Karaniya Meta Sutta

2
Karanīyam attha-kusalena Na paro para yan tam santam padam abhisamecca, nātimaññetha Sakko ujū ca suhujū ca Byārosanā pa suvaco c' assa mudu anatimānī, nāññam aññas Santussako ca subharo ca Mātā yathā n appakicco ca sallahuka-vutti, āyusā eka-pu Santindriyo ca nipako ca Evam pi sabb appagabbho kulesu ananugiddho. mānasam bhāv Na ca khuddam samācare kiñci Mettañ ca sa yena viññū pare upavadeyyum. mānasam bhāv Sukhino vā khemino hontu Uddham adho sabbe sattā bhavantu sukhitattā. asambādham a Ye keci pāna-bhūtatthi Titthañ cara tasā vā thāvarā vā anavasesā, sayāno vā yā Dīghā vā ye mahantā vā Etam satim a majjhimā rassakā anuka-thūlā, brahmam etam Ditthā vā ye ca aditthā Ditthiñ ca a ye ca dūre vasanti avidūre, sīlavā dassa Bhūtā vā sambhavesī vā Kāmesu viney sabbe sattā bhavantu sukhitattā. na hi jātu g KARANIYA METTA SUTTA

description

menerangkan kitab suci agama

Transcript of Karaniya Meta Sutta

Page 1: Karaniya Meta Sutta

Karanīyam attha-kusalena Na paro param nikubbethayan tam santam padam abhisamecca, nātimaññetha katthaci nam kiñci,Sakko ujū ca suhujū ca Byārosanā patīgha-saññāsuvaco c' assa mudu anatimānī, nāññam aññassa dukkham iccheyya.

Santussako ca subharo ca Mātā yathā niyam puttamappakicco ca sallahuka-vutti, āyusā eka-puttam anurakkhe,Santindriyo ca nipako ca Evam pi sabba-bhūtesuappagabbho kulesu ananugiddho. mānasam bhāvaye aparimānam.

Na ca khuddam samācare kiñci Mettañ ca sabba-lokasmimyena viññū pare upavadeyyum. mānasam bhāvaye aparimānam,Sukhino vā khemino hontu Uddham adho ca tiriyañ casabbe sattā bhavantu sukhitattā. asambādham averam asapattam.

Ye keci pāna-bhūtatthi Titthañ caram nisinno vātasā vā thāvarā vā anavasesā, sayāno vā yāva tassa vigata-middho,Dīghā vā ye mahantā vā Etam satim adhittheyyamajjhimā rassakā anuka-thūlā, brahmam etam vihāram idham āhu.

Ditthā vā ye ca aditthā Ditthiñ ca anupagammaye ca dūre vasanti avidūre, sīlavā dassanena sampanno,Bhūtā vā sambhavesī vā Kāmesu vineyya gedhamsabbe sattā bhavantu sukhitattā. na hi jātu gabbha-seyyam punar etī ti.

KARANIYA METTA SUTTA

Page 2: Karaniya Meta Sutta

nātimaññetha katthaci nam kiñci,

nāññam aññassa dukkham iccheyya.

āyusā eka-puttam anurakkhe,

mānasam bhāvaye aparimānam.

mānasam bhāvaye aparimānam,

asambādham averam asapattam.

sayāno vā yāva tassa vigata-middho,

brahmam etam vihāram idham āhu.

na hi jātu gabbha-seyyam punar etī ti.