyik dev saddam-anussvesu: Etam-Bhaga-vat Brasiya Isipatane Migadye anuttara dhamma-cakka pavattita, appaivattiya samaena v brhmaena v devena v mrena v brahmun v kenaci v lokasmin-ti. Iti-ha tena khaena tena muhuttena, yva brahma-lok saddo ab-bhuggacchi. Aya-ca dasa-sahass loka-dhtu, sakampi sampa-kampi sampavedhi. Appamo ca oro (/uro) obhso loke ptur-ahosi, atikkammeva devna devnubhva.Atha kho Bhagav udna udnesi: Asi vata bho Koao, asi vata bho Koao-ti. Iti-hida yasmato Koaassa, A-koaotv-eva nma, ahos-ti.

    Dhamma-cakkappavattana Sutta Nihita[S.V.420f; Vin.I.10f]

    Anatta-lakkhaa SuttaThe Discourse on the Not-self Characteristic

    [Evam-me suta.] Eka samaya Bhagav, Brasiya vihara-ti Isipatane Migadye. Tatra kho Bhagav paca-vaggiye bhikkh mantesi:Rpa bhikkhave anatt. Rpa-ca hida bhikkhave att ab-havissa, na-y-ida rpa bdhya savatteyya, labbhetha ca rpe: eva me rpa hotu eva me rpa m ahos-ti. Yasm ca kho bhikkhave rpa anatt, tasm rpa bdhya savat-tati. Na ca labbhati rpe: eva me rpa hotu eva me rpa m ahos-ti.Vedan anatt. Vedan ca hida bhikkhave att abhavissa, na-y-ida vedan bdhya savatteyya, labbhetha ca vedanya: eva me vedan hotu eva me vedan m ahos-ti. Yasm ca kho bhikkhave vedan anatt, tasm vedan bdhya savattati. Na ca labbhati vedanya: eva me vedan hotu eva me vedan m ahos-ti.Sa anatt. Sa ca hida bhikkhave att abhavissa, na-y-ida sa bdhya savatteyya, labbhetha ca saya, eva

  • Anatta-lakkhaa Sutta me sa hotu eva me sa m ahos-ti. Yasm ca kho bhikkhave sa anatt, tasm sa bdhya savattati. Na ca labbhati saya, eva me sa hotu eva me sa m ahos-ti.Sakhr anatt. Sakhr ca hida bhikkhave att abhavissa-su, na-y-ida sakhr bdhya savatteyyu, labbhetha ca sakhresu: eva me sakhr hontu eva me sakhr m ahesun-ti. Yasm ca kho bhikkhave sakhr anatt, tasm sakhr bdhya savattanti. Na ca labbhati sakhresu: eva me sakhr hontu eva me sakhr m ahesun-ti.Via anatt. Via-ca hida bhikkhave att abhavissa, na-y-ida via bdhya savatteyya, labbhetha ca vie: eva me via hotu eva me via m ahos-ti. Yasm ca kho bhikkhave via anatt, tasm via bdhya savattati. Na ca labbhati vie: eva me via hotu eva me via m ahos-ti.Ta ki maatha bhikkhave, rpa nicca v anicca v-ti?Anicca bhante.Yam-pannicca dukkha v ta sukha v-ti?Dukkha bhante.Yam-pannicca dukkha viparima-dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti?No heta bhante.Ta ki maatha bhikkhave, vedan nicc v anicc v-ti?Anicc bhante.Yam-pannicca dukkha v ta sukha v-ti?Dukkha bhante.Yam-pannicca dukkha viparima-dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti?No heta bhante.Ta ki maatha bhikkhave, sa nicc v anicc v-ti?Anicc bhante.Yam-pannicca dukkha v ta sukha v-ti?Dukkha bhante.

  • Anatta-lakkhaa Sutta Yam-pannicca dukkha viparima- dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti?No heta bhante.Ta ki maatha bhikkhave, sakhr nicc v anicc v-ti?Anicc bhante.Yam-pannicca dukkha v ta sukha v-ti?Dukkha bhante.Yam-pannicca dukkha viparima-dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti?No heta bhante.Ta ki maatha bhikkhave, via nicca v anicca v-ti?Anicca bhante.Yam-pannicca dukkha v ta sukha vti?Dukkha bhante.Yam-pannicca dukkha viparima-dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti?No heta bhante.Tasm-t-iha bhikkhave, ya-kici rpa attngata-paccuppan-na, ajjhatta v bahiddh v, orika v sukhuma v, hna v pata v, yan-dre santike v, sabba rpa, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sam-mappaya dahabba.Y kci vedan attngata-paccuppann, ajjhatt v bahiddh v, orik v sukhum v, hn v pat v, y dre santike v, sabb vedan, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sammappaya dahabba.Y kci sa attngata-paccuppann, ajjhatt v bahiddh v, orik v sukhum v, hn v pat v, y dre santike v, sab-b sa, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sammappaya dahabba.Ye keci sakhr attngata-paccuppann, ajjhatt v bahiddh v, orik v sukhum v, hn v pat v, ye dre santike v,

  • ditta-pariyya Sutta sabbe sakhr, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sammappaya dahabba.Ya-kici via attngata-paccuppanna, ajjhatta v ba-hiddh v, orika v sukhuma v, hna v pata v, yan-dre santike v, sabba via, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sammappaya dahabba.Eva passa bhikkhave sutav ariya-svako, rpasmi pi nib-bindati. Vedanya pi nibbindati. Saya pi nibbindati. Sakhre-su pi nibbindati. Viasmi pi nibbindati. Nibbinda virajjati. Virg vimuccati. Vimuttasmi vimuttam-iti a hoti. Kh jti, vusita brahma-cariya, kata karaya, npara itthat-ty-ti pajnt-ti.Idam-avoca Bhagav. Attaman paca-vaggiy bhikkh Bhagava-to bhsita abhinandu. Imasmi-ca pana veyykaraasmi bhaamne, paca-vaggiyna bhikkhna anupdya, save-hi cittni vimuccis-ti.

    Anatta-lakkhaa Sutta Nihita[S.III.66f; Vin.I.13f]

    ditta-pariyya SuttaThe Fire Discourse

    [Evam-me suta.] Eka samaya Bhagav, Gayya viharati gaysse, saddhi bhikkhu-sahassena. Tatra kho Bhagav bhikkh mantesi:Sabba bhikkhave ditta. Ki-ca bhikkhave sabba ditta? Cakkhu bhikkhave ditta. Rp ditt. Cakkhu-via ditta. Cakkhu-samphasso ditto. Yam-pida cakkhu-sampha-ssa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta.Kena ditta? ditta rgaggin dosaggin mohaggin, dit-ta jtiy jar-maraena, sokehi paridevehi dukkhehi doma-nassehi upysehi dittan-ti vadmi.

  • ditta-pariyya Sutta Sota ditta. Sadd ditt. Sota-via ditta. Sota-sam-phasso ditto. Yam-pida sota-samphassa-paccay uppajjati ve-dayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta.Kena ditta? ditta rgaggin dosaggin mohaggin, dit-ta jtiy jar-maraena, sokehi paridevehi dukkhehi doma-nassehi upysehi dittan-ti vadmi.Ghna ditta. Gandh ditt. Ghna- via ditta. Gh-na-samphasso ditto. Yam-pida ghna-samphassa-paccay up-pajjati vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta.Kena ditta? ditta rgaggin dosaggin mohaggin, dit-ta jtiy jar-maraena, sokehi paridevehi dukkhehi doma-nassehi upysehi dittan-ti vadmi.Jivh ditt. Ras ditt. Jivh-via ditta. Jivh-sampha-sso ditto. Yam-pida jivh-samphassa-paccay uppajjati veday-ita, sukha v dukkha v adukkham-asukha v, tam-pi ditta.Kena ditta? ditta rgaggin dosaggin mohaggin, dit-ta jtiy jar-maraena, sokehi paridevehi dukkhehi doma-nassehi upysehi dittan-ti vadmi.Kyo ditto. Phohabb ditt. Kya- via ditta. Kya-samphasso ditto. Yam-pida kya-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta.Kena ditta? ditta rgaggin dosaggin mohaggin, dit-ta jtiy jar-maraena, sokehi paridevehi dukkhehi doma-nassehi upysehi dittan-ti vadmi.Mano ditto. Dhamm ditt. Mano-via ditta. Mano-samphasso ditto. Yam-pida mano-samphassa-paccay uppajja-ti vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta.Kena ditta? ditta rgaggin dosaggin mohaggin, dit-ta jtiy jar-maraena, sokehi paridevehi dukkhehi doma-nassehi upysehi dittan-ti vadmi.

  • ditta-pariyya Sutta Eva passa bhikkhave sutav ariya-svako, cakkhusmi pi nib-bindati. Rpesu pi nibbindati. Cakkhu-vie pi nibbindati. Cakkhu-samphasse pi nibbindati. Yam-pida cakkhu-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati.Sotasmi pi nibbindati. Saddesu pi nibbindati. Sota-vie pi nibbindati. Sota-samphasse pi nibbindati. Yam-pida sota-sam-phassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati.Ghnasmi pi nibbindati. Gandhesu pi nibbindati. Ghna-vie pi nibbindati. Ghna-samphasse pi nibbindati. Yam-pida ghna-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati.Jivhya pi nibbindati. Rasesu pi nibbindati. Jivh-vie pi nib-bindati. Jivh-samphasse pi nibbindati. Yam-pida jivh-sam-phassa- paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati.Kyasmi pi nibbindat. Phohabbesu pi nibbindati. Kya-vie pi nibbindati. Kya-samphasse pi nibbindati. Yam-pida kya-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati.Manasmi pi nibbindati. Dhammesu pi nibbindati. Mano-vie pi nibbindati. Mano-samphasse pi nibbindati. Yam-pida mano-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati.Nibbinda virajjati. Virg vimuccati. Vimuttasmi vimuttam-iti a hoti.Kh jti, vusita brahma-cariya, kata karaya, npara itthatty-ti pajnt-ti.Idam-avoca Bhagav. Attaman te bhikkh Bhagavato bhsita abhinandu. Imasmi-ca pana veyykaraasmi bhaamne, tassa bhikkhu-sahassassa anupdya, savehi cittni vimuccis-ti.

    [S.IV.19f; Vin.I.34]

  • Ratana Sutta Ratana Sutta

    Yndha bhtni samgatni,Bhummni v yni va antalikkhe.

    Sabbeva bht suman bhavantu,Atho pi sakkacca suantu bhsita.

    Tasm hi bht nismetha sabbe,Metta karotha mnusiy pajya.

    Div ca ratto ca haranti ye bali,Tasm hi ne rakkhatha appamatt.

    Ya kici vitta idha v hura v,Saggesu v ya ratana pata;

    Na no sama atthi Tathgatena,Idam pi Buddhe ratana pata;

    Etena saccena suvatthi hotu.

    Khaya virga amata pata,Yad-ajjhag Sakya-mun samhito;

    Na tena dhammena samatthi kici,Idam pi Dhamme ratana pata;

    Etena saccena suvatthi hotu.

    Yam buddha-seho parivaay suci,Samdhim-nantarika-m-hu;

    Samdhin tena samo na vijjati,Idam pi Dhamme ratana pata;

    Etena saccena suvatthi hotu.

    Ye puggal aha sata pasah,Cattri etni yugni honti;

    Te dakkhieyy Sugatassa svak, Etesu dinnni mahapphalni;

    Idam pi Saghe ratana pata,Etena saccena suvatthi hotu.

    Ye suppayutt manas dahena,Nikkmino Gotama-ssanamhi;

  • Ratana Sutta Te patti-patt amata vigayha,Laddh mudh nibbuti bhujamn;

    Idam pi Saghe ratana pata,Etena saccena suvatthi hotu.

    Yathinda-khlo pahavi sito siy,Catubbhi vtebhi asampakampiyo.

    Tathpama sappurisa vadmi,Yo ariya-saccni avecca passati.

    Idam pi Saghe ratana pata,Etena saccena suvatthi hotu.

    Ye ariya-saccni vibhvayanti,Gambhra-paena sudesitni.

    Ki-cpi te honti bhusappamatt,Na te bhava ahamam-diyanti.

    Idam pi Saghe ratana pata,Etena saccena suvatthi hotu.

    Sah vassa dassana-sampadya,Tayassu dhamm jahit bhavanti.

    Sakkya-dihi vicikicchita-ca,Slabbata v pi yad-atthi kici.

    Cathapyehi ca vippamutto,Cha cbhihnni abhabbo ktu.

    Idam pi Saghe ratana pata,Etena saccena suvatthi hotu.

    Ki-cpi so kamma karoti ppaka,Kyena vc uda cetas v.

    Abhabbo so tassa paicchadya,Abhabbat diha-padassa vutt.

    Idam pi Saghe ratana pata,Etena saccena suvatthi hotu.

    Vanappagumbe yath phussi-t-agge,Gimhna-mse pahamasmi gimhe.

    Tathpama dhamma-vara adesayi,Nibbna-gmi parama hitya.

    Idam pi Buddhe ratana pata,

  • Ratana Sutta Etena saccena suvatthi hotu.

    Varo vara- vara-do varharo,Anuttaro dhamma-vara adesayi.

    Idam pi Buddhe ratana pata,Etena saccena suvatthi hotu.

    Kha pura nava natthi sambhava,Viratta-cittyatike bhavasmi;

    Te kha-bj aviruhi-chand,Nibbanti dhr yathyam padpo;

    Idam pi Saghe ratana pata, Etena saccena suvatthi hotu.

    Yndha bhtni samgatni,Bhummni v yni va antalikkhe.

    Tathgata deva-manussa-pjita,Buddha namassma suvatthi hotu.

    Yndha bhtni samgatni,Bhummni v yni va antalikkhe.

    Tathgata deva-manussa-pjita,Dhamma namassma suvatthi hotu.

    Yndha bhtni samgatni,Bhummni v yni va antalikkhe.

    Tathgata deva-manussa-pjita,Sagha namassma suvatthi hot-ti.

    [Sn. vv. 224241; Khp.VI]

  • niya Paritta niya Paritta

    (28 Buddhas)

    Appasannehi nthassaSsane sdhu-sammate

    Amanussehi caehiSad kibbi-sakribhi

    Parisna-ca tassanna-m-ahisya ca guttiy

    Yan-desesi mah-vroParittan-tam-bhamase.

    Vipassissa namatthu,Cakkhumantassa sirmato;

    Sikhissa pi namatthu,Sabba-bhtnukampino.

    Vessabhussa namatthu,Nhtakassa tapassino;

    Namatthu Kakusandhassa,Mra-senappamaddino,

    Kongamanassa namatthu,Brhmaassa vusmato;

    Kassapassa namatthu,Vippamuttassa sabbadhi.

    Agrasassa namatthu,Sakya-puttassa sirmato;

    Yo ima dhammam-adesesi,Sabba-dukkhpandana.

    Ye cpi nibbut loke,Yath-bhta vipassisu;

    Te jan apisu,Mahant vta-srad.

    Hita deva-manussna,Ya namassanti Gotama;

  • niya Paritta */Vijj-caraa-sampanna,Mahanta vta-srada.

    Vijj-caraa-sampanna,Buddha vandma Gotaman-ti./*1

    Namo me sabba buddhnaUppannna mahesina

    Taha-karo mah-vroMedha-karo mah-yaso.

    Saraa-karo loka-hitoDpa-karo jutin-dharo

    Koao jana-pmokkhoMagalo purissabho.

    Sumano sumano dhroRevato rati-vahano

    Sobhito gua-sampannoAnoma-dass januttamo.

    Padumo loka-pajjotoNrado vara-srath

    Padumuttaro satta-sroSumedho appaipuggalo.

    Sujto sabba-lokaggoPiya-dass narsabho

    Attha-dass kruikoDhamma-dass tamo-nudo.

    Siddhattho asamo lokeTisso ca vadata varo

    Pusso ca varado BuddhoVipass ca anpamo.

    Sikh sabba-hito satthVessabh sukha-dyako

    Kakusandho sattha-vhoKongamano raa-jaho.

    Kassapo siri-sampannoGotamo sakya-pugavo.

    Ete cae ca Sambuddh

    1. *If chanting the Paritta in full omit this line.

  • niya Paritta Aneka-sata-koayoSabbe Buddh asama-sam

    Sabbe Buddh mahiddhik.Sabbe dasa-balpet

    VesrajjehupgatSabbe te paijnanti

    sabhahnamuttama.Sha-nda nadantete

    Parissu visradBrahma-cakka pavattenti

    Loke appaivattiya.Upet Buddha-dhammehi

    Ahrasahi nyakDvattisa-lakkhapet

    Stynubyajan-dhar.Bymappabhya suppabh

    Sabbe te muni-kujarBuddh sabba-uno ete

    Sabbe khsav jin.Mahappabh mah-tej

    Mah-pa mahabbalMah-kruik dhr

    Sabbesna sukh-vah.Dp nth patih ca

    T le ca pinaGat bandh mahasss

    Sara ca hitesino.Sadevakassa lokassa

    Sabbe ete paryanTesha siras pde

    Vandmi purisuttame.Vacas manas ceva

    Vandmete TathgateSayane sane hne

    Gamane cpi sabbad.Sad sukhena rakkhantu

    Buddh santi-kar tuva

  • niya Paritta Tehi tva rakkhito santoMutto sabba-bhayena ca.

    Sabba-roga-vinimutto Sabba-santpa-vajjito

    Sabba-veram-atikkantoNibbuto ca tuva bhava.

    Tesa saccena slenaKhanti-mett-balena ca

    Te pi tumhe/amhe1 anurakkhanturogyena sukhena ca.

    Puratthimasmi dis-bhgeSanti bht mahiddhik

    Te pi tumhe/amhe anurakkhanturogyena sukhena ca.

    Dakkhiasmi dis-bhgeSanti dev mahiddhik

    Te pi tumhe/amhe anurakkhanturogyena sukhena ca.

    Pacchimasmi dis-bhgeSanti ng mahiddhik

    Te pi tumhe/amhe anurakkhanturogyena sukhena ca.

    Uttarasmi dis-bhgeSanti yakkh mahiddhik

    Te pi tumhe/amhe anurakkhanturogyena sukhena ca.

    Purima-disa DhatarahoDakkhiena Viruhako

    Pacchimena VirpakkhoKuvero uttara disa.

    Cattro te mah-rjLoka-pl yasassino

    Te pi tumhe/amhe anurakkhanturogyena sukhena ca.

    ksah ca bhummah

    1. If chanting for oneself use amhe.

  • niya Paritta Dev ng mahiddhikTe pi tumhe/amhe anurakkhantu

    rogyena sukhena ca.

    Natthi me saraa aa,Buddho me saraa vara

    Etena sacca-vajjenaHotu te jaya-magala

    Natthi me saraa aa,Dhammo me saraa vara

    Etena sacca-vajjenaHotu te jaya-magala

    Natthi me saraa aa,Sagho me saraa vara

    Etena sacca-vajjenaHotu te jaya-magala

    Ya kici ratana lokeVijjati vividha puthu

    Ratana Buddha-sama natthiTasm sotth bhavantu te/me.1

    Ya kici ratana lokeVijjati vividha puthu

    Ratana Dhamma-sama natthiTasm sotth bhavantu te/me.

    Ya kici ratana lokeVijjati vividha puthu

    Ratana Sagha-sama natthiTasm sotth bhavantu te/me.

    Sakkatv Buddha-ratana,Osatha uttama vara;

    Hita deva-manussna,Buddha-tejena sotthin;

    Nassantupaddav sabbe,Dukkh vpasamentu te/me.

    1. If chanting for oneself use me.

  • niya Paritta Sakkatv Dhamma-ratana,Osatha uttama vara;

    Parihpasamana,Dhamma-tejena sotthin;

    Nassantupaddav sabbe,Bhay vpasamentu te/me.

    Sakkatv Sagha-ratana,Osatha uttama vara;

    huneyya phuneyya,Sagha-tejena sotthin;

    Nassantupaddav sabbe,Rog vpasamentu te/me.

    Sabbtiyo vivajjantu,Sabba-rogo vinassatu;

    M te bhavatv-antaryo,Sukh dghyuko bhava.

    Abhivdana-slissa,Nicca vuhpacyino;

    Cattro dhamm vahanti,yu vao sukha bala.

    Amaravati Monastery ChantsTable of Contents

    House Chants Part 1Nama-kra-siddhi-gthNamo-kra-atthakaMangala-suttaCha Ratana Paritta-GthKaraniya-metta-suttaKhandha-parittaBuddha Dhamma Sangha-gunNatthi me saranam annam,

    House Chants Part 2Atntiya ParittaBojjhanga-parittaAbhaya-parittaDevat Uyyojana GthJaya-mangala Attha-gthJaya-parittaBuddha Dhamma Sangha-gun

    Funeral ChantsDhamma-sangani-mtikPatthna-mtik-pthoPamsu-kula

    Evening ChantingRatanattaya VandanPubba-bhga-nama-kra-pthoBuddhnussatiBuddhbhigtiDhammnussatiDhammbhigtiSanghnussatiSanghbhigti

    Morning ChantingRatanattaya VandanPubba-bhga-nama-kra-pthoBuddhbhitthutiDhammbhitthutiSanghbhitthutiRatanattayappanma-gthSamvega-parikittana-ptho

    AnumodanBhojana-dnnumodanCulla-mangala-cakka-vlaAggappasda-sutta-gthKla-dna-sutta-gthSo Attha-laddhoAdsi-me di-gth (Tiro-kudda-kandam)

    Rains Retreat ChantsDhamma-cakkappavattana SuttaAnatta-lakkhana SuttaAditta-pariyya SuttaRatana SuttaAtntiya Paritta 28 Buddhas