śivānanda lahari - Vaidika...

25
śivānanda lahari kalābhyāṃ cūḍālaṅkṛta-śaśi kalābhyāṃ nija tapaḥ- phalābhyāṃ bhakteśu prakaṭita-phalābhyāṃ bhavatu me | śivābhyāṃ-astoka-tribhuvana śivābhyāṃ hṛdi punar- bhavābhyāṃ ānanda sphura-danubhavābhyāṃ natiriyam || 1 || galantī śambho tvac-carita-saritaḥ kilbiśa-rajo dalantī dhīkulyā-saraṇiśu patantī vijayatām diśantī saṃsāra-bhramaṇa-paritāpa-upaśamanaṃ vasantī mac-ceto-hṛdabhuvi śivānanda-laharī 2 trayī-vedyaṃ hṛdyaṃ tri-pura-haraṃ ādyaṃ tri-nayanaṃ jaṭā-bhārodāraṃ calad-uraga-hāraṃ mṛga dharam mahā-devaṃ devaṃ mayi sadaya-bhāvaṃ paśu-patiṃ cid-ālambaṃ sāmbaṃ śivam-ati-viḍambaṃ hṛdi bhaje 3 sahasraṃ vartante jagati vibudhāḥ kśudra-phaladā na manye svapne vā tad-anusaraṇaṃ tat-kṛta-phalam hari-brahmādīnāṃ-api nikaṭa-bhājāṃ-asulabhaṃ ciraṃ yāce śambho śiva tava padāmbhoja-bhajanam 4 1 https://www.vignanam.org

Transcript of śivānanda lahari - Vaidika...

  • śivānandalahari

    kalābhyāṃcūḍālaṅkṛta-śaśikalābhyāṃnijatapaḥ-phalābhyāṃbhakteśuprakaṭita-phalābhyāṃbhavatume|śivābhyāṃ-astoka-tribhuvanaśivābhyāṃhṛdipunar-bhavābhyāṃānandasphura-danubhavābhyāṃnatiriyam||1||

    galantīśambhotvac-carita-saritaḥkilbiśa-rajodalantīdhīkulyā-saraṇiśupatantīvijayatāmdiśantīsaṃsāra-bhramaṇa-paritāpa-upaśamanaṃvasantīmac-ceto-hṛdabhuviśivānanda-laharī2

    trayī-vedyaṃhṛdyaṃtri-pura-haraṃādyaṃtri-nayanaṃjaṭā-bhārodāraṃcalad-uraga-hāraṃmṛgadharammahā-devaṃdevaṃmayisadaya-bhāvaṃpaśu-patiṃcid-ālambaṃsāmbaṃśivam-ati-viḍambaṃhṛdibhaje3

    sahasraṃvartantejagativibudhāḥkśudra-phaladānamanyesvapnevātad-anusaraṇaṃtat-kṛta-phalamhari-brahmādīnāṃ-apinikaṭa-bhājāṃ-asulabhaṃciraṃyāceśambhośivatavapadāmbhoja-bhajanam4

    1

    https://www.vignanam.org

    https://www.vignanam.org

  • smṛtauśāstrevaidyeśakuna-kavitā-gāna-phaṇitaupurāṇemantrevāstuti-naṭana-hāsyeśu-acaturaḥkathaṃrājnāṃprītir-bhavatimayiko(a)haṃpaśu-patepaśuṃmāṃsarvajnaprathita-kṛpayāpālayavibho5

    ghaṭovāmṛt-piṇḍo-api-aṇur-apicadhūmo-agnir-acalaḥpaṭovātantur-vāpariharatikiṃghora-śamanamvṛthākaṇṭha-kśobhaṃvahasitarasātarka-vacasāpadāmbhojaṃśambhor-bhajaparama-saukhyaṃvrajasudhīḥ6

    manas-tepādābjenivasatuvacaḥstotra-phaṇitaukarauca-abhyarcāyāṃśrutir-apikathākarṇana-vidhautavadhyānebuddhir-nayana-yugalaṃmūrti-vibhavepara-granthānkair-vāparama-śivajāneparam-ataḥ7

    yathābuddhiḥ-śuktaurajataṃitikācāśmanimaṇir-jalepaiśṭekśīraṃbhavatimṛga-tṛśṇāsusalilamtathādeva-bhrāntyābhajatibhavad-anyaṃjaḍajanomahā-deveśaṃtvāṃmanasicanamatvāpaśu-pate8

    gabhīrekāsāreviśativijaneghora-vipineviśāleśailecabhramatikusumārthaṃjaḍa-matiḥsamarpyaikaṃcetaḥ-sarasijaṃumānāthabhavate

    2

    https://www.vignanam.org

    https://www.vignanam.org

  • sukhena-avasthātuṃjanaihanajānātikim-aho9

    naratvaṃdevatvaṃnaga-vana-mṛgatvaṃmaśakatāpaśutvaṃkīṭatvaṃbhavatuvihagatvādi-jananamsadātvat-pādābja-smaraṇa-paramānanda-laharīvihārāsaktaṃced-hṛdayaṃ-ihakiṃtenavapuśā10

    vaṭurvāgehīvāyatir-apijaṭīvātaditaronarovāyaḥkaścid-bhavatubhavakiṃtenabhavatiyadīyaṃhṛt-padmaṃyadibhavad-adhīnaṃpaśu-patetadīyas-tvaṃśambhobhavasibhavabhāraṃcavahasi11

    guhāyāṃgehevābahir-apivanevā(a)dri-śikharejalevāvahnauvāvasatuvasateḥkiṃvadaphalamsadāyasyaivāntaḥkaraṇam-apiśambotavapadesthitaṃced-yogo(a)sausacaparama-yogīsacasukhī12

    asāresaṃsārenija-bhajana-dūrejaḍadhiyābharamantaṃmām-andhaṃparama-kṛpayāpātumucitammad-anyaḥkodīnas-tavakṛpaṇa-rakśāti-nipuṇas-tvad-anyaḥkovāmetri-jagatiśaraṇyaḥpaśu-pate13

    prabhus-tvaṃdīnānāṃkhaluparama-bandhuḥpaśu-pate

    3

    https://www.vignanam.org

    https://www.vignanam.org

  • pramukhyo(a)haṃteśām-apikim-utabandhutvam-anayoḥtvayaivakśantavyāḥśivamad-aparādhāś-casakalāḥprayatnāt-kartavyaṃmad-avanam-iyaṃbandhu-saraṇiḥ14

    upekśānocetkiṃnaharasibhavad-dhyāna-vimukhāṃdurāśā-bhūyiśṭhāṃvidhi-lipim-aśaktoyadibhavānśiras-tad-vadidhātraṃnanakhalusuvṛttaṃpaśu-patekathaṃvānir-yatnaṃkara-nakha-mukhenaivalulitam15

    virincir-dīrghāyur-bhavatubhavatātat-para-śiraś-catuśkaṃsaṃrakśyaṃsakhalubhuvidainyaṃlikhitavānvicāraḥkovāmāṃviśada-kṛpayāpātiśivatekaṭākśa-vyāpāraḥsvayam-apicadīnāvana-paraḥ16

    phalād-vāpuṇyānāṃmayikaruṇayāvātvayivibhoprasanne(a)pisvāminbhavad-amala-pādābja-yugalamkathaṃpaśyeyaṃmāṃsthagayatinamaḥ-sambhrama-juśāṃnilimpānāṃśreṇir-nija-kanaka-māṇikya-makuṭaiḥ17

    tvam-ekolokānāṃparama-phaladodivya-padavīṃvahantas-tvanmūlāṃpunar-apibhajantehari-mukhāḥkiyad-vādākśiṇyaṃtavaśivamadāśācakiyatīkadāvāmad-rakśāṃvahasikaruṇā-pūrita-dṛśā18

    4

    https://www.vignanam.org

    https://www.vignanam.org

  • durāśā-bhūyiśṭheduradhipa-gṛha-dvāra-ghaṭakedurantesaṃsāredurita-nilayeduḥkhajanakemadāyāsamkiṃnavyapanayasikasyopakṛtayevadeyaṃprītiś-cettavaśivakṛtārthāḥkhaluvayam19

    sadāmohāṭavyāṃcaratiyuvatīnāṃkuca-giraunaṭaty-āśā-śākhās-vaṭatijhaṭitisvairam-abhitaḥkapālinbhikśomehṛdaya-kapim-atyanta-capalaṃdṛḍhaṃbhaktyābaddhvāśivabhavad-adhīnaṃkuruvibho20

    dhṛti-stambhādhāraṃdṛḍha-guṇanibaddhāṃsagamanāṃvicitrāṃpadmāḍhyāṃprati-divasa-sanmārga-ghaṭitāmsmarāremaccetaḥ-sphuṭa-paṭa-kuṭīṃprāpyaviśadāṃjayasvāminśaktyāsahaśivagaṇaiḥ-sevitavibho21

    pralobhādyair-arthāharaṇa-para-tantrodhani-gṛhepraveśodyuktaḥ-sanbhramatibahudhātaskara-pateimaṃcetaś-coraṃkatham-ihasaheśankaravibhotavādhīnaṃkṛtvāmayiniraparādhekurukṛpām22

    karomitvat-pūjāṃsapadisukhadomebhavavibho

    5

    https://www.vignanam.org

    https://www.vignanam.org

  • vidhitvaṃviśṇutvamdiśasikhalutasyāḥphalam-itipunaścatvāṃdraśṭuṃdivibhuvivahanpakśi-mṛgatām-adṛśṭvātat-khedaṃkatham-ihasaheśankaravibho23

    kadāvākailāsekanaka-maṇi-saudhesaha-gaṇair-vasanśambhor-agresphuṭa-ghaṭita-mūrdhānjali-puṭaḥvibhosāmbasvāminparama-śivapāhītinigadanvidhātṛṛṇāṃkalpānkśaṇam-ivavineśyāmisukhataḥ24

    stavair-brahmādīnāṃjaya-jaya-vacobhir-niyamānāṃgaṇānāṃkelībhir-madakala-mahokśasyakakudisthitaṃnīla-grīvaṃtri-nayanaṃ-umāśliśṭa-vapuśaṃkadātvāṃpaśyeyaṃkara-dhṛta-mṛgaṃkhaṇḍa-paraśum25

    kadāvātvāṃdṛśṭvāgiriśatavabhavyānghri-yugalaṃgṛhītvāhastābhyāṃśirasinayanevakśasivahansamāśliśyāghrāyasphuṭa-jalaja-gandhānparimalān-alabhyāṃbrahmādyair-mudam-anubhaviśyāmihṛdaye26

    karasthehemādraugiriśanikaṭasthedhana-pataugṛhasthesvarbhūjā(a)mara-surabhi-cintāmaṇi-gaṇeśirastheśītāṃśaucaraṇa-yugalasthe(a)khilaśubhekam-arthaṃdāsye(a)haṃbhavatubhavad-arthaṃmamamanaḥ27

    6

    https://www.vignanam.org

    https://www.vignanam.org

  • sārūpyaṃtavapūjaneśivamahā-devetisaṅkīrtanesāmīpyaṃśivabhakti-dhurya-janatā-sāṅgatya-sambhāśaṇesālokyaṃcacarācarātmaka-tanu-dhyānebhavānī-patesāyujyaṃmamasiddhim-atrabhavatisvāminkṛtārthosmyaham28

    tvat-pādāmbujam-arcayāmiparamaṃtvāṃcintayāmi-anvahaṃtvām-īśaṃśaraṇaṃvrajāmivacasātvām-evayācevibhovīkśāṃmediśacākśuśīṃsa-karuṇāṃdivyaiś-ciraṃprārthitāṃśambholoka-guromadīya-manasaḥsaukhyopadeśaṃkuru29

    vastrod-dhūtavidhausahasra-karatāpuśpārcaneviśṇutāgandhegandha-vahātmatā(a)nna-pacanebahir-mukhādhyakśatāpātrekāncana-garbhatāstimayicedbālenducūḍā-maṇeśuśrūśāṃkaravāṇitepaśu-patesvāmintri-lokī-guro30

    nālaṃvāparamopakārakam-idaṃtvekaṃpaśūnāṃpatepaśyankukśi-gatāncarācara-gaṇānbāhyasthitānrakśitum

    7

    https://www.vignanam.org

    https://www.vignanam.org

  • sarvāmartya-palāyanauśadham-ati-jvālā-karaṃbhī-karaṃnikśiptaṃgaralaṃgalenagalitaṃnodgīrṇam-eva-tvayā31

    jvālograḥsakalāmarāti-bhayadaḥkśvelaḥkathaṃvātvayādṛśṭaḥkiṃcakaredhṛtaḥkara-talekiṃpakva-jambū-phalamjihvāyāṃnihitaścasiddha-ghuṭikāvākaṇṭha-deśebhṛtaḥkiṃtenīla-maṇir-vibhūśaṇam-ayaṃśambhomahātmanvada32

    nālaṃvāsakṛd-evadevabhavataḥsevānatir-vānutiḥpūjāvāsmaraṇaṃkathā-śravaṇam-api-ālokanaṃmādṛśāmsvāminn-asthira-devatānusaraṇāyāsenakiṃlabhyatekāvāmuktir-itaḥkutobhavaticetkiṃprārthanīyaṃtadā33

    kiṃbrūmas-tavasāhasaṃpaśu-patekasyāstiśambhobhavad-dhairyaṃcedṛśam-ātmanaḥ-sthitir-iyaṃcānyaiḥkathaṃlabhyatebhraśyad-deva-gaṇaṃtrasan-muni-gaṇaṃnaśyat-prapancaṃlayaṃpaśyan-nirbhayaekaevaviharati-ānanda-sāndrobhavān34

    8

    https://www.vignanam.org

    https://www.vignanam.org

  • yoga-kśema-dhuraṃ-dharasyasakalaḥ-śreyaḥpradodyoginodṛśṭādṛśṭa-matopadeśa-kṛtinobāhyāntara-vyāpinaḥsarvajnasyadayā-karasyabhavataḥkiṃveditavyaṃmayāśambhotvaṃparamāntaraṅgaitimecittesmarāmi-anvaham35

    bhaktobhakti-guṇāvṛtemud-amṛtā-pūrṇeprasannemanaḥkumbhesāmbatavānghri-pallavayugaṃsaṃsthāpyasaṃvit-phalamsattvaṃmantram-udīrayan-nijaśarīrāgāraśuddhiṃvahanpuṇyāhaṃprakaṭīkaromiruciraṃkalyāṇam-āpādayan36

    āmnāyāmbudhim-ādareṇasumanaḥ-sanghāḥ-samudyan-manomanthānaṃdṛḍhabhakti-rajju-sahitaṃkṛtvāmathitvātataḥsomaṃkalpa-taruṃsu-parva-surabhiṃcintā-maṇiṃdhīmatāṃnityānanda-sudhāṃnirantara-ramā-saubhāgyam-ātanvate37

    prāk-puṇyācala-mārga-darśita-sudhā-mūrtiḥprasannaḥ-śivaḥ

    9

    https://www.vignanam.org

    https://www.vignanam.org

  • somaḥ-sad-guṇa-sevitomṛga-dharaḥpūrṇās-tamo-mocakaḥcetaḥpuśkara-lakśitobhavaticed-ānanda-pātho-nidhiḥprāgalbhyenavijṛmbhatesumanasāṃvṛttis-tadājāyate38

    dharmomecatur-anghrikaḥsucaritaḥpāpaṃvināśaṃgataṃkāma-krodha-madādayovigalitāḥkālāḥsukhāviśkṛtāḥjnānānanda-mahauśadhiḥsuphalitākaivalyanāthesadāmānyemānasa-puṇḍarīka-nagarerājāvataṃsesthite39

    dhī-yantreṇavaco-ghaṭenakavitā-kulyopakulyākramair-ānītaiścasadāśivasyacaritāmbho-rāśi-divyāmṛtaiḥhṛt-kedāra-yutāś-cabhakti-kalamāḥsāphalyam-ātanvatedurbhikśān-mamasevakasyabhagavanviśveśabhītiḥkutaḥ40

    pāpotpāta-vimocanāyaruciraiśvaryāyamṛtyuṃ-jayastotra-dhyāna-nati-pradikśiṇa-saparyālokanākarṇanejihvā-citta-śironghri-hasta-nayana-śrotrair-ahamprārthitomām-ājnāpayatan-nirūpayamuhur-māmevamāme(a)vacaḥ41

    gāmbhīryaṃparikhā-padaṃghana-dhṛtiḥprākāra-udyad-guṇa

    10

    https://www.vignanam.org

    https://www.vignanam.org

  • stomaś-cāpta-balaṃghanendriya-cayodvārāṇidehesthitaḥvidyā-vastu-samṛddhir-iti-akhila-sāmagrī-sametesadādurgāti-priya-devamāmaka-mano-durgenivāsaṃkuru42

    māgacchatvam-itas-tatogiriśabhomayyevavāsaṃkurusvāminn-ādikirātamāmaka-manaḥkāntāra-sīmāntarevartantebahuśomṛgāmada-juśomātsarya-mohādayas-tānhatvāmṛgayā-vinodarucitā-lābhaṃcasamprāpsyasi43

    kara-lagnamṛgaḥkarīndra-bhangoghanaśārdūla-vikhaṇḍano(a)sta-jantuḥgiriśoviśad-ākṛtiś-cacetaḥkuharepancamukhostimekutobhīḥ44

    chandaḥ-śākhi-śikhānvitair-dvija-varaiḥsaṃseviteśāśvatesaukhyāpādinikheda-bhedinisudhā-sāraiḥphalair-dīpitecetaḥpakśi-śikhā-maṇetyajavṛthā-sancāram-anyair-alaṃnityaṃśankara-pāda-padma-yugalī-nīḍevihāraṃkuru45

    ākīrṇenakha-rāji-kānti-vibhavair-udyat-sudhā-vaibhavair-ādhautepicapadma-rāga-lalitehaṃsa-vrajair-āśritenityaṃbhakti-vadhūgaṇaiś-carahasisvecchā-vihāraṃkuru

    11

    https://www.vignanam.org

    https://www.vignanam.org

  • sthitvāmānasa-rāja-haṃsagirijānāthānghri-saudhāntare46

    śambhu-dhyāna-vasanta-sanginihṛdārāme(a)gha-jīrṇacchadāḥsrastābhaktilatācchaṭāvilasitāḥpuṇya-pravāla-śritāḥdīpyanteguṇa-korakājapa-vacaḥpuśpāṇisad-vāsanājnānānanda-sudhā-maranda-laharīsaṃvit-phalābhyunnatiḥ47

    nityānanda-rasālayaṃsura-muni-svāntāmbujātāśrayaṃsvacchaṃsad-dvija-sevitaṃkaluśa-hṛt-sad-vāsanāviśkṛtamśambhu-dhyāna-sarovaraṃvrajamano-haṃsāvataṃsasthiraṃkiṃkśudrāśraya-palvala-bhramaṇa-sañjāta-śramaṃprāpsyasi48

    ānandāmṛta-pūritāhara-padāmbhojālavālodyatāsthairyopaghnam-upetyabhaktilatikāśākhopaśākhānvitāucchair-mānasa-kāyamāna-paṭalīm-ākramyaniś-kalmaśānityābhīśṭa-phala-pradābhavatumesat-karma-saṃvardhitā49

    sandhyārambha-vijṛmbhitaṃśruti-śira-sthānāntar-ādhiśṭhitaṃ

    12

    https://www.vignanam.org

    https://www.vignanam.org

  • sa-premabhramarābhirāmam-asakṛtsad-vāsanā-śobhitambhogīndrābharaṇaṃsamasta-sumanaḥ-pūjyaṃguṇāviśkṛtaṃseveśrī-giri-mallikārjuna-mahā-lingaṃśivālingitam50

    bhṛngīcchā-naṭanotkaṭaḥkari-mada-grāhīsphuran-mādhava-āhlādonāda-yutomahāsita-vapuḥpanceśuṇācādṛtaḥsat-pakśaḥsumano-vaneśusapunaḥsākśān-madīyemanorājīvebhramarādhipoviharatāṃśrīśaila-vāsīvibhuḥ51

    kāruṇyāmṛta-varśiṇaṃghana-vipad-grīśmacchidā-karmaṭhaṃvidyā-sasya-phalodayāyasumanaḥ-saṃsevyam-icchākṛtimnṛtyad-bhakta-mayūram-adri-nilayaṃcancaj-jaṭā-maṇḍalaṃśambhovānchatinīla-kandhara-sadātvāṃmemanaś-cātakaḥ52

    ākāśenaśikhīsamastaphaṇināṃnetrākalāpīnatā-(a)nugrāhi-praṇavopadeśa-ninadaiḥkekītiyogīyateśyāmāṃśaila-samudbhavāṃghana-ruciṃdṛśṭvānaṭantaṃmudā

    13

    https://www.vignanam.org

    https://www.vignanam.org

  • vedāntopavanevihāra-rasikaṃtaṃnīla-kaṇṭhaṃbhaje53

    sandhyāgharma-dinātyayohari-karāghāta-prabhūtānaka-dhvānovāridagarjitaṃdiviśadāṃdṛśṭicchaṭācancalābhaktānāṃparitośabāśpavitatir-vṛśṭir-mayūrīśivāyasminn-ujjvala-tāṇḍavaṃvijayatetaṃnīla-kaṇṭhaṃbhaje54

    ādyāyāmita-tejase-śruti-padair-vedyāyasādhyāyatevidyānanda-mayātmanetri-jagataḥ-saṃrakśaṇodyoginedhyeyāyākhila-yogibhiḥ-sura-gaṇair-geyāyamāyāvinesamyaktāṇḍava-sambhramāyajaṭineseyaṃnatiḥ-śambhave55

    nityāyatri-guṇātmanepura-jitekātyāyanī-śreyasesatyāyādikuṭumbinemuni-manaḥpratyakśa-cin-mūrtayemāyā-sṛśṭa-jagat-trayāyasakala-āmnāyānta-sancāriṇesāyaṃtāṇḍava-sambhramāyajaṭineseyaṃnatiḥ-śambhave56

    nityaṃsvodara-pośaṇāyasakalān-uddiśyavittāśayāvyarthaṃparyaṭanaṃkaromibhavataḥ-sevāṃnajānevibhomaj-janmāntara-puṇya-pāka-balatas-tvaṃśarva

    14

    https://www.vignanam.org

    https://www.vignanam.org

  • sarvāntaras-tiśṭhasyevahitenavāpaśu-pateterakśaṇīyo(a)smyaham57

    ekovārija-bāndhavaḥkśiti-nabhovyāptaṃtamo-maṇḍalaṃbhitvālocana-gocaropibhavatitvaṃkoṭi-sūrya-prabhaḥvedyaḥkiṃnabhavasyahoghana-taraṃkīdṛngbhaven-mattamas-tat-sarvaṃvyapanīyamepaśu-patesākśātprasannobhava58

    haṃsaḥpadma-vanaṃsamicchatiyathānīlāmbudaṃcātakaḥkokaḥkoka-nada-priyaṃprati-dinaṃcandraṃcakoras-tathācetovānchatimāmakaṃpaśu-patecin-mārgamṛgyaṃvibhogaurīnāthabhavat-padābja-yugalaṃkaivalya-saukhya-pradam59

    rodhas-toyahṛtaḥśrameṇa-pathikaś-chāyāṃtaror-vṛśṭitaḥbhītaḥsvasthagṛhaṃgṛhastham-atithir-dīnaḥprabhaṃdhārmikamdīpaṃsantamasākulaś-caśikhinaṃśītāvṛtas-tvaṃtathā

    15

    https://www.vignanam.org

    https://www.vignanam.org

  • cetaḥ-sarva-bhayāpahaṃ-vrajasukhaṃśambhoḥpadāmbhoruham60

    ankolaṃnijabījasantatir-ayaskāntopalaṃsūcikāsādhvīnaijavibhuṃlatākśiti-ruhaṃsindhuh-sarid-vallabhamprāpnotīhayathātathāpaśu-pateḥpādāravinda-dvayaṃcetovṛttir-upetyatiśṭhatisadāsābhaktir-iti-ucyate61

    ānandāśrubhir-ātanotipulakaṃnairmalyataś-chādanaṃvācāśankhamukhesthitaiś-cajaṭharā-pūrtiṃcaritrāmṛtaiḥrudrākśair-bhasitenadevavapuśorakśāṃbhavad-bhāvanā-paryankeviniveśyabhaktijananībhaktārbhakaṃrakśati62

    mārgā-vartitapādukāpaśu-pater-aṅgasyakūrcāyategaṇḍūśāmbu-niśecanaṃpura-ripor-divyābhiśekāyatekincid-bhakśita-māṃsa-śeśa-kabalaṃnavyopahārāyatebhaktiḥkiṃnakaroti-ahovana-carobhaktāvatamsāyate63

    vakśastāḍanam-antakasyakaṭhināpasmārasammardanaṃbhū-bhṛt-paryaṭanaṃnamat-sura-śiraḥ-koṭīrasangharśaṇamkarmedaṃmṛdulasyatāvaka-pada-dvandvasyagaurī-patemacceto-maṇi-pādukā-viharaṇaṃśambhosadāngī-kuru64

    16

    https://www.vignanam.org

    https://www.vignanam.org

  • vakśas-tāḍanaśankayāvicalitovaivasvatonirjarāḥkoṭīrojjvala-ratna-dīpa-kalikā-nīrājanaṃkurvatedṛśṭvāmukti-vadhūs-tanotinibhṛtāśleśaṃbhavānī-pateyac-cetas-tavapāda-padma-bhajanaṃtasyehakiṃdur-labham65

    krīḍārthaṃsṛjasiprapancam-akhilaṃkrīḍā-mṛgās-tejanāḥyat-karmācaritaṃmayācabhavataḥprītyaibhavatyevatatśambhosvasyakutūhalasyakaraṇaṃmacceśṭitaṃniścitaṃtasmān-māmakarakśaṇaṃpaśu-patekartavyam-evatvayā66

    bahu-vidha-paritośa-bāśpa-pūra-sphuṭa-pulakānkita-cāru-bhoga-bhūmimcira-pada-phala-kānkśi-sevyamānāṃparamasadāśiva-bhāvanāṃprapadye67

    amita-mudamṛtaṃmuhur-duhantīṃvimala-bhavat-pada-gośṭham-āvasantīmsadayapaśu-patesupuṇya-pākāṃmamaparipālayabhaktidhenum-ekām68

    jaḍatāpaśutākalankitā

    17

    https://www.vignanam.org

    https://www.vignanam.org

  • kuṭila-caratvaṃcanāstimayidevaastiyadirāja-maulebhavad-ābharaṇasyanāsmikiṃpātram69

    arahasirahasisvatantra-buddhyāvari-vasituṃsulabhaḥprasanna-mūrtiḥagaṇitaphala-dāyakaḥprabhur-mejagad-adhikohṛdirāja-śekharosti70

    ārūḍha-bhakti-guṇa-kuncita-bhāva-cāpa-yuktaiḥ-śiva-smaraṇa-bāṇa-gaṇair-amoghaiḥnirjityakilbiśa-ripūnvijayīsudhīndraḥ-sānandam-āvahatisusthira-rāja-lakśmīm71

    dhyānānjanenasamavekśyatamaḥ-pradeśaṃbhitvāmahā-balibhir-īśvaranāma-mantraiḥdivyāśritaṃbhujaga-bhūśaṇam-udvahantiyepāda-padmam-ihateśivatekṛtārthāḥ72

    bhū-dāratām-udavahad-yad-apekśayāśrī-bhū-dāraevakimataḥsumatelabhasvakedāram-ākalitamuktimahauśadhīnāṃpādāravindabhajanaṃparameśvarasya73

    18

    https://www.vignanam.org

    https://www.vignanam.org

  • āśā-pāśa-kleśa-dur-vāsanādi-bhedodyuktair-divya-gandhair-amandaiḥāśā-śāṭīkasyapādāravindaṃcetaḥ-peṭīṃvāsitāṃmetanotu74

    kalyāṇinaṃsarasa-citra-gatiṃsavegaṃsarvengitajnam-anaghaṃdhruva-lakśaṇāḍhyamcetas-turangam-adhiruhyacarasmarārenetaḥ-samastajagatāṃvṛśabhādhirūḍha75

    bhaktir-maheśa-pada-puśkaram-āvasantīkādambinīvakuruteparitośa-varśamsampūritobhavatiyasyamanas-taṭākas-taj-janma-sasyam-akhilaṃsaphalaṃcanānyat76

    buddhiḥ-sthirābhavitum-īśvara-pāda-padmasaktāvadhūr-virahiṇīvasadāsmarantīsad-bhāvanā-smaraṇa-darśana-kīrtanādisammohitevaśiva-mantra-japenavinte77

    sad-upacāra-vidhiśu-anu-bodhitāṃsavinayāṃsuhṛdaṃsadupāśritāmmamasamuddharabuddhim-imāṃprabho

    19

    https://www.vignanam.org

    https://www.vignanam.org

  • vara-guṇenanavoḍha-vadhūm-iva78

    nityaṃyogi-manah-saroja-dala-sancāra-kśamas-tvat-kramaḥ-śambhotenakathaṃkaṭhora-yama-rāḍ-vakśaḥ-kavāṭa-kśatiḥatyantaṃmṛdulaṃtvad-anghri-yugalaṃhāmemanaś-cintayati-etal-locana-gocaraṃkuruvibhohastenasaṃvāhaye79

    eśyatyeśajaniṃmano(a)syakaṭhinaṃtasmin-naṭānītimad-rakśāyaigirisīmnikomala-pada-nyāsaḥpurābhyāsitaḥno-ced-divya-gṛhāntareśusumanas-talpeśuvedyādiśuprāyaḥ-satsuśilā-taleśunaṭanaṃśambhokimarthaṃtava80

    kancit-kālam-umā-maheśabhavataḥpādāravindārcanaiḥkancid-dhyāna-samādhibhiś-canatibhiḥkancitkathākarṇanaiḥkancitkancid-avekśaṇaiś-canutibhiḥkancid-daśām-īdṛśīṃyaḥprāpnotimudātvad-arpitamanājīvansamuktaḥkhalu81

    bāṇatvaṃvṛśabhatvam-ardha-vapuśābhāryātvam-āryā-pate20

    https://www.vignanam.org

    https://www.vignanam.org

  • ghoṇitvaṃsakhitāmṛdangavahatācetyādirūpaṃdadhautvat-pādenayanārpaṇaṃcakṛtavāntvad-dehabhāgohariḥpūjyāt-pūjya-taraḥ-saevahinacetkovātadanyo(a)dhikaḥ82

    janana-mṛti-yutānāṃsevayādevatānāṃnabhavatisukha-leśaḥsaṃśayonāstitatraajanim-amṛtarūpaṃsāmbam-īśaṃbhajanteyaihaparamasaukhyaṃtehidhanyālabhante83

    śivatavaparicaryāsannidhānāyagauryābhavamamaguṇa-dhuryāṃbuddhi-kanyāṃpradāsyesakala-bhuvana-bandhosaccid-ānanda-sindhosadayahṛdaya-gehesarvadāsaṃvasatvam84

    jaladhimathanadakśonaivapātālabhedīnacavanamṛgayāyāṃnaivalubdhaḥpravīṇaḥaśana-kusuma-bhūśā-vastra-mukhyāṃsaparyāṃkathayakatham-ahaṃtekalpayānīndu-maule85

    pūjā-dravya-samṛddhayoviracitāḥpūjāṃkathaṃkurmahepakśitvaṃnacavākīṭitvam-apinaprāptaṃmayādur-labham

    21

    https://www.vignanam.org

    https://www.vignanam.org

  • jānemastakam-anghri-pallavam-umā-jānenate(a)haṃvibhonajnātaṃhipitāmahenahariṇātattvenatad-rūpiṇā86

    aśanaṃgaralaṃphaṇīkalāpovasanaṃcarmacavāhanaṃmahokśaḥmamadāsyasikiṃkim-astiśambhotavapādāmbuja-bhaktim-evadehi87

    yadākṛtāmbho-nidhi-setu-bandhanaḥkarastha-lādhaḥ-kṛta-parvatādhipaḥbhavānitelanghita-padma-sambhavas-tadāśivārcā-stavabhāvana-kśamaḥ88

    natibhir-nutibhis-tvam-īśapūjāvidhibhir-dhyāna-samādhibhir-natuśṭaḥdhanuśāmusalenacāśmabhir-vāvadateprīti-karaṃtathākaromi89

    vacasācaritaṃvadāmiśambhor-aham-udyogavidhāsute(a)prasaktaḥmanasākṛtim-īśvarasyaseveśirasācaivasadāśivaṃnamāmi90

    22

    https://www.vignanam.org

    https://www.vignanam.org

  • ādyā(a)vidyāhṛd-gatānirgatāsīt-vidyāhṛdyāhṛd-gatātvat-prasādātsevenityaṃśrī-karaṃtvat-padābjaṃbhāvemukter-bhājanaṃrāja-maule91

    dūrīkṛtāniduritānidurakśarāṇidaur-bhāgya-duḥkha-durahaṅkṛti-dur-vacāṃsisāraṃtvadīyacaritaṃnitarāṃpibantaṃgaurīśamām-ihasamuddharasat-kaṭākśaiḥ92

    somakalā-dhara-maulaukomalaghana-kandharemahā-mahasisvāminigirijānāthemāmakahṛdayaṃnirantaraṃramatām93

    sārasanātenayanetāvevakarausaevakṛta-kṛtyaḥyāyeyauyobhargaṃvadatīkśetesadārcataḥsmarati94

    atimṛdulaumamacaraṇau-atikaṭhinaṃtemanobhavānīśaitivicikitsāṃsantyaja

    23

    https://www.vignanam.org

    https://www.vignanam.org

  • śivakatham-āsīd-girautathāpraveśaḥ95

    dhaiyānkuśenanibhṛtaṃrabhasād-ākṛśyabhakti-śṛnkhalayāpura-haracaraṇālānehṛdaya-madebhaṃbadhānacid-yantraiḥ96

    pracaratyabhitaḥpragalbha-vṛttyāmadavān-eśamanaḥ-karīgarīyānparigṛhyanayenabhakti-rajjvāparamasthāṇu-padaṃdṛḍhaṃnayāmum97

    sarvālankāra-yuktāṃsarala-pada-yutāṃsādhu-vṛttāṃsuvarṇāṃsadbhiḥ-samstūya-mānāṃsarasaguṇa-yutāṃlakśitāṃlakśaṇāḍhyāmudyad-bhūśā-viśeśām-upagata-vinayāṃdyota-mānārtha-rekhāṃkalyāṇīṃdevagaurī-priyamamakavitā-kanyakāṃtvaṃgṛhāṇa98

    idaṃteyuktaṃvāparama-śivakāruṇyajaladhegatautiryag-rūpaṃtavapada-śiro-darśana-dhiyāhari-brahmāṇautaudivibhuvicarantauśrama-yutau

    24

    https://www.vignanam.org

    https://www.vignanam.org

  • kathaṃśambhosvāminkathayamamavedyosipurataḥ99

    stotreṇālam-ahaṃpravacminamṛśādevāvirincādayaḥstutyānāṃgaṇanā-prasanga-samayetvām-agragaṇyaṃviduḥmāhātmyāgra-vicāraṇa-prakaraṇedhānā-tuśastomavad-dhūtās-tvāṃvidur-uttamottamaphalaṃśambhobhavat-sevakāḥ100

    WebUrl:https://www.vignanam.org/veda/shivananda-lahari-english.html

    25

    https://www.vignanam.org

    https://www.vignanam.org/veda/shivananda-lahari-english.htmlhttps://www.vignanam.org