Web viewभज गोविन्दम् श्लोके स्थिताः...

80
भभ भभभभभभभभभ शशशशशश शशशशशशश शशशशशश शशशशशशशशशशशशश Grammatical aspects in Bhaja Govindam The grammatical characteristics of the individual words along with the original text, meaning in Sanskrit and English and other grammatical aspects are provided here. The intention is not to teach Sanskrit grammar. But this information will be useful for Sanskrit students to revise the basic concepts that they would have studied. Compiled and posted by Nivedita in nivedita2015.wordpress.com during Dec 2015. Important Note: The content might undergo changes. This doc was last updated on 26th Oct 2016. For updates, check https://nivedita2015.wordpress.com/ bhaja-govindam-moha-mudgara . <TODO> The taatpaaryaartham in Sanskrit will be replaced with a new set. Notations followed in this work............................3 1. शश शशशशशशशशश..........................................3 2. शशश शशशशश शशशशशशशशशशशशश...............................5 3. शशशशशशशशशशशशशशशशशशश...................................8 4. शशशशशशशशशशशशशशशशशशश...................................9 5. शशशशशशशशशशशशशशशशशशशशशश...............................11

Transcript of Web viewभज गोविन्दम् श्लोके स्थिताः...

Page 1: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

भज गोवि�न्दम्

श्लोके स्थि�ताः केचि�त् व्याकरणवि�षयाGrammatical aspects in Bhaja Govindam

The grammatical characteristics of the individual words along with the original text, meaning in Sanskrit and English and other grammatical aspects are provided here. The intention is not to teach Sanskrit grammar. But this information will be useful for Sanskrit students to revise the basic concepts that they would have studied. Compiled and posted by Nivedita in nivedita2015.wordpress.com during Dec 2015. Important Note: The content might undergo changes. This doc was last updated on 26th Oct 2016. For updates, check https://nivedita2015.wordpress.com/ bhaja-govindam-moha-mudgara. <TODO> The taatpaaryaartham in Sanskrit will be replaced with a new set.

Notations followed in this work...........................................................................................31. भज गोवि�न्दम.्..............................................................................................................3

2. मूढ जहीविह धनागमतृष्णाम्..............................................................................................5

3. नारीस्तनभरनाभीदेशम्....................................................................................................84. नचि%नीद%गतज%मविततर%म्............................................................................................9

5. या�वि&त्तोपाज)नसक्त....................................................................................................11

6. या�त्प�नो विन�सवित देह.े...............................................................................................14

7. बा%स्ता�त्क्रीडासक्त....................................................................................................16

8. का ते कान्ता................................................................................................................18

9. सत्सङ्गत्�े विनस्सङ्गत्�म्...................................................................................................20

Page 2: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

10. �यचिस गते क..............................................................................................................22

11. मा कुरु धनजनयौ�नग�)म.्............................................................................................24

12. दिदनयामिमन्यौ सायं प्रात.................................................................................................27

13. का ते कान्ता................................................................................................................29

14. जदि;%ो मुण्डी..............................................................................................................31

15. अङं्ग गचि%तं पचि%तं मुण्डम्..............................................................................................33

16. अग्रे �मि? पृषे्ठ भानु.....................................................................................................36

17. कुरुते गङ्गासागरगमनम.्................................................................................................38

18. सुरमंदिदरतरुमू%विन�ास.................................................................................................40

19. योगरतो �ा..................................................................................................................44

20. भग�द्गीता विकस्थिC�दधीता...............................................................................................47

21. पुनरविप जननं पुनरविप मरणम्..........................................................................................49

22. रथ्या�प);वि�रचि�तकन्थ.................................................................................................51

23. कस्त्�ं कोऽहं कुत आयात.............................................................................................53

24. त्�मिय ममिय �ान्यत्र.........................................................................................................55

25. शत्रौ मिमते्र पुते्र बन्धौ......................................................................................................58

26. कामं क्रोधं %ोभं मोहम्..................................................................................................60

27. गेयं गीतानामसहस्रम.्....................................................................................................62

28. सुखत विक्रयते रामाभोग...............................................................................................64

29. अर्थ)मनर्थM भा�य विनत्यम.्...............................................................................................66

30. प्राणायामं प्रत्याहारम.्...................................................................................................68

31. गुरु�रणाम्बुजविनभ)रभक्त..............................................................................................70

Appendix 1 - Paadaakulakam Chandas (meter)...................................................73Appendix 2 – The 10 ganas or classes of verbs & List of Verbs.........................75Appendix 3 – Set, Vet, Anit – Inflection Patterns................................................78Appendix 4 – Suffixes – Pratyayas प्रत्यया............................................................79

योगी रामसुरतकुमार योगी रामसुरतकुमार ।योगी रामसुरतकुमार जय गुरु राया ॥

* - * - *Salutations and thanks to my teachers and friends !

Notations followed in this work

सङ्केताक्षरसूची (Abbreviations) अ. = अकारान्त । आ. = आकारान्त । इ. = इकारान्त । ई. = ईकारान्त । उ. = उकारान्त । ऋ. = ऋकारान्त । त. = तकारान्त

। द. = दकारन्त । न. = नकारान्त । म. = मकारान्त । स. = सकारान्त ।

Grammatical aspects in Bhaja Govindam 2

Page 3: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

पंु. = पंुचि%ङ्ग । स्त्री. = स्त्रीचि%ङ्ग । नपंु. = नपुंसकचि%ङ्ग । वित्र. = वित्रचि%ङ्ग । संप्र. = सम्बोधनप्रर्थमावि�भचिक्त । प्र. = प्रर्थमावि�भचिक्त । वि&. = वि&तीयावि�भचिक्त । तृ. = तृतीयावि�भचिक्त । �. =

�तुर्थUवि�भचिक्त । पं. = पC�मीवि�भचिक्त । ष. = षष्ठीवि�भचिक्त । स. = सप्तमीवि�भचिक्त । एक. = एक��नम् । वि&. = वि&��नम् । बहु. = बहु��नम् । पर. = परस्मैपदिद । आत्म. = आत्मनेपदिद । उभ. = उभयपदिद ।

%;्. = %;् %कार (�त)मानका%) । %ो;्. = %ो;् %कार (आज्ञा, प्रार्थ)ना, इच्छा) । %ुङ्. = %ुङ्. %कार (भूतका%) । चि%;्. = चि%;्. %कार (भूतका%) ।

प्रपु. = प्रर्थमपुरुष । मपु. = मध्यमपुरुष । उपु. = उत्तमपुरुष ।

लेखसंरूप (Format) विक्रयापदम् = < विक्रयापदम् > [ <धातु> <धातो औपदेचिशकरूपम्> < धातो पदिदरूपम्> <%कार> <पुरुष>

<��नम्> उदाहरणम् : विक्रयापदम् = रक्षवित [ रक््ष “रक्ष पा%ने” पर. %;्. प्रपु. एक. ]

<पद वि��रणम्> = <नामपदम्> [ अव्ययम् ] (अर्थ�ा) [ <अन्त> <चि%ङ्ग> <वि�भचिक्त> <��नम्> ] सम्बोधनपदम् = मूढमते [ इ. पंु. संप्र. एक. ]

The words included in the anvaya by the process of अध्याहार are mentioned within brackets. The intendation indicates the association of the words. For some of the uncommon terms, the different forms in other Lakaara for verbs and other vibhaktis for nouns

are given under %कार-रूपाणिण and वि�भचिक्त-रूपाणिण.

Terms used in classifying the word Explanation of the terms used to classify the words.# Term Usage Examples

1. विक्रयापदम् =  Verb रक्षवित ।

2. वि�शेषणम् = विक्रयावि�शेषणम्

adverb including (negation) न and (emphasis) ए� and विह

न विह रक्षवित |(त्�ं) मोहा�ेशं मा गा |भग�द्गीता विकस्थिC�त् अधीता ।चिशचिशर�सन्तौ पुन आयात ।

3. कम)पदम् = विन�)त्यM कम)

Object wherein the action involves the creation of the object उत्पादं्य कम)

प्राणायामं कुरु |

4. कम)पदम् = वि�कायM कम)

Object wherein the action involves the transformation of the object into this new form.

(त्�ं) वि�तृष्णाःं सद्बदु्धिg ःं मनचिस कुरु ।

5. कम)पदम् =प्राप्यं कम)  

Object wherein the action does not involve creation or transformation of the object

(त्�ं) गोवि�न्दं भज ।

6. कम)-�ाक्यम् Sub-heading for the secondary sentence which is the object in the main sentence

स�M वि�श्वम् असारम् इवित परिरभा�य |

7. कम)�ाक्यद्योतकपदम् The word इवित which makes the secondary sentence

स�M वि�श्वम् असारम् इवित परिरभा�य |

Grammatical aspects in Bhaja Govindam 3

Page 4: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

become the object in the main sentence

8. कम)�ाक्यांश-द्योतकपदम्

The word इवित which makes a phrase become the object in the main sentence

एतत् मांस�सादिदवि�कारं (इवित) (त्�ं) वि�चि�न्तय ।

9. वि�शेषणम् = कम)वि�शेषणम्  

adjective of object स्�प्न + वि��ारं वि�श्�ं त्यक्त्�ा स�M वि�श्वम् असारम् इवित परिरभा�य ।

10. वि�शेषणम् = कम)-वि�धेय-वि�शेषणम्

Describes the object without being used as a direct adjective. Used in those sentences which describe how the object is or has become.

%ोकं शोकहतम् (इवित) वि�द्धिg  |स�M वि�श्वम् असारम् इवित परिरभा�य ।

11. प्रश्न�ा�क-xxx-पदम् Questioning term ते कान्ता का ? ते पुत्र क ः ?12. आके्षपार्थn प्रश्न�ा�क--

xxx-पदम् =Questioning term used in the sense of denial

तत्त्�े ज्ञाते (सवित) क संसार ?वि�राग कस्य सुखं न करोवित ?

13. कतृ)पदम् = शुgकता)

Subject who does the action independently without being prompted by anyone

प�न देहे विन�सवित |

14. कतृ)पदम्  =णिणजन्त-प्रयोजककता) | हेतुकता) |

The subject who causes the action to be done by another

( त्�ं ) चि�त्तं वि�नोदय |

15. कतृ)पदम् = णिणजन्त-प्रयोज्यकता) | कम)कता) |

The subject who is made to do the action

(त्�ं) चि�त्तं वि�नोदय |

16. वि�शेषणम् = कतृ)वि�शेषणम्

Adjective of subject अयं संसारः अती� वि�चि�त्र ।

17. वि�शेषणम् = कतृ)-वि�धेय-वि�शेषणम्

Describes the subject without being used as a direct adjective. Note that the genders may or might not match in this case. Used in those sentences which describe how the subject is or has become.

वित्रजगवित सज्जनसंगवित एका भ�ाण)�तरणे नौका भ�वित ।

18. अव्ययम् = तादथ्य)पदम्

Conveys the purpose of the action

त्�ं व्यर्थM कुप्यचिस ।

19. सम्बोधनपदम् = Vocative Case for calling out or addressing someone

मुरारे |

20. वि�षाद-भा�-सू�कपदम् =

Exclamation – expressing grief

हन्त ।

21. करण�ा�कपदम् = Instrumental case (truteeya vibhakti) term indicating agent

तेन (त्�ं) चि�त्तं वि�नोदय ।

22. कारण�ा�कपदम् = Term in Instrumental case (truteeya vibhakti) or ablative case (panchamee

इह संसारे (त्�ं) कृपया (मां) पाविह | (त्�ं) सेद्धिन्rय + मानस + विनयमात् संसारात् मुक्त

Grammatical aspects in Bhaja Govindam 4

Page 5: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

vibhakti) indicating cause हेतु�ा�कपदम्

भ� ।

23. सम्प्रदानपदम् = Dative case (caturtee vibhakti) term indicating the receiver

दीनजनाय वि�त्तम् देयं � (अस्तिस्त) |

24. अपादानपदम् = Ablative case (panchamee vibhakti) term indicating the source of separation

पुत्रात् अविप धन+भाजां भीवित (भ�वित) ।

25. सम्बन्धिन्ध-पदम् =

Genitive case (shashtee vibhakti) term indicating relationship which is something other than the relationships indicated by the other Kaarakaas. It would be associated with one of the kaarakaas.

ते कान्ता का ?

26. सम्बन्धिन्ध-पदम् = Term indicating relationship which is something other than the relationships indicated by the other Kaarakaas and the association is not with the kaarakaas.

उदर + विनमिमत्तं विह (एष) बहु+कृत+�ेष ।पश्चात् शरीरे रोग (भ�वित) ।

27. कारण�ा�कपदम् = Term not in instrumental and ablative case (3rd and 5th vibhakti), yet indicating the cause हेतु�ा�कपदम्

उदर + विनमिमत्तं विह (एष) बहु+कृत+�ेष ।

28. अमिधकरणम् = वि�षयामिधकरणम् | �ैषमियकम् |

Locative case (Saptamee vibhakti) term indicating subject matter

परमे ब्रह्मणिण सक्त ।

29. अमिधकरणम् =देशामिधकरणम् (औपशे्लविषकम्)

Locative case (Saptamee vibhakti) term indicating place - only a part

(यस्य) अग्रे �मि? (भ�वित) ।

30. अमिधकरणम् =देशामिधकरणम् (अणिभव्यापकम्)

Locative case (Saptamee vibhakti) term indicating place - all-pervading

त्�मिय ममिय � वि�ष्णु एक ।

31. अमिधकरणम् =का%ामिधकरणम् | औपशे्लविषकम्

Locative case (Saptamee vibhakti) term indicating time – only a part

रात्रौ �ुबुक+समर्पिपzत+जानु (भ�वित) |

32. वि�शेषणम् = अमिधकरण-वि�शेषणम्

An adjective for Locative case (Saptamee vibhakti) term

बहु दुस्तारे , अपारे , इह संसारे (त्�ं) कृपया (माम्) पाविह |

33. अव्ययम् = संयोजकपदम्

Indeclinables that connects different words or phrases

�, अर्थ�ा, �ा, तु, विह, यर्था, तर्था, इवित, �ेत्, अविप …

34. अव्ययम् = का%�ा�कपदम्

Indeclinables indicating the time

त्�ं वि�ष्णुत्�म् अचि�रात् �ाCछचिस |

35. अव्ययम् =वि�षय�ा�कपदम्

Indeclinables indicating the subject matter eg. अत्र, स�)त्र

स�)त्र समचि�त्त भ� ।

Grammatical aspects in Bhaja Govindam 5

Page 6: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

36. अव्ययम् =�ान�ा�कपदम्

Indeclinables indicating the place eg. अत्र, अन्यत्र, इह

तत् तत्त्�म् इ ह (त्�ं) चि�न्तय ।

37. समका%ीनत्�-द्योतक-सवितसप्तमी-�ाक्यांश

Sub-heading for the Satisaptami phrase which indicates the time of the main action through another secondary action

ज्ञाते तत्त्�े (सवित) …समि~विहते का%े संप्राप्ते (सवित) …

38. ज्ञापक-विक्रया-आश्रय-कम)-सू�क-पदम् =

The object of the secondary action in Satisaptami

तत्त्�े ज्ञाते (सवित) …

39. ज्ञापक-विक्रया-आश्रय-कतृ)-सू�क-पदम् =

The subject of the secondary action in Satisaptami

समि~विहते का%े संप्राप्ते (सवित) …

40. ज्ञापक-विक्रया-आश्रय-कतृ)वि�शेषण-सू�क-पदम् =

Adjective for the subject of the secondary action in Satisaptami

समि~विहते का%े संप्राप्ते (सवित) …

41. ज्ञापक-विक्रया-सू�क-पदम् =

The secondary action in Satisaptami which indicates the time of the main action

समि~विहते का%े संप्राप्ते (सवित) …तत्त्�े ज्ञाते (सवित) …

42. सवितसप्तमी-पदम् = Satisaptami term सवित, सत्याम्, सत्सु, सतीषु

43. पू�)का%ीन-�ाक्यांश sub-heading for ktvaa clause

ते तं वि�शा%ं स्�ग)%ोकं भुक्त्�ा पुण्ये क्षीणे मत्य)%ोकं वि�शन्तिन्त ।

44. पू�)का%ीन-विक्रया =  ktvaa word indicating the action that was done prior to the current action

तं वि�शा%ं स्�ग)%ोकं भुक्त्�ा

45. विक्रयागभ)पदम् The word has an inherent action and some other word will be related to this inherent action.

परमे ब्रह्मणिण सक्त ।

46. समुच्चय-�ाक्यम् Another sentence that is closely associated with the main sentence by some relationship like cause-effect.

का% क्रीडवित | आ यु गच्छ वित ।

47. उपमा-�ा�क-पदम् The word which provides a comparison

योगी ए� बा% + उन्मत्त + �त् रमते ।त&त् जीवि�तम् अवितशय�प%ं (भ�वित) ।

* - * - *

1. भज गोवि�न्दम्श्लोकः

भज गोवि�न्दं भज गोवि�न्दंगोवि�न्दं भज मूढमते ।संप्राप्ते समि~विहते का%े नविह नविह रक्षवित डुकृCकरणे ॥१॥

पदचे्छदः भज, गोवि�न्दम्, भज, गोवि�न्दम्, गोवि�न्दम्, भज, मूढमते, संप्राप्ते, समि~विहते, का%े, न, विह, न, विह, रक्षवित, डुकृCकरणे

Grammatical aspects in Bhaja Govindam 6

Page 7: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

पदपरिरचयः सम्बोधनपदम् = मूढमते [ मूढमवित इ. पंु. संप्र. एक. ] प्रर्थम�ाक्यम्

विक्रयापदम् = भज [ भज “भज से�ायाम्” उभ. (अत्र पर.) %ो;्. मपु. एक. ]

कम)पदम् = गोवि�न्दम् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) |

कतृ)पदम् = (त्�म्) ~~ शुgकता) |

वि&तीय�ाक्यम् विक्रयापदम् = रक्षवित [ रक््ष “रक्ष पा%ने” पर. %;्. प्रपु. एक. ]

वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् | अव्ययम् = विह [ अव्ययम् ] ~~ अ�धारणम् |

कतृ)पदम् = “डुकृञ् करणे” [ *संज्ञा | एतद ्पणिणने धातुपाठे एकं व्याकरणसूम् । एतद ्पदम् अस्तिस्मन् श्लोके संज्ञा रूपेण प्रर्थमावि�णिभक््तयर्थn एक��ने उपयुङ्के्त । धातो औपदेचिशक रूपम् सू�यवित । “कृ” धातु करणकायn भ�वित इवित एतस्य सूत्रस्य अर्थ) । ] ~~ शुgकता) |

समका%ीनत्�-द्योतक-सवितसप्तमी-�ाक्यांश उपपदसप्तमी = का%े [ अ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कतृ)-सू�क-पदम् |

वि�शेषणम् = समि~विहते [ अ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कतृ)वि�शेषण-सू�क-पदम् | उपपदसप्तमी = संप्राप्ते [ अ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-सू�क-पदम् | उपपदसप्तमी = (सवित) ~~ सवितसप्तमी-पदम् |

अन्�यः मूढमते । (त्�ं) गोवि�न्दं भज । (त्�ं) गोवि�न्दं भज । (त्�ं) गोवि�न्दं भज । समि~विहते का%े संप्राप्ते (सवित) “डुकृCकरणे” न विह रक्षवित । न विह (रक्षवित) ।सारम्हे मूढ । त्�ं स�)दा गोवि�न्दं भज । नीणUते मरणका%े आगते सवित “डुकृञ् करणे” इत्यादिद व्याकरणादिदशास्त्राणाम् अध्ययनं संसारदुखात् तुभ्यं न रणिक्षतुं शक्नोवित । भग�ान् गोवि�न्द ए� त� रक्षणे समर्थ�ऽस्तिस्त । अत त्�ं गोवि�न्दं भज।

हे मन्दबुgे । त्�ं गोवि�न्दं विनरन्तरं भज । मरणका%े अत्यन्तं समि~विहते सवित व्याकरणादीतरशास्त्राध्ययनं संसारमुक्तये न कल्पते । अत इदानीं त� गोवि�न्दभजनमे� कत)व्यम् । व्याकरणम् सन्धिन्ध

गोवि�न्दं भज = गोवि�न्दम् + भज – अनुस्�ारसन्धिन्ध । समास

मूढमते मूढा मवित यस्य स मूढमवित - बहुव्रीविह । सम्बोधनरूपम् । (एकं पुरुषम् उदि�ष्य �दवित �ेत्) मूढा � असौ मवित � – कम)धारय । सम्बोधनरूपम् । (स्�मवितम् ए� उदि�ष्य �दवित �ेत्)

कृदन्त संप्राप्ते – सम् + प्र + आप् “आपॢ व्याप्तौ” + क्त-प्रत्यय (कम)णिण - सकम)क) – संप्राप्त । तस्तिस्मन् । समि~विहते – सम्+विन+धा “डुधाञ् धारणपोषणयो” + क्त-प्रत्यय (कम)णिण - सकम)क) - समि~विहतः। तस्तिस्मन् । धा इवित

धातो क्तान्तरूपम् विहत इवित भ�वित | गोवि�न्दम् = गो + वि�द ्“वि�द ॢ%ाभे” + श-प्रत्यय (कत)रिर) ।

विन�)�नम् (Etymology, i.e., derivation of the word) Grammatical aspects in Bhaja Govindam 7

Page 8: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

गोवि�न्द गा (इद्धिन्rयाणिण) वि�न्दवित इवित । धेनु प्राप्नोवित इवित अविप अर्थ)। गोवि�न्द गोणिभ वि�द्यते (उपविनष&ाक्यै ज्ञायते) इवित । ए�ं औपविनषद पुरुष इत्युच्यते।

Bhaja gōvindaṁ bhaja gōvindaṁgōvindaṁ bhaja mūḍhamatē ।samprāptē sannihitē kālēnahi nahi rakṣati ḍukrñ̥karaṇē ॥1॥

O thou ignorant! Repeat the name of Lord Govind as many times as possible. None of thy vast learning comes to thy rescue, to shield thee against the pangs of death.

2. मूढ जहीविह धनागमतृष्णाम्श्लोकः

मूढ जहीविह धनागमतृष्णांकुरु सद्बदु्धिgz मनचिस वि�तृष्णाम् ।यल्%भसे विनजकम�पात्तंवि�तं्त तेन वि�नोदय चि�त्तम् ॥२॥

पदचे्छदः मूढ, जहीविह, धनागमतृष्णाम्, कुरु, सद्बदु्धिgम्, मनचिस, वि�तृष्णाम्, यत्, %भसे, विनजकम�पात्तम्, वि�त्तम्, तेन, वि�नोदय, चि�त्तम्पदपरिरचयः सम्बोधनपदम् = मूढ [ अ. पंु. संप्र. एक. ] प्रर्थम�ाक्यम्

विक्रयापदम् = जहीविह [ हा “ओहाक् त्यागे” पर. %ो;्. मपु. एक. ]

%;्-%कार-रूपाणिण

जहावित, जहीत/जविहत, जहवित

जहाचिस, जहीर्थ/जविहर्थ, जहीर्थ/जविहर्थ

जहामिम, जही�/जविह�, जहीम/जविहम

%ो;्-%कार-रूपाणिण

जविहतु/जहातु, जहीताम्/जविहताम्, जहतु

जहीविह/जविहविह/जहाविह, जहीतम्/जविहतम्, जहीत/जविहत

जहाविन, जहा�, जहाम कम)पदम् = धनागमतृष्णाम् [ आ. स्त्री. वि&. एक. ] ~~ प्राप्यं कम) | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

वि&तीय�ाक्यम् विक्रयापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. (अत्र पर.) %ो;्. मपु. एक. ]

Grammatical aspects in Bhaja Govindam 8

Page 9: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

कम)पदम् = सद्बदु्धिgम् [ इ. स्त्री. वि&. एक. ] ~~ वि�कायM कम) | वि�शेषणम् = वि�तृष्णाम् [ आ. स्त्री. वि&. एक. ] ~~ कम)वि�शेषणम् |

अमिधकरणम् = मनचिस [ स. नपुं. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

तृतीय�ाक्यम् “यत्” �ाक्यांश

विक्रयापदम् = %भसे [ %भ् “डु%भष् प्राप्तौ” आत्म. %;्. मपु. एक. ] कम)पदम् = वि�त्तम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) |

वि�शेषणम् = विनजकम�पात्तम् [ अ. नपुं. वि&. एक. ] ~~ कम)वि�शेषणम् | वि�शेषणम् = यत् [ यद ्द. नपुं. वि&. एक. ] ~~ कम)वि�शेषणम् |

कतृ)पदम् = (त्�म्) ~~ शुgकता) | “तेन” �ाक्यांश

विक्रयापदम् = वि�नोदय [ वि� + नुद ्“णुद पे्ररणे” + णिण�्-प्रत्यय । उभय. (अत्र पर). %ो;्. मपु. एक. ] %;्-%कार-रूपाणिण

परस्मैपदे – नुदवित, नुदत, नुदन्तिन्त आत्मनेपदे – नुदते, नुदेते, नुदन्ते

णिण�्-%;्-%कार-रूपाणिण परस्मैपदे – नोदयवित आत्मनेपदे – नोदयते

कतृ)पदम् = (त्�म्) ~~ णिणजन्त-प्रयोजककता) | हेतुकता) | कतृ)पदम् = चि�त्तम् [ अ. नपुं. वि&. एक. ] ~~ णिणजन्त-प्रयोज्यकता) | कम)कता) |

करण�ा�कपदम् = तेन [ द. नपुं. तृ. एक. ]अन्�यः हे मूढ । (त्�ं) धनागमतृष्णाःं जहीविह । (त्�ं) वि�तृष्णाःं सद्बदु्धिgःं मनचिस कुरु । विनजकम�पात्तं यत् वि�त्तं (त्�ं) %भसे, तेन (त्�ं) चि�त्तं वि�नोदय ।सारम् हे मूढ । त्�ं धनागमतृष्णां परिरत्यज्य तृष्णारविहतां (�ैराग्यसंप~ां) सद्बदु्धिgz मनचिस वि�धेविह । विनजकम)णिभरार्जिजzतेन पुण्यधनेन मनो वि�नोदय । व्याकरणम् सन्धिन्ध

यल्%भसे = यत् + %भसे – परस�ण)सन्धिन्ध समास

धनागमतृष्णाम् धनागम = धनस्य आगम – षष्ठीतत्पुरुष । धनागमतृष्णाम् = धनागमस्य तृष्णा - षष्ठीतत्पुरुष । ताम् ।

सद्बदु्धिgम् = सती बुद्धिg सद्बदु्धिg – वि�शेषणपू�)पदकम)धारय । ताम् । वि�तृष्णाम् = वि�गता तृष्णा यस्या सा - बहुव्रीविह । ताम् । विनजकम�पात्तम्

विनजकम) = विनजस्य कम) - षष्ठीतत्पुरुष । विनजकम�पात्तम् = विनजकम)णा उपात्तम् – तृतीयातत्पुरुष ।

कृदन्त उपात्तम् = उप + आङ् + दा “डुदाञ् दाने” + क्त-प्रत्यय (कम)णिण - सकम)क) । आगम = आङ् + गम् “गमॢ गतौ” + घञ्-प्रत्यय (कत)रिर) ।

Grammatical aspects in Bhaja Govindam 9

Page 10: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

Mūḍha jahīhi dhanāgamatrṣ̥ṇāṁkuru sadbud'dhiṁ manasi vitrṣ̥ṇām ।yallabhasē nijakarmōpāttaṁvittaṁ tēna vinōdaya cittam ॥2॥

Thou ignorant! Get over thy desire for earning wealth. Cherish in Thee, the divine ideals, eliminating desire. Rejoice with what is obtained by honest means, being content always.

3. नारीस्तनभरनाभीदेशम्श्लोकः

नारीस्तनभरनाभीदेशंदृष््ट�ा मा गा मोहा�ेशम् ।एतन्मांस�सादिदवि�कारंमनचिस वि�चि�न्तय �ारं �ारम् ॥ ३ ॥

पदचे्छदः नारीस्तनभरनाभीदेशम्, दृष््ट�ा, मा, अगाः, मोहा�ेशम्, एतत्, मांस�सादिदवि�कारम्, मनचिस, वि�चि�न्तय, �ारम्, �ारम् । पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = अगा [ इ “इण् गतौ” पर. %ुङ्. मपु. एक. ] (मा गा - माङ योगात् अकारस्य %ोप) वि�शेषणम् = मा [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

कम)पदम् = मोहा�ेशम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | �ाक्यांश

अव्ययम् = दृष््ट�ा [ अव्ययम् ] ~~ पू�)का%ीन-विक्रया | कम)पदम् = नारीस्तनभरनाभीदेशम् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) |

कतृ)पदम् = (त्�म्) ~~ शुgकता) | वि&तीय�ाक्यम्

विक्रयापदम् = वि�चि�न्तय [ वि� + चि�न्त् “चि�वित स्मृत्याम्” + णिण�्-प्रत्यय (�ुरादिद गण) पर. %ो;्. मपु. एक. ] वि�शेषणम् = �ारं �ारम् [ अव्ययम् ] ~~ विक्रयावि�शेषणम् |

�ाक्यांश कम)पदम् = एतत् [ एतद ्द. पंु. वि&. एक. ] ~~ प्राप्यं कम) |

वि�शेषणम् = मांस�सादिदवि�कारम् [ अ. पंु. वि&. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | अव्ययम् = (इवित) ~~ कम)�ाक्यांश-द्योतकपदम् |

अमिधकरणम् = मनचिस [ स. नपुं. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

अन्�यः नारीस्तनभरनाभीदेशं दृष््ट�ा, (त्�ं) मोहा�ेशं मा गाः । एतत् मांस�सादिदवि�कारम् (इवित) मनचिस �ारं �ारं (त्�ं) वि�चि�न्तय । सारम्स्त्रीणां भोग�ानाविन दृष््ट�ा आसक्तिक्तz मा गच्छ, यर्थार्थ)ज्ञान�ान् भ� । एतत् मज्जा-मांस-रक्तादीनां परिरणामः ए� इवित अन�रतं मनचिस भा�य ।

Grammatical aspects in Bhaja Govindam 10

Page 11: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

व्याकरणम् सन्धिन्ध

एतन्मांस�सादिदवि�कारम् = एतत् + मांस�सादिदवि�कारम् – अनुनाचिसक । गा मोहा�ेशम् = गा मोहा�ेशम् – वि�सग)स्य %ोप ।

समास नारीस्तनभरनाभीदेशम्

स्तनभर = स्तनस्य भर - षष्ठीतत्पुरुष । स्तनभरनाभीम् = स्तनभरौ � नाभी � – समाहार&न्& । स्तनभरनाभीदेशः = स्तनभरनाभीनां देश - षष्ठीतत्पुरुष । नारीस्तनभरनाभीदेशम् = नाया) स्तनभरनाभीदेश - षष्ठीतत्पुरुष । तम् ।

मोहा�ेशम् = मोहस्य आ�ेश - षष्ठीतत्पुरुष । तम् । मांस�सादिदवि�कारम्

मांस�सम् = मांसम् � �सा � – समाहार&न्& । मांस�सादिद = मांस�सम् आदिद यस्य स - बहुव्रीविह । मांस�सादिदवि�कारः = मांस�सादीनां वि�कार - षष्ठीतत्पुरुष । तम् ।

कृदन्त दृष््ट�ा = दृश् “दृचिशर् पे्रक्षणे” + क्त्�ा-प्रत्यय ।

Nārīstanabharanābhīdēśaṁdrṣ̥ṭvā māgāmōhāvēśam ।ētanmānsavasādi vikāraṁmanasi vicintaya vāraṁ vāram ॥ 3 ॥

At the sight of the breast and navel of a woman be not thou deluded. Every time thou see them, consider that they are but lumps of flesh and fat covered under skin.

4. नलिलनीदलगतजलमविततरलम्श्लोकः

नचि%नीद%गतज%मविततर%ं त&ज्जीवि�तमवितशय�प%ंवि�द्धिg व्याध्यणिभमानग्रस्तं%ोकं शोकहतं � समस्तम् ॥ ४ ॥

पदचे्छदः नचि%नीद%गतज%म्, अविततर%म्, त&त्, जीवि�तम्, अवितशय�प%म्, वि�द्धिg, व्याध्यणिभमानग्रस्तम्, %ोकम्, शोकहतम्, �, समस्तम् पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = (भ�वित) कतृ)पदम् = नचि%नीद%गतज%म् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = अविततर%म् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | वि&तीय�ाक्यम्

विक्रयापदम् = (भ�वित) कतृ)पदम् = जीवि�तम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) |

Grammatical aspects in Bhaja Govindam 11

Page 12: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

वि�शेषणम् = अवितशय�प%म् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | वि�शेषणम् = त&त् [ अव्ययम् ] ~~ उपमा-�ा�क-पदम् |

तृतीय�ाक्यम् विक्रयापदम् = वि�द्धिg [ वि�द ्“वि�द ्ज्ञाने” पर. %ो;्. म. एक. ] कम)पदम् = %ोकम् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) |

वि�शेषणम् = समस्तम् [ अ. पंु. वि&. एक. ] ~~ कम)वि�शेषणम् | �ाक्यांश

वि�शेषणम् = व्याध्यणिभमानग्रस्तम् [ अ. पंु. वि&. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | वि�शेषणम् = शोकहतम् [ अ. पंु. वि&. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | अव्ययम् = � [ अव्ययम् ] ~~ संयोजकपदम् |

अव्ययम् = (इवित) ~~ कम)�ाक्यांश-द्योतकपदम् | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

अन्�यः नचि%नीद%गतज%म् अविततर%ं (भ�वित) । त&त् जीवि�तम् अवितशय�प%ं (भ�वित) । समस्तं %ोकं व्याध्यणिभमानग्रस्तं शोकहतं � (इवित) वि�द्धिg ।सारःकम%पत्रगतज%कणम् इ� प्राणिणनां जीवि�तं अत्यन्त�प%ं भ�वित । अहं मम इत्यादिद अणिभमानरूप महाव्यामिधना आक्रान्त अयं प्रपC� इवित �स्तुतत्त्�ं वि�जानीविह । व्याकरणम् सन्धिन्ध

त&ज्जीवि�तम् त&त् + जीवि�तम् = त&द ्+ जीवि�तम् - जश्त्�सन्धिन्ध । त&द ्+ जीवि�तम् = त&ज् + जीवि�तम् - शु्चत्�सन्धिन्ध । Note: जश्त्�सन्धिन्ध should be applied before शु्चत्�सन्धिन्ध ।

समास नचि%नीद%गतज%म्

नचि%नीद%म् = नचि%न्या द%म् - षष्ठीतत्पुरुष । नचि%नीद%गतम् = नचि%नीद%ं गतम् – वि&तीयातत्पुरुष । नचि%नीद%गतज%म् = नचि%नीद%गतम् ज%म् – वि�शेषणपू�)पदकम)धारय ।

व्याध्यणिभमानग्रस्तम् व्यामिध अणिभमानम् � व्याध्यणिभमाने - इतरेतर&न्& । व्याध्यणिभमानग्रस्त = व्याध्यणिभमानाभ्यां ग्रस्त - तृतीयातत्पुरुष । तम् ।

शोकहतम् = शोकेन हतम् - तृतीयातत्पुरुष । तम् । कृदन्त

ग्रस्त = ग्रस् “ग्रस ग्रहणे” + क्त-प्रत्यय (कम)णिण - सकम)क) । हत = हन् “हन हिहzसागत्यो” (अत्र हिहzसायाम्) + क्त-प्रत्यय (कम)णिण - सकम)क) । मानम् = मन् “मन ज्ञाने” + ल्यु;्-प्रत्यय ।

तद्धिgतान्त त&त् = तत् + �तुप्-प्रत्यय (परिरमाणे) ।

Nalinīdalagatajalamatitaralaṁ tadvajjīvitamatiśayacapalaṁ ।

Grammatical aspects in Bhaja Govindam 12

Page 13: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

vid'dhi vyādhyabhimānagrastaṁlōkaṁ śōkahataṁ ca samastam ॥ 4 ॥

Earthly existence is as unsteady as a drop of water on lotus leaf. It is nothing but ego and a bundle of diseases. The world is hooded with dark grief and ends in destruction.

5. या�वि-त्तोपाज/नसक्तःश्लोकः

या�वि&त्तोपाज)नसक्त-स्ता�मि~जपरिर�ारो रक्त ।पश्चाज्जी�वित जज)रदेहे �ाताM कोऽविप न पृच्छवित गेहे ॥ ५ ॥

पदचे्छदःया�त्, वि�त्तोपाज)नसक्तः, ता�त्, विनजपरिर�ारः, रक्त, पश्चात्, जी�वित, जज)रदेहे, �ाता)म्, कः, अविप, न, पृच्छवित, गेहे ।पदपरिरचयः प्रर्थम�ाक्यम्

“या�त्” �ाक्यांश विक्रयापदम् = (भ�वित) कतृ)पदम् = (कणिश्चत्पुरुष) ~~ शुgकता) |

वि�शेषणम् = वि�त्तोपाज)नसक्त [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् | अव्ययम् = या�त् [ अव्ययम् ] ~~ संयोजकपदम् | विक्रयावि�शेषणम् |

“ता�त्” �ाक्यांश विक्रयापदम् = (भ�वित) कतृ)पदम् = विनजपरिर�ार [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = रक्त [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् | अव्ययम् = ता�त् [ अव्ययम् ] ~~ संयोजकपदम् | विक्रयावि�शेषणम् | अमिधकरणम् = (तस्तिस्मन्) ~~ वि�षयामिधकरणम् | �ैषमियकम् |

वि&तीय�ाक्यम् विक्रयापदम् = पृच्छवित [ प्रच््छ “प्रच्छ ज्ञीप्सायाम्” पर. %;्. प्र. एक. ]

वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् | कम)पदम् = �ाता)म् [ आ. स्त्री. वि&. एक. ] ~~ प्राप्यं कम) | कतृ)पदम् = क [ विकम् म. पंु. प्र. एक. ] ~~ शुgकता) |

अव्ययम् = अविप [ अव्ययम् ] ~~ अ�धारणम् | अमिधकरणम् = गेहे [ अ. पंु. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् | अव्ययम् = पश्चात् [ अव्ययम् ] ~~ का%�ा�कपदम् | समका%ीनत्�-द्योतक-सवितसप्तमी-�ाक्यांश

उपपदसप्तमी = जज)रदेहे [ अ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कतृ)-सू�क-पदम् | उपपदसप्तमी = जी�वित [ जी�त् त. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-सू�क-पदम् | उपपदसप्तमी = (सवित) ~~ सवितसप्तमी-पदम् |

अन्�यः (कणिश्चत्पुरुष) या�त् वि�त्तोपाज)नसक्तः (भ�वित), ता�त् विनजपरिर�ारः (तस्तिस्मन्) रक्त (भ�वित) । पश्चात् जज)रदेहे जी�वित (सवित) गेहे कः अविप �ार्तां न पृच्छवित ।

Grammatical aspects in Bhaja Govindam 13

Page 14: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

सारःपू��क्तार्थ)मे�ानु�दवित । गृहपवित या�त्का%पय)न्तं धनसंपादने व्यापृत शक्तो भ�वित ता�त्का%पय)न्तं पुत्र-भाया)दाय बान्ध�ा तस्तिस्मन् अनुरक्ता भ�न्तिन्त । यदा ख%ु पचि%त-गचि%त-शरीर प्राणान् धरवित, वि�त्तसमाज)नाशाक्तश्च भ�वित, तदा स्�गृहे न कोऽविप कुश%मविप पृचे्छत् । व्याकरणम् सन्धिन्ध

या�वि&त्तोपाज)नसक्तः = या�त् वि�त्तोपाज)नसक्तः - जश्त्�सन्धिन्ध वि�त्तोपाज)नसक्तस्ता�त् = वि�त्तोपाज)नसक्तः + ता�त् – वि�सग)स्य सकारादेश ता�मि~जपरिर�ारः = ता�त् + विनजपरिर�ारः - अनुनाचिसक विनजपरिर�ारो रक्त = विनजपरिर�ारः + रक्त – वि�सग)सन्धिन्ध उकारादेश, गुण । पश्चाज्जी�वित

पश्चात् + जी�वित = पश्चाद ्जी�वित – जश्त्�सन्धिन्ध पश्चाद ्+ जी�वित = पश्चाज् + जी�वित - शु्चत्�सन्धिन्ध कोऽविप = को+अविप – पू�)रुपसन्धिन्ध । क + अविप – वि�सग)सन्धिन्ध, उकारादेश, गुण ।

समास वि�त्तोपाज)नसक्तः

वि�त्तोपाज)नम् = वि�त्तस्य उपाज)नम् – षष्ठीतत्पुरुष । वि�त्तोपाज)नसक्त = वि�त्तोपाज)ने सक्त - सप्तमीतत्पुरुष ।

विनजपरिर�ारः = विनजस्य परिर�ार - षष्ठीतत्पुरुष । जज)रदेहे = जज)र देह यस्य स – बहुव्रीविह | तस्तिस्मन् |

Note: Another option is to consider this as a simple sentence without Satisaptami - जज)रदेहे = जज)रश्चासौ देहश्च जज)रदेह - इतरेतर&न्& । तस्तिस्मन् । In that case, the anvaya will be this पश्चात् (स यदिद) जज)रदेहे जी�वित, (तर्पिहz) गेहे क अविप �ाताM न पृच्छवित ।

The padaparichaya will be done this way: विक्रयापदम् = जी�वित [ जी�् “जी� प्राणधारणे” पर. %;्. प्रपु. एक. ] अमिधकरणम् = जज)रदेहे [ अ. पंु. स. एक. ] ~~ देशामिधकरणम् | अणिभव्यापकम् |

कृदन्त सक्तः = सञ्ज् “षञ्ज सङे्ग” + क्त-प्रत्यय (कम)णिण - सकम)क) । रक्त = रञ्ज् “रञ्ज रागे” + क्त-प्रत्यय (कत)रिर - अकम)क) । उपाज)नम् = उप + अज्) “अज) अज)ने” + ल्यु;्-प्रत्यय । जी�वित = जी�् “जी� प्राणधारणे” + शतृ-प्रत्यय । तस्तिस्मन् ।

Yāvadvittōpārjanasakta-sstāvannijaparivārō raktaḥ ।paścājjīvati jarjaradēhē vārtāṁ kō̕pi na prc̥chati gēhē ॥ 5 ॥

So long as thou possess wealth, thou hast all kith and kin and all paraphernalia about you. But when thou attain old age and live a sinecure, none enquires about your health even in your own house. (sinecure: one who has revenue without employment).

6. या�त्प�नो विन�सवित देहेश्लोकः या�त्प�नो विन�सवित देहेता�त्पृच्छवित कुश%ं गेहे ।

Grammatical aspects in Bhaja Govindam 14

Page 15: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

गत�वित �ायौ देहापायेभाया) विबभ्यवित तस्तिस्मन्काये ॥६॥पदचे्छदः या�त्, प�न, विन�सवित, देहे, ता�त्, पृच्छवित, कुश%म्, गेहे, गत�वित, �ायौ, देहापाये, भाया), विबभ्यवित, तस्तिस्मन्, काये ।पाठभेदःया�ज्जी�ो विन�सवित देहेकुश%ं ता�त् पृच्छवित गेहे ।गत�वित �ायौ देहापायेभाया/ विबभ्यवित तस्तिस्मन्काये ॥६॥पदपरिरचयः प्रर्थम�ाक्यम्

“या�त्” �ाक्यांश विक्रयापदम् = विन�सवित [ विन + �स् “�स विन�ासे” पर. %;्. प्रपु. एक. ]

अव्ययम् = या�त् [ अव्ययम् ] ~~ संयोजकपदम् | विक्रयावि�शेषणम् | कतृ)पदम् = प�न [ अ. पंु. प्र. एक. ] ~~ शुgकता) | अमिधकरणम् = देहे [ अ. पंु. स. एक. ] ~~ देशामिधकरणम् | अणिभव्यापकम् |

“ता�त्” �ाक्यांश विक्रयापदम् = पृच्छवित [ प्रछ् “प्रछ ज्ञीप्सायाम्” प्रच््छ “प्रच्छ ज्ञीप्सायाम्” पर. %;्. प्र. एक. ]

अव्ययम् = ता�त् [ अव्ययम् ] ~~ संयोजकपदम् | विक्रयावि�शेषणम् | कम)पदम् = कुश%म् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | कतृ)पदम् = (स�n) ~~ शुgकता) | अमिधकरणम् = गेहे [ अ. नपुं. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् |

वि&तीय�ाक्यम् विक्रयापदम् = विबभ्यवित [ भी (द्धिञभी भये – तृतीयगण जुहोत्यादिदगण) पर. %;्. प्र. बहु. ]

%;्-%कार-रूपाणिण प्रर्थमपुरुष - विबभेवित, विबभीत / विबणिभत, विबभ्यवित |

कतृ)पदम् = भाया) [ आ. स्त्री. प्र. बहु. ] ~~ शुgकता) | अमिधकरणम् = काये [ अ. पंु. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

वि�शेषणम् = तस्तिस्मन् [ तद ्द. पंु. स. एक. ] ~~ अमिधकरण-वि�शेषणम् | समका%ीनत्�-द्योतक-सवितसप्तमी-�ाक्यांश

उपपदसप्तमी = �ायौ [ उ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कतृ)-सू�क-पदम् | वि�शेषणम् = देह+अपाये [ अ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कतृ)वि�शेषण-सू�क-पदम् |

उपपदसप्तमी = गत�वित [ गत�त् त. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-सू�क-पदम् | उपपदसप्तमी = (सवित) ~~ सवितसप्तमी-पदम् |

अन्�यः प�न या�त् देहे विन�सवित ता�त् गेहे कुश%ं पृच्छवित । देहापाये �ायौ गत�वित (सवित) भाया) तस्तिस्मन् काये विबभ्यवित ।सारः या�त् प्राण�ायु शरीरे चिशष्यते ता�त् गेहे पुत्र-भाया)दय तस्तिस्मन् अनुरक्ता भ�न्तिन्त, तत्से�ायां तत्त्पराश्च भ�न्तिन्त । पश्चात् प्राणवि�योगेन देहपाते सवित (मृते सवित) अत्यन्तमनुरक्ता स्�भाया)ऽविप जडीभूतशरीरवि�षयकं भयमाक%यवित । व्याकरणम् सन्धिन्ध

Grammatical aspects in Bhaja Govindam 15

Page 16: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

प�नो विन�सवित = प�न + विन�सवित – वि�सग)सन्धिन्ध उकारादेश, गुण । कुश%ं गेहे = कुश%म् + गेहे - अनुस्�ारसन्धिन्ध

समास देहापाये = देहस्य अपाय देहापाय - षष्ठीतत्पुरुष । तस्तिस्मन् ।

कृदन्त प�न = पू “पूङ् प�ने” + घञ्-प्रत्यय (कत)रिर) | गत�वित = गम् “गमॢ गतौ” + क्त�तु-प्रत्यय - गत�ान् । तस्तिस्मन् ।

Yāvatpavanō nivasati dēhētāvatprc̥chati kuśalaṁ gēhē ।gatavati vāyau dēhāpāyēbhāryā bibhyati tasminkāyē ॥6॥So long as thou has life breath in thee thou art anxious about the welfare of thy family. But when thou breath thy last, even thy wife who kissed and hugged thee shuns thy corpse.

7. बालस्ता�त्क्रीडासक्तःश्लोकः बा%स्ता�त्क्रीडासक्त तरुणस्ता�त्तरुणीसक्त ।�ृgस्ता�स्थिच्चन्तासक्तपरमे ब्रह्मणिण कोऽविप न सक्त ॥७॥पदचे्छदः बा%, ता�त्, क्रीडासक्त, तरुण, ता�त्, तरुणीसक्त, �ृg, ता�त्, चि�न्तासक्त, परमे, ब्रह्मणिण, क, अविप, न, सक्त । पदपरिरचयः प्रर्थम�ाक्यम्

(या�त्) �ाक्यांश विक्रयापदम् = (अस्तिस्त)

अव्ययम् = (या�त्) ~~ संयोजकपदम् | कतृ)पदम् = बा% [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = (सन्) ~~ कतृ)वि�शेषणम् | “ता�त्” �ाक्यांश

विक्रयापदम् = (भ�वित) अव्ययम् = ता�त् [ अव्ययम् ] ~~ संयोजकपदम् | विक्रयावि�शेषणम् |

कतृ)पदम् = (स) ~~ शुgकता) | वि�शेषणम् = क्रीडासक्त [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् |

वि&तीय�ाक्यम् (या�त्) �ाक्यांश

विक्रयापदम् = (अस्तिस्त) अव्ययम् = (या�त्) ~~ संयोजकपदम् | विक्रयावि�शेषणम् |

कतृ)पदम् = तरुण [ अ. पंु. प्र. एक. ] ~~ शुgकता) | वि�शेषणम् = (सन्) ~~ कतृ)वि�शेषणम् |

“ता�त्” �ाक्यांश विक्रयापदम् = (भ�वित)

Grammatical aspects in Bhaja Govindam 16

Page 17: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

अव्ययम् = ता�त् [ अव्ययम् ] ~~ संयोजकपदम् | विक्रयावि�शेषणम् | कतृ)पदम् = (स) ~~ शुgकता) |

वि�शेषणम् = तरुणीसक्त [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | तृतीय�ाक्यम्

(या�त्) �ाक्यांश विक्रयापदम् = (अस्तिस्त)

अव्ययम् = (या�त्) ~~ संयोजकपदम् | विक्रयावि�शेषणम् | कतृ)पदम् = �ृg [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = (सन्) ~~ कतृ)वि�शेषणम् | “ता�त्” �ाक्यांश

विक्रयापदम् = (भ�वित) अव्ययम् = ता�त् [ अव्ययम् ] ~~ संयोजकपदम् | विक्रयावि�शेषणम् |

कतृ)पदम् = (स) ~~ शुgकता) | वि�शेषणम् = चि�न्तासक्त [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् |

�तुर्थ)�ाक्यम् विक्रयापदम् = (भ�वित)

वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् | कतृ)पदम् = क [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

अव्ययम् = अविप [ अव्ययम् ] ~~ अ�धारणम् | �ाक्यांश

वि�शेषणम् = सक्त [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् | अमिधकरणम् = ब्रह्मणिण [ न. नपुं. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

वि�शेषणम् = परमे [ अ. नपुं. स. एक. ] ~~ अमिधकरण-वि�शेषणम् |अन्�यः (या�त्) बा% (सन्) (अस्तिस्त) ता�त् क्रीडासक्त (भ�वित) । तरुण ता�त् तरुणीसक्त (भ�वित) । �ृg ता�त् चि�न्तासक्त (भ�वित) । क अविप परमे ब्रह्मणिण सक्त न (भ�वित) । सारः बाल्या��ायां स��ऽविप केल्यां आसक्तो भ�वित । यौ�ने तु न्धिस्त्रयां, �ाध)क्ये चि�न्तायां � आसक्तो भ�वित । सस्थिच्चदानन्दे ब्रह्मणिण तु कोऽविप न सक्तो भ�वित । व्याकरणम् सन्धिन्ध

बा%स्ता�त् = बा% + ता�त् – वि�सग)सन्धिन्ध, सकार तरुणस्ता�त् = तरुण + ता�त् – वि�सग)सन्धिन्ध, सकार �ृgस्ता�त् = �ृg + ता�त् - वि�सग)सन्धिन्ध, सकार ता�स्थिच्चन्तासक्त = ता�त् + चि�न्तासक्त – शु्चत्�सन्धिन्ध कोऽविप = क + अविप – वि�सग)सन्धिन्ध, उकारादेश, गुण । को+अविप – पू�)रुपसन्धिन्ध ।

समास क्रीडासक्त = क्रीडायां सक्त, सप्तमीतत्पुरुषसमास । तरुणीसक्त = तरुण्यां सक्त, सप्तमीतत्पुरुषसमास । चि�न्तासक्त = चि�न्तायां सक्त, सप्तमीतत्पुरुषसमास ।

कृदन्त सक्तः = सञ्ज् “षञ्ज सङे्ग” + क्त-प्रत्यय (कम)णिण - सकम)क) ।

Grammatical aspects in Bhaja Govindam 17

Page 18: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

Bālastāvatkrīḍāsaktaḥ taruṇastāvattaruṇīsaktaḥ ।Vrd̥'dhastāvaccintāsaktaḥparamē brahmaṇi kō̕pi na saktaḥ ॥ 7 ॥

Thy mind is engaged in games when thou art a boy, and in youth in courting thy lady love. When thou art old, it is crowded with thoughts and worries. In short thou hast no time to devote unto God or divine ideals.8. का ते कान्ता

श्लोकः का ते कान्ता कस्ते पुत्रसंसारोऽयमती� वि�चि�त्र ।कस्य त्�ं क कुत आयात-स्तत्त्�ं चि�न्तय तदिदह भ्रात ॥८॥

पदचे्छदः का ते कान्ता कः ते पुत्र संसारः अयम् अती� वि�चि�त्र कस्य त्�ं क कुतः आयात तत्त्�ं चि�न्तय तत् इह भ्रात पदपरिरचयः सम्बोधनपदम् = भ्रात [ भ्रातृ ऋ. पु. संप्र. एक. ]

वि�भचिक्त-रूपाणिण प्रर्थमा = भ्राता, भ्रातरौ, भ्रातर । सम्बोधनम् = भ्रात, भ्रातरौ, भ्रातर । वि&तीया = भ्रातरम्, भ्रातरौ, भ्रातॄन् ।

प्रर्थम�ाक्यम् विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = का [ आ. स्त्री. प्र. एक. ] ~~ शुgकता) | प्रश्न�ा�क-कतृ)पदम् |

वि�शेषणम् = कान्ता [ आ. स्त्री. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | सम्बन्धिन्ध-पदम् = ते (त�) [ युष्मद ्द. वित्र. ष. एक. ]

वि&तीय�ाक्यम् विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = क [ अ. पंु. प्र. एक. ] ~~ शुgकता) | प्रश्न�ा�क-कतृ)पदम् |

वि�शेषणम् = पुत्र [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | सम्बन्धिन्ध-पदम् = ते (त�) [ युष्मद ्द. वित्र. ष. एक. ]

तृतीय�ाक्यम् विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = संसार [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = अयम् [ इदम् म. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | प्रर्थमा-वि�भचिक्त-रूपाणिण

पुस्थिल्%ङ्ग-प्रर्थमा = अयम् इमौ इमे | स्त्रीचि%ङ्ग-प्रर्थमा = इयम् इमे इमा | नपुंसकचि%ङ्ग-प्रर्थमा = इदम् इमे इमाविन |

वि�शेषणम् = वि�चि�त्र [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | वि�शेषणम् = अती� [ अव्ययम् ] ~~ कतृ)-वि�धेय-वि�शेषण-वि�शेषणम् |

Grammatical aspects in Bhaja Govindam 18

Page 19: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

�तुर्थ)�ाक्यम् विक्रयापदम् = (अचिस) कतृ)पदम् = त्�म् [ युष्मद ्द. वित्र. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = (बन्धु) ~~ कतृ)-वि�धेय-वि�शेषणम् | सम्बन्धिन्ध-पदम् = कस्य [ विकम् म. पंु. ष. एक. ] ~~ प्रश्न�ा�क-सम्बन्धिन्ध-पदम् |

पC�म�ाक्यम् विक्रयापदम् = (अचिस) कतृ)पदम् = (त्�म्) ~~ शुgकता) |

वि�शेषणम् = आयात [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् | अपादानपदम् = कुत (कस्मात्) [ अव्ययम् ] ~~ प्रश्न�ा�क-अपादानपदम् |

षष्ठ�ाक्यम् विक्रयापदम् = चि�न्तय [ चि�न्त् “चि�वित स्मृत्याम्” पर. %ो;्. मपु. एक. ] कतृ)पदम् = (त्�म्) ~~ शुgकता) | कम)पदम् = तत्त्�म् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) |

वि�शेषणम् = तत् [ तद ्द. नपुं. वि&. एक. ] ~~ कम)वि�शेषणम् | अव्ययम् = इह (अत्र) [ अव्ययम् ] ~~ �ान�ा�कपदम् |

अन्�यः (हे) भ्रात । ते कान्ता का ? ते पुत्र कः? अयं संसारः अती� वि�चि�त्र । त्�ं कस्य (अचिस) ? । (त्�ं) क ? (त्�ं) कुतः आयात ? तत् तत्त्�म् इह (त्�ं) चि�न्तय ।सारः हे भ्रात । त� व्य�हारार्था) भाया) का ? त� पुत्र क ? कस्या भता) त्�म्? कस्य विपता? त� उत्पणित्त�ानं विकम्? एतेषां तत्त्�ं चि�न्तय । व्याकरणम् सन्धिन्ध

कस्ते = क ते – वि�सग)सन्धिन्ध, सकार संसारोऽयम् = संसार अयम् – वि�सग)सन्धिन्ध, उकारादेश, गुण । पू�)रुपसन्धिन्ध | कुत आयात = कुत आयात - वि�सग)सन्धिन्ध, %ोप आयातस्तत्त्�ं = आयात तत्त्�ं - वि�सग)सन्धिन्ध, सकार तदिदह = तत् इह – जश्त्�सन्धिन्ध

कृदन्त आयात = आ “आङ्” + या “या प्रापणे” + क्त-प्रत्यय (कम)णिण - सकम)क) |

Kā tē kāntā kastē putraḥsansārō̕yamatīva vicitraḥ ।kasya tvaṁ kaḥ kuta āyāta-stattvaṁ cintaya tadiha bhrātaḥ ॥8॥

Who is thy wife and who is thy son? O brother! The so called family of yours is mysterious. Wherefrom art thou? Where do thou go? Trace thy existence in this world and understand the truth.

9. सत्सङ्गत्�े विनस्सङ्गत्�म्श्लोकः

सत्सङ्गत्�े विनस्सङ्गत्�ंविनस्सङ्गत्�े विनम�हत्�म् ।

Grammatical aspects in Bhaja Govindam 19

Page 20: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

विनम�हत्�े विनश्च%तत्त्�ं विनश्च%तत्त्�े जी�न्मुचिक्त ॥९॥

पदचे्छदः सत्सङ्गत्�े विनस्सङ्गत्�म् विनस्सङ्गत्�े विनम�हत्�म् विनम�हत्�े विनश्च%तत्त्�ं विनश्च%तत्त्�े जी�न्मुचिक्त । पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = (भ�वित) कतृ)पदम् = विनः+सङ्गत्�म् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | अमिधकरणम् = सत्+सङ्गत्�े [ अ. नपुं. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

वि&तीय�ाक्यम् विक्रयापदम् = (भ�वित) कतृ)पदम् = विनः+मोहत्�म् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | अमिधकरणम् = विनस्सङ्गत्�े [ अ. नपुं. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

तृतीय�ाक्यम् विक्रयापदम् = (भ�वित) कतृ)पदम् = विनः+�%+तत्त्�म् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | अमिधकरणम् = विनम�हत्�े [ अ. नपुं. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

�तुर्थ)�ाक्यम् विक्रयापदम् = (भ�वित) कतृ)पदम् = जी�न्+मुचिक्त [ इ. पंु. प्र. एक. ] ~~ शुgकता) | अमिधकरणम् = विनश्च%तत्त्�े [ अ. नपुं. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

अन्�यः सत्सङ्गत्�े विनस्सङ्गत्�म् । विनस्सङ्गत्�े विनम�हत्�म् । विनम�हत्�े विनश्च%तत्त्�म् । विनश्च%तत्त्�े जी�न्मुचिक्त (भ�वित) ।सारः ब्रह्मज्ञाविननां संसगnण भोगेषु संगराविहत्यं भ�वित । संगाभा�चिसgौ मोहापगम भ�वित । मोहापगमे � स्थि�रता चिसद्ध्यवित । �ैय)चिसgौ � जी�न् ए� अवि�द्याबन्धात् मुक्त भ�वित ।व्याकरणम् सन्धिन्ध

विनस्सङ्गत्�म् विनस्सङ्गत्�े = विनस्सङ्गत्�ं विनस्सङ्गत्�े – अनुस्�ारसन्धिन्ध विनश्च%तत्त्�म् विनश्च%तत्त्�े = विनश्च%तत्त्�ं विनश्च%तत्त्�े – अनुस्�ारसन्धिन्ध

समास सत्सङ्गत्�े – सतां सङ्ग सत्सङ्ग – षष्ठीतत्पुरुष (समास) । सत्सङ्गस्य भा� सत्सङ्गत्�म् (तद्धिgत) । तस्तिस्मन् । विनस्सङ्गत्�े – (विनग)त सङ्ग यस्मात् स विनस्संग - पC�म्यर्थ)बहुव्रीविह ।) विनग)त सङ्गात् विनस्सङ्ग - प्रादिदतत्पुरुष । तस्य भा�

विनस्सङ्गत्�म् । तस्तिस्मन् । विनम�हत्�े – (विनग)त मोह यस्मात् स विनरमोह - पC�म्यर्थ)बहुव्रीविह ।) विनग)त मोहात् विनम�ह - प्रादिदतत्पुरुष । तस्य भा�

विनम�हत्�म् । तस्तिस्मन् । विनश्च%तत्त्�े

विनश्च%म् = (विनग)त �% (�%नं) यस्मात् तत् - पC�म्यर्थ)बहुव्रीविह ।) विनग)तं �%ात् (�%नात्) - प्रादिदतत्पुरुष । तत्त्�म् = तस्य भा� । विनश्च%तत्त्�े = विनश्च्%श्च तत् तत्�C� – वि�शेषण-पू�)पद-कम)धारय । तस्तिस्मन् ।

जी�न्मुचिक्त - जी�त ए� मुचिक्त जी�न्मुचिक्त - अ�धारणा-पू�)पद-कम)धारय ।

Grammatical aspects in Bhaja Govindam 20

Page 21: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

तद्धिgतान्त सत्सङ्गत्�े – सतां सङ्ग सत्सङ्ग – षष्ठीतत्पुरुष (समास) । सत्सङ्गस्य भा� सत्सङ्गत्�म् (तद्धिgत) । तस्तिस्मन् ।

Satsaṅgatvē nis'saṅgatvaṁniḥsaṅgatvē nirmōhatvam ।Nirmōhatvē niścalatattvaṁ niścalatattvē jīvanmuktiḥ ॥9॥

Obtain the company of the good. Thou art rid of fear. In the absence of fear, ignorance is lost. In the loss of ignorance, thy mind is steady. In the steadiness of thy mind is centered salvation.

10. �यलिस गते कःश्लोकः �यचिस गते क कामवि�कारशुष्के नीरे क कासार ।क्षीणे वि�त्ते क परिर�ारोज्ञाते तत्त्�े क संसार ॥१०॥पाठभेदः�यचिस गते क कामवि�कारशुष्के नीरे क कासार ।नषे्ट rव्ये क परिर�ारो ज्ञाते तत्त्�े क संसार ॥१०॥पदचे्छदः �यचिस गते क कामवि�कार शुष्के नीरे क कासार क्षीणे वि�त्ते क परिर�ारः ज्ञाते तत्त्�े क संसार ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = (भ�वित) कतृ)पदम् = क [ विकम् म. पंु. प्र. एक. ] ~~ आके्षपार्थn प्रश्न�ा�क-कतृ)पदम् | शुgकता) |

वि�शेषणम् = काम+वि�कार [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | समका%ीनत्�-द्योतक-सवितसप्तमी-�ाक्यांश

उपपदसप्तमी = �यचिस [ स. नपुं. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कतृ)-सू�क-पदम् | प्रर्थमा-वि�भचिक्त-रूपाणिण

�य, �यसी, �यांचिस उपपदसप्तमी = गते [ अ. नपुं. स. एक. ] ~~ ज्ञापक-विक्रया-सू�क-पदम् | उपपदसप्तमी = (सवित) ~~ सवितसप्तमी-पदम् |

वि&तीय�ाक्यम् विक्रयापदम् = (भ�वित) कतृ)पदम् = क [ विकम् म. पंु. प्र. एक. ] ~~ आके्षपार्थn प्रश्न�ा�क-कतृ)पदम् | शुgकता) |

वि�शेषणम् = कासार [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | समका%ीनत्�-द्योतक-सवितसप्तमी-�ाक्यांश

उपपदसप्तमी = नीरे [ अ. नपुं. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कतृ)-सू�क-पदम् | उपपदसप्तमःी = शुष्के [ अ. नपुं. स. एक. ] ~~ ज्ञापक-विक्रया-सू�क-पदम् |

Grammatical aspects in Bhaja Govindam 21

Page 22: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

उपपदसप्तमी = (सवित) ~~ सवितसप्तमी-पदम् | तृतीय�ाक्यम्

विक्रयापदम् = (भ�वित) कतृ)पदम् = क [ विकम् म. पंु. प्र. एक. ] ~~ आके्षपार्थn प्रश्न�ा�क-कतृ)पदम् | शुgकता) |

वि�शेषणम् = परिर�ार [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | समका%ीनत्�-द्योतक-सवितसप्तमी-�ाक्यांश

उपपदसप्तमी = वि�ते्त [ अ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कतृ)-सू�क-पदम् | उपपदसप्तमी = क्षीणे [ अ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-सू�क-पदम् | उपपदसप्तमी = (सवित) ~~ सवितसप्तमी-पदम् |

�तुर्थ)�ाक्यम् विक्रयापदम् = (भ�वित) कतृ)पदम् = क [ विकम् म. पंु. प्र. एक. ] ~~ आके्षपार्थn प्रश्न�ा�क-कतृ)पदम् | शुgकता) |

वि�शेषणम् = संसार [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | समका%ीनत्�-द्योतक-सवितसप्तमी-�ाक्यांश

उपपदसप्तमी = तत्त्�े [ अ. नपुं. स. एक. ] ~~ ज्ञापक-विक्रया-आश्रय-कम)-सू�क-पदम् | उपपदसप्तमी = ज्ञाते [ अ. पंु. स. एक. ] ~~ ज्ञापक-विक्रया-सू�क-पदम् | उपपदसप्तमी = (सवित) ~~ सवितसप्तमी-पदम् |

अन्�यः �यचिस गते (सवित) क कामवि�कार ? शुष्के नीरे (सवित) क कासार ? क्षीणे वि�त्ते (सवित) क परिर�ारः ? तत्त्�े ज्ञाते (सवित) क संसार ?सारः �ृgा��ायां कामवि�कार नास्तिस्त । विनग)ते ज%े तडाक करं्थ स्यात् ? तडाक न स्यात् इवित भा� । शरीरस्य वि�त्तस्य � क्षये बान्ध�ा कुत ? न भवि�ष्यन्तिन्त । परमार्थ)तत्त्�े ज्ञाते साक्षात्कृते संसारोऽविप नास्तिस्त इत्यर्थ) । व्याकरणम् सन्धिन्ध

परिर�ारो ज्ञाते = परिर�ारः ज्ञाते - वि�सग)सन्धिन्ध, उकारादेश, गुण । समास

कामवि�कार = कामस्य वि�कार - षष्ठीतत्पुरुष । कृदन्त

गते = गम् “गमॢ गतौ” + क्त-प्रत्यय (कत)रिर - सकम)क - गत्यर्थ)) - गत । तस्तिस्मन् । शुष्के = शुष् “शुष शोषणे” + क्त-प्रत्यय (कत)रिर - अकम)क) - शुष्क । तस्तिस्मन् । क्षीणे = णिक्ष “णिक्ष क्षये” + क्त-प्रत्यय (कत)रिर - अकम)क) - क्षीण / णिक्षत । तस्तिस्मन् । ज्ञाते = ज्ञा “ज्ञा अ�बोधने” + क्त-प्रत्यय (कम)णिण - सकम)क) - ज्ञात । तस्तिस्मन् ।

Vayasi gatē kaḥ kāmavikāraḥśuṣkē nīrē kaḥ kāsāraḥ ।Kṣīṇē vittē kaḥ parivārōjñātē tattvē kaḥ sansāraḥ ॥10॥

Just as the tremor of lust in youth automatically disappears in old age; just as a lake is only a stretch of land when water is dry; just as a wealthy man, when reduced to poverty is devoid of servants; so one who attains self-knowledge is rid of ephemeral pleasures.

Grammatical aspects in Bhaja Govindam 22

Page 23: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

11. मा कुरु धनजनयौ�नग�/म्श्लोकः मा कुरु धनजनयौ�नग�Mहरवित विनमेषात्का%स्स�)म् ।मायामयमिमदमखिख%ं बुदध््�ाब्रह्मपदं त्�ं प्रवि�श वि�दिदत्�ा ॥११॥

पाठभेदः... मायामयमिमदमखिख%ं विहत्�ा ...

पदचे्छदः मा कुरु धन+जन+यौ�न+ग�)म् हरवित विनमेषात् का% स�)म् मायामयम् इदम् अखिख%म् बुदध््�ा ब्रह्मपदम् त्�म् प्रवि�श वि�दिदत्�ा ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. (अत्र पर.) %ो;्. मपु. एक. ] वि�शेषणम् = मा [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

कम)पदम् = धन+जन+यौ�न+ग�)म् [ अ. नपुं. वि&. एक. ] ~~ विन�)त्यM कम) | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

वि&तीय�ाक्यम् विक्रयापदम् = हरवित [ हृ “हृञ् हरणे” उभ. (अत्र पर.) %;्. प्र. एक. ]

वि�शेषणम् = विनमेषात् । अ. पंु. पं. एक. ] ~~ का%�ा�कपदम् – (अत्र आपादानं न) - विक्रयावि�शेषणम् | विनमेषम् अवितक्रम्य - just after a minute, or विनमेषम् अनवितक्रम्य - without even losing a minute | �ार्पितzका – “ल्यब्%ोपे कम)ण्यमिधकरणे �” - lyabanta is deleted, and the karma or adhikarana is given panchami vibhakti.

कम)पदम् = स�)म् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | कतृ)पदम् = का% [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

तृतीय�ाक्यम् विक्रयापदम् = प्रवि�श [ प्र + वि�श् “वि�श प्र�ेशने” पर. %ो;्. मपु. एक.] कम)पदम् = (ब्रह्मपदम्) ~~ प्राप्यं कम) | कतृ)पदम् = त्�म् [ युष्मद ्द. वित्र. प्र. एक. ] ~~ शुgकता) | पू�)का%ीन-�ाक्यांश

पू�)का%ीन-विक्रया = बुदध््�ा [ अव्ययम् ] कम)पदम् = अखिख%म् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) |

वि�शेषणम् = मायामयम् [ अ. नपुं. वि&. एक. ] ~~ कम)वि�शेषणम् | वि�शेषणम् = इदम् [ म. नपुं. वि&. एक. ] ~~ कम)वि�शेषणम् |

पू�)का%ीन-�ाक्यांश पू�)का%ीन-विक्रया = वि�दिदत्�ा [ अव्ययम् ] कम)पदम् = ब्रह्मपदम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) |

Grammatical aspects in Bhaja Govindam 23

Page 24: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

अन्�यः धनजनयौ�नगर्�ं मा कुरु । विनमेषात् का% सर्�ं हरवित । इदम् अखिख%ं मायामयम् इवित बुg�ा त्�ं ब्रह्मपदं वि�दिदत्�ा (ब्रह्मपदं) प्रवि�श ।सारः त्�ं धन-बन्धुब%ेन-यु�त्�ेन � ग�M मा काषU | धनादिदषु अहङ्कार त्याज्य इत्यर्थ) । यत का% धनजनादिदकम् एतत् स�M क्षणमात्रादे� हरवित । इदं स�M मायाप्रयुक्तम् इवित ज्ञात्�ा, स�M परिरत्यज्य ब्रह्मपदं वि�ज्ञाय प्रवि�श । ब्रह्मसाक्षात्कारेण ब्रह्म ए� भ�ेत् इत्यर्थ) । व्याकरणम् सन्धिन्ध

विनमेषात्का%स्स�)म् = विनमेषात्का% स�)म् - वि�सग)सन्धिन्ध, सकार । समास

धनजनयौ�नग�)म् धनजनयौ�नाविन = धनं � जन � यौ�नं – इतरेतर&न्& । धनजनयौ�नग�)म् = धनजनयौ�नानां ग�) – षष्ठीतत्पुरुष | तम् ।

ब्रह्मपदम् = ब्रह्मण पदम् – षष्ठीतत्पुरुष | कृदन्त

बुदध््�ा = बुध् “बुध अ�गमने” + क्त्�ा-प्रत्यय । वि�दिदत्�ा = वि�द ्“वि�द ज्ञाने” + क्त्�ा-प्रत्यय ।

तद्धिgतान्त मायामयम् = माया यस्य प्रकृवित अस्तिस्त तत् मायामयम् । माया + मय;्-प्रत्यय ।

kuru dhanajanayauvanagarvaṁharati nimēṣātkālaḥ sarvam ।Māyāmayamidamakhilaṁ bud'dhvābrahmapadaṁ tvaṁ praviśa viditvā ॥11॥

The silent mill of Time is grinding thee every moment. So be not proud of thy wealth, kith and kin or thy youth. Cut asunder the cords that bind thee to this unreal world and enter the blissful world of reality through proper course, understanding thy self.

12. दिदनयामिमन्यौ सायं प्रातःश्लोकः दिदनयामिमन्यौ सायं प्रातचिशचिशर�सन्तौ पुनरायात।का% क्रीडवित गच्छत्यायुतदविप न मुC�त्याशा�ायु ॥१२॥पदचे्छदः दिदनयामिमन्यौ सायं प्रात चिशचिशर�सन्तौ पुनः आयात का% क्रीडवित गच्छवित आयु तत् अविप न मुC�वित आशा�ायु ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = (आयात) कतृ)पदम् = दिदन+यामिमन्यौ [ अ. पंु. प्र. वि&. ] ~~ शुgकता) |

वि&तीय�ाक्यम्

Grammatical aspects in Bhaja Govindam 24

Page 25: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

विक्रयापदम् = (आयात) कतृ)पदम् = सायम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | कतृ)पदम् = प्रात [ अ. पंु. प्र. एक. ] ~~ शुgकता) | अव्ययम् = (�) [ अव्ययम् ] ~~ संयोजकपदम् |

तृतीय�ाक्यम् विक्रयापदम् = आयात [ आ “आङ्” + या “या प्रापणे” पर. %;्. प्रपु. वि&. ]

वि�शेषणम् = पुनः [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | कतृ)पदम् = चिशचिशर+�सन्तौ [ अ. पंु. प्र. वि&. ] ~~ शुgकता) |

�तुर्थ)�ाक्यम् विक्रयापदम् = क्रीडवित [ क्रीड् “क्रीडःृ वि�हारे” पर. %;्. प्रपु. एक. ] कतृ)पदम् = का% [ अ. पंु. प्र. एक. ] ~~ शुgकता) | समुच्चय-�ाक्यम्

विक्रयापदम् = गच्छवित [ गम् “गमॢ गतौ” पर. %;्. प्रपु. एक. ] कतृ)पदम् = आयु [ उ. पंु. प्र. एक. ] ~~ शुgकता) |

पC�म�ाक्यम् विक्रयापदम् = मुC�वित [ मु�् “मु�ॢ मोक्षणे” उभ. (अत्र पर.) %;्. प्रपु. एक. ]

वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् | कतृ)पदम् = आशा+�ायु [ उ. पंु. प्र. एक. ] ~~ शुgकता) | “तदविप” �ाक्यांश

कतृ)पदम् = तत् [ तद ्द. नपुं. प्र. एक. ] तदविप इवित तर्थाविप अर्थ�ा तदस्तिस्त �ेदविप इत्यर्थn | अविप [ अव्ययम् ] ~~ अ�धारणम् |

अन्�यः दिदनयामिमन्यौ (आयात) । सायं प्रात (�) (आयात) । चिशचिशर�सन्तौ पुनः आयात । का% क्रीडवित | आयु गच्छवित । तत् अविप आशा�ायु न मुC�वित ।सारः अह विनशा � पुन पुन �क्रनेमिम�त् आगच्छत गच्छत � । ए�ं सायं प्रात चिशचिशर�सन्तौ � यातायाते कुरुत । का% %ी%ां करोवित, तेन सह आयु अविप गच्छवित । तर्थाविप तृष्णा�ायु नरं न त्यजवित । व्याकरणम् सन्धिन्ध

पुनरायात = पुनः आयात - वि�सग)सन्धिन्ध रेफादेश । गच्छत्यायु = गच्छवित आयु – यण् सन्धिन्ध । तदविप = तत् अविप – जश्त्�सन्धिन्ध । मुC�त्याशा�ायु = मुC�वित आशा�ायु – यण् सन्धिन्ध ।

समास दिदनयामिमन्यौ = दिदनं � यामिमनी � दिदनयामिमन्यौ – &न्&समास । चिशचिशर�सन्तौ = चिशचिशर � �सन्त � चिशचिशर�सन्तौ – &न्&समास । आशा�ायु = आशा ए� �ायु - अ�धारणा-पू�)पद-कम)धारय ।

Dinayāmin'yau sāyaṁ prātaḥśiśiravasantau punarāyātaḥ ।kālaḥ krīḍati gacchatyāyuḥtadapi na muñcatyāśāvāyuḥ ॥12॥

Grammatical aspects in Bhaja Govindam 25

Page 26: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

Night follows the day, the day closes in the evening and dawns afresh on the next morning. The cheerless winter is succeeded by the pleasant spring. Thus Time, the wizard, is playing his Death dance and conjures thee. Yet thou do not want to part with life that is transitory.

Additional Information: Extract from “Bhaja Govindam” with Swami Chinayananda’s Commentary published by

The Chinmaya Publication Trust in 1962. This is the twelfth stanza, with which the bouquet of 12-verse-flowers (Dwadasa-

Manjarika-Stotra) concludes. These are the twelve-stanzas directly given by Acharya Sankara, although, in truth, we cannot say it with any amount of finality, since we find in various publications, the stanzas are interchanged. In some publications, we find the bunch of these dozen-stanzas are concluded with a stanza describing the author and the circumstances under which the poem came to be composed.”&ादशमञ्जरिरकाणिभरशेष कचिर्थतो �ैयाकरणस्यैष । उपदेशोऽभूवि&द्याविनपुणैश्रीमच्छङ्करभग�च्छरणै ॥

The following fourteen-verses together form the companion bouquet of “14-verses flowers” called chaturdasasa-manjarika-stotra. Each one of them is traditionally found to have been attributed to the fourteen followers of Sankara who had accompanied him on that day in Benaras. (Most names are provided in the appropriate stanzas).

After these 14 verses, again Sankara concludes the work with his final remarks. There are also additional concluding shlokas.

Extract from http://sanskritdocuments.org/

मूढ कश्चन �ैयाकरणो डुकृCकरणाध्ययन धुरिरण ।श्रीमच्छम्कर भग�स्थिच्छष्यै बोमिधत आचिसच्छोमिधतकरण ॥३२॥ Thus a silly grammarian lost in rules cleansed of his narrow vision and shown the Light by Shankara's apostles.

भजगोवि�न्दं भजगोवि�न्दं गोवि�न्दं भजमूढमते ।नामस्मरणादन्यमुपायं नविह पश्यामो भ�तरणे ॥३३॥ Worship Govinda, worship Govinda, worship Govinda, Oh fool ! Other than chanting the Lord's names, there is no other way to cross the life's ocean.

13. का ते कान्ताश्लोकः का ते कान्ताधनगतचि�न्ता�ातु% हिकz त� नास्तिस्त विनयन्ता ।वित्रजगवित सज्जनसंगवितरेकाभ�वित भ�ाण)�तरणे नौका ॥१३॥

Grammatical aspects in Bhaja Govindam 26

Page 27: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

पाठभेदःका ते कान्ताधरगतचि�न्ता (कान्ता+अधर+गत+चि�न्ता) ...पदचे्छदः का ते कान्ता धनगतचि�न्ता �ातु% हिकz त� न अस्तिस्त विनयन्ता वित्रजगवित सज्जनसंगवित एका भ�वित भ�ाण)�तरणे नौका ।पदपरिरचयः सम्बोधनपदम् = �ातु% [ अ. पंु. संप्र. एक. ] प्रर्थम�ाक्यम्

विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = का [ आ. स्त्री. प्र. एक. ] ~~ शुgकता) | प्रश्न�ा�क-कतृ)पदम् |

वि�शेषणम् = कान्ता [ आ. स्त्री. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | सम्बन्धिन्ध-पदम् = ते (त�) [ युष्मद ्द. वित्र. ष. एक. ]

वि&तीय�ाक्यम् विक्रयापदम् = (अस्तिस्त) अव्ययम् = (विकमर्थ)म्) [ अव्ययम् ] ~~ प्रश्न�ा�क-प्रयोजनम् | कतृ)पदम् = धन+गत+चि�न्ता [ आ. स्त्री. प्र. एक. ] ~~ शुgकता) |

तृतीय�ाक्यम् अव्ययम् = विकम् [ अव्ययम् ] ~~ प्रश्न�ा�क-पदम् | विक्रयापदम् = अस्तिस्त [ अस् “अस भुवि�” पर. %;्. प्र. एक. ]

वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् | कतृ)पदम् = विनयन्ता [ ऋ. पंु. प्र. एक. ] ~~ शुgकता) |

सम्बन्धिन्ध-पदम् = त� [अव्ययम्] �तुर्थ)�ाक्यम्

विक्रयापदम् = भ�वित [ भू “भू सत्तायाम्” पर. %;्. प्रपु. एक. ] कतृ)पदम् = सज्जनसंगवित [ इ. स्त्री प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = एका [ आ. स्त्री. प्र. एक.] ~~ कतृ)वि�शेषणम् | वि�शेषणम् = नौका [ आ. स्त्री. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् |

अमिधकरणम् = भ�+आण)�+तरणे [ म्. नपुं. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् | अमिधकरणम् = वित्र+जगवित [ इ. स्त्री. स. एक.] ~~ देशामिधकरणम् | अणिभव्यापकम् |

अन्�यः �ातु% । का ते कान्ता ? धनगतचि�न्ता (विकमर्थ)म्) ? त� विनयन्ता न अस्तिस्त विकम् ? वित्रजगवित सज्जनसंगवित एका भ�ाण)�तरणे नौका भ�वित ।सारः भु�नत्रये सज्जनसंगवित (सज्जनसंसग) / आ�ाय)समागम) संसारसागरतरणे एका नौका भ�वित । अत दारधानादिदचि�न्तां परिरत्यज्य स्�विहतोपदेष्टारं विनयामकमा�ाय)शरणं व्रज ।व्याकरणम् सन्धिन्ध

सज्जनसंगवितरेका = सज्जनसंगवित एका - वि�सग)सन्धिन्ध रेफादेश । समास

कान्ताधनगतचि�न्ता कान्ताधने = कान्ता � धनं � – इतरेतर&न्& । कान्ताधने गता = कान्ताधनगता - वि&तीयातत्पुरुष ।

Grammatical aspects in Bhaja Govindam 27

Page 28: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

कान्ताधनगता चि�न्ता - कान्ताधनगतचि�न्ता - वि�शेषण-पू�)पद-कम)धारय । वित्रजगवित = त्रयाणां जगतां समाहार वित्रजगत् - वि&गु । तस्तिस्मन् । वित्रषु जगवित इवित । सज्जनसंगवित

सज्जना = सन्त जना - वि�शेषण-पू�)पद-कम)धारय । सज्जनसंगवित = सज्जनानां संगवित - षष्ठीतत्पुरुष ।

भ�ाण)�तरणे भ�ाण)� = भ� ए� आण)� - अ�धारणा-पू�)पद-कम)धारय । भ�ाण)�तरणे = भ�ाण)�स्य तरणम् – षष्ठीतत्पुरुष । तस्तिस्मन् ।

कृदन्त तरणम् = तॄ “तॄ प्%�नतरणयो” + ल्यु;्-प्रत्यय

This stanza is traditionally attributed to Shri Padmapada.

Kā tē kāntā dhanagatacintāvātula kiṁ tava nāsti niyantā ।Trijagati sajjanasaṅgatirēkābhavati bhavārṇavataraṇē naukā ॥13॥

O mad man! Why do thou go after thy wife or wealth? Is there none to control and lead thee? Get into the association of the (Sants) Good for a moment, but for which there is no boat that can take thee across the turbulent ocean of (samsara) worldly existence.

14. जदि?लो मुण्डीश्लोकः जदि;%ो मुण्डी %ुस्थिC�तकेशकाषायाम्बरबहुकृत�ेष ।पश्य~विप � न पश्यवित मूढोहु्यदरविनमिमत्तं बहुकृत�ेष॥१४॥पदचे्छदः जदि;% मुण्डी %ुस्थिC�तकेश काषाय+अम्बर+बहु+कृत+�ेष पश्यन् अविप � न पश्यवित मूढ विह उदर+विनमिमत्तं बहु+कृत+�ेष ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = पश्यवित [ दृश् “दृचिशर् पे्रक्षणे” पर. %;्. प्रपु. एक. ] वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

कतृ)पदम् = मूढ [ अ. पंु. प्र. एक. ] ~~ शुgकता) | वि�शेषणम् = जदि;% [ अ. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | वि�शेषणम् = मुण्डी [ न. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | वि�शेषणम् = %ुस्थिC�तकेश [ अ. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | वि�शेषणम् = काषाय+अम्बर+बहु+कृत+�ेष [ अ. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | अव्ययम् = (�ा) ~~ संयोजकपदम् | �ाक्यांश

वि�शेषणम् = पश्यन् [ त. पंु. प्र. एक. ] ~~ समका%ीनत्�-द्योतक-कतृ)वि�शेषणम् | अव्ययम् = अविप [ अव्ययम् ] ~~ अ�धारणम् | अव्ययम् = � [ अव्ययम् ] ~~ संयोजकपदम् |

Grammatical aspects in Bhaja Govindam 28

Page 29: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

वि&तीय�ाक्यम् विक्रयापदम् = (अस्तिस्त)

सम्बन्धिन्ध-पदम् = उदर+विनमिमत्तम् [ अ. नपुं. प्र. एक. ] ~~ कारण�ा�कपदम् | (विनमिमत्तपया)यप्रयोगे स�ा)सां प्रायदश)नम् – इवित �ार्थिर्थzका) - विक्रयासम्बन्धिन्ध-पदम् |

कतृ)पदम् = (एष) ~~ शुgकता) | वि�शेषणम् = बहु+कृत+�ेष [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् |

अन्�यः जदि;% (�ा) मुण्डी (�ा) %ुस्थिC�तकेश (�ा) काषाय+अम्बर+बहु+कृत+�ेष (�ा) मूढ, पश्यन् अविप � न पश्यवित । उदर+विनमिमत्तं विह (एष) बहु+कृत+�ेष ।सारः ज;ाधारी, मुस्थिण्डतचिशरस्क, %ुस्थिC�तकेश काषायाम्बरादिद नाना�ेषयुक्त संन्यास�ेषधारी मूढ, यर्थार्थM न पश्यवित विकन्तु उदरपूरणार्थ)मे� बहुधा �ेषं धारयवित । व्याकरणम् सन्धिन्ध

जदि;%ो मुण्डी = जदि;% मुण्डी - वि�सग)सन्धिन्ध, उकारादेश, गुण । पश्य~विप = पश्यन् अविप – ङमुडागमसन्धिन्ध । मूढो ह्युदरविनमिमत्तं = मूढ हु्यदरविनमिमत्तं - वि�सग)सन्धिन्ध, उकारादेश, गुण । हु्यदरविनमिमत्तं = विह उदरविनमिमतं्त – यण् सन्धिन्ध ।

समास %ुस्थिC�तकेश = %ुस्थिC�ता केशा यस्य स - बहुव्रीविह । काषायाम्बर-बहुकृत�ेष

काषायाम्बरम् = काषायम् � असौ अम्बरम् � – वि�शेषण पू�)पद कम)धारय । काषायाम्बरेण बहुकृत �ेष येन स - तृतीयार्थ)बहुव्रीविह ।

बहुकृत�ेष = बहुणिभ कृत �ेष येन स - तृतीयार्थ)बहुव्रीविह । उदरविनमिमत्तम् = उदरस्य विनमिमत्तम् – षष्ठीतत्पुरुष |

कृदन्त पश्यन् = दृश् “दृचिशर् पे्रक्षणे” + शतृ-प्रत्यय । विनमिमत्तम् = विन + मिमद ्"द्धिञमिमदा स्नेहने" + क्त-प्रत्यय (कत)रिर – अकम)क) ।

तद्धिgतान्त जदि;% = ज;ा + इ%�्-प्रत्यय | (मतुबर्थn) ज;ा अस्यास्तीवित । मुण्डी = मुण्ड + इविन-प्रत्यय | (मतुबर्थn) मुण्डम् अस्यास्तीवित । काषायाम् = कषाय + अण्-प्रत्यय । “तेन रकं्त रागात्” । कषायेण रक्तम् ।

This stanza is traditionally attributed to Shri Totakacharya.

Jaṭilō muṇḍī luñcitakēśaḥkāṣāyāmbarabahukrt̥avēṣaḥ ।paśyannapi ca na paśyati mūḍhōhyudara nimitta bahukrt̥avēṣaḥ ॥14॥

Godliness does not mean self-mortification. Some shave their head bald, some cluster the hair, some pluck the hair one by one and some clothe themselves in saffron robes. They put on the air of saintliness all for the sake of their belly. They think that they are nearer to God, but are farther from Heavens.

Grammatical aspects in Bhaja Govindam 29

Page 30: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

15. अङं्ग गलिलतं पलिलतं मुण्डम्श्लोकः अङं्ग गचि%तं पचि%तं मुण्डंदशनवि�हीनं जातं तुण्डम् ।�ृgो यावित गृहीत्�ा दण्डंतदविप न मुC�त्याशाविपण्डम् ॥१५॥पदचे्छदः अङं्ग गचि%तं पचि%तं मुण्डं दशन+वि�हीनं जातं तुण्डं �ृg यावित गृहीत्�ा दण्डं तत् अविप न मुC�वित आशा+विपण्डम् । पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = अङ्गम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = गचि%तम् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | वि&तीय�ाक्यम्

विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = मुण्डम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = पचि%तम् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | तृतीय�ाक्यम्

विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = तुण्डम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = जातम् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् | वि�शेषणम् = दशन+वि�हीनम् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् |

�तुर्थ)�ाक्यम् विक्रयापदम् = यावित [ या “या प्रापणे” पर. %;्. प्रपु. एक. ] पू�)का%ीन-�ाक्यांश

पू�)का%ीन-विक्रया = गृहीत्�ा [ अव्ययम् ] ~~ विक्रयागभ)पदम् | कम)पदम् = दण्डम् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) |

कतृ)पदम् = �ृg [ अ. पंु. प्र. एक. ] ~~ शुgकता) | पC�म�ाक्यम्

विक्रयापदम् = मुC�वित [ मु�् “मु�ॢ मोक्षणे” उभ. (अत्र पर.) %;्. प्रपु. एक. ] वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

कतृ)पदम् = आशा+विपण्डम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | “तदविप” �ाक्यांश

कतृ)पदम् = तत् [ तद ्द. नपुं. प्र. एक. ] तदविप इवित तर्थाविप अर्थ�ा तदस्तिस्त �ेदविप इत्यर्थn | अविप [ अव्ययम् ] ~~ अ�धारणम् |

अन्�यः अङं्ग गचि%तम् । मुण्डं पचि%तम् । तुण्डं दशन+वि�हीनं जातम् । (इत्यादिदणिभ वि�चिशष्ट) �ृg दण्डं गृहीत्�ा यावित । तत् अविप आशा+विपण्डं न मुC�वित । सारः शरीरस्य प्रत्यंगं चिशचिर्थ%ं जातम् । चिशर जरसा शुक्%तां गतम्, मुखं दन्तरविहतं जातम् । परसहायं वि�ना गन्तुमशक्त, अतो �ृg दण्डं गृहीत्�ा यावित । एतादृश्य��ा शो�नीया जाता तर्थाविप तृष्णा मांसविपण्डमिमदं शरीरं न मुC�वित ।

Grammatical aspects in Bhaja Govindam 30

Page 31: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

व्याकरणम् सन्धिन्ध

�ृgो यावित = �ृg यावित - वि�सग)सन्धिन्ध, उकारादेश, गुण । तदविप = तत् अविप – जश्त्�सन्धिन्ध । मुC�त्याशाविपण्डम् = मुC�वित आशाविपण्डम् – यण् सन्धिन्ध ।

समास दशनवि�हीनम् = दशनै वि�हीनम् – तृवितयातत्पुरुष ।

कृदन्त गचि%तम् = ग%् “ग% अदने” + क्त-प्रत्यय (कत)रिर - अकम)क) (नपुंसक) पचि%तम् = प%् “प% गतौ” + क्त-प्रत्यय (कत)रिर – सकम)क – गत्यर्थ)) (नपुंसक) दशनम् = दंश् “दंश दशने” + ल्यु;्-प्रत्यय । दंशनम् अविप । वि�हीनम् = वि� + हा “ओहाक् त्यागे” + क्त-प्रत्यय (कम)णिण – सकम)क) (नपुंसक) जातम् = जम् “जनी प्रदुभा)�े” + क्त-प्रत्यय (कम)णिण – सकम)क) (नपुंसक) गृहीत्�ा = ग्रह् “ग्रह उपादाने” + क्त्�ा-प्रत्यय ।

विन�)�नम् (Etymology, i.e., derivation of the word) दश्यते एणिभ इवित दशनाविन ।

This stanza is traditionally attributed to Shri Hastamalaka.

Aṅgaṁ galitaṁ palitaṁ muṇḍaṁdaśanavihīnaṁ jātaṁ tuṇḍam ।Vrd̥'dhō yāti grh̥ītvā daṇḍaṁtadapi na muñcatyāśāpiṇḍam ॥ 15 ॥

Even though the limbs grow weak, the teeth fall down from the mouth, the hair grows white, and the body be supported by a prop, one does not throw away the bundle of his desires even at the very old age, at the gate of death.

16. अगे्र �मिBः पृष्ठे भानुःश्लोकः अग्रे �ह्विन पृषे्ठ भानुरात्रौ �ुबुकसमर्पिपzतजानु ।करत%णिभक्षस्तरुत%�ास तदविप न मुC�त्याशापाश ॥१६॥पदचे्छदः अग्रे �मि? पृषे्ठ भानु रात्रौ �ुबुक+समर्पिपzत+जानु कर+त%+णिभक्षः तरु+त%+�ास तत् अविप न मुC�वित आशा+पाश । पदपरिरचयः “यस्य” �ाक्यांश

विक्रयापदम् = (भ�वित) कतृ)पदम् = �मि? [ इ. पंु. प्र. एक. ] ~~ शुgकता) | अमिधकरणम् = अग्रे [ अ. नपुं. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् |

सम्बन्धिन्ध-पदम् = (यस्य) “यस्य” �ाक्यांश

विक्रयापदम् = (भ�वित) कतृ)पदम् = भानु [ उ. पंु. प्र. एक. ] ~~ शुgकता) |

Grammatical aspects in Bhaja Govindam 31

Page 32: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

अमिधकरणम् = पृषे्ठ [ अ. पंु. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् | सम्बन्धिन्ध-पदम् = (यस्य)

“य” �ाक्यांश विक्रयापदम् = (भ�वित) कतृ)पदम् = �ुबुक+समर्पिपzत+जानु [ उ. पंु. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = (य) ~~ कतृ)वि�शेषणम् | अमिधकरणम् = रात्रौ [ इ. स्त्री. स. एक. ] का%ामिधकरणम् | औपशे्लविषकम् |

“य” �ाक्यांश विक्रयापदम् = (भ�वित) कतृ)पदम् = कर+त%+णिभक्षः [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = (य) ~~ कतृ)वि�शेषणम् | “य” �ाक्यांश

विक्रयापदम् = (भ�वित) कतृ)पदम् = तरु+त%+�ास [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = (य) ~~ कतृ)वि�शेषणम् | “तम्” �ाक्यांश

विक्रयापदम् = मुC�वित [ मु�् “मु�ॢ मोक्षणे” उभ. (अत्र पर.) %;्. प्रपु. एक. ] वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

कम)पदम् = (तम्) ~~ प्राप्यं कम) | कतृ)पदम् = आशा+पाश [ अ. पंु. प्र. एक. ] ~~ शुgकता) | “तदविप” �ाक्यांश

कतृ)पदम् = तत् [ तद ्द. नपुं. प्र. एक. ] तदविप इवित तर्थाविप अर्थ�ा तदस्तिस्त �ेदविप इत्यर्थn | अविप [ अव्ययम् ] ~~ अ�धारणम् |

अन्�यः (यस्य) अग्रे �मि? (भ�वित), (यस्य) पृषे्ठ भानु (भ�वित), रात्रौ (य) �ुबुक+समर्पिपzत+जानु (भ�वित), (य) कर+त%+णिभक्ष (भ�वित), (य) तरु+त%+�ास (भ�वित), तत् अविप आशा+पाश (तं) न मुC�वित । सारः प्रभाते पुरोभागे अखिग्न पृषे्ठ अक) स्य � ताप, रात्रौ शैत्यात् जानु&यमध्ये चि�बुकं समप्य) शयनं, करत%रूपं णिभक्षापात्रमादाय णिभक्षा;नं, �ृक्षच्छायायां �ास । एतादृश्याम् अ��ायामविप नर आशापाशेन बgो जी�नाय आयतते । व्याकरणम् सन्धिन्ध

करत%णिभक्षस्तरुत%�ास = करत%णिभक्ष तरुत%�ास – वि�सग)सन्धिन्ध, सकार तदविप = तत् अविप – जश्त्�सन्धिन्ध । मुC�त्याशापाश = मुC�वित आशापाश – यण् सन्धिन्ध ।

समास �ुबुकसमर्पिपzतजानु = �ुबुके समर्पिपzते जानुनी येन स - तृतीयार्थ)बहुव्रीविह । करत%णिभक्ष

करत%म् = करस्य त%म् – षष्ठीतत्पुरुष । करत%णिभक्ष = करत%े णिभक्षा यस्य स - व्यमिधकरणबहुव्रीविह ।

तरुत%�ास 

Grammatical aspects in Bhaja Govindam 32

Page 33: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

तरुत%म् = तरो त%म् - षष्ठीतत्पुरुष । तरुत%�ास = तरुत%े �ास यस्य स - व्यमिधकरणबहुव्रीविह ।

कृदन्त �ास = �स् “�स विन�ासे” + घञ् (भा�े)

This stanza is believed to have been written by Sri Subodha.

Agrē vahniḥ prṣ̥ṭhē bhānuḥrātrau cubuka samarpita jānuḥ । karatalabhikṣastarutalavāsaḥtadapi na muñcatyāśā pāśaḥ ॥ 16 ॥

The beggar roams about with his bowl in his hand. He is scorched by the heat of the sun all day long. He has no place to stretch his body and sits all night long with his head leaning upon his folded arms. Yet he does not want to part with his life or life’s desires.

17. कुरुते गङ्गासागरगमनम्श्लोकः कुरुते गङ्गासागरगमनंव्रतपरिरपा%नमर्थ�ा दानम् ।ज्ञानवि�हीनस्स�)मतेनमुक्तिक्तz न भजवित जन्मशतेन ॥१७॥पाठभेदः... भजवित न मुक्तिक्तz जन्मशतेन ॥ पदचे्छदः कुरुते गङ्गा+सागर+गमनं व्रत+परिरपा%नम् अर्थ�ा दानम् ज्ञान+वि�हीन स�)+मतेन भजवित न मुक्तिक्तz जन्म+शतेन ।पदपरिरचयः “य” �ाक्यांश

विक्रयापदम् = कुरुते [ कृ “डुकृञ् करणे” उभ. (अत्र आत्म.) %;्. प्रपु. एक. ] �ाक्यांश

कम)पदम् = गङ्गा+सागर+गमनम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | कम)पदम् = व्रत+परिरपा%नम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | कम)पदम् = दानम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | अव्ययम् = अर्थ�ा [ अव्ययम् ] ~~ संयोजकपदम् |

कतृ)पदम् = (य) ~~ शुgकता) | “स” �ाक्यांश

विक्रयापदम् = भजवित [ भज् “भज से�ायाम्” उभ. (अत्र पर.) %;्. प्रपु. एक. ] वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

कम)पदम् = मुचिक्तम् [ इ. स्त्री. वि&. एक. ] ~~ प्राप्यं कम) | �ाक्यांश

वि�शेषणम् = ज्ञान+वि�हीन [ अ. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | अव्ययम् = (�ेत्) ~~ संयोजकपदम् |

कतृ)पदम् = (स) ~~ शुgकता) |Grammatical aspects in Bhaja Govindam 33

Page 34: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

करण�ा�कपदम् = जन्म+शतेन [ अ. नपुं. तृ. एक. ] ~~ कारण�ा�कपदम् | करण�ा�कपदम् = स�)+मतेन [ अ. नपुं. तृ. एक. ] ~~ कारण�ा�कपदम् |

अन्�यः (य) गङ्गा+सागर+गमनं, व्रत+परिरपा%नम् अर्थ�ा दानं कुरुते, (स) ज्ञान+वि�हीन (�ेत्) स�)+मतेन जन्म+शतेन (अविप) मुक्तिक्तz न भजवित ।सारः य पुण्यनद्यां गङ्गायां स्नानं कुरुताम्, अर्थ�ा व्रताविन अनुवितष्ठतु अर्थ�ा हस्ते %बं्ध स�)मविप परस्मै ददातु स�)शास्त्रपारङ्गतोऽविप आत्मज्ञानवि�हीन �ेत् स अनैकै जन्माणिभरविप मुक्तिक्तz न %भते । व्याकरणम् सन्धिन्ध

ज्ञानवि�हीनस्स�)मतेन = ज्ञानवि�हीन स�)मतेन – वि�सग)सन्धिन्ध, सकार । गङ्गासागरगमनं व्रतपरिरपा%नमर्थ�ा = गङ्गासागरगमनम् + व्रतपरिरपा%नम् - अनुस्�ारसन्धिन्ध । मुक्तिक्तz जन्मशतेन = मुचिक्तम् + जन्मशतेन - अनुस्�ारसन्धिन्ध ।

समास गङ्गासागरगमनम् = गङ्गा � सागरश्च गङ्गासागरौ – &न्&समास । तयो गमनं गङ्गासागरगमनम् – षष्ठीतत्पुरुष । तत् (वि&तीया

वि�भचिक्त) । व्रतपरिरपा%नम् = व्रतस्य परिरपा%नम् – षष्ठीतत्पुरुष । तत् (वि&तीया वि�भचिक्त) । ज्ञानवि�हीन = ज्ञानेन वि�हीन – तृतीयातत्पुरुष ।

कृदन्त गमनम् = गम् “गमॢ गतौ” + ल्यु;्-प्रत्यय । पा%नम् = पा% “पा% रक्षणे” + ल्यु;्-प्रत्यय । दानम् = दा “डुदाञ् दाने” + ल्यु;्-प्रत्यय । वि�हीन = वि� + हा “ओहाक् त्यागे” + क्त-प्रत्यय (कम)णिण - सकम)क) ।

This stanza is attributed to Vaartikakaara.

Kurutē gaṅgāsāgaragamanaṁ vrataparipālana mathavā dānaṁ ।jñānavihīnas'sarvamatēnamuktiṁ na bhajati janmaśatēna ॥ 17 ॥

No amount of pilgrimage or bath in holy rivers, nay the severe austerity nor immense charity leads one to salvation if he does not realize the self. Myriads of births will be of no avail unto him. (Viveka Choodaamani: Vadantu shaastraani yajantu devaan, kurvantu karmaani bhajantu devataa, Aatmaikya bodhena vinaapi muktir na sidhyati brahmashataantarepi.—”Let people quote the Scriptures and sacrifice to the gods, let them perform rituals and worship the deities, but there is no Liberation without the realization of one’s identity with the Atman, no, not even in the lifetime of a hundred Brahmas put together”).

18. सुरमंदिदरतरुमूलविन�ासःश्लोकः सुरमद्धिन्दरतरुमू%विन�ासशय्या भूत%मद्धिजनं �ास

Grammatical aspects in Bhaja Govindam 34

Page 35: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

स�)परिरग्रहभोगत्यागकस्य सुखं न करोवित वि�राग ॥ १८ ॥पदचे्छदः सुर+मद्धिन्दर+तरु+मू%+विन�ास शय्या भूत%म् अद्धिजनं �ास स�)+परिरग्रह+भोग+त्याग कस्य सुखं न करोवित वि�राग ।पदपरिरचयः प्रर्थम�ाक्यम्

(य) �ाक्यांश विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = (य) ~~ शुgकता) |

वि�शेषणम् = सुरमद्धिन्दरतरुमू%विन�ास [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | (यस्य) �ाक्यांश

विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = शय्या [ आ. स्त्री. प्र. एक. ] ~~ शुgकता) |

सम्बन्धिन्ध-पदम् = (यस्य) वि�शेषणम् = भूत%म् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् |

(यस्य) �ाक्यांश विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = �ास [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

सम्बन्धिन्ध-पदम् = (यस्य) वि�शेषणम् = अद्धिजनम् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् |

(य) �ाक्यांश विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = (य) ~~ शुgकता) |

वि�शेषणम् = स�)परिरग्रहभोगत्याग [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | (तस्य) �ाक्यांश

विक्रयापदम् = (भ�वित) कम)पदम् = (सुखम्) ~~ प्राप्यं कम) |

सम्बन्धिन्ध-पदम् = (तस्य) वि&तीय�ाक्यम्

विक्रयापदम् = करोवित [ कृ “डुकृञ् करणे” उभ. (अत्र पर.) %;्. प्रपु. एक. ] वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

कम)पदम् = सुखम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | सम्बन्धिन्ध-पदम् = कस्य [ विकम् म. पंु. ष. एक. ] ~~ आके्षपार्थn प्रश्न�ा�क-सम्बन्धिन्ध-पदम् |

कतृ)पदम् = वि�राग [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

Grammatical aspects in Bhaja Govindam 35

Page 36: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

(योगी रामसुरतकुमारः - Yogi Ramsuratkumar)

अन्�यः (य) सुर+मंदिदर+तरु+मू%+विन�ास, (यस्य) शय्या भूत%ं, (यस्य) �ास अद्धिजनं, (य) स�)+परिरग्रह+भोग+त्याग, (तस्य सुखं भ�वित) । वि�राग कस्य सुखं न करोवित ?

सारः दे�ा%ये �ृक्षमू%े �ा विन�ास । भूमौ ए� शयनम् । अद्धिजन�सनम् । स�)फ%भोगत्याग इत्येतादृश वि�राग स�nषां सुखं करोवित ए� इत्यर्थ) ।

व्याकरणम् समास

सुरमद्धिन्दरतरुमू%विन�ास सुराणां मद्धिन्दरं सुरमद्धिन्दरम् – षष्ठीतत्पुरुष । तरो मू%ं तरुमू%म् – षष्ठीतत्पुरुष । सुरमद्धिन्दरं � तरुमू%ं � सुरमद्धिन्दरतरुमू%े – इतरेतर&न्& । सुरमद्धिन्दरतरुमू%विन�ास = सुरमद्धिन्दरतरुमू%यो विन�ास– षष्ठीतत्पुरुष ।

स�)परिरग्रहभोगत्याग स�nषां परिरग्रहाणां भोगानां � त्याग - षष्ठीतत्पुरुष ।

वि�राग वि�गत राग - गवित समास ।

कृदन्त

Grammatical aspects in Bhaja Govindam 36

Page 37: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

त्याग = त्यज् “त्यज हानौ” + घञ्-प्रत्यय (भा�े) । �ास = �स् “�स विन�ासे” + घञ्-प्रत्यय (भा�े) गृहम् । �ास = �स् “�स आच्छादने” + घञ्-प्रत्यय (भा�े) �स्त्रम् ।

This stanza is traditionally attributed to Shri Nityananda.

Suramandira tarumūlanivāsaḥśayyā bhūtala majanaṁ vāsaḥ ।Sarva parigraha bhōgatyāgaḥkasya sukhaṁ na karōti virāgaḥ ॥ 18 ॥

The one who resigns from the world, may he be living in temples or the shade of a tree, may he be rolling in the dust of the naked earth and may he be in the robes of dear skin, he enjoys the real bliss of renunciation.

Grammatical aspects in Bhaja Govindam 37

Page 38: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

19. योगरतो �ाश्लोकः

योगरतो �ा भोगरतो �ासङ्गरतो �ा सङ्ग�ीहीन ।यस्य ब्रह्मणिण रमते चि�त्तंनन्दवित नन्दवित नन्दत्ये� ॥१९॥

पदचे्छदः योग+रत �ा भोग+रत �ा सङ्ग+रत �ा सङ्ग+�ीहीन यस्य ब्रह्मणिण रमते चि�त्तं नन्दवित नन्दवित नन्दवित ए� ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = (भ�ेत्) कतृ)पदम् = योगरत [ अ. पंु. प्र. एक. ] ~~ शुgकता) | कतृ)पदम् = भोगरत [ अ. पंु. प्र. एक. ] ~~ शुgकता) | कतृ)पदम् = सङ्गरत [ अ. पंु. प्र. एक. ] ~~ शुgकता) | कतृ)पदम् = सङ्ग�ीहीन [ अ. पंु. प्र. एक. ] ~~ शुgकता) | अव्ययम् = �ा [ अव्ययम् ] ~~ संयोजकपदम् |

वि&तीय�ाक्यम् “यस्य” �ाक्यांश

विक्रयापदम् = रमते [ रम् “रमु क्रीडायाम्” आत्म. %;्. प्रपु. एक. ] कतृ)पदम् = चि�त्तम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) |

सम्बन्धिन्ध-पदम् = यस्य [ यद ्द. पंु. ष. एक. ] अमिधकरणम् = ब्रह्मणिण [ न. नपुं. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

(स) �ाक्यांश विक्रयापदम् = नन्दवित [ नन्द ्“;ुनदिद समृgौ” पर. %;्. प्रपु. एक. ]

अव्ययम् = ए� [ अव्ययम् ] ~~ अ�धारणम् | कतृ)पदम् = (स) ~~ शुgकता) |

अव्ययम् = ए� [ अव्ययम् ] ~~ अ�धारणम् |अन्�यः योग+रत �ा भोग+रत �ा सङ्ग+रत �ा सङ्ग+�ीहीन �ा (भ�ेत्) । यस्य चि�तं्त ब्रह्मणिण रमते, (स) नन्दवित | (स) (ए�) नन्दवित | (स) नन्दवित ए� ।सारः नर योगरत (चि�त्त�ृणित्तविनरोध योग ) �ा %ौविककभोगेषु विनमग्नो �ा जीवि�तासचिक्तरतो �ा जीवि�तासचिक्तरविहतो �ा अस्तु । यस्य पुरुषस्य चि�त्तं सदा परे ब्रह्मणिण रमते स विनत्यं नन्दवित ।

Grammatical aspects in Bhaja Govindam 38

Page 39: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

व्याकरणम् सन्धिन्ध

योगरतो �ा = योगरत �ा - वि�सग)सन्धिन्ध, उकारादेश, गुण । भोगरतो �ा = भोगरत �ा - वि�सग)सन्धिन्ध, उकारादेश, गुण । सङ्गरतो �ा = सङ्गरत �ा - वि�सग)सन्धिन्ध, उकारादेश, गुण । नन्दत्ये� = नन्दवित ए� – यण् सन्धिन्ध ।

समास योगरत = योगेन रत - तृतीयातत्पुरुष । (Since saptami-tatpurusha samaasa vidhaayakam

sutram does not accommodate this, these are not taken to be saptami). भोगरत = भोगेन रत - तृतीयातत्पुरुष । सङ्गरत = सङे्गन रत - तृतीयातत्पुरुष । सङ्ग�ीहीन = सङे्गन वि�हीन - तृतीयातत्पुरुष ।

कृदन्त रत = रम् “रमु क्रीडायाम्” + क्त-प्रत्यय (कत)रिर - अकम)क) । वि�हीन = वि� + हा “ओहाक् त्यागे” + क्त-प्रत्यय (कम)णिण - सकम)क) ।

Grammatical aspects in Bhaja Govindam 39

Page 40: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

This stanza is traditionally attributed to Shri Anandagiri.

Yōgaratō vā bhōgaratō vāsaṅgaratō vā saṅgavīhīnaḥ ।yasya brahmaṇi ramatē cittaṁnandati nandati nandatyēva ॥ 19 ॥

If one centres his thoughts on God, by deep meditation or by good deeds, either in company or alone, indeed he drinks the honey of Divine-hood.

20. भग�द्गीता विकञ्चिGचदधीताश्लोकः भग�द्गीता विकस्थिC�दधीतागङ्गाज%%�कणिणका पीता ।

Grammatical aspects in Bhaja Govindam 40

Page 41: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

सकृदविप येन मुरारिरसम�ा)विक्रयते तस्य यमेन न ��ा) ॥२०॥पदचे्छदः भग�त्+गीता विकस्थिC�त् अधीता गङ्गा+ज%+%�+कणिणका पीता सकृत् अविप येन मुरारिर+सम�ा) विक्रयते तस्य यमेन न ��ा) ।पदपरिरचयः प्रर्थम�ाक्यम्

(येन) �ाक्यांश �ाक्यांश

(कम)णिण) कम)पदम् = भग�त्+गीता [ आ. स्त्री. प्र. एक. ] ~~ प्राप्यं कम) | (कम)णिण) वि�शेषणम् = अधीता [ आ. स्त्री. प्र. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | विक्रया-गभ)-पदम् |

अव्ययम् = विकस्थिC�त् [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | (कम)णिण) कतृ)पदम् = (येन) ~~ शुgकता) |

(येन) �ाक्यांश (कम)णिण) कम)पदम् = गङ्गा+ज%+%�+कणिणका [ आ. स्त्री. प्र. एक. ] ~~ प्राप्यं कम) |

(कम)णिण) वि�शेषणम् = पीता [ आ. स्त्री. प्र. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | (कम)णिण) कतृ)पदम् = (येन) ~~ शुgकता) |

(येन) �ाक्यांश (कम)णिण) विक्रयापदम् = (विक्रयते) (कम)णिण) कम)पदम् = मुरारिर+सम�ा) [ आ. स्त्री. प्र. एक. ] ~~ विन�)त्यM कम) | (कम)णिण) कतृ)पदम् = (येन) ~~ शुgकता) |

“तस्य” �ाक्यांश (कम)णिण) विक्रयापदम् = विक्रयते [ कृ “डुकृञ् करणे” उभ. (अत्र आत्म.) कम)णिण %;्. प्रपु. एक. ]

वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् | (कम)णिण) कम)पदम् = ��ा) [ आ. स्त्री. प्र. एक. ] ~~ विन�)त्यM कम) |

सम्बन्धिन्ध-पदम् = तस्य [ तद ्द. पंु. ष. एक. ] (कम)णिण) कतृ)पदम् = यमेन [ अ. पंु. तृ. एक. ] ~~ शुgकता) |

अन्�यः (येन) भग�त्+गीता विकस्थिC�त् अधीता, (येन) गङ्गा+ज%+%�+कणिणका पीता, येन सकृत् अविप मुरारिर+सम�ा) (विक्रयते), तस्य ��ा) यमेन न विक्रयते ।सारः येन भग�द्गीता विकस्थिC�त् अधीता, गन्गाज%%�कणिणका पीता, एक�ारमविप वि�ष्णुपूजा � विक्रयते, तस्य यम ��ाM न करोवित । मृत्युदे� न तं मनसा अविप चि�न्तयवित । स मरणम् अवितक्रम्य मुक्त भ�वित इवित अर्थ) । व्याकरणम् सन्धिन्ध

विकस्थिC�दधीता = विकस्थिC�त् अधीता – जश्त्�सन्धिन्ध । सकृदविप = सकृत् अविप – जश्त्�सन्धिन्ध ।

समास भग�द्गीता = भग�त गीता – षष्ठीतत्पुरुष। गङ्गाज%%�कणिणका

गङ्गाया ज%ं गङ्गाज%म् - षष्ठीतत्पुरुष। गङ्गाज%स्य %� गङ्गाज%%� - षष्ठीतत्पुरुष ।

Grammatical aspects in Bhaja Govindam 41

Page 42: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

गङ्गाज%%�स्य कणिणका गङ्गाज%%�कणिणका - षष्ठीतत्पुरुष । मुरारिरसम�ा)

मुरस्य अरिर मुरारिर - षष्ठीतत्पुरुष । मुरारे सम�ा) मुरारिरसम�ा) - षष्ठीतत्पुरुष ।

कृदन्त मरणम् = मॄ “मॄ हिहzसायाम्” + ल्यु;्-प्रत्यय । पीता = पा “पा पाने” + क्त-प्रत्यय (कम)णिण - सकम)क) (स्त्री) ।

This stanza is traditionally attributed to Dridhabhakta.

Bhagavadgītā kiñcidadhītāgaṅgājala lavakaṇikā pītā ।sakrd̥api yēna murārisamarcākriyatē tasya yamēna na carcā ॥ 20 ॥

He does not fight with (Yama) Death at his last hour, if one chants awhile the celestial songs of the Lord, Bhagavat Geeta and drinks a drop of the waters of Holy Ganga, praising the glory of the Lord. (Gangaa Jal = Bhakti)

21. पुनरविप जननं पुनरविप मरणम्श्लोकः पुनरविप जननं पुनरविप मरणंपुनरविप जननीजठरे शयनम् ।इह संसारे बहु दुस्तारेकृपयाऽपारे पाविह मुरारे ॥२१॥पदचे्छदः पुन अविप जननं पुन अविप मरणं पुन अविप जननीजठरे शयनम् इह संसारे बहु दुस्तारे कृपया अपारे पाविह मुरारे ।पदपरिरचयः सम्बोधनपदम् = मुरारे [ इ. पंु. संप्र. एक. ] प्रर्थम�ाक्यम्

�ाक्यांश विक्रयापदम् = (भ�वित)

वि�शेषणम् = पुनः [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | अव्ययम् = अविप [ अव्ययम् ] ~~ अ�धारणम् |

कतृ)पदम् = जननम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | वि&तीय�ाक्यम्

�ाक्यांश विक्रयापदम् = (भ�वित)

वि�शेषणम् = पुनः [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | अव्ययम् = अविप [ अव्ययम् ] ~~ अ�धारणम् |

कतृ)पदम् = मरणम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | तृतीय�ाक्यम्

�ाक्यांश विक्रयापदम् = (भ�वित)

वि�शेषणम् = पुनः [ अव्ययम् ] ~~ विक्रयावि�शेषणम् |

Grammatical aspects in Bhaja Govindam 42

Page 43: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

अव्ययम् = अविप [ अव्ययम् ] ~~ अ�धारणम् | कतृ)पदम् = शयनम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | अमिधकरणम् = जननी+जठरे [ अ. पंु. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् |

�तुर्थ)�ाक्यम् विक्रयापदम् = पाविह [ पा “पा रक्षणे” पर. %ो;्. मपु. एक. ] करण�ा�कपदम् = कृपया [ आ. स्त्री. तृ. एक. ] ~~ कारण�ा�कपदम् | कम)पदम् = (माम्) ~~ प्राप्यं कम) | अमिधकरणम् = संसारे [ अ. पंु. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् |

वि�शेषणम् = इह [ अव्ययम् ] ~~ अमिधकरण-वि�शेषणम् | वि�शेषणम् = अपारे [ अ. पंु. स. एक. ] ~~ अमिधकरण-वि�शेषणम् | वि�शेषणम् = दुस्तारे [ अ. पंु. स. एक. ] ~~ अमिधकरण-वि�शेषणम् |

वि�शेषणम् = बहु [ अव्ययम् ] ~~ अमिधकरण-वि�शेषण-वि�शेषणम् | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

अन्�यः (हे) मुरारे ! पुन अविप जननम् । पुन अविप मरणम् । पुन अविप जननीजठरे शयनम् । बहु दुस्तारे, अपारे, इह संसारे (त्�ं) कृपया (मां) पाविह । सारः जननमरणात्मकसंसार�के्र अज्ञानी पुन पुनरा�त)ते । दुस्तारे तरिरतुम् अशक्ये अस्तिस्मन् संसारे कृपया त्�ं माम् अनर्थ)संकरात् पाविह । व्याकरणम् सन्धिन्ध

पुनरविप = पुन अविप - वि�सग)सन्धिन्ध रेफादेश । कृपयाऽपारे = कृपया अपारे - पू�)रुपसन्धिन्ध ।

कृदन्त जननम् = जन् “जन जनने” + ल्यु;्-प्रत्यय । मरणम् = मॄ “मॄ हिहzसायाम्” + ल्यु;्-प्रत्यय । शयनम् = शी “शीङ् स्�पे्न” + ल्यु;्-प्रत्यय ।

तद्धिgतान्त दुस्तारे = दुखेन तरिरतुं शक्य दुस्तार । तस्तिस्मन् । मुरारे = मुरस्य अरिर मुरारिर । तस्य संबुद्धिg अर्था)त् सम्बोधनम् ।

This stanza is attributed to Shri Nityanaatha.

Punarapi jananaṁ punarapi maraṇaṁpunarapi jananījaṭharē śayanam ।Iha sansārē bahu dustārēkrp̥ayā̕pārē pāhi murārē ॥ 21 ॥

O Lord Murari! Save me from the clutches of the unending cycle of birth, death and struggle in the womb of a mother. Bless me with thy grace. The worldly existence is very hard for me.

22. रथ्याचप/?वि�रलिचतकन्थःश्लोकःरथ्या�प);वि�रचि�तकन्थGrammatical aspects in Bhaja Govindam 43

Page 44: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

पुण्यापुण्यवि��र्जिजzतपन्थ ।योगी योगविनयोद्धिजतचि�त्तोरमते बा%ोन्मत्त�दे� ॥२२॥ पाठभेदरथ्याकप/?वि�रचि�तकन्थपुण्यापुण्यवि��र्जिजzतपान्थः । ....पदचे्छदः रथ्या+�प);+वि�रचि�त+कन्थ पुण्य+अपुण्य+वि��र्जिजzत+पन्थ योगी योग+विनयोद्धिजत+चि�त्त रमते बा%+उन्मत्त+�त् ए� ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = रमते [ रम् “रमु क्रीडायाम्” आत्म. %;्. प्रपु. एक. ] वि�शेषणम् = बा%+उन्मत्त+�त् [ अव्ययम् ] ~~ उपमा-�ा�क-पदम् | विक्रयावि�शेषणम् |

कतृ)पदम् = योगी [ न. पंु. प्र. एक. ] ~~ शुgकता) | वि�शेषणम् = रथ्या+�प);+वि�रचि�त+कन्थ [ अ. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | वि�शेषणम् = पुण्य+अपुण्य+वि��र्जिजzत+पन्थ [ अ. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | वि�शेषणम् = योग+विनयोद्धिजत+चि�त्त [ अ. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | अव्ययम् = ए� [ अव्ययम् ] ~~ अ�धारणम् |

अन्�यः रथ्या+�प);+वि�रचि�त+कन्थ पुण्य+अपुण्य+वि��र्जिजzत+पन्थ योग+विनयोद्धिजत+चि�त्त योगी ए� बा%+उन्मत्त+�त् रमते ।सारः योगेन आत्मसाक्षात्कारसम्प~ रथ्यायां समुप%बे्धन जीण)प;ेन कन्थां धरन् उन्मत्त पान्थ इ� पुण्यापुण्याभ्यां वि��र्जिजzतश्च सन् बा% इ� उन्मत्त इ� � %ोकेऽस्तिस्मन् क्रीडवित ।व्याकरणम् सन्धिन्ध

बा%ोन्मत्त�त् = बा%+उन्मत्त�त् – गुण । बा%ोन्मत्त�दे� = बा%ोन्मत्त�त् ए� - जश्त्�सन्धिन्ध । योगविनयोद्धिजतचि�त्तो रमते = योग+विनयोद्धिजत+चि�त्त रमते - वि�सग)सन्धिन्ध उकारादेश, गुण ।

समास रथ्या�प);वि�रचि�तकन्थ

रथ्या�प); = रथ्याया �प); - षष्ठीतत्पुरुष । रथ्या�प);वि�रचि�तकन्थ = रथ्या�प);ेन वि�रचि�ता कन्था यस्य स - बहुव्रीविह ।

पुण्यापुण्यवि��र्जिजzतपन्थ पुण्यापुण्ये = पुण्यं � अपुण्यं � – &न्& । पुण्यापुण्यवि��र्जिजzत = पुण्यापुण्याभ्यां वि��र्जिजzत - तृतीयातत्पुरुष । पुण्यापुण्यवि��र्जिजzतपन्थ = पुण्यापुण्यवि��र्जिजzत पन्था यस्य स - बहुव्रीविह ।

योगविनयोद्धिजतचि�त्त योगविनयोद्धिजत = योगेन विनयोद्धिजत – तृतीयातत्पुरुष । योगविनयोद्धिजतचि�त्त = योगविनयोद्धिजतं चि�त्तं येन स - तृतीयार्थ)बहुव्रीविह ।

कृदन्त वि��र्जिजzत = वि� + �ृज् “�ृजी �ज)ने” + क्त-प्रत्यय (कम)णिण - सकम)क) । वि�शेषेण �र्जिजzत इत्यर्थ) | विनयोद्धिजत = विन + युज् “युद्धिजर् योगे” + क्त-प्रत्यय (कम)णिण - सकम)क) ।

Grammatical aspects in Bhaja Govindam 44

Page 45: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

तद्धिgतान्त योगी = योग + इविन (मतुबर्थn) । योग यस्य यस्तिस्मन �ा अस्तिस्त इवित । बा%ोन्मत्त�त्

बा%श्च उन्मत्तश्च बा%ोन्मत्तौ – &न्&समास । बा%ोन्मत्त�त् = बा%ोन्मत्ताभ्यां तुल्यम् - ‘तेन तुल्यं विक्रया �े&वित’ इवित �वित-प्रत्यय ।

This stanza is traditionally attributed to Shri Nityanaatha.

Rathyācarpaṭaviracitakanthaḥpuṇyāpuṇyavivarjitapanthaḥ ।Yōgī yōganiyōjitacittōramatē bālōnmattavadēva ॥ 22 ॥

The meditative, centred always in meditation, roams carefree like a child, wearing the rags picked up from streets, without the duality of even sin or virtue in his mind.

23. कस्त्�ं कोऽहं कुत आयातःश्लोकः कस्त्�ं कोऽहं कुत आयातका मे जननी को मे तात ।

Grammatical aspects in Bhaja Govindam 45

Page 46: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

इवित परिरभा�य स�)मसारम्वि�शं्व त्यक्त्�ा स्�प्नवि��ारम् ॥२३॥पदचे्छदः क त्�ं क अहं कुत आयात का मे जननी क मे तात इवित परिरभा�य स�)म् असारम् वि�श्वं त्यक्त्�ा स्�प्न+वि��ारम् ।पदपरिरचयः प्रर्थम�ाक्यम्

कतृ)पदम् = त्�म् [ युष्मद ्द. वित्र. प्र. एक. ] ~~ शुgकता) | वि�शेषणम् = क [ विकम् म. पंु. प्र. एक. ] ~~ प्रश्न�ा�क-कतृ)-वि�धेय-वि�शेषणम् |

वि&तीय�ाक्यम् कतृ)पदम् = अहम् [ अस्मद ्द. वित्र. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = क [ विकम् म. पंु. प्र. एक. ] ~~ प्रश्न�ा�क-कतृ)-वि�धेय-वि�शेषणम् | तृतीय�ाक्यम्

कतृ)पदम् = आयात [ अ. पंु. प्र. एक. ] ~~ शुgकता) | अपादानपदम् = कुत (कस्मात्) [ अव्ययम् ] ~~ प्रश्न�ा�क-अपादानपदम् |

�तुर्थ)�ाक्यम् कतृ)पदम् = जननी [ ई. स्त्री. प्र. एक. ] ~~ शुgकता) |

सम्बन्धिन्ध-पदम् = मे (मम) [ अस्मद ्द. वित्र. ष. एक. ] वि�शेषणम् = का [ विकम् म. स्त्री. प्र. एक. ] ~~ प्रश्न�ा�क-कतृ)-वि�धेय-वि�शेषणम् |

पC�म�ाक्यम् कतृ)पदम् = तात [ अ. पंु. प्र. एक. ] ~~ शुgकता) |

सम्बन्धिन्ध-पदम् = मे (मम) [ अस्मद ्द. वित्र. ष. एक. ] वि�शेषणम् = क [ विकम् म. पंु. प्र. एक. ] ~~ प्रश्न�ा�क-कतृ)-वि�धेय-वि�शेषणम् |

षष्ठ�ाक्यम् विक्रयापदम् = परिरभा�य [ परिर + भू “भू अ�कल्कने” + णिण�्-प्रत्यय (�ुरादिद गण) पर. %ो;्. मपु. एक. ] �ाक्यांश

कम)पदम् = (वि�श्वम्) वि�शेषणम् = स�)म् [ अ. नपुं. प्र. एक. ] ~~ कम)वि�शेषणम् | वि�शेषणम् = असारम् [ अ. नपुं. प्र. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् |

अव्ययम् = इवित [ अव्ययम् ] ~~ कम)�ाक्यांश-द्योतकपदम् | पू�)का%ीन-�ाक्यांश

अव्ययम् = त्यक्त्�ा [ अव्ययम् ] ~~ पू�)का%ीन-विक्रया | कम)पदम् = वि�श्वम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) |

वि�शेषणम् = स्�प्न+वि��ारम् [ अ. नपुं. वि&. एक. ] ~~ कम)वि�शेषणम् | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

अन्�यः क त्�म् ? क अहम् ? कुत आयात ? का मे जननी ? क मे तात ? स्�प्न+वि��ारं वि�श्�ं त्यक्त्�ा स�M (वि�श्वम्) असारम् इवित परिरभा�य ।सारः त्�ं क ? अहं क ? अहं कस्मात् देशात् आयात ? मम जननी का? तात क ? स्�प्नमायासदृशमिमदं जगत् त्यक्त्�ा स�)मिमदं माताविपत्रादिदव्य�हारजातं तुच्छमत ए� न काम्यम् इवित �ारं �ारं चि�न्तय ।

Grammatical aspects in Bhaja Govindam 46

Page 47: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

व्याकरणम् सन्धिन्ध

कस्त्�म् = क त्�म् – वि�सग)सन्धिन्ध, सकार । कोऽहम् = को अहम् – पू�)रुपसन्धिन्ध, क + अहम् – वि�सग)सन्धिन्ध, उकारादेश, गुण । को मे = क मे – वि�सग)सन्धिन्ध, उकारादेश, गुण ।

समास स्�प्नावि��ारम् = स्�प्नस्य वि��ार - षष्ठीतत्पुरुष । तम् ।

कृदन्त त्यक्त्�ा = त्यज् “त्यज हानौ” + क्त्�ा-प्रत्यय । आयात = आ “आङ्” + या “या प्रापणे” + क्त-प्रत्यय (कम)णिण - सकम)क) |

This stanza is traditionally attributed to Shri Surendra.

Kastvaṁ kō̕haṁ kuta āyātaḥkā mē jananī kō mē tātaḥ ।Iti paribhāvaya sarvamasāramviśvaṁ tyaktvā svapnavicāram ॥ 23 ॥

Think deep who thou art and who am I. Where-from do we come? Who is thy mother and who is thy father? Thou will understand that every one is evanescent. Hence give up these dreamy ideas about the world renouncing all.

24. त्�मिय ममिय चान्यत्रश्लोकः त्�मिय ममिय �ान्यतै्रको वि�ष्णु-व्य)र्थM कुप्यचिस मय्यसविहष्णु ।भ� समचि�त्त स�)त्र त्�ं�ाCछस्यचि�राद्यदिद वि�ष्णुत्�म् ॥२४॥पाठभेदःत्�मिय ममिय स�)तै्रको वि�ष्णु व्यर्थM कुप्यचिस स�)सविहष्णु ।स�)स्तिस्म~विप पश्यात्मानंस�)त्रोत्सृज भेदाज्ञानम् ॥२४॥पदचे्छदः त्�मिय ममिय � अन्यत्र एक वि�ष्णु व्यर्थM कुप्यचिस ममिय असविहष्णु भ� समचि�त्त स�)त्र त्�ं �ाCछचिस अचि�रात् यदिद वि�ष्णुत्�म्।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = वि�ष्णु [ उ. पंु. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = एक [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | �ाक्यांश

अमिधकरणम् = त्�मिय [ युष्मद ्द. वित्र. स. एक. ] ~~ देशामिधकरणम् | अणिभव्यापकम् | अमिधकरणम् = ममिय [ अस्मद ्द. वित्र. स. एक. ] ~~ देशामिधकरणम् | अणिभव्यापकम् | अव्ययम् = अन्यत्र [ अव्ययम् ] ~~ �ान�ा�कपदम् | अणिभव्यापकम् |

Grammatical aspects in Bhaja Govindam 47

Page 48: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

अव्ययम् = � [ अव्ययम् ] ~~ संयोजकपदम् | वि&तीय�ाक्यम्

विक्रयापदम् = कुप्यचिस [ कुप् “कुप क्रोधे” पर. %;्. मपु. एक. ] अव्ययम् = व्यर्थ)म् [ अव्ययम् ] ~~ तादथ्य)पदम् | विक्रयावि�शेषणम् |

कतृ)पदम् = त्�म् [ युष्मद ्द. वित्र. प्र. एक. ] ~~ शुgकता) | �ाक्यांश

वि�शेषणम् = (सन्) ~~ कतृ)वि�शेषणम् | विक्रयागभ)पदम् | वि�शेषणम् = असविहष्णु [ उ. पंु. प्र. एक. ] ~~ विक्रयावि�शेषण-सु�कपदम् | विक्रयागभ)पदम् |

अमिधकरणम् = ममिय [ अस्मद ्द. वित्र. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् | तृतीय�ाक्यम्

“यदिद” �ाक्यांश विक्रयापदम् = �ाCछचिस [ �ाCछ् “�ाचिछ इच्छायाम्” पर. %;्. मपु. एक. ]

अव्ययम् = अचि�रात् [ अव्ययम् ] ~~ का%�ा�कपदम् | कम)पदम् = वि�ष्णुत्�म् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | कतृ)पदम् = त्�म् [ युष्मद ्द. वित्र. प्र. एक. ] ~~ शुgकता) | अव्ययम् = यदिद [ अव्ययम् ] ~~ संयोजकपदम् |

(तर्पिहz) �ाक्यांश विक्रयापदम् = भ� [ भू “भू सत्तायाम्” पर. %ो;्. मपु. एक. ] कतृ)पदम् = त्�म् [ युष्मद ्द. वित्र. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = समचि�त्त [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | अव्ययम् = स�)त्र [ अव्ययम् ] ~~ वि�षय�ा�कपदम् | अव्ययम् = (तर्पिहz) ~~ संयोजकपदम् |

अन्�यः त्�मिय ममिय अन्यत्र � वि�ष्णु एक । ममिय असविहष्णु (सन्) त्�ं व्यर्थM कुप्यचिस । यदिद त्�ं वि�ष्णुत्�म् अचि�रात् �ाCछचिस (तर्पिहz) स�)त्र समचि�त्त भ� ।सारःवि�ष्णु व्यापनशी% स�)व्याविप वि�ष्णु परमात्मै� स�)शरीरेषु तर्था प्रपC�े स�)त्र � �त)ते । अतोत्�ं अहं � एक ए� । यदिद परोऽस्तिस्त तर्पिहz कोप युज्यते । पराभा�ात् कोपादिदकं न युज्यते इत्यर्थ) । त्�ं अनामयं पदम् वि�ष्णुत्�ं मोकं्ष �ाCछचिस �ेत् स�)त्र समचि�त्तो भ� । व्याकरणम् सन्धिन्ध

�ान्यत्र = � अन्यत्र - स�ण)दीघ)सन्धिन्ध । अन्यत्रैक = अन्यत्र एक - �ृद्धिgसन्धिन्ध । एको वि�ष्णु = एक वि�ष्णु - वि�सग)सन्धिन्ध उकारादेश, गुण । वि�ष्णुव्य)र्थ)म् = वि�ष्णु व्यर्थ)म् - वि�सग) सन्धिन्ध, रेफादेश । मय्यसविहष्णु = ममिय असविहष्णु – यण् सन्धिन्ध । �ाCछस्यचि�रात् = �ाCछचिस अचि�रात् – यण् सन्धिन्ध । अचि�राद्यदिद = अचि�रात् यदिद – जश्त्�सन्धिन्ध ।

समास असविहष्णु = न सविहष्णु – नञ् तत्पुरुष ।

तद्धिgतान्त सविहष्णु = सोढंु शी%म् अस्य अस्तिस्त इवित । (मतुबर्थn)

विन�)�नम् (Etymology, i.e., derivation of the word)

Grammatical aspects in Bhaja Govindam 48

Page 49: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

वि�ष्णु = स�M �े�ेमिष्ट इवित वि�ष्णु |

This stanza is traditionally attributed to Shri Medhaatithira.

Tvayi mayi cān'yatraikō viṣṇu-rvyarthaṁ kupyasi mayyasahiṣṇuḥ ।Bhava samacittaḥ sarvatra tvaṁvāñchasyacirādyadi viṣṇutvam ॥ 24 ॥

In thee, in me and in all dwells the Lord. Why do thou impatiently hate me in others? See me in all and leave off the ideas of I and you.

25. शत्रौ मिमते्र पुते्र बन्धौ श्लोकः शत्रौ मिमते्र पुत्रे बन्धौमा कुरु यत्नं वि�ग्रहसन्धौस�)स्तिस्म~विप पश्यात्मानंस�)त्रोत्सृज भेदाज्ञानम् ॥२५॥पदचे्छदः शत्रौ मिमते्र पुत्रे बन्धौ मा कुरु यत्नं वि�ग्रह+सन्धौ स�)स्तिस्मन् अविप पश्य आत्मानंस�)त्र उत्सृज भेद अज्ञानम् ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. (अत्र पर.) %ो;्. मपु. एक. ] वि�शेषणम् = मा [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

कम)पदम् = यत्नम् [ अ. पंु. वि&. एक. ] ~~ विन�)त्यM कम) | अमिधकरणम् = वि�ग्रह+सन्धौ [ इ. पंु. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

वि�शेषणम् = शत्रौ [ उ. पंु. स. एक. ] ~~ अमिधकरण-वि�शेषणम् | वि�शेषणम् = मिमते्र [ अ. पंु. स. एक. ] ~~ अमिधकरण-वि�शेषणम् | वि�शेषणम् = पुते्र [ अ. पंु. स. एक. ] ~~ अमिधकरण-वि�शेषणम् | वि�शेषणम् = बन्धौ [ उ. पंु. स. एक. ] ~~ अमिधकरण-वि�शेषणम् | अव्ययम् = (�ा) ~~ संयोजकपदम् |

कतृ)पदम् = (त्�म्) ~~ शुgकता) | वि&तीय�ाक्यम्

विक्रयापदम् = पश्य [ दृश् “दृचिशर् पे्रक्षणे” पर. %ो;्. मपु. एक. ] कम)पदम् = आत्मानम् [ न. पंु. वि&. एक. ] ~~ प्राप्यं कम) | कतृ)पदम् = (त्�म्) ~~ शुgकता) | अमिधकरणम् = स�)स्तिस्मन् [ स�) अ. पंु. स. एक. ] ~~ देशामिधकरणम् | अणिभव्यापकम् |

अव्ययम् = अविप [ अव्ययम् ] ~~ समुच्चयपदम् | तृतीय�ाक्यम्

विक्रयापदम् = उत्सृज [ उत् + सृज् “सृज वि�सगn” पर. %ो;्. मपु. एक. ] कम)पदम् = भेद+अज्ञानम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | कतृ)पदम् = (त्�म्) ~~ शुgकता) | अव्ययम् = स�)त्र [ अव्ययम् ] ~~ वि�षय�ा�कपदम् |

Grammatical aspects in Bhaja Govindam 49

Page 50: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

अन्�यः शत्रौ मिमते्र पुत्रे बन्धौ वि�ग्रह+सन्धौ यत्नं मा कुरु । स�)स्तिस्मन् अविप आत्मानं पश्य । स�)त्र भेदाज्ञानम् उत्सृज ।सारः पू��क्तार्थ)म् ए� अनु�दवित । शत्रौ वि�रोधो न, मिमते्र स्नेहोऽविप न । ए�ं पुत्र बन्धौ, वि�ग्रहसन्धौ � यत्नं मा कुरु । भेदरूपमज्ञानं परिरत्यज्य विनम)मो विनरहङ्कार � भ� । व्याकरणम् सन्धिन्ध

स�)स्तिस्म~विप = स�)स्तिस्मन् अविप – ङमुडागमसन्धिन्ध । स�)त्रोत्सृज = स�)त्र उत्सृज - गुणसन्धिन्ध । भेदाज्ञानम् = भेद अज्ञानम् – स�ण)दीघ)सन्धिन्ध ।

समास भेदाज्ञानम् – भेदविनमिमतं्त अज्ञानम् - शाकपार्थिर्थz�ादिदसमास (मध्यमपद%ोप) । अज्ञानम् = न ज्ञानम् – नञ् तत्पुरुष । वि�ग्रहसन्धिन्ध = वि�ग्रहश्च सन्धिन्धश्च अनयो समाहार - समाहार&न्& ।

Note: In samaahara dvandva samaasa, we would find the samastapadam in neuter genter singular form. That is applicable only for akaaraanta words. अत्र वि�ग्रहसन्धिन्धम् इवित नास्तिस्त यत अमादेश अकारान्तपदानां ए� भ�वित ।

कृदन्त ज्ञानम् = ज्ञा “ज्ञा अ�बोधने” + ल्यु;्-प्रत्यय ।

This stanza is traditionally attributed to Shri Medhaatithira.

Śatrau mitrē putrē bandhaumā kuru yatnaṁ vigrahasandhau । sarvasminnapi paśyātmānaṁsarvatrōtsrj̥a bhēdājñānam ॥ 25 ॥

Be impartial to thy friend, foe or son. Do not make distinction of them. With equal mind in all, thou attain the state of bliss very soon.

26. कामं क्रोधं लोभं मोहम्श्लोकः कामं क्रोधं %ोभं मोहंत्यक्त्�ाऽत्मानं पश्यवित सोऽहम् ।आत्मज्ञानवि�हीना मूढा-स्ते पच्यन्ते नरकविनगूढा ॥२६॥पाठभेदः... त्यक्त्�ाऽत्मानं भा�य कोऽहम् । ...पदचे्छदः कामं क्रोधं %ोभं मोहं त्यक्त्�ा आत्मानं पश्यवित सः अहम् आत्म+ज्ञान+वि�हीनाः मूढा ते पच्यन्ते नरक+विनगूढापदपरिरचयः प्रर्थम�ाक्यम्

Grammatical aspects in Bhaja Govindam 50

Page 51: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

विक्रयापदम् = पश्यवित [ दृश् “दृचिशर् पे्रक्षणे” पर. %;्. प्रपु. एक. ] कम)पदम् = आत्मानम् [ न. पंु. वि&. एक. ] ~~ प्राप्यं कम) | कम)वि�शेषण-�ाक्यम्

विक्रयापदम् = (अस्तिस्म) कतृ)पदम् = अहम् [ अस्मद ्द. वित्र. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = सः [ तद ्द. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | अव्ययम् = (इवित) ~~ कम)�ाक्य-द्योतकपदम् |

कतृ)पदम् = (आत्मज्ञः) ~~ शुgकता) | पू�)का%ीन-�ाक्यांश

पू�)का%ीन-विक्रया = त्यक्त्�ा [ अव्ययम् ] कम)पदम् = कामम् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) | कम)पदम् = क्रोधम् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) | कम)पदम् = %ोभम् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) | कम)पदम् = मोहम् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) |

वि&तीय�ाक्यम् विक्रयापदम् = (भ�न्तिन्त) कतृ)पदम् = आत्मज्ञान+वि�हीनाः [ अ. पंु. प्र. बहु. ] ~~ शुgकता) |

वि�शेषणम् = मूढा [ अ. पंु. प्र. बहु. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | तृतीय�ाक्यम्

(कम)णिण) विक्रयापदम् = पच्यन्ते [ प�् “डुप�ष् पाके” उभ. (अत्र आत्म.) कम)णिण %;्. प्रपु. बहु. ] (कम)णिण) कम)पदम् = नरक+विनगूढा [ अ. पंु. प्र. बहु. ] ~~ प्राप्यं कम) |

(कम)णिण) वि�शेषणम् = ते [ तद ्द. पंु. प्र. बहु. ] ~~ कम)वि�शेषणम् | (कम)णिण) कतृ)पदम् = (यमादिदणिभ) ~~ शुgकता) |

अन्�यः (आत्मज्ञः) कामं क्रोधं %ोभं मोहं त्यक्त्�ा, “सः अहम्” (इवित) आत्मानं पश्यवित । आत्मज्ञान+वि�हीनाः मूढा । ते नरक+विनगूढा (यमादिदणिभ) पच्यन्ते ।सारः काम-क्रोधादिदष;्कं परिरत्यज्य आत्मस्�रूपवि��ारं कुरु । आत्मज्ञानवि�हीना आत्मयार्थाथ्या)नणिभज्ञा मूढा नरके विनगूढा (नरकं प्रवि�ष्टा) । बहुवि�धै नारकैस्तापै सन्तप्ता पक्�तामापद्यन्ते । कामादिदष;्कपरिरत्यागेनै� मन शान्तिन्त, ज्ञानादे� कै�ल्यमिमवित अस्तिस्मन् श्लोके प्रवितपादयवित । व्याकरणम् सन्धिन्ध

त्यक्त्�ाऽत्मानम् = त्यक्त्�ा आत्मानम् - पू�)रुपसन्धिन्ध । सोऽहम् = सो अहम् - पू�)रुपसन्धिन्ध, स + अहम् – वि�सग)सन्धिन्ध, उकारादेश, गुण । आत्मज्ञानवि�हीना मूढा = आत्मज्ञानवि�हीना मूढा - वि�सग)स्य %ोप । मूढास्ते = मूढा ते - वि�सग)स्य सकारादेश ।

समास आत्मज्ञानवि�हीना

आत्मज्ञानम् = आत्मन ज्ञानम् - षष्ठीतत्पुरुष । आत्मज्ञानवि�हीन = आत्मज्ञानेन वि�हीन - तृतीयातत्पुरुष । ते ।

नरकविनगूढा = नरकेन विनगूढा - तृतीयातत्पुरुष । saptami tatpurusha not applicable as there is no saptami tatpurusha vidhaayakam sutram for this.

कृदन्त

Grammatical aspects in Bhaja Govindam 51

Page 52: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

त्यक्त्�ा = त्यज् “त्यज हानौ” + क्त्�ा-प्रत्यय । विनगूढ = विन + गुह् "गुहू सं�रणे" + क्त-प्रत्यय (कम)णिण - सकम)क) । वि�हीन = वि� + हा “ओहाक् त्यागे” + क्त-प्रत्यय (कम)णिण - सकम)क) ।

This stanza is attributed to Bhaarativamsha.

Kāmaṁ krōdhaṁ lōbhaṁ mōhaṁtyaktvā̕tmānaṁ paśyati sō̕ham ।ātmajñānavihīnā mūḍhā-stē pacyantē narakanigūḍhāḥ ॥ 26 ॥

When thou get thyself clear of lust, anger, greed and ignorance, thou understand thy real self. Without self-realization, the ignorant marches towards hell, i.e., he whirls round in the cycle of birth and death.

27. गेयं गीतानामसहस्रम्श्लोकः गेयं गीतानामसहसं्रध्येयं श्रीपवितरूपमजस्रम् ।नेयं सज्जनसङे्ग चि�त्तंदेयं दीनजनाय � वि�त्तम् ॥२७॥पदचे्छदः गेयं गीता+नाम+सहसं्र ध्येयं श्रीपवित+रूपम् अजस्रम् नेयं सत्+जन+सङे्ग चि�त्तं देयं दीन+जनाय � वि�त्तम् ।पदपरिरचयःः प्रर्थम�ाक्यम्

विक्रयापदम् = (अस्तिस्त) �ाक्यांश

(कम)णिण) कम)पदम् = गीता+नाम+सहस्रम् [ अ. नपुं. प्र. एक. ] ~~ प्राप्यं कम) | (कम)णिण) वि�शेषणम् = गेयम् [ अ. नपुं. प्र. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् |

�ाक्यांश (कम)णिण) कम)पदम् = श्रीपवित+रूपम् [ अ. नपुं. प्र. एक. ] ~~ प्राप्यं कम) |

(कम)णिण) वि�शेषणम् = ध्येयम् [ अ. नपुं. प्र. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् | अव्ययम् = अजस्रम् [ अव्ययम् ] ~~ का%�ा�कपदम् | विक्रयावि�शेषणम् |

�ाक्यांश (कम)णिण) कम)पदम् = चि�त्तम् [ अ. नपुं. प्र. एक. ] ~~ प्राप्यं कम) |

(कम)णिण) वि�शेषणम् = नेयम् [ अ. नपुं. प्र. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् | अमिधकरणम् = सत्+जन+सङे्ग [ अ. पंु. स. एक. ] ~~ वि�षयामिधकरणम् | �ैषमियकम् |

�ाक्यांश (कम)णिण) कम)पदम् = वि�त्तम् [ अ. नपुं. प्र. एक. ] ~~ प्राप्यं कम) |

(कम)णिण) वि�शेषणम् = देयम् [ अ. नपुं. प्र. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् | सम्प्रदानपदम् = दीन+जनाय [ अ. पंु. �. एक. ] ~~ पे्ररमियतृ)-सम्प्रदानपदम् |

अव्ययम् = � [ अव्ययम् ] ~~ संयोजकपदम् | (कम)णिण) कतृ)पदम् = (त्�या) ~~ शुgकता) |

अन्�यः (त्�या) गीतानामसहस्रं गेयं, श्रीपवितरूपम् अजसं्र ध्येयं, सज्जनसङे्ग चि�तं्त नेयं, दीनजनाय वि�त्तं देयं � (अस्तिस्त) ।

Grammatical aspects in Bhaja Govindam 52

Page 53: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

सारः त्�ं विनरन्तरं भग�दिद्गताध्ययनं कुरु तर्था वि�ष्णुसहस्रनामस्तोत्रं � सदा पठ । वि�ष्णो रूपं मनसा ध्याय । सज्जनसङे्ग चि�त्तं नय । दीनजनाय धनादिदकं � देविह इवित । व्याकरणम् समास

गीतानामसहस्रम् नामसहस्रम् = नाम्नां सहस्रम् – षष्ठीतत्पुरुष । गीतानामसहस्रम् = गीता � नामसहसं्र � अनयो समाहार - समाहार&न्& ।

Note: In samaahara dvandva samaasa, the samastapadam is in neuter genter singular form for akaaraanta word.

श्रीपवितरूपम् श्रीपवित = णिश्रय पवित - षष्ठीतत्पुरुष । श्रीपवितरूपम् = श्रीपते रूपम् - षष्ठीतत्पुरुष ।

सज्जनसङे्ग सज्जन = सन्त जना - वि�शेषण-पू�)पद-कम)धारय । सज्जनसङे्ग = सज्जनानां सङ्ग - षष्ठीतत्पुरुष । तस्तिस्मन् ।

दीनजनाय = दीन � असौ जन � दीनजन - वि�शेषणपू�)पदकम)धारय । तस्मै । कृदन्त

गेयम् – गा “गा स्तुतौ” + यत्-प्रत्यय - गातुं योग्यम् । ध्येयम् – ध्यै “ध्यै चि�न्तायाम्” + यत्-प्रत्यय - ध्यातंु योग्यम् । नेयम् – नी “णीञ् प्रापणे” + यत्-प्रत्यय - नेतुं योग्यम् । देयम् – दा “डुदाञ् दाने” + यत्-प्रत्यय - दातुं योग्यम् ।

This stanza is attributed to Shri Sumatir.

Gēyaṁ gītānāmasahasraṁdhyēyaṁ śrīpatirūpamajasram ।nēyaṁ sajjanasaṅgē cittaṁdēyaṁ dīnajanāya ca vittam ॥ 27 ॥

Repeat the thousand names of the Lord. Contemplate on the divine personality of the Lord. Concentrate thy thoughts on the association of the Good. Give off thy possessions to the needy.

Grammatical aspects in Bhaja Govindam 53

Page 54: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

28. सुखतः विक्रयते रामाभोगःश्लोकः सुखत विक्रयते रामाभोग पश्चाgन्त शरीरे रोग ।यद्यविप %ोके मरणं शरणंतदविप न मुC�वित पापा�रणम् ॥ २८ ॥पदचे्छदः सुखत विक्रयते रामाभोग पश्चात् हन्त शरीरे रोग यद्यविप %ोके मरणं शरणंतत् अविप न मुC�वित पाप+आ�रणम् । पदपरिरचयः प्रर्थम�ाक्यम्

(कम)णिण) विक्रयापदम् = विक्रयते [ कृ “डुकृञ् करणे” उभ. (अत्र आत्म.) कम)णिण %;्. प्रपु. एक. ] वि�शेषणम् = सुखत [ अव्ययम् ] ~~ विक्रयावि�शेषणम् |

(कम)णिण) कम)पदम् = रामाभोग [ अ. पंु. प्र. एक. ] ~~ विन�)त्यM कम) | (कम)णिण) कतृ)पदम् = (मूढेन) ~~ शुgकता) |

अव्ययम् = हन्त [ अव्ययम् ] ~~ वि�षाद-भा�-सू�कपदम् | वि&तीय�ाक्यम्

विक्रयापदम् = (भ�वित) सम्बन्धिन्ध-पदम् = पश्चात् [ अव्ययम् ] ~~ का%�ा�कपदम् |

कतृ)पदम् = रोग [ अ. पंु. प्र. एक. ] ~~ शुgकता) | अमिधकरणम् = शरीरे [ अ. पंु. स. एक. ] ~~ देशामिधकरणम् | औपशे्लविषकम् |

तृतीय�ाक्यम् “यद्यविप” �ाक्यांश

विक्रयापदम् = (भ�वित) कतृ)पदम् = मरणम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = शरणम् [ अ. नपुं. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | अमिधकरणम् = %ोके [ अ. पंु. स. एक. ] ~~ देशामिधकरणम् | अणिभव्यापकम् | अव्ययम् = यदिद+अविप [ अव्ययम् ] ~~ संयोजकपदम् |

“तदविप” �ाक्यांश विक्रयापदम् = मुC�वित [ मु�् “मु�ॢ मोक्षणे” उभ. (अत्र पर.) %;्. प्रपु. एक. ]

वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् | कम)पदम् = पाप+आ�रणम् [ अ. नपुं. वि&. एक. ] ~~ प्राप्यं कम) | कतृ)पदम् = (मूढ) ~~ शुgकता) | “तदविप” �ाक्यांश

कतृ)पदम् = तत् [ तद ्द. नपुं. प्र. एक. ] तदविप इवित तर्थाविप अर्थ�ा तदस्तिस्त �ेदविप इत्यर्थn | अविप [ अव्ययम् ] ~~ अ�धारणम् |

अन्�यः हन्त ! सुखत रामाभोग विक्रयते । पश्चात् शरीरे रोग (भ�वित) । यद्यविप %ोके मरणं शरणं, तत् अविप (मूढ) पाप+आ�रणं न मुC�वित । सारः जन सुखार्थM स्त्रीभोगादिदवि�षयेषु व्यापृतो �त)ते भोगे � कृते क्रमेण शरीरं वि�वि�धव्यामिधना आक्रान्तं भ�वित । यद्यविप %ोके मरणं शरणं तदाविप नैमिमविषक सुखाय मूढो %ोक पापकम)म् अन�रतं करोत्ये� ।

Grammatical aspects in Bhaja Govindam 54

Page 55: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

व्याकरणम् समास

रामाभोग = रामाया आभोग - षष्ठीतत्पुरुष । पापा�रणम् = पापस्य आ�रणम् - षष्ठीतत्पुरुष ।

कृदन्त आ�रणम् = आ + �र् “�र गतौ” + ल्यु;्-प्रत्यय । मरणम् = मॄ “मॄ हिहzसायाम्” + ल्यु;्-प्रत्यय ।

तद्धिgतान्त: सुखत = सुख + तचिस%्-प्रत्यय ।

विन�)�नम् (Etymology, i.e., derivation of the word) शरीरे = शीय)ते इवित शरीरम् । तस्तिस्मन् ।

Sukhataḥ kriyatē rāmābhōgaḥ paścād'dhanta śarīrē rōgaḥ ।yadyapi lōkē maraṇaṁ śaraṇaṁtadapi na muñcati pāpācaraṇam ॥ 28 ॥

Thou enjoy all conjugal pleasures so long as thou art strong and when thou attain old age thou art victim to diseases. Death is inevitable unto thee. Despite being aware of all these thou do not desist from sins.

29. अर्थ/मनर्थQ भा�य विनत्यम्श्लोकः अर्थ)मनर्थM भा�य विनत्यंनास्तिस्त तत सुख%ेश सत्यम् ।पुत्रादविप धनभाजां भीवितस�)तै्रषा वि�विहता रीवित ॥२९॥पदचे्छदः अर्थM अनर्थM भा�य विनत्यं न अस्तिस्त तत सुख+%ेश सत्यं पुत्रात् अविप धन+भाजां भीवित स�)त्र एषा वि�विहता रीवित ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = भा�य [ भू “भू अ�कल्कने” + णिण�्-प्रत्यय (�ुरादिद गण) पर. %ो;्. मपु. एक. ] वि�शेषणम् = विनत्यम् [ अव्ययम् ] ~~ का%�ा�कपदम् |

�ाक्यांश कम)पदम् = अर्थ)म् [ अ. पु. वि&. एक. ] ~~ प्राप्यं कम) |

वि�शेषणम् = अनर्थ)म् [ अ. पु. वि&. एक. ] ~~ कम)-वि�धेय-वि�शेषणम् | अव्ययम् = (इवित) ~~ कम)�ाक्यांश-द्योतकपदम् |

कतृ)पदम् = (त्�म्) ~~ शुgकता) | वि&तीय�ाक्यम्

विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = सत्यम् [ अ. नपुं. प्र. एक. ] ~~ शुgकता) | कम)-�ाक्यम्

विक्रयापदम् = अस्तिस्त [ अस् “अस भुवि�” पर. %;्. प्रपु. एक. ] वि�शेषणम् = न [ अव्ययम् ] ~~ विक्रयावि�शेषणम् | प्रवितषेधपदम् |

Grammatical aspects in Bhaja Govindam 55

Page 56: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

कतृ)पदम् = सुख+%ेश [ अ. पंु. प्र. एक. ] ~~ शुgकता) | अपादानपदम् = तत [ अव्ययम् ] अव्ययम् = (इवित) ~~ कम)�ाक्य-द्योतकपदम् |

तृतीय�ाक्यम् विक्रयापदम् = (भ�वित)  कतृ)पदम् = भीवित [ इ. स्त्री. प्र. एक. ] ~~ शुgकता) |

सम्बन्धिन्ध-पदम् = धन+भाजां [ अ. पंु. ष. बहु. ] अपादानपदम् = पुत्रात् [ अ. पंु. पं. एक. ] ~~ उपात्तवि�षयम् आपादानम् |

अव्ययम् = अविप [ अव्ययम् ] ~~ अ�धारणम् | �तुर्थ)�ाक्यम्

विक्रयापदम् = (अस्तिस्त) कतृ)पदम् = एषा [ एतद ्द. स्त्री. प्र. एक. ] ~~ शुgकता) |

वि�शेषणम् = रीवित [ इ. स्त्री. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | वि�शेषणम् = वि�विहता [ आ. स्त्री. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषण-वि�शेषणम् |

अव्ययम् = स�)त्र [ अव्ययम् ] ~~ �ान�ा�कपदम् | अन्�यः अर्थM अनर्थM विनत्यं भा�य । तत सुख+%ेश न अस्तिस्त (इवित) सत्यम् । पुत्रात् अविप धन+भाजां भीवित (भ�वित) । स�)त्र एषा वि�विहता रीवित (भ�वित) ।सारः अर्थM अनर्थ)स्य कारणं भ�वित । तत सुख%ेशोऽविप न %भ्येत इत्ये� सत्यम् । धनभाजां स्�पुत्रादविप भीवित �त्त)ते । स�)त्र एषा रीवित वि�विहता । ईदृशी रीवित %ोके दृष्टा इत्यर्थ) । व्याकरणम् सन्धिन्ध

नास्तिस्त = न + अस्तिस्त - स�ण)दीघ)सन्धिन्ध । पुत्रादविप = पुत्रात् + अविप - जश्त्�सन्धिन्ध । स�)तै्रषा = स�)त्र + एषा - �ृद्धिgसन्धिन्ध ।

समास सुख+%ेश = सुखस्य %ेश सुख%ेश - षष्ठीतत्पुरुष । धन+भाजाम् = धनं भजन्तिन्त इवित धनभाज - उपपदतत्पुरुष। (धनं भजवित इवित धनभाक्) तेषाम् ।

Arthamanarthaṁ bhāvaya nityaṁnāsti tataḥ sukhalēśaḥ satyam ।putrādapi dhanabhājāṁ bhītiḥsarvatraiṣā vihitā rītiḥ ॥ 29 ॥

Be assured that wealth is a source of danger. There is not a bit of real happiness. Even the son is suspected by one who possesses wealth. He is ever in a state of terror. There is no exception to this state of affairs.

30. प्राणायामं प्रत्याहारम्श्लोकः प्राणायामं प्रत्याहारंविनत्याविनत्यवि��ेकवि��ारम् ।

Grammatical aspects in Bhaja Govindam 56

Page 57: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

जाप्यसमेतसमामिधवि�धानंकु�)�धानं महद�धानम् ॥ ३० ॥ पदचे्छदः प्राणायामं प्रत्याहारं विनत्य+अविनत्य+वि��ेक+वि��ारम् जाप्य+समेत+समामिध+वि�धानंकुरु अ�धानं महत् अ�धानम् ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. (अत्र पर.) %ो;्. मपु. एक. ] वि�शेषणम् = अ�धानम् [ अ. नपुं. वि&. एक. ] ~~ विक्रयावि�शेषणम् |

�ाक्यांश कम)पदम् = प्राणायामम् [ अ. पंु. वि&. एक. ] ~~ विन�)त्यM कम) | कम)पदम् = प्रत्याहारम् [ अ. पंु. वि&. एक. ] ~~ विन�)त्यM कम) | कम)पदम् = विनत्य+अविनत्य+वि��ेक+वि��ारम् [ अ. पंु. वि&. एक. ] ~~ विन�)त्यM कम) | कम)पदम् = जाप्य+समेत+समामिध+वि�धानम् [ अ. नपुं. वि&. एक. ] ~~ विन�)त्यM कम) | अव्ययम् = � [ अव्ययम् ] ~~ संयोजकपदम् |

कतृ)पदम् = (त्�म्) ~~ शुgकता) | वि&तीय�ाक्यम्

विक्रयापदम् = (कुरु) वि�शेषणम् = अ�धानम् [ अ. नपुं. वि&. एक. ] ~~ विक्रयावि�शेषणम् |

वि�शेषणम् = महत् [ अ. नपुं. वि&. एक. ] ~~ विक्रयावि�शेषण-वि�शेषणम् | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

अन्�यः प्राणायामं प्रत्याहारं विनत्य+अविनत्य+वि��ेक+वि��ारं जाप्य+समेत+समामिध+वि�धानम् अ�धानं कुरु । महत् अ�धानं (कुरु) ।सारः प्राणायाम इद्धिन्rयविनग्रह विनत्याविनत्य�स्तुवि��ेक जपसविहतसमामिध श्रgा � अती� श्रgया त्�या काया) । प्राणायाम-प्रत्याहारौ योगाङ्गत्�ेन विनर्दिदzष्टौ । व्याकरणम् सन्धिन्ध

कु�)�धानम् = कुरु अ�धानम् – यण् सन्धिन्ध । महद�धानम् = महत् अ�धानम् - जश्त्�सन्धिन्ध ।

समास जाप्यसमेतसमामिधवि�धानम्

समामिधवि�धानम् - समाधे वि�धानम् – षष्ठीतत्पुरुष । जाप्यसमेतसमामिधवि�धानम् – जाप्येन समेतं समामिधवि�धानं यस्य तत् - बहुव्रीविह ।

विनत्याविनत्यवि��ेकवि��ारम् विनत्याविनत्ये = विनत्यं � अविनत्यं � – इतरेतर&न्& | विनत्याविनत्यवि��ेक = विनत्याविनत्यो वि��ेक - षष्ठीतत्पुरुष | विनत्याविनत्यवि��ेकवि��ारम् = विनत्याविनत्यवि��ेकस्य वि��ार – षष्ठीतत्पुरुष | तम् |

कृदन्त अ�धानम् = अ� + धा “डुधाञ् धारणपोषणयो” + ल्यु;्-प्रत्यय ।

Grammatical aspects in Bhaja Govindam 57

Page 58: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

वि�धानम् = वि� + धा “डुधाञ् धारणपोषणयो” + ल्यु;्-प्रत्यय । तद्धिgतान्त

जाप्यम् = जपसंबन्धौ आ�रणम् इवित ।

Prāṇāyāmaṁ pratyāhāraṁnityānityavivēkavicāram ।jāpyasamētasamādhividhānaṁkurvavadhānaṁ mahadavadhānam ॥ 30 ॥

Thou hast discharged the duty of thy existence in this world if thou attain the very difficult state of (samaadi) tranquility, controlling the breath and food and cognizing the real from the unreal.

31. गुरुचरणाम्बुजविनभ/रभक्तःश्लोकः गुरु�रणाम्बुजविनभ)रभक्तसम्सारादचि�राद्भ� मुक्त ।सेद्धिन्rयमानसविनयमादे�ंrक्ष्यचिस विनजहृदय�ं दे�म् ॥ ३१ ॥पदचे्छदः गुरु+�रण+अम्बुज+विनभ)र+भक्त संसारात् अचि�रात् भ� मुक्त सेद्धिन्rय+मानस+विनयमात् ए�ं rक्ष्यचिस विनज+हृदय�ं दे�म् ।पदपरिरचयः प्रर्थम�ाक्यम्

विक्रयापदम् = भ� [ भू “भू सत्तायाम्” पर. %ो;्. मपु. एक. ] वि�शेषणम् = अचि�रात् [ अव्ययम् ] ~~ का%�ा�कपदम् – विक्रयावि�शेषणम् | सम्बन्धिन्ध-पदम् = सेद्धिन्rय+मानस+विनयमात् [ अ. पंु. पं. एक. ] ~~ कारण�ा�कपदम् - (अत्र आपादानं न) विक्रया-

सम्बन्धिन्ध-पदम् | कतृ)पदम् = (त्�म्) ~~ शुgकता) |

वि�शेषणम् = गुरु+�रण+अम्बुज+विनभ)र+भक्त [ अ. पंु. प्र. एक. ] ~~ कतृ)वि�शेषणम् | वि�शेषणम् = मुक्त [ अ. पंु. प्र. एक. ] ~~ कतृ)-वि�धेय-वि�शेषणम् | विक्रयागभ)पदम् |

अपादानपदम् = संसारात् [ अ. पंु. पं. एक. ] ~~ उपात्तवि�षयम् आपादानम् | वि&तीय�ाक्यम्

विक्रयापदम् = rक्ष्यचिस [ दृश् “दृचिशर् पे्रक्षणे” पर. चि%;्. मपु. एक. ] वि�शेषणम् = ए�म् [ अव्ययम् ] ~~ विक्रयावि�शेषणम् |

कम)पदम् = दे�म् [ अ. पंु. वि&. एक. ] ~~ प्राप्यं कम) | वि�शेषणम् = विनज+हृदय�म् [ अ. पंु. वि&. एक. ] ~~ कम)वि�शेषणम् |

कतृ)पदम् = (त्�म्) ~~ शुgकता) |अन्�यः गुरु+�रण+अम्बुज+विनभ)र+भक्त (त्�ं) सेद्धिन्rय+मानस+विनयमात् संसारात् अचि�रात् मुक्त भ� । ए�ं (त्�ं) विनज+हृदय�ं दे�ं rक्ष्यचिस ।

Grammatical aspects in Bhaja Govindam 58

Page 59: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

सारः गुरो पादाम्बुजे अव्याजदृढभचिक्तयुक्त द्धिजतेद्धिन्rय विनयतचि�त्तश्च सन् अचि�रात् जविनमृवितरूपात् संसारात् मुक्तो भ� । ए�ं जी�न्मुक्त �ेत् हृदयस्थि�तं परमात्मानं rक्ष्यचिस ।

व्याकरणम् सन्धिन्ध

संसारादचि�रात् = संसारात् + अचि�रात् – जश्त्�सन्धिन्ध । अचि�राद्भ� = अचि�रात् + भ� – जश्त्�सन्धिन्ध । सेद्धिन्rयमानसविनयमादे�म् = सेद्धिन्rयमानसविनयमात् + ए�म् – जश्त्�सन्धिन्ध ।

समास गुरु�रणाम्बुजविनभ)रभक्त

विनभ)रभक्त - विनभ)रा भचिक्त यस्य स - बहुव्रीविह । गुरु�रणाम्बुजम् – गुरु�रणमे� अम्बुजम् - अ�धारणा-पू�)पद-कम)धारय । गुरु�रणाम्बुजविनभ)रभक्त = गुरु�रणाम्बुजस्य विनभ)रभक्त – षष्ठीतत्पुरुष ।

सेद्धिन्rयमानसविनयमात् इद्धिन्rयमानसा = इद्धिन्rयाणिण � मानसं � – इतरेतर&न्& | इद्धिन्rयमानसविनयम = इद्धिन्rयमानसां विनयम – षष्ठीतत्पुरुष | सेद्धिन्rयमानसविनयमात् = इद्धिन्rयमानसविनयमेन सह सेद्धिन्rयमानसविनयम - सहपू�)पदबहुव्रीविह । तस्मात् ।

विनजहृदय�म् विनजहृदयम् - विनजं हृदयम् । वि�शेषणपू�)पदकम)धारय |

कृदन्त  विनजहृदय�म् - विनजहृदये वितष्ठतीवित । विनजहृदय + �ा “ष्ठा गवितविन�ृत्तौ” + क-प्रत्यय | विनजहृदय� तम् । भक्त = भज् “भज से�ायाम्” + क्त-प्रत्यय (कम)णिण - सकम)क) | मुक्त = मु�् “मु�ॢ मोक्षणे” + क्त-प्रत्यय (कम)णिण - सकम)क) |

Grammatical aspects in Bhaja Govindam 59

Page 60: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

Gurucaraṇāmbujanirbharabhaktaḥsamsārādacirādbhava muktaḥ ।sēndriyamānasaniyamādēvaṁdrakṣyasi nijahrd̥ayasthaṁ dēvam ॥ 31 ॥

With increasing devotion surrender thyself at the feet of thy Guru (the Lord). Thou attain salvation, relieved from the bondages of the world. Thou perceive the Lord in thy heart when thou bring under control thy body and mind. Thus thou cut down the tree of transmigration.

* - * - * - * - * - *

Source for the purport in Sanskrit – भज गोवि�न्दम् अर्थ�ा मोहमुद्गर, Sanskrit Commentary by Dr. S. Geethamani Amma and Dr. S. Sobhana (Teachers, Sree Sankaracharya University of Sanskrit, Kalady, Kerala) published by Parimal publications Delhi. TODO – Purport in Sanskrit to be replace!

English Translation by my grandfather, Sri S.R. Venugopalan. Source: Tattva Darsana (http://sribharatamatamandir.org/word/wp-content/uploads/2015/04/TATTVA-DARSANA-32-1-January-June-2015.pdf)

Click Bhaja Govindam भज   गोवि�न्दम् for the entire text in nivedita2015.wordpress.com with word-to-word English meaning by Sri Veeraswamy Krishnaraj of www.bhagavadgitausa.com

Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical

notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]

Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus”

with grammatical notes by Janardana Hedge, published by Samskrita Bharati

[Sanskrit]

Gita Praveshah – prathamabhaaga by Samskrita Bharati [Sanskrit]

Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by

H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]

Grammatical aspects in Bhaja Govindam 60

Page 61: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

* - * - * - * - * - *

Appendix 1 - Paadaakulakam Chandas (meter)

The chandas of the Bhaja Govindam song is पादाकु%कम् which comes under मात्राछन्दस् । The metre (छन्दस्)

of this song is moraic (मात्राछन्दस्). Maatraachandas is the meter according to quantities. Note that this is

different from the meters like Anushtub that are based on syllables. In the syllable based meters, the

arrangement is based on short (laghu ”light”) or long (guru ”heavy”) where in a syllable is metrically

short only if it contains a short vowel and is not followed by consecutive consonants in the same pada;

and all other syllables are long, by quality (having a long vowel or diphthong) or by position (being

followed by a consonant cluster).

The maatra chandas is a meter in which it is not the number of syllables that determines the

arrangement, but the sum of the syllabic quantities per verse (short = 1 quantity, long = 2 quantities).

There are 4 quarters (पाद) in each shloka. Each paada has 16 maatraas in this Paadakulakam

(पादाकु%कम्) variety under Maatraachandas. In total 16 quantities much occur and it does not matter at

all how they are divided up.

The Maatra-chandas is rare in Sanskrit; but in modern Indian languages there is usually only this

particular meter. Owing to the freer choice of melody, the performance comes much closer to singing

than the other meters. This meter is especially suitable for being integrated into musical

accompaniments and being accompanied by drums and other percussion instruments (due to the layaa

aspect).

In Bhaja Govindam, apart from the first verse, all other verses have 16 mAtrAs (मात्रा), as

per the description of the pAdakulakam variety of mAtrAsamaka (मात्रासमक) described in the

work, vRttaratnAkara (�ृत्तरत्नाकर) by Kedaarabhatta (केदारभट्ट).

1 2 3 4 5 6 7 8 9 #11

12

13

14

15

16

पु न रपिः ज न नम् पु न र

पिः म र नम्

पु न रपिः ज न नी ज ठ रे श य नम्

इ ह सम् सा रे बहःु दुस् ता रे

कःृ प या पा रे

पःा  

हिः मु रा रे

Grammatical aspects in Bhaja Govindam 61

Page 62: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

1 2 3 4 5 6 7 8 910

11

12

13

14

15

16

भ ग �द् गी ता विकञ्�िः द धी ता

गङः् गा ज % % � क

णिः का पी ता

सकःृ द

पिः ये न

मःु रा रिर स मर् �ा

कः्रिर य ते तस् य य मे न न �र् �ा

Count 2 maatraas for long vowels (आ, ई, ऊ, ए, ऐ, ओ, औ) and short vowel+consonent

(e.g., नम्)References:

https : //en.wikipedia.org/wiki/Bhaja_Govindam

https://en.wikipedia.org/wiki/Vedic_meter

http : //www.sriaurobindoandmother.com/…/Chhandas/-23_Padakulakam.htm

Sound and Communication: An Aesthetic Cultural History of …

We can see here that the first verse does not completely fit in the chandas.

1 2 3 4 5 6 7 8 910

11

12

13

14

15

16

भ ज गो वि�न् दम्  भ ज गो वि�न् द म्

गो वि�न् दम् भ ज मू ढ म ते – –

सम् प्राप् ते सन् विन विह ते का %े

न विह न विह रक् श वित डुक् रुञ् क र ने

Appendix 2 – The 10 ganas or classes of verbs & List of Verbs

भज गोवि�न्द श्लोकेषु स्थि�तानां धातो गणवि��रणम् The verb i.e., वितङन्तपदम् is arrived at based on the root, the specific gana and the specific lakaara. वितङन्तपदम् = धातु + <गणवि�करणम् for the root’s gana> + <प्रत्यय for the lakaara>i.e., पठ् + अ (for भ्�ादिदगण) + वितप् (for %;् %कार -- प् is elided as it get the इत् संज्ञा) --> पठवित ।

Grammatical aspects in Bhaja Govindam 62

Page 63: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

There are 10 ganas of dhaatus. दश-गणा = भ्�ादिद, अदादिद, जुहोत्यादिद, दिद�ादिद, स्�ादिद, तुदादिद, रुधादिद, तनादिद, क्रयादिद, �ुरादिद

गणवि�करणम्

गणः गणवि�करणम् उदाहरणम्

1 भ्�ादिद (कत)रिर शप्) “भू सत्तायाम्”, “एध” – are the roots. पठ् + अ + वित = पठवित

2 अदादिद (कत)रिर शप्) अस् + अ + वित is not असवित । It is अस्तिस्त due to the %ोप by the sutra अदिदप्रभृवितभ्य शप । %ृक् छन्दचिस बहु%म् – in the Vedas, it could come differently.

3 जुहोत्यादिद (कत)रिर शप्) दा दा + अ + वित । जुहोत्यादिदभ्य श्लु । This means that the अ goes out and the letter doubles (वि&त्�म्) itself in ददावित । भी --> विबभेवित । जु --> जुहोवित । Due to a different sutra, the jaa changes to ha. The पू�) letter is repeted. अभ्यास means repetition. This kind of repetition of the first word is referred to as पू�ा)भ्यास ।

4 दिद�ादिद श्यन् --> य नृत् --> नृत् + य + वित = नृत्यवित

5 स्�ादिद श्नु--> नु शक् --> शक् + नु + वित = शक्नोवित

6 तुदादिद श --> अ चि%ख् --> चि%ख् + अ + वित = चि%खवित

7 रुधादिद श्नम् --> न चिछद ्--> चिछद ्+ न (before the last consonant) + वित = चिछनणित्त

8 तनादिद उ --> उ कृ --> करोवित = कृ + उ + वित । तन् --> तनोवित । कुरुते । तनुते ।

9 क्रयादिद श्ना --> ना क्रीणावित = क्री + ना + वित । ज्ञा --> जानावित

10

�ुरादिद (कत)रिर शप्) �ोरयवित = �ुर् + णिण�्+ शप् + वित । “... ...�ुरादिदभ्यो विन�्” ।

भज गोवि�न्दं श्लोकेभ्यः धातोः आ�%ीः

<धातु > <अर्थ/विनदTशः> <पदः> <इ?्> < गणः> <प्र.पु. ल?्><सकम//अकम/>

अज्) अज) अज)ने परस्मै से;् 1-भ्�ादिद अज)वित सकम)अस् अस भुवि� परस्मै से;् 2-अदादिद अस्तिस्त अकम)आप् आपॢ व्याप्तौ परस्मै अविन;् 5-स्�ादिद आप्नोवित सकम)इण्  इण् गतौ परस्मै अविन;् 2-अदादिद एवित सकम)कुप् कुप क्रोधे परस्मै से;् 4-दिद�ादिद कुप्यवित अकम)कृ डुकृञ् करणे उभय अविन;् 8-तनादिद करोवित-कुरुते सकम)क्रीड् क्रीडृ वि�हारे परस्मै से;् 1-भ्�ादिद क्रीडवित  अकम)णिक्ष णिक्ष क्षये परस्मै अविन;् 1-भ्�ादिद क्षयवित  अकम)गम् गमॢ गतौ परस्मै अविन;् 1-भ्�ादिद गच्छवित  सकम)ग%् ग% अदने परस्मै से;् 1-भ्�ादिद ग%वित अकम)

Grammatical aspects in Bhaja Govindam 63

Page 64: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

गा गा स्तुतौ परस्मै अविन;् 3-जुहोत्यादिद द्धिजगावित सकम)गुह् गुहू सं�रणे उभय से;् 1-भ्�ादिद गूहवित-ते सकम)ग्रस ग्रस ग्रहणे उभय से;् 10-�ुरादिद ग्रासयवित-ते सकम)ग्रह् ग्रह उपादाने उभय से;् 9-क्र्यादिद गृह्णावित-गृह्णीते सकम)�र् �र गतौ परस्मै से;् 1-भ्�ादिद �रवित  सकम)चि�न्त् चि�वित स्मृत्याम् उभय से;् 10-�ुरादिद चि�न्तयवित-ते सकम)

जन् जन जनने परस्मै से;् 3-जुहोत्यादिद जजन्तिन्तउत्पत्तौ अकम), उत्पादने सकम)

जन् जनी प्रदुभा)�े आत्मने से;् 4-दिद�ादिद जायते अकम)जी�् जी� प्राणधारणे परस्मै से;् 1-भ्�ादिद जी�वित अकम)ज्ञा ज्ञा अ�बोधने परस्मै अविन;् 9-क्र्यादिद जानावित सकम)तॄ तॄ प्%�नतरणयो परस्मै से;् 1-भ्�ादिद तरवित  सकम)त्यज् त्यज हानौ परस्मै अविन;् 1-भ्�ादिद त्यजवित  सकम)दंश् दंश दशने परस्मै अविन;् 1-भ्�ादिद दशवित  सकम)दा डुदाञ् दाने उभय अविन;् 3-जुहोत्यादिद ददावित-दत्ते सकम)दृश् दृचिशर् पे्रक्षणे परस्मै अविन;् 1-भ्�ादिद पश्यवित  सकम)धा धाञ् डुधारणपोषणयो उभय अविन;् 3-जुहोत्यादिद दधावित-धत्ते सकम)ध्यै ध्यै चि�न्तायाम् परस्मै अविन;् 1-भ्�ादिद ध्यायवित  सकम)नन्द् ;ुनदिद समृgौ परस्मै से;् 1-भ्�ादिद नन्दवित अकम)नी णीञ् प्रापणे उभय अविन;् 1-भ्�ादिद नयवित-ते वि&कम)नुद् णुद प्रेरणे उभय अविन;् 6-तुदादिद नुदवित-ते सकम)प�् डुप�ष् पाके उभय अविन;् 1-भ्�ादिद प�वित-ते सकम)प%् प% गतौ परस्मै से;् 1-भ्�ादिद प%वित  सकम)पा पा पाने परस्मै अविन;् 1-भ्�ादिद विपबवित सकम)पा पा रक्षणे परस्मै अविन;् 2-अदादिद पावित सकम)पा%् पा% रक्षणे उभय से;् 10-�ुरादिद पा%यवित-ते सकम)पू पूङ् प�ने आत्मने से;् 1-भ्�ादिद प�ते सकम)प्रछ् प्रछ ज्ञीप्सायाम् परस्मै अविन;् 6-तुदादिद पृच्छवित वि&कम)बुध् बुध अ�गमने परस्मै से;् 1-भ्�ादिद बोधवित सकम)भज् भज से�ायाम् उभय अविन;् 1-भ्�ादिद भजवित-ते सकम)भू भू सत्तायाम् परस्मै से;् 1-भ्�ादिद भा�यवित-ते अकम)भू भू अ�कल्कने उभय से;् 10-�ुरादिद भा�यवित-ते सकम)मन् मन ज्ञाने आत्मने अविन;् 4-दिद�ादिद मन्यते सकम)

मिमद् द्धिञमिमदा स्नेहने आत्मने से;् 1-भ्�ादिद मेदते अकम)

मु�् मु�ॢ मोक्षणे उभय अविन;् 6-तुदादिद मुC�वित-ते सकम)मॄ मॄ हिहzसायाम् परस्मै से;् 9-क्र्यादिद मृणावित सकम)या या प्रापणे परस्मै अविन;् 2-अदादिद यावित सकम)युज् युद्धिजर् योगे उभय अविन;् 7-रुधादय युनचिक्त / युङ्के्त सकम)रक््ष रक्ष पा%ने परस्मै से;् 1-भ्�ादिद रक्षवित सकम)रञ््ज रञ्ज रागे उभय अविन;् 1-भ्�ादिद रजवित-ते अकम)रम् रमु क्रीडायाम् आत्मने अविन;् 1-भ्�ादिद रमते अकम)%भ् डु%भष् प्राप्तौ आत्मने अविन;् 1-भ्�ादिद %भते सकम)�स् �स विन�ासे परस्मै से;् 1-भ्�ादिद �सवित अकम)

Grammatical aspects in Bhaja Govindam 64

Page 65: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

�स् �स आच्छादने आत्मने से;् 2-अदादिद �स्ते सकम)�ाCछ् �ाचिछ इच्छायाम् परस्मै से;् 1-भ्�ादिद �ाCछवित सकम)वि�द् वि�द ज्ञाने परस्मै से;् 2-अदादिद �ेणित्त सकम)वि�द् वि�द ॢ%ाभे उभय अविन;्/से;् 6-तुदादिद वि�न्दवित-ते सकम)वि�श् वि�श प्र�ेशने परस्मै अविन;् 6-तुदादिद वि�शवित सकम)�ृज् �ृजी �ज)ने उभय से;् 10-�ुरादिद �ज)यवित-ते सकम)शी शीङ् स्�पे्न आत्मने से;् 2-अदादिद शेते अकम)शुष् शुष शोषणे परस्मै अविन;् 4-दिद�ादिद शुष्यवित अकम)सञ््ज षञ्ज सङे्ग परस्मै अविन;् 1-भ्�ादिद सजवित सकम)सृज् सृज वि�सगn परस्मै अविन;् 6-तुदादिद सृजवित सकम)�ा ष्ठा गवितविन�ृत्तौ परस्मै अविन;् 1-भ्�ादिद वितष्ठवित अकम)हन् हन हिहzसागत्यो परस्मै अविन;् 2-अदादिद हन्तिन्त सकम)हा ओहाक् त्यागे परस्मै अविन;् 3-जुहोत्यादिद जहावित सकम)हृ हृञ् हरणे उभय अविन;् 1-भ्�ादिद हरवित-ते वि&कम)

Appendix 3 – Set, Vet, Anit – Inflection Patterns

Patterns of Inflection - Set, Vet and Anit classifications in Bhaja Govindam

भज गोवि�न्द श्लोकेषु - से?् अविन?् �े?् ।

Verbs are classified into से;्, अविन;् and �े;् based on whether there is इ-आगम i.e., इडागम । For example,

consider the root भज । Its तुमुन् form is भद्धिजतुम् । We notice that it is भज ्+ इ + तुम् । This inclusion of इ is

called इडागम । If a धातु gets इडागम, then it is a से;् (स + इ;्) धातु. If a धातु does not get इडागम, then it is अविन;् (अन् + इ;्). Where इडागम is optional, it is �े;् (�ा + इ;्).

Here are some examples from Bhaja Govindam !

<धातु>

<अर्थ/विनदTशः> <इ?्>

<तुमुनन्तः> <आदेशः>

ज्ञा ज्ञा अ�बोधने अविन;् ज्ञातुम् आ --> आदेश नणिक्ष णिक्ष क्षये अविन;् के्षतुम् इ --> एनी णीञ् प्रापणे अविन;् नेतुम् ई --> एकृ डुकृञ् करणे अविन;् कतु)म् ऋ --> अर्ध्यै ध्यै चि�न्तायाम् अविन;् ध्यातुम् ऐ --> आआप् आपॢ व्याप्तौ अविन;् आप्तुम् अस्तिस्मन् ह%न्ते --> आदेश नदृश् दृचिशर् प्रेक्षणे अविन;् rषु्टम् अस्तिस्मन् ह%न्ते --> अन्य आदेशमु�् मु�ॢ मोक्षणे अविन;् मोकु्तम् उपान्त्य-ह्रस्�-स्�रस्य गुण उ --> ओभू भू सत्तायाम् से;् भवि�तुम् ऊ --> ऊ+इ

Grammatical aspects in Bhaja Govindam 65

Page 66: Web viewभज गोविन्दम् श्लोके स्थिताः केचित् व्याकरणविषयाः. Grammatical aspects in Bhaja

“भज गोवि�न्दम” श्लोके स्थि�ता: केचि�त् व्याकरणवि�षया

तॄ तॄ प्%�नतरणयो से;् तरिरतुम् / तरीतुम् ॠ --> इ / ईपा%् पा% रक्षणे से;् पा%मियतुम् (�ुरादी गण) --> इक्रीड् क्रीडृ वि�हारे से;् क्रीविडतुम् अस्तिस्मन् ह%न्ते --> इअस् अस भुवि� से;् भवि�तुम् अस्तिस्मन् ह%न्ते --> इ (अस् --> भ�्)

बुध् बुध अ�गमने से;् बोमिधतुम् अस्तिस्मन् ह%न्ते --> इ । उपान्त्य-ह्रस्�-स्�रस्य गुण उ --> ओ

वि�द ् वि�द ज्ञाने से;् �ेदिदतुम् अस्तिस्मन् ह%न्ते --> इ । उपान्त्य-ह्रस्�-स्�रस्य गुण इ --> ए

References:

https : //grammarofsanskrit.wordpress.com/category/ करं्थ - भ�न्तिन्त - पदाविन / तुमन्तचिसद्धिg / तुमन्तचिसद्धिg - ३ /

Appendix 4 – Suffixes – Pratyayas प्रत्ययाः कृदन्त (धातो वि�विहत)

क्त्�ा-प्रत्यय – समानकतृ)कयो धात्�र्थ)यो पू�)का%े वि�ध्यमानात् धातो क्त्�ा स्यात् | उदा. दृश्-इवित धातो क्त्�ान्तपदं दृष््ट�ा इवित भ�वित ।

णिण�्-प्रत्यय – यत्र कणिश्चत् अन्यं प्र�त)येत् तत्र एतद ्प्रत्यय भ�वित | उदा. नुद-्इवित धातो णिणजन्तपदं नोदय इवित भ�वित | शतृ-प्रत्यय - अयं प्रत्यय कत्र)र्थn भ�वित | उदा. दृश्-इवित धातो शतृप्रत्ययान्तपदं पश्यन् इवित भ�वित । क्त�तु-प्रत्यय - अयं प्रत्यय भूतार्थ)कत्�े कत)रिर भ�वित | उदा. गम्-इवित धातो क्त�तुप्रत्ययान्तपदं गत�ान् । क्त-प्रत्यय - अयं प्रत्यय भूते ए� आमिधक्येन श्रूयते | उदा. गम्-इवित धातो क्तान्तपदं गत इवित भ�वित | ल्यु;्-प्रत्यय – अयं प्रत्यय धातुमात्रात् भा�े वि�विहत | उदा. मन्-इवित धातो ल्यडन्तपदं मानम् इवित भ�वित । घञ्-प्रत्यय - अयं प्रत्यय भा�े भ�वित | उदा. त्यज्-इवित धातो घञन्तपदं त्याग इवित भ�वित | यत्-प्रत्यय - अयं प्रत्यय भा�कम)णो वि�विहत | अजन्तेभ्य धातुभ्य ए� | उदा. गा-इवित धातो यत्प्रत्ययान्तपदं गेयम् इवित गातंु

योग्यम् इत्यर्थn भ�वित । तद्धिgतान्त (सुबन्तात् वि�विहत)

अण्-प्रत्यय – “तेन रकं्त रागात्” इत्यर्थn | उदा. कषाय + अण्-प्रत्यय = काषायाम् । कषायेण रक्तम् । इ%�्-प्रत्यय – मतुबर्थn (तद ्अस्य अस्तिस्मन् �ा अस्तिस्त) | उदा. ज;ा + इ%�्-प्रत्यय = जदि;% | ज;ा अस्यास्तीवित । इविन-प्रत्यय – मतुबर्थn (तद ्अस्य अस्तिस्मन् �ा अस्तिस्त) | उदा. मुण्ड + इविन-प्रत्यय = मुण्डी | मुण्डम् अस्यास्तीवित । �तुप्-प्रत्यय - परिरमाणे | उदा. तत् + �तुप्-प्रत्यय = त&त् । �वित-प्रत्यय – तुल्यमिमत्यर्थn | उदा. बा%ोन्मत्ता + �वित-प्रत्यय = बा%ोन्मत्त�त् । बा%ोन्मत्ताभ्यां तुल्यम् । मय;्-प्रत्यय – स्�ार्थn | उदा. माया + मय;्-प्रत्यय = मायामयम् | माया यस्य प्रकृवित अस्तिस्त तत् मायामयम् । तचिस%्-प्रत्यय – पC�म्यर्थn | उदा. सुख + तचिस%्-प्रत्यय = सुखत । तस्मात् इत्यर्थn |

Grammatical aspects in Bhaja Govindam 66