mpdf(8)

download mpdf(8)

of 399

Transcript of mpdf(8)

  • 8/18/2019 mpdf(8)

    1/398

     

    अयाय १ीगणशेाय नमः ॥ १.१ ॥ओ ंनमः ीपु रषोमाय ।ओ ंनमः ीनम दायै ।

    ओ ंनमो हरहरहरयगभे यो नमो यासवामीकशु कपराशरेयो नमो गु रगोाणेयः ।ओ ंमजमातगगडयु तमदमदरामोदमालमालं नानःै सागनानां कु चयु गवगलकु कु मासगपगम् । साय ंातम  ु नीनां कु सु मचयसमाछनतीरथवृ ं पायाो नम दाभः करमकरकराातरह ंतरं गम ्॥ १.२ ॥ उभयतटपु यतीथा ालतसकलललोकदु रतौघा । दे वमु नमनु जवन् ा हरतु सदा नम दा दु रतम् ॥ १.३ ॥ नाशयत ुदु रतिमखलं भू तं भय ंभवच भु व भवनाम ्। सकलपव तव सुधा पु यजला नम दा भवत ॥ १.४ ॥ तटपु लन ंशवदे वा यया यतयोऽप कामयते वा । मु ननवहवहतस ेवा शवाय मम जायतां रे वा ॥ १.५ ॥ नारायण ंनमकृ वा नरं चै व नरोमम ्। दे वीं सरवती ंयास ंततो जयमु दरये त ्॥ १.६ ॥ नै मषे पु यनलय ेनानाऋषनषे वते ।शौनकः समासीनः सू त पछ वतरात् ॥ १.७ ॥

     मयऽेह ंधम नै पु य ंवय सू त सिदाच तम ्। पु यामृ तकथावा याससशयवम ेव ह ॥ १.८ ॥अतवां परपृ छाम धम तीथाय ंकवे ।

     बहू न िसत तीथा न बहुशो म ेु तान च ॥ १.९ ॥ु ता दयनद ाी तथा वण ुनद मया ।

     तृ तीया न मया वाप ु ता रौ सररा ॥ १.१० ॥ ता ंवे दगभा  ंवयाता ंवबधुौघाभिवदताम् । वद म ेव ंमहाा तीथ पू गपरकृ ताम ्॥ १.११ ॥ क ंदशेमाता रे वा कथं ीरसभंवा । तसं तान तीथा न यान तान वदव मे ॥ १.१२ ॥

     सू त उवाच - साध ुपृ  ंकु लपत ेचर ंनम दातम ्। च ंपव ंदोषन ंु तमु ं च सम ॥ १.१३ ॥ वे दोपवे दवे दागादयभयय पू रतः ।अादशपु राणानां वा सयवतीसु तः ॥ १.१४ ॥

     त ंनमकृ य वयाम पु राणान यथामम ्। ये षामभयाहरणादभव ृव ृ षायु षोः ॥ १.१५ ॥ु तः मृ त वाणां चु षी परकित त े।

     काणतै कया हनो ायामधः कित तः ॥ १.१६ ॥ु तमृ तपु राणान वद ुषा ंलोचनयम ्।

     यस् भन यनःै पये सोऽशंो माहेरो मतः ॥ १.१७ ॥आमनो वे दवा च ईरे ण विनम ता ।शौनकया च पौराणी धमशािामका च या ॥ १.१८ ॥

     तो वा इमा मु याः सवशावनण य े। पु राण ंपचमो वे द इत ानशुासनम ्॥ १.१९ ॥

     यो न वे द पु राण ंह न स व ेदा क ंचन । कतमः स ह धम ोऽित कं वा ानं तथावधम ्॥ १.२० ॥

  • 8/18/2019 mpdf(8)

    2/398

    अया ितकमाह पु राणे यन यते । वे दाः तताः पू व  ंपु राणे ना संशयः ॥ १.२१ ॥ बभे यपु ताे दो मामय ंतरयत । इतहासपु राणै कृ तोऽयं नयः पु रा ॥ १.२२ ॥

    आमा पु राण ंवे दानां पथृगं गान तान षट् । यच  ंह वे दे षु तृ  ंमृ तभः कल ॥ १.२३ ॥ उभायां य ु ंह तपु राणे ष ुगीयत े। पु राण ंसवशााणां थम ंणः मृ तम ्॥ १.२४ ॥अनतरं च वेयो वे दातय वनग ताः ।

     पु राणमे कमे वासीिदमन् कपातर ेमु न े॥ १.२५ ॥ वग साधन ंपु य ंशतकोटवतरम ्। मृ वा जगाद च मु नीत दे वतु म  ु खः ॥ १.२६ ॥ वृ ः सवशााणां पु राणयाभवतः । काले नाहण ंवा पु राणय ततो मु नः ॥ १.२७ ॥ यासरप ंवभःु कृ वा सं हरे स यु ग ेयु ग े।अलमाण ेत ुापर ेापर ेसदा ॥ १.२८ ॥

     तदादशधा कृ वा भू लोकऽेिमन ्भायत े।अाप दे वलोके तछतकोटवतरम ्॥ १.२९ ॥

     तथा चतु ल ं सं े पे ण नवे शतम ्। पु राणान दशाौ च सातं तदहोयत े। नामततान वयाम शृ ण ुवमृ षसम ॥ १.३० ॥ सग तसग वशंो मवतिराण च । वशंानु चरतं चै व पु राणं पचलणम ्॥ १.३१ ॥ ा ंपु राणं ता ंसं हतायां वभू षतम् ।ोकानां दशसाह ंनानापु यकथायु तम ्॥ १.३२ ॥

     पामं च पचपचाशसहिाण नगते । तृ तीयं वै णवं नाम योवंशतसं यया ॥ १.३३ ॥ चतथु  ंवायु ना ो ंवायवीयमत मृ तम् । शवभसमायोगाछै व ंतचापरायया ॥ १.३४ ॥ चतुि व शंतसं यातं सहिाण त ुशौनक । चतुि भः पव भः ों भवय ंपचम ंतथा ॥ १.३५ ॥ चतु दशसहिाण तथा पच शतान तत् । माक डं नवसाह ंष ंतपरकित तम ्॥ १.३६ ॥आने य ंसम ंो ंसहिाण त ुषोडश ।अम ंनारदय ंत ुो ंव ैपचवशंतः ॥ १.३७ ॥

     नवम ंभगवनाम भागयवभू षतम् । तदादशसाहं ोयत ेथसं यया ॥ १.३८ ॥ दशम ंवै वत  ंतावसं यमहोयते । लै गमे कादशं े य ंतथै कादशसं यया ॥ १.३९ ॥भागय ंवरचत ंितलगमृ षपु ं गव ।

     चतुि व शंतसाहं वाराह ंादश ंवदःु ॥ १.४० ॥ वभ ंसभः खडैः कादं भायवता ंवर । तदे काशीतसाहं सं यया व ैनरपतम ्॥ १.४१ ॥ तततु वामन ंनाम चतु दशतम ंमृ तम ्। सं यया दशसाहं ो ंकु लपत ेपु रा ॥ १.४२ ॥

     कौम  ंपचदश ंाहभुा गयवभू षतम ्। दशससहिाण पु रा सां यपते कलौ ॥ १.४३ ॥

  • 8/18/2019 mpdf(8)

    3/398

     माय ंमये न यो ंमनव ेषोडश ंमात ्। तचतु दशसाह ंसं यया वदतां वर ॥ १.४४ ॥ गारडं सदशम ंमृ त ंचै कोनवंशतः ।अादश ंत ुाड ंभागयवभू षतम् ॥ १.४५ ॥

     तच ादशसाहं शतमसिमवतम ्। तथै वोपपु राणान यान चोान वेधसा ॥ १.४६ ॥ इद ंपु राणय सु लभ ंसौरमु मम ्। सं हतायस ंयु ं पु य ंशवकथायम ्॥ १.४७ ॥आा सनकु मारोा तीया सू यभाषता ।

     सनकु मारनाना ह तयातं महामु न े॥ १.४८ ॥ तीयं नारसं ह ंच पु राण ेपामसंि ते ।शौके य ंह तृ तीयं त ुपु राण ेवै णव ेमतम ्॥ १.४९ ॥

     बाह पय ंचतथु  ंच वाययं सं मतं सदा । दौवा सस ंपचम ंच मृ त ंभागवत ेसदा ॥ १.५० ॥भवय ेनारदो ंच सू रभः कथतं पु रा ।

     कापलं मानव ंचै व तथै वोशनसे रतम् ॥ १.५१ ॥ ाडं वारण ंचाथ कालकायमे व च । माहेरं तथा साबं सौर ंसवाथ सं चयम ्॥ १.५२ ॥ पाराशरं भागवत ंकौम  ंचाादश ंमात ्। एतायु पपु राणान मयोान यथामम् ॥ १.५३ ॥ पु राणसं हतामे तां यः पठे ा शृ णोत च । सोऽनतपु यभागी यामृ तो पु र ंजे त् ॥ १.५४ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे पु राणसं हतावण ना ंथमोऽयायः ॥

     ऋKV अयाय २ सू त उवाच ॥ २.१ ॥ नम दायातु माहाय ंकृ णै पायनोऽवीत् । तऽेहं सवयाम यवया परपृि छतम् ॥ २.२ ॥ वतरं नम दायातु तीथा ना ंमु नसम । कोऽयः शोऽित वै वु मृ त ेाणमीरम ्॥ २.३ ॥ एतमे व पु रा ं पृ वाजनमे जयः । वशैं पायनसं  ंत ुशय ंै पायनय ह ॥ २.४ ॥

     रे वातीथा त ंपु य ंते वयाम शौनक । पु रा पारितो राजा यादास ुदितः ॥ २.५ ॥ सभंृ ते त ुहव य ेवत माने षु कम स ु।आसीने षु जाये ष ुहू यमान ेहु ताशन े॥ २.६ ॥

     वत मानासु सव  तथा धम कथास ुच ।ू यमाण ेतथा शद ेजनै रे विहनशम ्॥ २.७ ॥

     यभू मौ कु लपत ेदयता ंभु यतामत । ववधां वनोदाव ैकु वा णे ष ुवनोदष ु॥ २.८ ॥ एवं वधे वत मान ेय ेवग सदःसम े। वशैं पायनमासीन ंपछ जनमे जयः ॥ २.९ ॥

     जनमे जय उवाच -

  • 8/18/2019 mpdf(8)

    4/398

     ै पायनसादे न ानवानस म ेमतः । वशैं पायन तमावां पृ छाम ऋषिसनधौ ॥ २.१० ॥ ू ह म ेव ंपु रावृ ं पतः्णां तीथ से वनम ्। चर ंनानावधालशेान ्ाात इत मे ु तम ्॥ २.११ ॥

     कथ ंू ितजताः पाथा मम पू व पतामहाः ।आसमु ां मह ंव मततीथ लोभतः ॥ २.१२ ॥ के न त ेसहतातात भू मभागानने कशः । चे रः कथय तसव  ंसव ोऽस मतो मम ॥ २.१३ ॥ वशैं पायन उवाच ॥ २.१४ ॥ कथययाम भू नाथ यपृ  ंत ुवयाऽनघ । नमकृ य वरपां वे दयास ंमहाकवम ्॥ २.१५ ॥ पतामहातु त ेपच पाडवाः सह क ृणया । उषवा ाणैः साध  ंकायक ेवन उमे ॥ २.१६ ॥ धानोालके त कयपोऽथ महामतः । वभाडक राज े मु रै व महामु नः ॥ २.१७ ॥ पु लयो लोमशै व तथाये पु पौणः । नावा नःशे षतीथे  ष ुगतात ेवयपव तम् ॥ २.१८ ॥ त ेच ताम ंपु य ंसव  ै व ृ ैः समाकु लम ्। चपकैः कण कारै पु नागै ना गके सरःै ॥ २.१९ ॥ बकु लःै कोवदारै दाडमै रपशोभतम् । पुि पतै रज  ु नैै व बवपाटलक ेतकैः ॥ २.२० ॥ कदबामधू कै नबजबीरतदु कःै । नालके रैः कपथै खज ू रपनसै तथा ॥ २.२१ ॥ नानाु मलताकण  ंनानावलभरावृ तम ्। सपु प ंफलत ंकातं वन ंचै रथ ंयथा ॥ २.२२ ॥ जलायै तु वपु लःै पमनीखडिमडतम ्। सतोपलै सं छन ंनीलपीतःै सतारणःै ॥ २.२३ ॥ हं सकारडवाकण  ंचवाकोपशोभतम ्।आडीकाकबलाकाभः से वतं कोकलादभः ॥ २.२४ ॥

     सं है या ै व राहै गजैै व महोकटैः । महषै महाकायःै कु रगैि कैः शशःै ॥ २.२५ ॥ गडकैै व खगै गोमायु सु रभी यु तम ्। सारगै म लकैै व पदै चतु पदःै ॥ २.२६ ॥ तथाच कोकलाकण  ंमनःकात ंसशुोभतम ्। जीवं जीवकसं घै नानािपसमायु तम ्॥ २.२७ ॥

     दःुखशोकवनम  ु  ंसवोकटमनोरमम ्। ु ृ षारहतं कातं सव याधविवज तम् ॥ २.२८ ॥ सं हतनं पबय कु रं गाः ने हसं यु तम ्। माजा रमू षकौ चोभाववल ेहत उमु खौ ॥ २.२९ ॥ पचायाः पोतकेभा भोगनत ुकलापनः । वा तपनं रय ंवाः पाडु नदनाः ॥ २.३० ॥ माक डं वां त तरणादयिसनभम् । ऋषभः से यमान ंत ुनानाशावशारदःै ॥ २.३१ ॥ कु लनःै सवसपनःै शौचाचारसिमवतःै ।धीसं गतःै मायु ै स् संयं जपतपरःै ॥ २.३२ ॥

     ऋयजःुसामवहतै म ै ह ोमपरायणैः । के चपिचानमयथाः क ेचदे कातसंि थताः ॥ २.३३ ॥

  • 8/18/2019 mpdf(8)

    5/398

     ऊव बाहु नरालबा आदयमणाः परे । सायं ातभ  ु जाय ेएकाहारातथा पर े॥ २.३४ ॥ ादशाहाथा चाये अय ेमासाधभोजनाः । दशे  दशे  तथा चाय ेअय ेशै वालभोजनाः ॥ २.३५ ॥

     पयाकमपरेऽभु जन ्के चपालाशभोजनाः ।अपर ेनयताहारा वायभुयाबुभोजनाः ॥ २.३६ ॥ एवभंू तै तथा वृ ैः से यत ेमु नपु ं गवःै । ततो धम सु तः ीमानाम ंत ंवय सः ॥ २.३७ ॥ वा मु नवर ंशात ंयायमान ंपर ंपदम ्। ािदय ेन सहसा दडवपततोऽतः ॥ २.३८ ॥भयानु पततं वा चरादादाय लोचनम् ।

     को भवानयु वाचे दं धम  ंधीमानपृ छत ॥ २.३९ ॥ तय तचन ंु वा दारकतसमीपगः ।आहाय ंधम राजते दश नाथ  ंसमागतः ॥ २.४० ॥

     तवादारक ेणो ंवचन ंाह सादरः । एे ह वसवसे त कं चथानाचलमु नः । त ंत ुने हादु पााय आसन ेउपवशेयत ्॥ २.४१ ॥ उपवे सभाया ंत ुपू जा ंकृ वा यथावध । वयधैा यैः फलै म ू ल ैरसैै व पृिथवधःै ॥ २.४२ ॥ पाडवा ाणैः सा  ंयथायोय ंपूि जताः । मु हू ता दथ वय धम पु ो यु धरः ॥ २.४३ ॥ पृ छत म मु ने  ंकौतू हलसिमवतः ।भगवसव लोकानां दघा यु व ंमतो मम ॥ २.४४ ॥

     सकपानशे षे ण कथयव ममानघ । कपयेऽप लोकय थावरये तरय च ॥ २.४५ ॥ न वनोऽस वे  कथं वा के न हे तु ना । गगााः सरतः सवाः समु ाता या म ुन े॥ २.४६ ॥ तासां मयिे थताः काः िवकाै व लय ंगताः । का न ुपु यजला नय ंकान ुन यमागता ॥ २.४७ ॥ एतकथय म ेतात सने नातरामना ।ोतु मछायशे षे ण ऋषभः सह बाधवैः ॥ २.४८ ॥

    ीमाक डे य उवाच - साधु साध ुमहाा धम पु  यु धर । कथयाम यथा याय ंयपृ छस ममानघ ॥ २.४९ ॥

     सव पापहरं पु य ंपु राण ंरभाषतम ्। यः शृ णोत नरो भया तय पु यफलं शृ ण ु॥ २.५० ॥अमधे सहे ण वाजपे यशते न च ।

     तफलं समवानोत राजनाय संशयः ॥ २.५१ ॥ न सु रापी च ते यी गोन यो नरः । मु यते सव पापेयो रय वचनं यथा ॥ २.५२ ॥ गगा त ुसरता ंे ा तथा चै व सरवती । कावे र दे वका चै व सधःु सालकु ट तथा ॥ २.५३ ॥ सरयःू शतरा च मह िचम लया सह । गोदावर तथा प ुया तथै व यमु ना नद ॥ २.५४ ॥

     पयोणी च शतु तथा धम नद शभुा । एतााया सरतः सव पापहराः म ृताः ॥ २.५५ ॥

  • 8/18/2019 mpdf(8)

    6/398

     क ंत ुते कारण ंतात वयाम नृ पसम । समु ाः सरतः सवाः कप ेकप ेय ंगताः ॥ २.५६ ॥ सकपये ीण ेन मृ ता ते न नम दा । नम दै कै व राजे  परं ते सररा ॥ २.५७ ॥

     तोयपू णा महाभाग मु नसं घै रभु ता । गं गााः सरतायाः कपे कप ेय ंगताः ॥ २.५८ ॥ एषा दे वी पु रा ा ते न वयाम तऽेनघ ॥ २.५९ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे रे वामाहायवण नं नाम तीयोऽयायः ॥

     ऋKV अयाय ३

     यु धर उवाच - सकपया घोरावया ा महाम ुन े। न चापीिहात भगवदघा यु रह कन ॥ ३.१ ॥ वया े काण वे सु ः पमनाभः सु रारहा । ः सहचरणः सहनयनोदरः ॥ ३.२ ॥ व ंकलानु हाय दमान ेचराचर े। न य ंसमनु ाो वरदानामहामनः ॥ ३.३ ॥ क ंवयायभू त ंह  ंच मतानघ । एतदाचव भगवपरं कौतू हल ंह म े॥ ३.४ ॥ साे च महाघोर ेयु गयाते महाय े।अनावृ हते लोक ेपु रा वषशताधके ॥ ३.५ ॥औषधीना ंय ेघोर ेदे वदानविवज त े। नवी ये  नव षकारे कलना दू षते भशृम ्॥ ३.६ ॥

     सरसरतडागे षु पवलोपवने ष ुच । सशंु के ष ुतदा िनराकारे यु गय े॥ ३.७ ॥ जन ंा ेमहल ोके वशादयः । ऋषय महामानो दयते जःसिमवताः ॥ ३.८ ॥ि थतान कान भू तान गताये व महामु न े। एतसव  ंमहाभाग कथयव पृथपृथक ्॥ ३.९ ॥भू तान कान व े कथं समवानु यात ्।

     वष्ि वराणां काल ेा ेसु दारणे ॥ ३.१० ॥

     एवमु ततः सोऽथ धम राजे न धीमता । माक डः यु वाचे दमृ षसं घःै समावृ तः ॥ ३.११ ॥

    ीमाक डे य उवाच -शृ वतु ऋषयः सवे  वया सह नरेर ।

     महपु राणं पू व ों शभंु ना वायु दै वते ॥ ३.१२ ॥ वायोः सकाशाकद ेन ु तमे तपु रातनम् । वसः ु तवां तमापराशरततः परम् ॥ ३.१३ ॥ तमाच जातू कये  न तमाचै व मिहष भः । एव ंपरपराो ंशतसं य जोमःै ॥ ३.१४ ॥

     सं हता शतसाही प ुरोा शंभु ना कल ।आलोय सवशािाण वदाथ  ंतवतः पु रा ॥ ३.१५ ॥

  • 8/18/2019 mpdf(8)

    7/398

     यु गरपे ण सा पाचतुधा वनियोजता । मदानु सारे ण नराणा ंत ुमिहष भः ॥ ३.१६ ॥आराय पशभुता र ंमया पू व  ंमहेरम ्।

     पु राण ंु तमे त ते वयायशे षतः ॥ ३.१७ ॥

     यवा मु यते जतःु सव पापै न रेर । मानसःै कम जैै व सजमस ुसं चतैः ॥ ३.१८ ॥ सकपया घोरा मया ाः प ुनःपु नः । सादाे वदे वय वणो परमे नः ॥ ३.१९ ॥ ादशादयनद ध ेजगये काण वीकृ ते ।ातोऽहं वमं त तरबाह ुभरण वम ्॥ ३.२० ॥अथाह ंसलल ेराजनादयसमरपणम ्।

     पु रा पु रषमामनादनधनं भु म ्॥ ३.२१ ॥शृ गं चै वाराजय भासयतं दशो दश ।

     तीयोऽयो मनु ः पु पौसिमवतः ॥ ३.२२ ॥अगाध ेमत ेसोऽप तमोभू ते महाण व े।अवममु हू त  ंत ुचारढ इव मन ्॥ ३.२३ ॥अथाह ंभयादु नतरबाह ुभरण वम ्।

     तथोऽहं महामयमपय ंमदसं यु तम ्॥ ३.२४ ॥ ततोऽवीस मां वा एे हत च भारत । पर ंधानः सवे  षां मयरपो महेरः ॥ ३.२५ ॥ ततोऽहं वरया गवा तमु खे मनु जेर । सुातो वगतानः परं नवे  दमागतः ॥ ३.२६ ॥ ततोऽां समु ाते महदावत सं कु लाम ्। उरं गसलला ंफे नपु जाटहासनीम् ॥ ३.२७ ॥ नद ंकामगमा ंपु या ंझषमीनसमाकु लाम ्। नातयातु मयथा मदा कामरपणी ॥ ३.२८ ॥ नीलोपलदलयामा महोभवाहनी । दयहाटकचागी कनकोवलशोभता ॥ ३.२९ ॥ ायां सं गृ  जानुया ंमहपोत ंयिवथता । ता ंमनःु यु वाचे दं का व ंदयवरागन े॥ ३.३० ॥ तस ेके न काये  ण वम सु रसु दर । सु रासु रगण ेन ेमस ेललयाण वे ॥ ३.३१ ॥ सरतः सागराः शै लाः य ंाा ने कशः । वमे का तु कथ ंिसाव तसे कारण ंमहत ्।ोतु मछायहं दे व कथयव शे षतः ॥ ३.३२ ॥

    अबलोवाच - ईरागसमु ू ता मृ तानाम वु ता । सरपापहरा प ुया मामाय भय ंकु तः ॥ ३.३३ ॥ साह ंपोतमम ंतुय ंगृ हवा ागता ज । न य पोतय यो य तत शं करः ॥ ३.३४ ॥ तयातचनं ु वा वमयोफ ुललोचनः । मनु ना सह राजे  पोतारढो हं तदा ॥ ३.३५ ॥ कृ ताजलप ुटो भू वा णय शरसा वभु म ्। यापन ंपरमशेानमतौषमभयदम् ॥ ३.३६ ॥

     सोजाताय दे वाय वामदे वाय वै नमः ।भव ेभव ेनमतुयं भगयाय त ेनमः ॥ ३.३७ ॥

  • 8/18/2019 mpdf(8)

    8/398

    भभू  ु वाय नमतुय ंरामये ाय व ैनमः । नमत ेभकालाय कलरपाय वै नमः ॥ ३.३८ ॥अचयायरपाय महादे वाय धामन े।

     वमहे दे वदे वाय तनो र नमोनमः ॥ ३.३९ ॥

     जगसृ वनाशानां कारणाय नमोनमः । एव ंतु तो महादे वः पू व  ंसृ या मयानघ ॥ ३.४० ॥ सनो मावदपारं वरय सु त ॥ ३.४१ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे नम दामाहाये माक डे यधम राजसं वादे कपये माक डे यकृ तपोताधा रोहणवृ ातवण नं नाम तृ तीयोऽयायः ॥

     ऋKV अयाय ४

    ीमाक डे य उवाच - ततोऽण वासमु ीय कू टशखरेि थतम ्। महाकनकवणाभ ेनानावण शलाचते ॥ ४.१ ॥ महाशृ ग ेसमासीन ंरकोटसिमवतम ्। महादे व ंमहामानमीशानमजमययम ्॥ ४.२ ॥ सवभू तमय ंतात मनु ना सह सु त ।भू यो ववदे चरणौ सव दे वनमकृ तौ ॥ ४.३ ॥

     तकाले यु गसाह ंसह रे ण मानद । ितमने काण वे घोरिे थतोऽह ंकु रनं दन ॥ ४.४ ॥

     यु धर उवाच - एतवा तु म ेतात परं कौतू हल ंद । जात ंतकथयवे त शृ वतः सह बाधवैः ॥ ४.५ ॥ का सा पमपलाशाी तमोभू त ेमहाण वे । योगवमत ेनय ंरजा ंवां च यावीत ्॥ ४.६ ॥

    ीमाक डे य उवाच - एतमे व मया  ंपु रा पृ ो मनःु वयम ्। तदे व तेऽ वयाम अबलायाः समु वम ्॥ ४.७ ॥ यतीतायां नशाया ंत ुणः परमे नः ।

     ततः भाते वमल ेसृ यमाने षु जतु ष ु॥ ४.८ ॥ मनु  ंणय शरसा पृ छाये तु धर । के य ंपमपलाशाी यामा च ंनभानना ॥ ४.९ ॥ एकाण व ेमये का रजामीत वादनी । सावी वे दमाता च थवा सा सरवती ॥ ४.१० ॥ मदाकनी सर ेा लमीवा कमथो उमा । कालराभ वे सााक ृतवा सु खोचता ॥ ४.११ ॥ एतदाचव भगवका सा मृ तसभंवा । चरये काण वे घोर ेनोरगरास े॥ ४.१२ ॥

     मनु रवाच -शृ ण ुवस यथायायमया वयाम संभवम ्।

  • 8/18/2019 mpdf(8)

    9/398

     यया रसमु ू ता या चे य ंवरिवण नी ॥ ४.१३ ॥ पु रा शवः शाततनुचार वपु ल ंतपः । हताथ  ंसव लोकानामु मया सह शं करः ॥ ४.१४ ॥ ऋशै ल ंसमार तपते पे सु दारणम् ।

    अयः सवभू तानां सवभू तामको वशी ॥ ४.१५ ॥ तपततय द ेवय वे दः समभिवकल । त ंगर ंलावयामास स वे दो रसंभवः ॥ ४.१६ ॥ तमादासीसमु ू ता महापु या सररा । या सा वयाण व ेा पमपायते णा ॥ ४.१७ ॥ ीरपं समवथाय रमाराधयपु रा ।आ ेकृ तयु ग ेितमसमानामयु तं नृ प ॥ ४.१८ ॥

     तततु ो महादे व उमया सह शं करः । ू ह वं त ुमहाभाग ेय ेमनस वत ते ॥ ४.१९ ॥

     सरदु वाच - लय ेसमनु ाे न ेथावरजं गम े। सादाव द ेवशे अयाह ंभव ेभो ॥ ४.२० ॥ सरस ुसागरे वे व पव ते ष ुयवप । तव सादाे वशे पु या या भवे भो ॥ ४.२१ ॥ पापोपपातक ैय  ु ा महापातकनोऽप ये । मु यते सव पापेयो भया नावा तु शं कर ॥ ४.२२ ॥ उरे जावीदशे ेमहापातकनाशनी ।भवाम िदण ेमागे  ये वं सु रपूि जता ॥ ४.२३ ॥

     वगा दागय गं गे त यथा याता ितौ वभो । तथा िदणगगे त भवे य ंदशेर ॥ ४.२४ ॥ पृ थया ंसव तीथे  षु नावा यलभत ेफलम ्। तफलं लभत ेमय ो भया नावा महेर ॥ ४.२५ ॥ हयादकं पाप ंयदात ेसं चत ंवचत ्। मासमाे ण ते व य ंयाववगाहनात ्॥ ४.२६ ॥ यफल ंसव वे दे षु सव ये ष ुशं कर ।अवगाहे न तसव  ंभिववत मतम म ॥ ४.२७ ॥

     सव दानोपवास ेष ुसव तीथा वगाहन े। तफलं मम तोये न जायतामत शं कर ॥ ४.२८ ॥ मम तीर ेनरा ये त ुअच ियत महेरम् । त ेगतातव लोक ंयु रे तदे व भवेि छव ॥ ४.२९ ॥

     मम कू ल ेमहशेान उमया सह दै वतःै । वस नय ंजगनाथ एष एव वरो मम ॥ ४.३० ॥ सु कमा वा वकमा वा शातो दातो िजत ेन् यः । मृ तो जतु म म जल ेगछतादमरावतीम ्॥ ४.३१ ॥ षु लोके ष ुवयाता महापातकनाशनी ।भवाम दे वदे वशे सनो यद मयस े॥ ४.३२ ॥

     एतांायाविरादयािाथ तो नृ पसम । नम दया ततः ाह सनो व ृषवाहनः ॥ ४.३३ ॥

    ीमहशे उवाच -

     एव ंभवत ुकियाण यवयोमिनदत े। नाया वराहा लोके षु मु वा वां कमले ण े॥ ४.३४ ॥

  • 8/18/2019 mpdf(8)

    10/398

     यदै व मम दे हावं समु ू ता वरानने । तदै व सव पापानां मोचनी व ंन सशंयः ॥ ४.३५ ॥ कपयकरे काल ेकाल ेघोर ेवशे षतः । उरं कू लमाय नविसत च य ेनराः ॥ ४.३६ ॥

    अप कटपतगा वृ गु मलतादयः ।आ दे हपतनाे व तेऽप याियत सतम ्॥ ४.३७ ॥ िदणं कू लमाय य ेजा धम वसलाः ।आ मृ ियोन वसियत ते गताः पतृ िमदरे ॥ ४.३८ ॥अह ंह तव वाये न िकमंि कारणातरे ।

     वीरे नवसयाम सदै व ु मया समम ्॥ ४.३९ ॥ एव ंदे व महादे व एवमे व न सशंयः । े चवरणैः सायै सह वणु ना ॥ ४.४० ॥ उरे दे व त ेकू ल ेवसियत ममाया । िदणे पतृ भः सा  ंतथाय ेसु रसु दर ॥ ४.४१ ॥ वसियत मया सा मे ष ते वर उमः । गछ गछ महाभाग ेमया पापामोचय ॥ ४.४२ ॥ सहता ऋषसं घै तथा ससु रासु रैः । एवमु ा महादे व उमया सहतो वभुः ॥ ४.४३ ॥ वन् मानोऽथ मनु ना मया चादश न ंगतः । ते न चै षा महाप ुया महापातकनाशनी ॥ ४.४४ ॥ कथता पृ यते या त ेमा त ेभवत ुवमयः । एषा गं गा महापु या षु लोके ष ुवु ता ॥ ४.४५ ॥ दशाभः पचभः ोतैः लावयती दशो दश ।शोणो महानदै व नम दा सु रसा कृ ता ॥ ४.४६ ॥

     मदाकनी दशाणा च चकू टा तथै व च । तमसा वदशा चै व करभा यमु ना तथा ॥ ४.४७ ॥ चोपला वपाशा च रजना वाल ुवाहनी । ऋपादसू ताताः सवा व ैरसभंवाः ॥ ४.४८ ॥ सव पापहराः प ुयाः सव मं गलदाः शवाः । इये तै ना मिभद यःै तू यत ेवे दपारगैः ॥ ४.४९ ॥ पु राणै म हाभागै रायपैः सोमपै तथा । इये तसव मायातं महाभाय ंनरोम ॥ ४.५० ॥ मनु नों पु रा मममृ तायाः समु वम् । पु य ंपवमतु ल ंरोीतमद ंशभुम ्॥ ४.५१ ॥ य ेनराः कत यियत भया शृ िवत येऽप च ।

     ातरथाय नामान दश पच च भारत ॥ ४.५२ ॥ त ेनराः सकल ंपु य ंलभययवगाहजम ्। वमाने नाक वणे  न घटाशतननादना ॥ ४.५३ ॥ यवा मानु यक ंभाव ंयाियत परमां गतम ्॥ ४.५४ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे नम दापचदशनामवण न ंनाम चतथु ोऽयायः ॥

     ऋKV अयाय ५ 

     यु धर उवाच -

  • 8/18/2019 mpdf(8)

    11/398

    आय मे तिदखलं कथत ंभो जोम । वमय ंपरमापना ऋषसं घा मया सह ॥ ५.१ ॥अहो भगवती पु या नम दे यमयोनजा ।

     रदे हानाता महापापय ंकर ॥ ५.२ ॥

     सकपये ा ेवये य ंसह सु त । न मृ ता च महाभागा कमतः पु यमु मम ्॥ ५.३ ॥ क ेत ेकपाः समु ाः स कपय ंकराः । न मृ ता चे दय ंदे वी वं चै व ऋषपु ं गव ॥ ५.४ ॥अिपगणसं घाते जगये काण वीक ृत े।

     कू पः समभवमहादे वो यु गय े॥ ५.५ ॥ कथ ंसं हरते व ंकथ ंचात ेमहाण वे । कथ ंच सृ जत ेव ंकथ ंधारयत ेजाः ॥ ५.६ ॥ कू पा भवे े वी सरदे काण वीकृ त े। कमथ  ंनम दा ोा र ेवती च कथ ंमृ ता ॥ ५.७ ॥अजने त कमथ  ंवा कमथ  ंसु रसे त च ।

     मदाकनी कमथ  ंच शोणे त कथ ंभवे त् ॥ ५.८ ॥ कू टे त कमथ  ंवा कमथ  ंवालु वाहनी । कोटकोयो ह तीथा ना ंवा या महाण वम ्॥ ५.९ ॥ कययः सरतां कोयो नम दां समु पासते । योपवीत ैरृ षभदे  वताभतथै व च ॥ ५.१० ॥ वभे य ंकमथ  ंच ू यत ेमु नसम । वै णवीत पु राणैः कमथ मह चोयते ॥ ५.११ ॥ के षु थाने ष ुतीथे  ष ुपू जनीया सररा । तीथा न च पथृू ह य सं नहतो हरः ॥ ५.१२ ॥ यमाणा च सा दे वी या रे ण विनम ता । कशान च कमाि ण रे ण कथतान ते ॥ ५.१३ ॥ कथ ंले छसमाकण ो दशेोऽय ंजसम । एतदाचव मां माक डे य महामत े॥ ५.१४ ॥

    ीमाक डे य उवाच -शृ वतु ऋषयः सवे  व ंच तात य ुधर ।

     पु राण ंनम दायां त ुकथत ंच शू लना ॥ ५.१५ ॥ वायोः सकाशाच मया ते नाप च महेरात् ।अशयवामनु याणा ंसंि मृ षभः पु रा ॥ ५.१६ ॥

     मायू र ंथम ंतात कौय  ंच तदनतरम ्।

     पु र ंतथा कौशक ंच मायं रदमे व च ॥ ५.१७ ॥ वाराहं यमया ं वै णव ंचाम ंपरम ्। योधायमतः चासीदाकां पु नरमम् ॥ ५.१८ ॥ पम ंच तामस ंचै व सं वत ोत मे व च । महालयमयाहुः पु राण ेवे दचतकाः ॥ ५.१९ ॥ एतसं े पतः सव  ंसंि ं तै म हामभः । वभ ंच चतुभा गै  ाै मिहष भः ॥ ५.२० ॥ तदहं सवयाम पु राणाथ वशारद । स कपा महाघोरा य ैरय ंन मृ ता सरत् ॥ ५.२१ ॥आ जगम ंतमोभू तमातमलणम् ।

     नचाक करणमासीू तविवज तम ्॥ ५.२२ ॥ तमसोऽतो महानाना प ुरषः स जगु रः ।

  • 8/18/2019 mpdf(8)

    12/398

     चचार ितमने काक यायः सनातनः ॥ ५.२३ ॥ स चकारमयोऽतीतो गायीमस ृजद् जः । स तया सा मीशािनड प ुरषो वराट् ॥ ५.२४ ॥ वदे हादसृ ज ंपचभू तामसंि तम ्।

     डसमसृ ज ंपचभू तामसंि तम् ॥ ५.२५ ॥ डन् सृ जरासं ः सबीजं च हरमयम ्। तचाडमभवयं ादशादयिसनभम ्॥ ५.२६ ॥ तवा प ुरषो जे चतु व ः पतामहः । सोऽसृ जमे व ंत ुसदे वासु रमानु षम ्॥ ५.२७ ॥ सतय पशु पीकं वे दाडजजरायु जम ्। एतदडं पु राणे ष ुथम ंपरकित तम ्॥ ५.२८ ॥ पू व कपे नृ पे  डया परम ेना । उमया सह रय डताण वीक ृतः ॥ ५.२९ ॥ हषा ज ेशभुा कया उमायाः व ेदसभंवा ।शव योरःथलाजे उमा क ुचवमद नात् ॥ ५.३० ॥

     वे दाजे महती कया राजीवलोचना । तीयः संभवो यया रदे हाु धर ॥ ५.३१ ॥ सा परमत ेलोकान ्सदे वासु रमानवान् । ै लोयोमादजननी रप ेणऽतमा तदा ॥ ५.३२ ॥ ता ंवा दे वदै ये ा मोहता लभते कथम ्। मृ गियत म तां कयामते त भारत ॥ ५.३३ ॥ हावभाववलासै मोहयियखल ंजगत ्।मत ेदयरपा सा वु सौदामनी यथा ॥ ५.३४ ॥

     मे घमयिे थता भाभः सव योषदनु मा । ततो रं सु राः सवे  दै या सह दानवैः ॥ ५.३५ ॥ वरियत म तां कया ंकामे नाकु लता भशृम ्। ततोऽवीमहाद ेवो दे वदानवयो योः ॥ ५.३६ ॥ बले न ते जसा चै व धको यो भवयत । स इमा ंायत ेकया ंनायथा व ैसु रोमाः ॥ ५.३७ ॥ ततो दे वासु राः सवे  कया ंव ैसमु पागमन ्।अहमे ना ंहयाम अहमे नामत ु वन ्॥ ५.३८ ॥

     पयतामे व सवे  षां सा कयातरधीयत । पु नतां दशःु सवे  योजनातरधताम ्॥ ५.३९ ॥ जमु ते वरताः सवे  य सा समयत । भतुि भ तथा योजनै दशभः पु नः ॥ ५.४० ॥

     धतां समपयं ते सवे  मातं गगामनीम ्। योजनाना ंशतभै ू यः सहैायधताम् ॥ ५.४१ ॥ तथा शतसहे ण लघु वासमयत ।अतः पृ तै व दशास ुवदशास ुच ॥ ५.४२ ॥

     ता ंपियत वरारोहामे कधा बहुधा प ुनः । दयवष सह ंत ुामतात ेतया प ुरा ॥ ५.४३ ॥ न चावाा तु सा कया महादे वागसंभवा । सहोमया ततो दे वो जहासोचैः पु नःपु नः ॥ ५.४४ ॥ गणातालकसं पातै न ृ ियत च मु िदावताः ।अकमाृयते कया शं करय समीपगा ॥ ५.४५ ॥

     ता ंवा वमयापना द ेवा ियात परा ुखाः । तयाे ततो नाम वयमे व पनाकधृ क ्॥ ५.४६ ॥

  • 8/18/2019 mpdf(8)

    13/398

     नम चैयो दद ेयमाकृ तैे तैः पथृक ्।भवयस वरारोह ेसरे ा तु नम दा ॥ ५.४७ ॥

     वरपिमाथतो द ेवः ाप हायं यतो भु व । नम दा ते न चोे य ंसशुीतलजला शवा ॥ ५.४८ ॥

     सकपये जात ेयदु  ंशभंु ना पु रा । न मृ ता ते न राजे  नम दा यातमागता ॥ ५.४९ ॥ तततामददाकयां शीलवती ंसशुोभनाम ्। महाण वाय दे वशेः सवभू तपतः भुः ॥ ५.५० ॥ ततः सा ऋशै ले ाफ ेनपु जाटहासनी । ववेश नम दा दे वी समु ं सरता ंपतम ्॥ ५.५१ ॥ एव ंा ेपु रा कपे समु ू ते यमीरात् । माय ेकप ेमया ा समायाता मया श ृण ु॥ ५.५२ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे पचमोऽयायः ॥

     ऋKV अयाय ६

     माक डे य उवाच - पु नय  ु गाते सा ेतृ तीय ेनृ पसम । दादशाक वपभु ू वा भगवानीललोहतः ॥ ६.१ ॥ सीपसमु ातां सशै लवनकाननाम ्। नद धा ंत ुमह ंकृ नां कालो भू वा महेरः ॥ ६.२ ॥ ततो महाघनो भू वा लावयामास वारणा । कृ ण ंकृ णवपु वे ना ंवु चायुधाकताम् ॥ ६.३ ॥ लावयवा जगसव  ंितमने काण वीकृ त े। सु वाप वमले तोय ेजगसंि य मायया ॥ ६.४ ॥ ततोऽहं ममात ुतमोभू त ेमहाण वे । दय ंवष सह ंत ुवायभुू त ेमहेरे ॥ ६.५ ॥ओं कृ वा दे वदे वशे ंये ने द ंगहनीकृ तम ्।यायमानततो दे वं राजे  वमल ेजल े॥ ६.६ ॥

     ितममहाण व ेघोर ेन ेथावरजगम े। मयू र ंवण पायमपयं सहसा जल े। वचचकोप ेतं नीलकं ठ ंसु लोचनम ्॥ ६.७ ॥

     ततो मयू रः स महाण वाते वोभयवा ह महावे ण । चचार दे वस् शखी शखडी  ैलोयगोा स महानुभावः ॥ ६.८ ॥ शव रौे ण मयू ररपणा वोयमाणे सललऽेप ितमन ्। सह मती ंच महाण वाते सरमहौघा ंसु महाददश ॥ ६.९ ॥ स ता ंमहादे वमयू ररपो वा मतीं सहिसोम जालःै । का वं शभु ेशातदे हभू ता यं न यातास महायाते ॥ ६.१० ॥ दे वासु रगण ेन ेसरसरमहाण व े। का वं मस पिमा व गतास च न यम ्॥ ६.११ ॥

     नम दोवाच -

     तव सादाे वशे मृ यु म म न वत े। सृ ज दे व पु िनव ंशव र यमागता ॥ ६.१२ ॥

  • 8/18/2019 mpdf(8)

    14/398

     एवमु ो महादे वो यधु नोपपजरम् । तावपजरमयाते तय पानःसृ ताः ॥ ६.१३ ॥ तावतो द ेवदै ये ाः पायां तय िजरे । ते षां मय ेपु नः सा त ुनम दा मते सरत ्॥ ६.१४ ॥

     ततायो महाश ैलो यत ेभरतषभ । भः कू टःै सु वतीण  ःै शृ गवानव गोवृ षः ॥ ६.१५ ॥ कू टतु इत यातः सव रैि वभू षतः । तततमात ्कू टाच लावयती महं ययौ ॥ ६.१६ ॥ कू ट ते न वयाता पत्ःणा ंायणी परा । तीयाच ततो गगा वतीणा धरणीतल े॥ ६.१७ ॥ तृ तीयं च ततः श ृग ंसधा खडशो गतम् । जबू ीपे त ुसं जाताः स ते कु लपव ताः ॥ ६.१८ ॥ चनसहता हामनदनदाः ।अडज ंवे दज ंजातमु ज ंच जरायु जम ्॥ ६.१९ ॥

     एव ंजगदद ंसव  ंमयू रादभवप ुरा । समत ंनरशाद ू ल महादे वसमु वम् ॥ ६.२० ॥ ततो नदः समु ां सं वभय पथृपृथक ्। नम दामाह द ेवशेो गछ व ंिदणा ंदशम ्॥ ६.२१ ॥ एव ंसा िदणा गं गा महापातकनाशनी । उरे जावी दशे ेपु या वं िदण ेशभुा ॥ ६.२२ ॥ यथा गं गा महापु या मम मतकसभंवा । तशा महाभागे व ंचै वे त न सशंयः ॥ ६.२३ ॥ वया सह भवयाम एके नांशे न सु ते । महापातकय ुानामौषधं व ंभवयस ॥ ६.२४ ॥ एवमु ा तु दे वे न महापातकनाशनी । िदणं िदवभाग ंत ुसा जगामाशु वमा ॥ ६.२५ ॥ ऋशै ले मासा चमौले रनु हात् । वाय ौघःै िथता यमामहादे वणोदता ॥ ६.२६ ॥ महता चाप वे गे न यमादे षा समु च् ता । महती ते न सा ोा महादे वामहपते ॥ ६.२७ ॥ तपततय द ेवय शू लाादवोऽपतन् । ते नै षा शोणसं ा तु दश स च ताः म ृताः ॥ ६.२८ ॥ सवे  षां नम दा पु या रदे हानःसृ ता । सवाय सरय वरदानामहामनः ॥ ६.२९ ॥शं करानु हाे वी महापातकनाशनी ।

     यमामहाण व ेघोर ेयत ेमहती च सा ॥ ६.३० ॥ सु यागी महाकाया महती त ेन सा मृ ता । तमाोयमाणा ह दगज ैरबु दोपमैः ॥ ६.३१ ॥ कलु षवं नयये व रसे न सु रसा तथा । कृ पां करोत सा यमालोकानामभयदा ॥ ६.३२ ॥ सं साराण वमनाना ंते न चै षा कृ पा मृ ता । पु रा कृ तयु ग ेपु य ेदयमदारभू षता ॥ ६.३३ ॥ कपवृ समाकणा रोहतकसमाकु ला । वहये षा च मदे न ते न मदाकनी मृ ता ॥ ६.३४ ॥ भवा महाण विं  ंयमालोकमहागता ।

     पू या सु रै सै तमादे षा महाण वा ॥ ६.३५ ॥ वचोपलसं घातै रृ पसमाक ुला ॥ ६.३६ ॥

  • 8/18/2019 mpdf(8)

    15/398

     भवा शै ल ंच वपु ल ंयाये व ंमहाण वम ्।ामयती दशः सवा रवे ण महता पु रा ॥ ६.३७ ॥

     लावयती वराजती त ेन रे वा इत मृ ता ।भाया पु सु दःुखायानराछापैः समावृ तान् ॥ ६.३८ ॥

     वपापाक ुरते यमापापा ते न सा मृ ता । वमू नचयां घोरा ंपांशिुशोणतकद माम ्॥ ६.३९ ॥ पाशैि न य ंत ुसबाधा ंयमामोचयत ेभशृम ्। वपाशे त च सा ोा सं साराण वतारणी ॥ ६.४० ॥ नम दा वमलाभा च वमले दुशभुानना । तमोभू त ेमहाघोर ेयमादे षा महाभा ॥ ६.४१ ॥ वमला ते न सा ोा वन ृ पसम । करै रद ुकरयैः सू य िरमसमभा ॥ ६.४२ ॥ रती मोदते व ंकरभा ते न चोयत े। यमाजयते लोकादश नादे व भारत ॥ ६.४३ ॥ रजनाजना ोा धावथ े राजसम । तृ णवीरधगु मािातय चः िपणतथा । तानु ू तानये वग  ंते नोा वायु वाहनी ॥ ६.४४ ॥ एव ंयो वे  नामान नग म ंच वशे षतः । स यात पापवम  ु ो रलोकं न सशंयः ॥ ६.४५ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे नम दामाहाये सहै तु करे वानाममाहायवण न ेमयू रकपसमु वो नाम षोऽयायः ॥

     ऋKV अयाय ७

    ीमाक डे य उवाच - पु नरे काण व ेघोर ेन ेथावरजं गम े। सलले नालु त ेलोक ेनरालोक ेतमोव े॥ ७.१ ॥ ै को वचरं त तमीभू त ेमहाण व े। दयवष सह ंत ुखोत इव रपवान ्॥ ७.२ ॥शे ते योजनसाहममे यमनु मम ्।

     ादशादयसं काशं सहचरणे णम ्॥ ७.३ ॥ सु  ंचाण व ेघोर ेपयकू म रपणम ्। त ंवा वमयापनो ा बोधयते शनःै ॥ ७.४ ॥

     तु तभम ं गलैै व वे दवे दां गसभंवःै । वाचपते वबुयव महाभू त नमोऽत ुत े॥ ७.५ ॥ तवोदरे जगसव  ंतत ेपरमेर । तमु च महासव यपू व  ंसं तं वया ॥ ७.६ ॥ यतीता रजनी ाी दनं समनु वत त े। नरय सव लोकशे ये न सभंवते जगत ्॥ ७.७ ॥ स नशय वचतय िउथतः परमेरः । समु रन् स लोकां ीन ्तान ्कपय ेतदा ॥ ७.८ ॥ दे वदानवगधवाः सयोरगरासाः । सचाक हाः सवे  शरराय नग ताः ॥ ७.९ ॥

     ततो े काण व ंसव  ंवभय परमेरः । वतीण ोपलतोयौघां सरसरविवध ताम ्॥ ७.१० ॥

  • 8/18/2019 mpdf(8)

    16/398

     पयते मे दनीं दे वः सवृ ौषधपवलाम् । हमवतं गरे  ंे त ंपव तमु मम ्॥ ७.११ ॥शृ गवतं महाशै ल ंय ेचाय ेकु लपव ताः ।

     जं बु ीपं कशु ंौच ंसगोमे द ंसशामलम ्॥ ७.१२ ॥

     पु कराता ये ीपा ये च समहाण वाः । लोकालोकं महाशै ल ंसव  ंच पु रतः िथतम् ॥ ७.१३ ॥ चतःुकृ तसं यु  ंजगथावरजं गमम ्। यु गाते त ुवनातमपयस महेरः ॥ ७.१४ ॥ वकण शलाजालामपयस वसु धंराम ्। कू म पृ ोपगां दे वीं महाण वगतां भःु ॥ ७.१५ ॥ ितमन ्वशीणशै ला ेसरसरोविवज ते । नानातरं गभनोद आवत ोत सं कु ल े॥ ७.१६ ॥ नानौषधवलते नानोपलशलातल े। नानावहं गसं घु ां मयकू म समाकु लाम ्॥ ७.१७ ॥ दयमायामयी ंदे वीमु कृ ाबु दिसनभाम् । नदमपये वशेो नौपयजलाशयाम ्॥ ७.१८ ॥ मय ेतयाबु दयामां पीनोरजघनतनीम ्। वै रनु पमैि द यै ना नाभरणभू षताम् ॥ ७.१९ ॥ सनू पु ररवोामां हारके यू रिमडताम् । ताशी ंनम दां दे वीं वय ंीरपधारणीम ्॥ ७.२० ॥ योगमायामयैि ैभ ू षणःै वैि वभू षताम् ।अयागी ंमहाभागामपयस तु नम दाम् ॥ ७.२१ ॥अध ोतभ ुजा ंबाला ंपमपायते णाम ्।

     तु वतीं दे वदे वशेमुि थतां त ुजलादा ॥ ७.२२ ॥ वमयावदयो हमु ीय तां शभुाम ्। नावा जल ेशभु ेतयाः तोतु मयु तततः ॥ ७.२३ ॥अच यामास सं ो मै वे  दां गसभंवःै । सृ  ंच तपु रा राजपय ेय ंसचराचरम ्॥ ७.२४ ॥ सदे वासु रगधव  ंसपनगमहोरगम ्। पयाये षा महाभागा नै व याता य ंपु रा ॥ ७.२५ ॥ महादे वसादाच तछररसम ुवा ।भू यो भू यो मया ा कथता त ेनृ पोम ॥ ७.२६ ॥

     ादुभा वमम ंकौय  ंयऽेधीयते जोमाः । यऽेप शृ िवत वा ंसो मु यते तऽेप िकबषःै ॥ ७.२७ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे नम दामाहाये कू म कपसमु वो नाम समोऽयायः ॥

     ऋKV अयाय ८

     माक डे य उवाच - न ेलोक ेपु नाये सलले न समावृ ते । महाण वय मयथो बाहुयामतरं जलम ्॥ ८.१ ॥ दय ेवषशत ेपू णे  ातोऽह ंनृ पसम ।

    यातु  ंसमारभ ंदे वं महदण वतारणम् ॥ ८.२ ॥यायमानततः काल ेअपय ंिपण ंपरम ्।

  • 8/18/2019 mpdf(8)

    17/398

     हारकु दे दु सं काश ंबकं गोीरपाडु रम ्॥ ८.३ ॥ ततोऽहं वमयावत ंबक ंसमु दय वै ।िअममहाण व ेघोर ेकु तोऽयं िपसभंवः ॥ ८.४ ॥

     तरबाह ुभराततं बक ंयभाषष ।

     पारपं समाथाय कवमे काण वीकृ ते ॥ ८.५ ॥मस ेदययोगाममोहियनव मां भो । एतकथय म ेसव  ंयोऽस सोऽस नमोऽतु त े॥ ८.६ ॥ सोऽवीमां महादे वो ाहं वणु रे व च । जगसव  ंमया वस सं तं कं न बुयस े॥ ८.७ ॥ तव माता पताहं व ैवय च महामु न े। कारयं मम सं जातं वा मनं महाण व े॥ ८.८ ॥ िपरपं समाथाय अतोऽाहं समागतः । कमथ मातु रो भू वा मसीथ ंमहाण व े॥ ८.९ ॥शी ंवश मपौ ये न वमस ेज ।

     एवमु ततत ेन दे वे नाह ंनरेर ॥ ८.१० ॥ ततोऽहं तय पात ेलनत ुमजल े। काल ेयु गसाहाते अातोऽण वमयगः ॥ ८.११ ॥ ततः शृ णोम सहसा दु सवा स ुसु त । कं चनू पु रसं ममु त ंशदमु मम ्॥ ८.१२ ॥ तदाण वजल ंसव  ंसंि ं सहसाभवत ्। कमे तदत सं चय दशः समवलोकयम ्॥ ८.१३ ॥ दश कयाततो दु आगता महाण व े। वालं कारसहता दयो नू पु रभू षताः ॥ ८.१४ ॥ काचचसमाभासा काचदादयसभा । काचदं जनपु जाभा काचोपलभा ॥ ८.१५ ॥ नानारपधरा सौया नानाभरणभू षता ।अय पाादभमा यै ब कमयय सु ताः ॥ ८.१६ ॥ तततं पव ताकारं गु  ंिपणमययम ्। ववेश महाघोर ंपव तो ण वं वराट ्॥ ८.१७ ॥ योजनाना ंसहिाण तावये व शतान च । शंोजनसाहं यावू मडलंि वत ॥ ८.१८ ॥ ततो भू मडल ंदय ंपचरसमाकु लम ्। दयफटकसोपानं रमतभंमनोरमम ्॥ ८.१९ ॥ योजनाना ंसह ंत ुवतराद् गु णायतम ्। वापीकू पसमाकण  ंासादाटालकावृ तम ्॥ ८.२० ॥

     कपवृ समाकण  ंवजषवभू षतम् । ितमपु रवरे रय ेनानारोपशोभतम ्॥ ८.२१ ॥ तथायच पु र ंरय ंपताकोवलवे दकम् ।शतयोजनवतीण  ंतावद् गु णमायतम ्॥ ८.२२ ॥

     पु रमय ेततितमनद परमशोभना । महती पु यसलला नानारशला तथा ॥ ८.२३ ॥ तयातीरे मया ं तडसू य समभम ्। इनीलमहानीलैि तं रैः समततः ॥ ८.२४ ॥ वचसमाकारं वचदायधुभम ्। वचू  ंवचपीत ंवच ंविचसतम ्॥ ८.२५ ॥

     नानावण  ःै समायु  ंलगमु तदश नम ्। वष्ि वसायै समतापरवारतम ्॥ ८.२६ ॥

  • 8/18/2019 mpdf(8)

    18/398

     नदरगणायैे ादयै तृ तम ्। पयाम लगमीशानं महालग ंतमे व च ॥ ८.२७ ॥ परवाय ततत ंत ुसु ाद ेवदानवान् । नमीलताापयाम दयाभरणभू षतान् ॥ ८.२८ ॥

     ततताः पमपायो नायः परमसं मताः । नातया जले नावा दयपु पै म नोरमःै ॥ ८.२९ ॥ दवाघ पां वधिवलं गय सह िपणा ।अच यतीव रारोहा दश ताः मदोमाः ॥ ८.३० ॥

     ततवयय ितलग ंितमने व पु रोमे । सवा अदश न ंजमुि व ु तोऽगणेि वव ॥ ८.३१ ॥ न चासौ िपराितमन स् यो न च दे वताः । तदे वै किं थत ंलगमच ियवमियावतः ॥ ८.३२ ॥ ततोऽहं दःुखमू ढामा रमाये त चतयन् । ततः कयाः समु ीय दयां बरवभू षणाः ॥ ८.३३ ॥भासययो जगसव  ंवु तोऽगणानव ।

     पमैि ह रमयैि द यै रच यवा शभुाननाः ॥ ८.३४ ॥ ववशु तजलिं  ंसमं तारभू षणाः । ितमपु रवरे चाय ेतामे वाहं पु नःपु नः ॥ ८.३५ ॥ पयाम मरा ंकयामच यतीं महेरम् । ततोऽहं तां वरारोहामपृ छ ंकमले णाम् ॥ ८.३६ ॥ का विममप ुर ेदे व वसस ेशवमच ती । ताागताः स ्यः सवाः व गतात ेगणेराः ॥ ८.३७ ॥ नमोऽत ुत ेमहाभाग ेू ह पु य ेमहेर । तव सादाात ुमे तदछाम सु ते । दया ंकृ वा महाद ेव कथयव ममानघ े॥ ८.३८ ॥

    यु वाच - वमृ ताहं कथ ंव वा कपे पु रातने । मा तऽेभू मृ तवंशः सा चाह ंकपवाहनी ॥ ८.३९ ॥ नम दा नाम वयाता रद ेहानःस ृता । याताः कयावया ा च ययो महेरम ्॥ ८.४० ॥ याभस्ि वह समानीतः िपराजसिमवताः । दशता व सव ेशाः सवा व ंमु नसम ॥ ८.४१ ॥ तय िपवरप ेण महायोगी महेरः । एभः शवपु रा आनीतः स महेरः ॥ ८.४२ ॥

     सै ष दे वो महादे वो लगमूि त य िवथतः ।अय त ेवष्ि वैः सु रासु रजगु रः ॥ ८.४३ ॥ लयमायात यमा जगसव  ंचराचरम ्। ते न लगमत ों पु राणै म िहष भः ॥ ८.४४ ॥ ते न दे वगणाः सवे  संि ा मायया पु रा । लनाै व लोकेश न यते ह सां तम ्॥ ८.४५ ॥ पु नया भवियत सृ जमानाः वयभंु वा । साह ंलगाच नपरा नम दा नाम नामतः ॥ ८.४६ ॥ काल ंयु गसहय रय परचारका ।अय सादादमरतथा व ंजपु ं गव ॥ ८.४७ ॥

     सयाज वदयायु ः सोऽस वं शवाच नात ्। एवमु वा तु सा दे वी तै वातरधीयत ॥ ८.४८ ॥

  • 8/18/2019 mpdf(8)

    19/398

     ताः स् यः स च दे वशेो बकरपो महेरः । तयातचनं ु वा अवतीय महानदम ्॥ ८.४९ ॥ नावा समच य व ंह वधना मपू व कम ्। ततोऽहं सहसा तमासमु ीय जलाशयात ्॥ ८.५० ॥

     न च पयाम ितलग ंन च तां ननगा ंनृ प । तदै व लोकाः सं जाताः ित ैव सकानना ॥ ८.५१ ॥ ऋचाक वततं तदे व च नभतलम ्। यथापू व म ंत ुतथै व च पु नः कृ तम ्। नतोऽहं मनसा दे वमपू जय ंमहेरम ्॥ ८.५२ ॥ एव ंबके पु रा कपे मया े यमयया । नम दा मय लोकय महापातकनाशनी ॥ ८.५३ ॥ तमाम परैि व ःै शू वशादभः । सदा से या महाभागा धम वृ यथ कारभः ॥ ८.५४ ॥ यऽेप भया सकृ ोय ेनम दाया महेरम ्। नावा ते सव  ंपाप ंनाशययसशंयम ्॥ ८.५५ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे नम दामाहाये बककपसमु वो नामामोऽयायः ॥

     ऋKV अयाय ९

    ीमाक डे य उवाच - पु नय  ु गातं त ेचाय ंसवयाम तछृ ण ु। सू य  ै रादपते लोक ेजगम ेथावर ेपु रा ॥ ९.१ ॥ सरसरःसमु े षु य ंयाते ष ुसवशः । नमा नु षवषकारे मया दगतं गत े॥ ९.२ ॥ नानारपै ततो मेधःै शायधुविराजतैः । सव मापू रतं योम वाय ौघःै पू रते तदा ॥ ९.३ ॥ ततवे काण वीभू ते सव तः सललावृ त े। जगकृ वोदरे सव  ंसु वाप भगवाहरः ॥ ९.४ ॥ कृ त ंवामवय योगामा स जापतः ।शे ते यु गसहातं कालमावय साण वम ्॥ ९.५ ॥

     त सु  ंमहामान ंलोकनवासनः ।भृ वादऋषयः सवे  य ेचाय ेसनकादयः ॥ ९.६ ॥

     पय के वमल ेशु ेनानातरणसं तृ त े।शयान ंदशु दे  व ंसपीक ंवृ षवजम ्॥ ९.७ ॥ वरपा तु सा नार वरपो महेरः । गाढमालय सु तां दश ेचाहमययम ्॥ ९.८ ॥ पादमू ल ेतततय यामा ंता ंपमलणाम ्। कयां पयाम सुोणी ंचरणौ तय म ृतीम् ॥ ९.९ ॥ वमलाबरसं वीतां यालयोपवीतनीम ्।यामां कमलपाी ंसवाभरणभू षताम् ॥ ९.१० ॥

     सकल ंयु गसाह ंनम दे य ंवजानती । सु  ंदे वदे वशेमु पाते वरिवण नी ॥ ९.११ ॥

     तै वे  दैतुि भ ाये व ंमहेरः ।भृ वा ैमा नसःै पु ःै तौत शकरमययम् ॥ ९.१२ ॥

  • 8/18/2019 mpdf(8)

    20/398

    भया परमया राजं त शभु मनामयम ्। तु वतत द ेवशे ंमै ररसभवैः ॥ ९.१३ ॥ सु  ंदे वमीशानं बोधयसमु िपथतः । उ हर पगा महाद ेव महेर ॥ ९.१४ ॥

     मम वे दा ताः सव े अतोऽह ंतोतु मु तः । वे दै या ं जगसव  ंदयादय ंचराचरम ्॥ ९.१५ ॥अतीतं वत मान ंच मराम च स ृजायहम ्।

     तैि व ना चाहमे कतु मू कोऽधो जडवसदा ॥ ९.१६ ॥ गतवी य  ंबलोसाहौ तैि व ना न जायत े। तैि व ना दे वदे वशे नाह ंकं चमराम वै ॥ ९.१७ ॥ तावे दाद ेवदे वेश शी ंम ेदातु मह स । जडाधबधरं सव  ंजगथावरजगमम ्॥ ९.१८ ॥ थानाद दश चवार न शोभते सु रेर । णमायपवीय वा ेदहनः सु रेर ॥ ९.१९ ॥ वे देयः सकल ंजात ंियकं चसचराचरम ्। तावछोिभत शािाण समतान जग ुरो ॥ ९.२० ॥ यावे दनधरय ंनोपते सनातनः । यथोदते न सू ये  ण तमो यात वनाशताम् ॥ ९.२१ ॥ एव ंसमतपापान ियात व ेदय धारणात् । वे द ेरहस यसू म ंय सनातनम ्॥ ९.२२ ॥ दथं दे व जानाम गत ंते दगज नात् । वे दानु चरतो मऽे तव शकर चातः ॥ ९.२३ ॥अकमाे गता वे दा न सृ जे य ंवभो भु वम ्।

     तऽेप सवे  महादे व वाः समु खाण वम ्॥ ९.२४ ॥ त ेयायमाना दे वेश तत ुमरण ेमम । दु हते य ंवशालाी सवः सव  ंवजानत े॥ ९.२५ ॥ जायती यु गसाह ंनाया काचवे शी । ऋषायं महाभागो माक डो धीमतां वरः ॥ ९.२६ ॥ कपे कप ेमहादे व वामयं पय  ु पासत े। जगयहताथा य चरत ेतमु मम ्॥ ९.२७ ॥ एवमु तु दे वशेो णा परमे ना । उवाच णया वाचा नम दां सरता ंवराम ्॥ ९.२८ ॥ कथयव महाभागे णव ंत ुपृ छतः । के न वे दा ताः सव े वधेसो जगतीगु रोः ॥ ९.२९ ॥ एवमु ा तु रे ण उवाच मृ गलोचना ।

     णो जपतो वे दां वय सु े महेर ॥ ९.३० ॥भवितछमासा घोरऽेिमसललावृ त े। पू व कपसमु ू तावसु रौ सु रदु ज यौ ॥ ९.३१ ॥ यावृ ौ महादे व वया चोपादतौ प ुरा । सु रासु रसु दु जे  यौ दानवौ मधु कै टभौ ॥ ९.३२ ॥ तौ वायुभू तौ सू मौ च पठतोऽिमापतामहात् । तावाशु वा वे दां वौ च महाण वम ्॥ ९.३३ ॥ एतवा महात ेजा मृ तायाततो वचः । समार स च दे वशे ंशखचगदाधरम ्॥ ९.३४ ॥ स ववशे महाराज भू तल ंससु रोमः ।

     दानवातकरो द ेवः सव दै वतपूि जतः ॥ ९.३५ ॥ मीनरपधरो दे वो लोडयामास चाण म ्।

  • 8/18/2019 mpdf(8)

    21/398

     वे दां दश ेत पाताले नहताभःु ॥ ९.३६ ॥ तौ च दै यौ महावीय ौ वामधु सू दनः । महावे गौ महाबाह ूसू दयामास ते जसा ॥ ९.३७ ॥ वे दां ताप तोयथानाननाय जग ुरः ।

     चतु व ाय दे वायाददाचवभू षतः ॥ ९.३८ ॥ ततः ो भगवान् वे दां लवा पतामहः । जनयामास िनखल ंजगू यराचरम् ॥ ९.३९ ॥ सा च दे वी नद पु या रय परचारका । पावनी सवभू ताना ंोवाह सललं तदा ॥ ९.४० ॥ तयातीरे ततो द ेवा ऋषय तपोधनाः । यिजत यबकं दे व ंे नातरामना ॥ ९.४१ ॥ एका मूि त म हशेय कारणातरगता । ै गु या कु रते कम चशरपतः ॥ ९.४२ ॥ एते षां त ुपथृभाव ंय ेकु वि त सु मोहताः । ते षां धमः कु तः सजा यत ेपापिकम णाम ्॥ ९.४३ ॥ एवमे ता महानितो रसम ुवाः । एका एव धा भू ता गगा रे वा सरवती ॥ ९.४४ ॥ गगा त ुवै णवी मूि तः सव पापणाशनी । रदे हसमु ू ता नम दा चै वमे व तु ॥ ९.४५ ॥ ाी सरवती मूि त स् षु लोके ष ुवु ता । दया कामगमा दे वी िवावभू य ैत ुसंि थता ॥ ९.४६ ॥ नम दा परमा काचमय मूि त कला शवा । दया कामगमा दे वी सव  सु रपूि जता ॥ ९.४७ ॥ यापनी सवभू तानां सू मासू मतरा मृ ता ।अया मृ ता े षा वग सोपानमु मा ॥ ९.४८ ॥

     सृ ा र ेण लोकाना ंसं साराण वतारणी ॥ ९.४९ ॥ सीरजल ंयऽेप पिबत लोके मु ियत ते पापवशे षसघःै । िजत सं सारमनादभावं यवा चरं मोपद ंवशु म ्॥ ९.५० ॥ यथा गगा तथा रे वा तथा चै व सरवती । सम ंपु यफलं ो ंनानदश नचतनःै ॥ ९.५१ ॥ वरदानामहाभागा धका चोयते बधुःै । कारयातरभाव ेन न मृ ता समु पागता ॥ ९.५२ ॥ मु यते दश नाे न पातकैः नानमगलःै । नम दायां नृ पे  य ेनिमत लोचनम ्॥ ९.५३ ॥ उमारागसभू ता ये न चै षा महानद ।

     लोकाापयते वग  ंते न पु यवमागता ॥ ९.५४ ॥ य एवमीशानवरय दे हं वभय दे वीमह सशंृ णोत । स यात रं महतारवे ण गधव यै रव गीयमानः ॥ ९.५५ ॥

    ॥ इत ीकाद ेमहापु राण एकाशीतसाहयां सं हतायां पचम आवयखड ेरे वाखडे नम दामाहाये नम दोपतनानफलादकथनं नाम नवमोऽयायः ॥

     ऋKV अयाय १०

     यु धर उवाच - िकमकपे महाभागा नम दे य ंजोम ।

  • 8/18/2019 mpdf(8)

    22/398

     वभा ऋषभः सव  ै तपोयु ै म हामभः ॥ १०.१ ॥ एततरतः सव  ंू ह म े�