Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of...

172
DRAFT May 2018 !ी#$भ&िवरिचतं -.ारितलकं गोपालभ&कृतरसतरि.7या9या टीकया समलंकृ तम The Śṛṅgāratilaka of Rudra Bhaṭṭa with the Rasataragiṇī Commentary of Gopāla Bhaṭṭa Edited by Sheldon Pollock 1

Transcript of Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of...

Page 1: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

DRAFT May 2018

ौी#िभ&िवरिचत

-.ारितलक

गोपालभ&कतरसतरि.7या9या टीकया समलकतम

The Śṛṅgāratilaka of Rudra Bhaṭṭa with the Rasataraṅgiṇī Commentary of Gopāla Bhaṭṭa

Edited by Sheldon Pollock

1

Page 2: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

INTRODUCTION

The Śṛṅgāratilaka of Rudra Bhaṭṭa (eleventh century?) is the first independent work in Indian literary

history to deal with rasa, or emotion in art, and with the principal male and character types (nāyaka-

and nāyikā-bheda) of the principal rasa, the erotic.1 While Rudra Bhaṭṭa's work exercised enormous

influence on aesthetic thought and literary practice from the time it was written—for example, it

became one of the key texts in the rīti tradition of Classical Hindi poetry—it seems to have attracted

only one commentary, the Rasataraṅgiṇī of Gopāla Bhaṭṭa, which is published here for the first time.2

In a verse appearing near the end of his commentary Gopāla Bhaṭṭa tells us that he was the son

of Harivaṃśa, the son of Nṛsiṃha, “moon of the ocean of the Drāviḍa country.” In the colophon he

refers to himself as “son of Drāviḍa Harivaṃśa Bhaṭṭa.” A similar reference is found at the beginning

and end of the commentary named Rasikarañjanī on the Rasamañjarī of Bhānudatta, a fifteenth-

century work on nāyikābheda often referred to in the Rasataraṅgiṇī commentary.3 The same references

are found in a treatise on ritual called the Kālakaumudī (first cited by the great dharmaśāstrin

Raghunandana Bhaṭṭācārya, who lived between about 1520 and 1570).4

To these data we may add the information gathered by S. K. De, who wrote the one important

article on the identity of “Gopāla Bhaṭṭa” that we have (and who knew of the Rasataraṅgiṇī

1 See my edition for a full consideration of the text and author.

2 The work was known to Durgaprasad (who references it in his edition, p. 111 n., but reports he could not find a complete ms.). Pischel was ignorant of the text, and De believed no manuscripts of the work were available.

3 The commentary is named Rasikarañjanī (British Library IO San 1228, Eggeling 1228: I. C. 1941); on the manuscript held by Lalchand Research Library, DAV College ms. # 2923; ms. # 2938) it is titledRasikavikāśa (sic) and ascribed to Gopāla Ācārya. See also Sheldon Pollock, “Bouquet of Rasa” and “River of Rasa” by Bhānudatta (New York: New York University Press, 2010), pp. xxxix and xli.

4 Pingree Census of the Exact Sciences in Sanskrit (Philadelphia: American Philosophical Society, 1970), Series A, v. 1 p. 130.

2

Page 3: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

commentary but believed that all manuscripts of the work had vanished). Our Gopāla Bhaṭṭa composed

a commentary on the Kṛṣṇakarṇāmṛta titled the Kṛṣṇavallabhā, which De edited and which, like the

present commentary (though unlike his work on the Rasamañjarī), makes reference to and cites from

“the works on Rasa-śāstra of the Bengal school.”5

These four works—the Kālakaumudī and the three commentaries (on Rasamañjarī,

Kṛṣṇakarṇāmṛta, and Śṛṅgāratilaka)—are all that we can indubitably ascribe to Gopāla Bhaṭṭa the son

of Drāviḍa Harivaṃśa Bhaṭṭa. All the extant mss. of the ŚT commentary are in the Devanagari script

and were produced in Rajasthan or Gujarat. None is southern.6 None of the bhāṣā glosses given by

Gopāla Bhaṭṭa in ŚT is in Tamil; they seem rather to be Old Hindi. Note in this regard, however, that

according to De, the Gosvāmin Gopāla Bhaṭṭa appears to have written also in Braj Bhasha.7

What is immediately obvious from the work presented here is not just that the author “cites

from” the rasa works of Bengali Vaishnavas, but rather that he is steeped in their writings in general

and in the works of Rūpa Gosvāmin in particular. Gopāla cites several dozen times from the

([Hari]bhakti)rasāmṛtasindhu and from the Ujjvalanīlamaṇi, and twice from the Rūpa's anthology, the

Padyāvalī (he also quotes from the Harivaṃśa, Viṣṇupurāṇa, and the Bhāgavatapurāṇa).8 I know of no

other scholar from “Dravida country” who has such a vast quantity of Bengali Vaishnava scholarship at

his fingertips (he also cites other works from the Bengal region that had achieved renown in the

5 S. K. De, “Gopāla Bhaṭṭa” (Indian Culture 5 [1938-1939]: 57-71, see pp. 63-64). The Kṛṣṇavallabhā was edited by De, Kṛṣṇa-Karṇāmṛta of Līlāśuka (Dacca: The University of Dacca, Dacca U. Oriental Publication series no. 5, 1938); on Gopāla Bhaṭṭa see pp. xxx-li.

6 The Telugu-script ms. Mysore ORI P-304, is mistakenly described in the catalogue as Gopāla Bhaṭṭa's commentary on ŚT. It is in fact some other as yet unidentified work. I am ignorant of the scripthistory of his other works.

7 See De Kṛṣṇa-karṇāmṛta p. xlvi n. 1.

8 He refers to the Ujjvalanīlamaṇi by name only once while citing from it repeatedly (identifying it as the Bhaktirasāmṛtasindu).

3

Page 4: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

sixteenth century, including the Saṃgītadāmodara and the work of “Kavikaṅkaṇa”). He also clearly

shows himself to be a devout Vaishnava, beginning his commentary and each of the following two

chapters with an invocation of Krishna, and at its end, describing himself as

gopīnāthapadāravindayugaladhyātuḥ paraṃ kevalam (completely given over to meditation on the lotus

feet of Krishna).

Since Gopāla cites the Bhaktirasāmṛtasindhu, which was composed in 1541, and is in turn cited

by Raghunandana prior to c. 1570, his dates and his southern origin, like his theological aesthetics,

would readily lead us to identify him with the south Indian Gopāla Bhaṭṭa who was a direct disciple of

Caitanya and one of the six Vṛṇdāvana Gosvāmins of the Caitanya sect (as well as a teacher of the

celebrated poet-hagiographer Kṛṣṇadās Kavirāj), and author of the Haribhaktivilāsa, the most

important ritual manual of Bengali Vaishnavism. The only impediment to this identification is the

much later tradition in the saṃpradāya that gives the name the Veṅkaṭa to the father of that Gopāla

Bhaṭṭa. De, however, considered that tradition to be “meager and fatuous,” the lineage ascribed to him

“vague, conflicting, and obviously legendary,” and the authorship of the Haribhaktivilāsa, the one

work ascribed to that Gopāla, to be “shrouded in mystery.” We may note that the Haribhaktivilāsa (v.

2) identifies the teacher (and uncle) of its Gopāla Bhaṭṭa as Prabodhānanda. A commentary on the

Gītagovinda ascribed to Prabodhānanda bears striking resemblance in style and citation practices with

the Rasataraṅgiṇī, though a systematic comparison remains to be done (note that our Gopāla Bhaṭṭa

cites the Gītagovinda on ŚT 2.38).9

De left the final identification of the two open. I see no reason to do so any longer.10

9 Śrī Gītagovindam of Mahākavi Śrī Jayadeva with the commentaries Śrī Gītagovindavyākhyānaṃ by Śrī Prabodhānanda Sarasvatī ... (ed.Vidya Niwas Mishra. Varanasi: Sampurnananda Sanskrit University, 2005).

10 De, “Gopāla Bhaṭṭa,” p. 70. My earlier inference (The Bouquet of Rasa, p. xxxix) has only been strengthened by my work on the ŚT commentary. The recent essay of Shrivatsa Goswami unfortunatelyignores altogether the problem of the two Gopālas (“Gopal Bhatt,” in Text and Tradition in Early

4

Page 5: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

MANUSCRIPTS

This editio princeps of Gopāla Bhaṭṭa' Rasataraṅgiṇī is based on the following manuscripts:

B1 = Bikaner Anup Sanskrit Library #3715. Devanagari, paper. Only the first dozen pages could be copied. These prove that it is a transcript of Pu or a copy of Pu (it uses the same symbol to mark the exegesis following the anvaya; it shares similar lacunae, e. g., n. 15, and so on).

B2 = Bikaner, Anup Sanskrit Library Bikaner #3716. Devanagari, paper. Only the first few pages couldbe copied. An inferior version of B1.

Ch = Chandigarh, Lalchand Research Library, DAV College ms. #5181. Devanagari, paper. Lacuna before 1.156 and after 3.75; many folios broken off by one-third on the left side. A copy of a copy of Pu. (The lacuna in Pu 2.104 is not found in Ch, indicating that it was copied from a ms. other than Pu

itself. The lacuna in Pu on 2.24 (fl. 45r) शोिषतच?नोदक॰ is filled in on Ch (fl. 57 = 31 roman) sec. manu,which suggests the ms. and went through comparison with another ms.)

M = Mysore, Oriental Research Institute, ms. Mysore N.D. VIII. 28631 (the number on the ms. itself is C1833). Devanagari, paper. Copied Saṃvat 1878 / Śāka 1743 (c. 1821 CE). A somewhat abbreviated version of Pu, often omitting the anvaya (at least up to around the first half of the first chapter), the lemma, and lexicographical and grammatical references; often very incorrect (the scribe understood little of what he was recording, and often transmits nonsense; see for example his mangling of the Saṃgītaratnākara quotations ad 1.88). Alphanumeric annotation in brackets in this edition, e.g., [1r], marks the end of the specified folio of this ms. (since as per below I follow Pu, words in M are occasionally omitted, and hence the folio number marks are in a few instances slightly off.)

Pu = Pune, Bharatiya Itihasa Samsodha Mandal #7.253. Devanagari (with pṛṣṭhamātras), paper; very correct. The ms. was copied for the Jain scholar (and Jahangir intimate) Siddhicandra in Ahmedabad in Saṃvat 1702 (c. 1645) “for the purposes of his own exegesis” (svavācanakṛte, not, I think “his own reading,” for which the usual term is svapaṭhana-). This ms. adds many more lexicographical and grammatical citations than M, testifying to its pedagogical aims. Alphanumeric annotation in parentheses in this edition, e.g., (1r), marks the end of the specified folio of this ms.

V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166. Very likely a transcription of Pu, given the

correspondences in marking off the construal from the exegesis (with छ instead of Pu's ब ).

Pu has been taken as the basis of the edition, to which I add whatever new materials are available in M.Such materials are usually few—identification of meters, for example, in the first dozen or so verses—

Modern North India, ed. Tyler Williams et al. [New Delhi: Oxford University Press, 2018], pp. 335-353).

5

Page 6: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

and largely in the earlier stages of the work. Pu does, however, sometimes mistakenly omit words or whole lines, and M (as occasionally Ch) supplies helpful supplementation.

I have silently corrected scribal errors in spelling and in citations (but have maintained whatever variant readings they offer), as well as omissions of letters, or mistakes due to metathesis, haplography,and so on, and have added obvious omissions in square brackets. I have standardized sandhi throughoutas well as numeration (verses are numbered in Pu only, and only for the first few dozen). Pu sometimesbut not always marks the transition from his construal to his exegesis by a double daṇḍa (often

enclosing the sign ब). I have added the double daṇḍa in brackets where they are missing but required.

ABBREVIATIONS

AK = AmarakośaBhR = BhaktirasāmṛtasindhuDR = DaśarūpakaDRA = DaśarūpakāvalokaKĀ = KāvyādarśaNŚ = NāṭyaśāstraP = Pāṇini Aṣṭādhyāyī RM = Rasamañjarī RRP = RasaratnapradīpikāRS = RasārṇavasudhākaraSD = SāhityadarpaṇaSamD = Saṃgītadāmodara ŚD = (Akbar Shahi) ŚṛṅgāradarpaṇaSR = SaṃgītaratnākaraŚT = ŚṛṅgāratilakaŚV = ŚiśupālavadhaUNM = UjjvalanīlamaṇiVP = Viśvaprakāśa

AcknowledgmentsFor their help in acquiring manuscripts I am very grateful to:

Shrikant Bahulkar (Pu);

Shanane Davis (B);

6

Page 7: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

Peter Tharian (Ch);

Prithvi Datta Chandra Shobhi (M).

Radhika Blinderman (V), whom I also thank for her careful proofreading.

7

Page 8: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ौी#िभ&िवरिचत

-.ारितलक

गोपालभ&कतरसतरि.7या9या टीकया समलकतम

थम: पिरGदः1

कािल?ीकलकलीकतिकतLदयः पMशाखाOजQ-

RावSTशहसः चरघनघटायामधामािभरामः ।

राधामाधाय क7ठ किठनतरकचाभोगगराज-

T[ाः बीड^टा[ः ि`तहिसतमखः पात पीताOरो वः ॥

गोपालभ&ः क#त टीका रसतरि.णीम ।

-.ारितलका9c सdनाeादकािरणीम ॥

पfाना योजना तावgा9ा hऽाjटc त ।

िबयत kनया रीlा बालRmिnहतव ॥

िनिव opपिरसमाqय rsदवता ौीिशव सवoरसाौयतया tवuवाशीvप म.ल िनबwाित #िः किवः -.ारीित ।

-.ारी िगिरजानन स क#णो रlा वीरः `र

बीभxोऽिzिभ#{णी च भयकuऽऽयणा|तः ।

रौिो द[िवमदoन च हसकu~ः शा�ः शमा-

िद� सवoरसाौयः पशपितभ oयाxता भतय ॥ १.१ ॥

स पशपितः सता भतय भयात । कथभतः पशपितः । िगिरजानन -.ारी ।पना रlा क#णः । पनः `र वीरः।

पनरिzिभब�भxः । च पन#{णी स�यकत । पनन�ऽऽयणा|तः । पनद o[िवमदoन रौिः । च पनन o~ः स�सकत । पनः

शमा�शा�ः । पनिर� सवoरसाौय इlhयः ॥ स िस�ः पशपितः िशवः । पशना जीवाना पितः पालियता । श�रीशः

1 Pu adds: ८० औ नमः ौीगणशाय; M adds: औ ौीगणषाय नमः

8

Page 9: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पशपितः िशवः शली मह�र इlमरः2 । सता सQागा oनवित oनाम । भतय सप� । भितभ o िन सपदीlमरः3 । भयािदित भ

सnायािमlc धातोरािशिष योगः। िगिरजायाः पाव olा आनन मख । व�ाc वदन त7डमानन लपन मखिमlमरः4 । यTा

िगिरजाया आनन िगिरजायाम । -.ारी -.ाररसवान । अऽाननपदन सवoशरीरcो��ात । यदाह काम?कः (1r) ।

मखमध� शरीरc सव� वा मखम�त ।

तऽािप नािसका ौ�ा नािसकायाt लोचन ॥ इित5

त�पादानफल त कािमना कािमनीमखारिव?ालोकन यथा सखकािर न तथा.ा�रिवलोकनिमित । रlा कामभाया oयाम । क#णः

क#णरसवान । अिzिभब�भxः बीभxरसवान । उuतः फणी यि`� उ{णी । अत एव भयक|यानकरसवान ।

नऽऽयणा|तोऽ|तरसवान । द[नामा जापितtc िवमद oन रौिो रौिरसवान । न~ः स�सक�ाcरसवान ।

शमाQानािन6महा�शा�ः शा�रसवान । इ�म�कारण । सव�षा रसानामाौयः । सवoरसा�क इित पाठ त

रसरसवतोभ�दाभावन -.ारी िगिरजानन इlािद न सगGत । त`ाxवoरसाौय इित पाठः समीचीनः । शा� oलिवबीिडत छ?ः ।

अका o�य oिद मः सजौ सततगाः शा� oलिवबीिडतम ॥१॥

काR सयोजनिमित सचय�वी ोxाहियत ¡षण काR tौlा9ातित ।

आ9ातनामरचनाचतरॐसिध

सTागलकितगण सरस सवnम ।

आस�षामिप िदव किवप.वाना

ित�lख7डिमह काRमय शरीरम ॥ १.२ ॥

किवप.वानािमह काRमय शरीरमख7ड ित�ित । िकभत काRम । आ9ातनामरचनाचतरॐसिध । पनः िकभतम ।

सTागलकितगणम । पनः सरस । पनः सवnम । िकभतानामिप किवप.वाना । िदवमास�षामपीlhयः॥ किवप.वाना

किवौ�ानाम । इह लोक । काRमय काRrvपम । ता¤7य मयट । शरीर गाऽम । अख7ड स¥ण oम । ित�ित zा गितिनवnौ

2 AK 1.1.72.

3 AK. 3.3.485.

4 AK 2.6.89.

5 *Not found in Kāmandakīya Nītiśāstra. See SKĀ 2.77 with com. at loc., where ab are cited.

6 ॰िनमहात sic both M and Pu.

9

Page 10: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

। आ9ातना¦ा ितङ�सब�ाना रचना योगः तया चतरॐः समीचीनः सि¨ः सघटन यc त^ाRम । सTागलकितगण

सlः शtा वाचः पदा©लª«तयोऽलकाराः rभावो¬ादय­ गणाः ¡षादय­ त सTा(1v)गलकितगणा िवf� यि`tत ।

सरस रसाः -.ारादयtxिहतम । सवn वnिमlपल[णम । शोभमानािन वnािन गfपfिमौका9ाछ?ोिवशषा यि`tत

। िदव rगoम । आस�षा ाqानामिप rगoगतानामिप । सरलोको fोिदवौ T ि®या ¯ीब िऽिवsपिमlमरः7 । शरीरप[ कथभत

शरीरम । आ9ातनाम । आ9ात िस� नाम यc तत । पनः कथभतम । सिsकत o रचनया चतरॐाः सवत oलाः

सधयोऽ.िवभागा यि`tत । पनः कथभतम । सती शोभना वा°वाणी यc तत । गीवा o°वाणी सरrतीlमरः8 । अलकितः

क7डलािदः । गणाः सौ?या oदयो त यि`न । पनः कथभतम । सरसम । रसो माधया oिदtxिहतम । पनः सवnम । शोभन वn

िवशालता [1v] यि`tत । वस�ितलक छ?ः । ±य वस�ितलक तभजा जगौ गः ॥२॥

rsदवता`रणvप म.ल काRrvप च िनv²दान³ rकाRc िनद´ष� दशoयित काR इित ।

काR शभ िवरिचत खµ नो खल¶ः

कि­¤णो भवित यfिप स तीह ।

कया� तथािप सजनाथ oिमद यतः िक

यकाभयन पिरधानिवमो[ण cात ॥१.३॥

स तीह काR िवरिचतऽिप खल¶ो यिद कि­¤णो न भवित तथापीद सजनाथ� कया oम । कथभत काR । शभ । यतो यकाभयन िक

पिरधानिवमो[ण cािदlhयः ॥ स तीदानीम । िवरिचत िवशषण रिचतऽिप । खल¶ः परिGिाhिष¶ः । खि¸ित िस�ौ

। यिद कि­¤णः िकयlिप tितन o भवित । इद काR । सजना अनर�ाtदथ� कया� करवािण । डकञ करण । ाथ oनाया िलङ ।

शभ िनद´ष सालकार । यकाया भयन । िकिमlा[प । पिरधीयतऽननित पिरधान व® तc िवमो[ण पिरlागः । cािदlस भिव

धातोः स º िलङ । वस�ितलक छ?ः ॥३॥

नन सजनाथ� काR कत oRिमl(2r)� पव oम । तऽ सजना िTिवधा अनर�ा िवर�ा­ । तऽ िवर�ानामपयोग एव नािt ।

उपर�ानामपयोगऽिप तदथ� ाचीनकाRा©व ब»िन स�ीित िकमनन नवीनकाRिनमा oणयासनlऽा�शसाvप पfमाह

सान?ित ।

सान?मदाकटा[िविशखय�षा न िभu मनो

7 AK. 1.1.12.

8 AK 1.6.352.

10

Page 11: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

यः ससारसमिपातिवधर¼©ष पोताियतम ।

यिन oःसीमसरrतीिवलिसत िTऽः पदः सLत

तषाम²पिर jरि� मतयः कcािप प7या�नः ॥ १.४ ॥

कcािप प7या�नो मतयtषाम²पिर jरि� । कषाम । यषा मनः सान?मदाकटा[िविशखन o िभuम । पनय¾­ा©ष

पोताियतम । िकभत¼©ष । ससारसमिपातिवधरष । य­ िTऽः पदिन oःसीम यथा cाnथा सरrतीिवलिसत सLतम ॥ कcािप

लोकोnरc प7या�नः कतप7यप¿c । तषा सव�षा िवर�ानामनर�ानामिप । jरि� चम^ारvपा भवि� । यषा िवर�ानाम

। सान?मदाकटा[िविशखरितसLsरमणीकटा[बाणः । मदा िविशs®ी । तथा चामरिसहः । िवशषाÀ.ना भी#ः कािमनी

वामलोचना । मदा मािननी का�ा ललना च िनतिOनी । स?री रमणी रामित9 । कटा[ोऽपा.दशoन इlमरः10 । कटा[ल[ण

यथा

य¤तागतिवौाि�व[2r]!च#ण िववत oनम ।

तारकायाः कलािभ±ाt कटा[ च[त ॥ इित11

न िभu न खि7डतम । य­ िवर�ः । अ©ष ससािरष । पोतवTिहऽवदाचिरतम । यानपाऽ त पोत इlमरः12। ससारः ससरण स

एव समिtि`Áातः पतन तन िवधरष Rाकलष । य­ानर�ः । T ऽीिण वा पिरमाण यषा तािन िTऽािण तः पदः । िनःसीम

िनम oया oदम । सरrlा िवलिसत िवलासः । सLत (2v) स.हीतम । अयमथ oः । अितकशलामबि�तया

िनम oया oदसरrतीिवलासकलापcािप समहो िTऽ¼व पदष दिश oत इित । अयमिभायः । ाचीनष काR¼ककc रसc

ितपादनमतtऽ रसिवशषापिरjत�रनपादय�मव । एति`Qम काR नवानामिप रसाना सिवशषतया िनvपणािTर�ाना

शा�रस kपयोगोऽनर�ाना त -.ारािदरस¼sासपयोग एवित rc काRc ाचीनकाRाप[या िवशषः सिचत इित ।

शा� oलिवबीिडत छ?ः ॥४॥

ाय इित ।

ायो नाÂ ित ो�ा भरताf रसिzितः ।

9 AK 2.5.533-535.

10 AK 2.5.717.

11 SR 7.384 (vol. 4 p. 136).

12 Compare AK 3.3.466.

11

Page 12: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

यथामित मया²षा काR ित िनगfत ॥ १.५ ॥

भरताf रसिzितः नाÂ ित ो�ा । मया²षा यथामित काR ित िनगfत ॥ भरत आfो यषा त तः । रसाना -.ारादीना ।

िzितः zापनम । नाÂ नटनकमo । ायो बाÄÅन । एषा रसिzितः । मितमनितबÆ करोमीित यथामित । कविरद काRम ।

िनगfत कÇत । गद R�ाया वािच । अनsप छ?ः ॥५॥

अथ नीरसकाR पिरहरuाह यािमनीवित ।

यािमनीवÈना म�ा नारीव रमण िवना ।

लÉीिरव ऋत lागाuो वाणी भाित नीरसा ॥ १.६ ॥

वाणी नीरसा नो भाित । कव । इÈना म�ा यािमनीव । पनः कव । रमण िवना नारीव । पनः कव । lागाÌत लÉीिर Íव ॥

नीरसा रसरिहता । नो भाित न काशत । भा दीqौ । इÈना चÎण म�ा l�ा यािमनी रािऽः। िवभावरी तमिr©ौ रजनी

यािमनी तमीlमरः13 । रमयतीित रमणः का�tम । lÏत इित lागो दान त`ाÌत िवना लÉीिरव । ऋत इlऽ ऋlक

इित14 कितभावादा¤ण इित15 गणो न भवित । यTा । सिहतकपद िनlा िनlा धातपसग oयोः । िनlा समास वाÐ त सा

िवव[ामप[त इित16 (3r) वाÐाu सिध: ॥६॥

इदान³ [2v] rवा7य ष oमपवण oयuाह सlिमित ।

सl सि� गह गह सकवयो यषा वच­ातरी

r हÆ� कलक©कव लभत जातग oणगÑरवम ।

�ःापः स त कोऽिप कोिवदपितय oTामसमािहणा

प7य®ीव कलाकलापकशला चतािस हत � [मा ॥ १.७ ॥

सl सकवयो गह गह सि� यषा वच­ातरी जातग oणगÑरव r हÆ� लभत17 […] । कव । प7य®ीव । कथभता वाक । प7य®ीव

13 AK 1.4.259.

14 P 6.1.128.

15 P 6.1.87.

16 *Untraced (cited also by Nāgeśa ad Mahābhāṣya 1.3.1).

17 A line or two have been dropped in Pu (M omits the anvaya altogether). *The lines are also missing in the A transcript (p. 4).

12

Page 13: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कलाकलापकशलlhयः ॥ सlिमl.ीकार । स�ीlस भिव धातोलoिट । यषा कवीना । वचसा चातरी विचÓम । जातः

rयकिÔतः । गणः ¡षािदिभः । गौरवम sताम । rहÆ� rगह एव । लभत ाÕोित । कलक©कव । यथा कलक©का

जातः सहजग oणः सौ?या oिदिभः । स त कोऽिप लोकोnरः कोिवदाना सता पितः । स�धीः कोिवदो बध इlमरः18 । �ःखन

ा²त इित �ःापो जगित �लoभः। यTा°यc वाणी । रसमािहणा रसिवशषrा�µÖानाम । चतािस मनािस । हत oमाबsम । [मा

समथा o । प7य®ीव व यव । प7य®ी गिणका व या सा पीता हमपि×कlमरः19 । वाणीप[ कला मधरपदपदाथ oकÔनाtासा

कलापः समहtऽ कशला िनपणा । व याप[ कला हावभावकटा[िनरी[णादयtासा कलापः समहtऽ कशला चतरा । यTा

कला­तःषिsकलाtा एव कलापो भषणमलकार इित यावत । तन कशला िविचऽा । कलापो भषण बह� तणीर सहतऽिप चित

िव�ः20 । शा� oलिवबीिडत छ?ः ॥७॥

त`ािदित

त`ाfØन कत oR काR रसिनर�रम ।

अ©था शा®िव¤ोÙा तÚा�Tगदायकम ॥१.८॥

त`ाfØन काR कत oRम । िकभत काRम । रसिनर�रम । अ©था तGा®िव¤ोÙामTगदायक cात ॥ रसिनर�र

रससय�म । अ©था नीरस� । त^ाRम । शा®िवदा गो�ी सभा तcामTगदायक रस±ानादरण �ःखजनक (3v) कत oिरित

शषः ॥८॥

रसिनर�र काR कत oRिमl��ाnऽ कित रसाः । तानवाह -.ारित ।

-.ारहाcक#णा रौिवीरभयानकाः ।

बीभxा|तशा�ा­ नव नाÂ21 रसाः `ताः ॥ १.९ ॥

नाÂ नटकमo[3r]ितपादकशा®ण नवव रसा `ताः किथताः ॥९॥

-.ारादीना रसाना बमण zाियभावानाह ।

रितहा oस­ शोक­ बोधोxाहौ भय तथा ।

18 AK 2.6.816.

19 AK 2.5.565 (v.l.) and 2.4.239.

20 *Check VP = AK 3.3.612 v.l.

21 See crit. ed. ad loc. *G's readings was perhaps prompted by the commentator's Bengali Vaishnava theological aesthetics (see for example BhR 3.1.46).

13

Page 14: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

जगÜािव`यशमाः zाियभावा इम `ताः ॥१.१०॥

इम रlादयः zाियभावाः `ताः [॥] रlादीना ल[णािन rयमव ÝsियÞित ततीयपिरGद22 । तथा िह -.ाररसc रितः

ीितः ßह इित यावàाियभावः । हाcरसc हासः । क#णरसc शोकः। रौिरसc बोधः । वीररसc उxाहः ।

भयानकरसc भयम । बीभxरसc जगÜा । अ|तरसc िव`यः । शा�रसc शमः । मनसः rा�©वावzान शमः ।

ित�lि`�ाव एकक एव रस इित zायी । उ� िह रसामतिस¨ौ ।

अिव#�ािh#�ा­ भावा©ो वशता नयन ।

सराजव िवराजत स zायी भाव उ�त23 ॥१०॥

zाियभावानáदान³ Rिभचािरभावानाह िनव�द इित ।

िनव�दो(१)ऽथ तथा °लािनः (२) शªा(३)सया (४) मदः (५) ौमः (६)।

आलc (७) चव द© (८) च िच�ा (९) मोहो (१०) `ितः (११) धितः (१२)॥ १.११ ॥

ोीडा (१३) चपलता (१४) हष o (१५) आवगो (१६) जडता (१७) तथा ।

गव´ (१८) िवषाद (१९) औxÐ (२०) िनिा(२१)प`ार (२२) एव च ॥ १.१२ ॥

सq (२३) बोधो (२४) ऽमष o­(२५)²विह�ा (२६) तथोमता (२७) ।

मित(२८)Rाoिध(२९)tथोQाद(३०)tथा मरणमव (३१) च ॥ १.१३ ॥

ऽास(३२)­व िवतकo­ (३३) िव±या Rिभचािरणः ।

ऽयि®शिदम भावाः याि� रससिzितम ॥ १.१४ ॥

इम ऽयि®श|ावाः Rिभचािरणो िव±याः । िकभता इम । रससिzित याि� । इम िनव�दादयः । रसा�ावय�ीित भावाः ।

िवशषणािभतः सवoतः -.ारादीसाM(4r)रि� गG�ीित Rिभचािरणाः । रसाना -.ारादीना सिzित सÆिä[3v]ित

ाÕवि� । या ापण । अयमिभायः । एत भावाtऽ तऽ जायमानाt त रस पÞ�tc तc रसcा.ता पf� इित ॥

कतोऽिप हतोः rावमानन िनव�दो वरा°यम (१) । ौमािधरतािदिभिव oषयभोगािनGा °लािनः (२) ।

चौया oपराधपरबौय oऽासोमिनःrनािदिभरनथ o ितभान शªा (३) । बोधदौज o©गवा oिदिभः परगणष दोषबि�रसया (४) ।

22 ŚT 3.1-33.

23 BhR 2.5.

14

Page 15: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कादOरीमधपानािदज©ो मदः (५) । rदः ौमः (६) । यØापकष o आलcम (७) । rि`uपकsताबि�द¾©म (८) ।

सदशoनसतोषयोः कारिज±ासा िच�न िच�ा । यTा । अभीsाािqजिनत åान िच�ा (९) । हष oिव¡षिवषादािदिभि­nव R

मोहः (१०) । सÌशदशoनÌढा¶ासियािौतचsाfçोिधतसèारज© ±ान `ितः (११) । उपिzतऽिप भयऽRाकलता धितः

लाभािदभावना ीितध oितवा o (१२) । नवीनासगमाकाय otवनाव±ािदहतकोऽधोमख�ािदकारको धाéा oभावो ोीडा लdा (१३) ।

रागTषा­या oमषा oिदजिनत चMल� चपलता (१४) । अभीs[णाभीsलाभािदजिनतमनःसादो हष oः (१५) ।

ियाियदशoनौवणजिनतस म आवगः काम¯शजिनतसकलिवषयहयता±ान वा (१६) । इsािनsौवणदशoनिवरहािदिभः

सवoकाया o ितपिnज oडता िवरहRथािवकारमाऽवfजीवनावzान वा (१७) ।

सौभा°यvपगणोnमाौयणsलाभकलयौवनलाव7य�या oिदजिनतदप¾र©ि`uव±ान गवoः (१८)।

इsानवािqारÖकाया oिसëपराधािदिभरिभमानभ.ो िवषादः (१९) । काला[म�मौxÐम 7ठता (२०) ।

िच�ा¯[4r]मौमािदना मनसो बाkिÎय(4v)रसयोगो िनिा (२१) । भतावशिवरहािदकताचतनाप`ारः `रणीयcाथ oc

िव`ितरप`ारो वा (२२) । सव�िÎयसमोहजिनतिनिािधकरणकिकिचmदाथा oवलोकन±ान सqम (२३) । िनिानाशः बोधः(२४) ।

अिध[पापमानजिनतािभिनवशोऽमष oः (२५) । जìदाि[7योीडाभयगौरवािदिभराकारगिqरविह�म (२६) ।

बौया oिuद oयिचn�ममता (२७) । यथाथ oबि�म oितः (२८) । मदनवदनाfनकभावजिनतसतापकाÞा oिददोषो Rािधः (२९) ।

औxÐसतापािदकािरतमनोिवपया oससम�ियािौतवथाRापार उQादः ौढान?िवरहजिनतिचnिवमो वा (३०) । मनस

इिÎयः सह िवGदो मरणम (३१) । गिज oतािदजिनतिचnिव[प®ासः (३२) । सिद°धाथ oिवचारो िवतकo ः (३३) ॥११-१४॥

Rिभचािरभावानáा सािíकभावानाह t� इित ।

t�ः(१) rदोऽथ (२) रोमाMः (३) rरभ.ोऽथ (४) वपथः (५) ।

वव7य oम(६)ौ (७) लय (८) इlsौ सािíकाः `ताः ॥ १.१५ ॥

हष oभया­य oिवषादामषा oिदसभवः t�ो24 िन­sता । तऽ वाÐािदरािहl न­Å श©तादयो25ऽनभावाः (१)26 ।

हष oभयबोधािदजtन दकîदः rदः (२) । आ­यoहष´xाहभयािदजो रोमाMः रोमो¤मः (३) ।

िवषादिव`यामष oहष oभीlािदसभवो ग¤दािदकîरभ.ो वrय oम (४) । िवऽासामषा oिदजो गाऽलौÅकTपथः क¥ः (५) ।

िवषादरोषभीlािदज मािल©काया oिदकTव7य� वण oिविबया पा7डर�ािद (६) । हष oरोषिवषादािदज नऽज जलमौ (७) ।

24 Compare BhR 2.3.21ab (and the following verses for further parallels).

25 BhR 2.3.21cd.

26 Pu (from here to इlमना कारण ) is uncharacteristically abbreviated. I follow M.

15

Page 16: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

हष oजऽौिण शीत�मौï रोषािदसभव इित27 बोध[4v]Rम । सख�ःखा¶ा चsा±ानिनराकितः लयः (८)। तऽ

महीिनपतनादयोऽनभावाः । इlमना कारण t�ादयोऽsौ सािíकाः । सí भवाः सािíकाः। सíम�ःकरणम । यc

सíोिकtcवत भवि� कोमलcा�ःकरणcवlथ oः । अितकिठनc महामढc वा नत गणा इित हतोः सािíका उ��

इित भावः ॥१५॥

एव च पMाशदिप भावानáा zाियभावानामव -.ारािदरसतामाह भावा एवित।

भावा एवाितसपuाः याि� रसताममी ।

यथा िRािण िभuािन मधरािदरसा�ताम ॥ १.१६ ॥

अमी भावा एवा(5r)ितसपuाः स�ो रसता याि� । यथा िभuािन िRािण मधरािदरसा�ता या�ीlhयः ॥ भावा रlादयः

। अितसपuा अितशय ाqाः स�ः । रसता -.ारािदशðवा�ताम । याि� गG�ीlथ oः । िभuािन िRािण

दिधशकo राकप oरभतीिन कि­िTशषरितशय ाqािन मधरािदरसता ाÕवि� तTत । रसो नाम कि­दिनव oचनीयसखाrादः । एव

सlमी भावा िवभावानभावRिभचािरिभरितशय ािपताः स�ो रसrvपतयो�� इlथ oः ॥१६॥

तऽ Ìsा�माह ।

सभवि� यथा व[ प×पñफलादयः ।

तTिसऽिप #िचरा िवशषा भावvिपणः ॥ १.१७ ॥

यथा व[ पñप×फलादयो िवशषाः सभवि� तTिसऽिप भावvिपणो िवशषा #िचराः सभव�ीlhयः ॥

आिदशðनाªòरप×ामोदफलrा�िवशषाः । सभवि� सगता भवि� । रसऽिप -.ारादाविप । भावvिपणो िवशषाः सािíका

भावाः । #िचराः Ýहणीया । यथकि`uिप व[ परÝरिवल[णाः पñादयः कमनीयाः िवशषाः सभवि� तथकि`uिप रस नाना

-.ाराद[5r]यो28 िवशषाः सभव�ीित भावः॥१७॥

ाय इित ।

ायो नकरस काR िकिचदऽोपल¶त ।

बाÄÅन भवft स तT�ा िनगfत ॥ १.१८ ॥

अऽकरस काR ायः िकिचuोपल¶त । त पनय´ बाÄÅन भवx तT�ा िनगfत ॥ अऽाि`óोक । एक एव रसो यि`tत ।

27 BhR 2.3.53.

28 One expects (especially from G's introduction) Rिभचारादयो (or सािíकादयो), but see next v.

16

Page 17: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ाय इlRय बाÄÅऽथ� । नोपल¶त न ौयत । यfिप कथमिप कना²ितिनपणन काRमकरस िनब� तथािप तऽािप

रसा�रसकरcोuत शÐ�ात । तिहÍ -.ारकाR वीरकाRिमित िसि�ः । कथिमlत आह बाÄÅनित । यो रसो यि`�ाR

बाÄÅन भवx रसtT�ा काRव�ा िन(5v)गfत । तिसधानतया त^ाR Rवियत इlथ oः ॥१८॥

तऽ वnीद oश oयित किशकीित ।

किशÐारभटी चव सा�ती भारती तथा ।

चतॐो वnयो ±या रसावzानसिचकाः ॥ १.१९ ॥

वnय­तॐो ±याः । का­तॐः । किशÐारभटी सा�ती तथा भारती । िकभता वnयः । रसावzानसिचकाः ॥ रसाना

-.ारादीनामवzान सचयि� ±ापयि� ताः । कोमलककoशपदरचनया विnष रसिवषयो Rापारो िह िनगfत । किशÐािदवnीना

चतसणा ल[णािन rयमव ÝsियÞित ततीयपिरGद29 ॥१९॥

धमा oिदित ।

धमा oदथ´ऽथ oतः कामः कामाxखफलोदयः ।

साधीयानष तिxë -.ारो नायको रसः ॥ १.२० ॥

पवा oध oः Ýsः । एष -.ारो रसtिxë साधीयान । िकभतः -.ाररसः । नायकः ॥ तिxë सखफलोदयिसë ।

साधीयानितौ�ः । अि�कबाढयोन�दसाधािवित30 सऽणाि�कबाढयोः बमण नदसाधािवsयोः परतः31 । अथ´ऽिप

-.ाररसमादायव काम जनयित । अतो हतोरय रसो नायकः ौ�ः ॥२०॥

चsित ।

चsा भवित प नाय´या o रl�ानर�योः

सयोगो िवल�­ -.ा[5v]रो िTिवधो मतः ॥ १.२१ ॥

अनर�यो: प नाय´ रl�ा या चsा स -.ारो । स िTिवध: सयोगो िवल�­lhयः ॥ अनर�योः ीितमतोः । रl�ा चsा

रितजिनता थमतः िकिचTबिवलोकनािदvपा -.ारः । यfिप पमाfालOना वस�ाfõीपना गाढािल.नािदकािशता

29 ŚT 3.52-72.

30 P 5.3.63.

31 Sc., अजाfोः परतः

17

Page 18: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

हषा oिदसचािरिभ#पिचता रितरव -.ारtथािप रl�चsायोः32 काय oकारणयोरभदिवव[या रl�ा चsा -.ार इl�म ॥२१॥

दशoयित ।

सय�योt सयोगो िवल�ो िवय�योः ।

Gu­ काश­ पनरव िTधा यथा (6r) ॥ १.२२ ॥

सय�योः सयोगः । त पनिव oय�योः िवल�: । एष सयोगिवल�vप: पनरव िTधा काशसयोगः Guसयोगः

काशिवल�: Guिवल�­ित [॥] सय�योः सयोिगनोः प नाय´ः सयोगvपो िवय�योिव oयोिगनोtयोिव o ल�ः -.ारः ।

यथित दशoयित ॥२२॥

तऽ काशसयोगमदाहरित मदनित ।

मदनक¿रक�तटोपम

tनयग पिरतः jिरता.िलम ।

सकरज[तवाममिप िया

दियतपािणमम©त दि[णम ॥ १.२३ ॥

िया दियता पािण सकरज[तवाममिप दि[णमम©त । िकभत पािणम । tनयग पिरतः jिरता.िलम । िकभत tनयग ।

मदनक¿रक�तटोपम ॥ दियतc वóभc पािणम । करजा नखाtषा [त िचö तन सह वत oत इित सकरज[तः स चासौ

वाम­ित सकरज[तवामः ितकलः । ताÌशमिप दि[णमनकलम । अम©त ±ातवती । मन ±ान । वाममिप दि[णिमित

िवरोधाभासालकारः । िकभत पािणम । पिरतः सवoतः jिरता­Mला अ.िलयो यि`�ः । मदनक¿रः कामहtी तc

क�तटव�पमा यc स ति`न । मदनक¿र इlननाितकमनीय� क�तटोपम�नाितपीन� सिचतम । ितिवलिबत छ?ः ।

ितिवल[6r]िबताह नभौ भरौ ॥२३॥

अथ काशिवल�मदाहरित सतq इित ।

सतqः `रसिनवशिववशः �ासम oÄः पMमो-

¤ारावित oिभरापति|रिभतः िस�­ नऽाOिभः।

एतcाः ियिवयोगिवधर÷áाधरो रािगता

32 Sic mss. Read रितरl�चsायोः

18

Page 19: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

स l�तविöवािरिवषम म© ोत सवत ॥ १.२४॥

एतcा अधरः स ित ोत सवत इlह म© । िक क�ा । रािगता láा । िकभत ोतम । उ�तविöवािरिवषम । िकभत अधरः ।

ियिवयोगिवधरः । पनः िकभतः । �ासः सतqः । च पनरापति|न�ऽाO(6v)िभरिभतः िस�ः । िकभतः �ासः ।

`रसिनवशिववशः । पनः िकभतः । म oÄः पMमो¤ारावित oिभः ॥ एतcा नाियकाया । स तीदानीम । म© जानािम । उ�त उ¤त

य विöवािरणी ता¶ा िवषमम । ियc िवयोगो िवयोगtन िवधरो �ःिखतः । अिभतः सवoतः । `रc कामc । सिनवशो

Lदय वशtन िववशः ।मÄिन oर�रम । पMमc वायिवशषc य उ¤ारो िनग oमtनावत oन म7डलवmिरिमत तः। योगमø

पMमः कि­Tायिवशषः। यTा पMमc रागभदcो¤ारो िनग oमtTदावत o� इित तः । आवतoनमारोहावरोहणम । पMमो रागभद

cाmMानामिप परण । पMम­तर Lf पMमी पा7डवि®यािमित िव�ः33 । शा� oलिवबीिडत छ?ः ॥२४॥

Guसभोग34मदाहरित का� इित ।

का� िविचऽसरतबमब�राग

सªतक हिरणशावÌशा रसन ।

त^िजत िकमिप यन तदीयतÔ

नाÔः परीतमनकिजतलाबकौघः ॥ १.२५ ॥

हिरणशावÌशा सªतक रसन ति^मिप किजत यन तदीयतÔमनकिजतलाबकौघरÔन o परीतिमlhयः । ù सित । का�

िविचऽसरतबमब�राग सित ॥ हिरणc शावो बालकtTúशौ यcाः सा तया । सªतकऽिभसारगह । रसन सरतान?न ।

ति^म²|त किजतम� यन किजतन तदीयतÔ तcा अिभसािरकायाtÔ शयनमनकिजतलाबकौघरननािदतलाबकसमहः

परीत वsिततम । का� िय । िविचऽ [6v] चOनकचमदoननखघातािदvप यxरत तc बम उपबमः ार� इित

यावnि`û�ो रागो यन स तथा । वस�ितलक छ?ः ॥२५॥

तऽ Guिवल�मदाहरित िकिचिदित ।

िकिचTिबतक7ठक?लदलmीनtनावत oन-

RायामािMतकMक मगÌश(7r)tcाtदालोिकतम ।

वाचtा­ िवद°धभावचतराः jारीभवQQथा

33 VP p. 113.

34 Sic (for सयोग॰), and elsewhere.

19

Page 20: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

हहो मानस िक `रcिभमताः िसëि� प7यः िबयाः ॥ १.२६ ॥

हहो मानस तcा मगÌशtदालोिकत ता­ वाचः िक `रिस । अिभमताः िबयाः प7यः िसë�ीlhयः । िकभतमालोिकतम ।

िकिचTिबतक7ठक?लदलmीनtनावत oनRायामािMतकMकम । िकभता वाचः । िवद°धभावचतराः । पनः िकभताः ।

jारीभवQQथाः ॥ हहो इlRय सादरािभमüण । अिभमता इsाः । िकिचTिबत य^7ठक?ल क7ठनालtन

दलñÂmीनtनयोरावत oन म7डल तc Rायामो िवशषणायामो दý� त.ि�ित यावnनािMतमदिMतमuत य^Mक तत 35

यि`tदालोिकत िवषयािभमखदशoनम । तó[ण यथा सगीतरØाकर । सहसा दशoन यnदालोिकतमदीिरतम 36 । िकभता वाचः ।

िवद°धभावि­nाकष oण तऽ चतराः । पनः jारीभवh�oमानो मQथः कामो या¶tाः । शा� oलिवबीिडतम ॥२६॥

सभोगिवल�-.ार िनv²दान³ नायकल[णमाह lागीित ।

lागी कलीनः कशलो रतष

कÅः कलािवn#णो धनाþः ।

द[ः [मी िzर#िचः सभगोऽिभमानी

®ीणा मतः सभगवािगह नायकः cात ॥ १.२७ ॥

इह ®ीणा मतो नायकः cात । िकिविशsो नायकः । lागी पनः कलीनः पना रतष कशलः पनः कÅः पनः कलािवmनt#णः

पनध oनाþः पनद o[ः पनः [मी पनः िzर#िचः पनः सभगः पनरिभमानी ॥ इह -.ार । मतः समतः । lा°यलकारािददाता ।

कलीन उnमकलोmuः । रत¼ािल.नािदष कशल­तरः । कÅो रोगरिहतः । कलािव^ामशा®ािदपि7डतः । त#णः कटः ।

धनाþो (7v) महाधनः । द[ोऽनर¿न[7r]वीणः । [मी सहनशीलः । िzर#िचः िzरीितः । सभगः स?रः । अिभमानी

दीनतारिहतः । सभगवाÿधरभाषी । इÎवळा छ?ः37 । cािदÎवळा यिद तौ जगौ गः ॥२७॥

नायकभदानाह तcित ।

तcानकलदि[णशठधsा इ�मऽ च�ारः ।

भदाः िबययो�� त�दाLतय­ रमणीयाः ॥ १.२८ ॥

अऽ� तc िबययानकलदि[णशठधsा च�ारो भदाः । पना रमणीयाः त�दाLतय­ो�� ॥ अऽाि`"ø । इ�

35 Both mss. here redundantly insert िकिचTिबतक7ठक?लन दलद.

36 SR 7. 460 (v. 4 p. 158).

37 Pādas c-d are of course vasantatilaka.

20

Page 21: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

व#माणकारण । तc नायकc । िबयया िबयािभः । अनकल­ दि[ण­ शठ­ धs­ त । रमणीयाः कमनीयाः ।

त�दाLतयtषामनकलदि[णशठधsानामदाLतय उदाहरणा©�� काय� ॥२८॥

तऽानकलल[णमाह ।

अितर�तया नाया� सदा l�परा.नः ।

सीताया रामवxोऽयमनकलः `तो यथा ॥ १.२९ ॥

सोऽयमनकलः `तः। स कः । य नाया oमितर�तया सदा l�परा.नः। कcा क इव । सीताया रामवत ॥ नाया� rयवlाम ।

अितर�तयाितशय$ा । सदा सवoदा l�ाः परा.ना यन सः । रामण तÅ रामवत । साव oकािलकपरा.नापराÿख� सित

सवoकालमनर�ोऽनकल इlथ oः38 ॥२९॥

यथlनकलrvप दशoयl`ाकिमित ।

अ`ाक सिख वाससी न #िचर मवयक नो%ल

नो वबा गित#%ल न हिसत नवािt कि­Qदः ।

िक�©ऽिप जना वदि� सभगोऽ²cाः ियो ना©तो

Ìिs िनि[पतीित िव�िमयता म©ामह �ःिzम ॥ १.३० ॥

ह सिख यf²`ाक #िचर वाससी न । उ%ल मवयक न । वबा गितन o । उ%ल हिसत न । मदोऽिप कि­uवािt ।

िक�©ऽिप जना इित वदि� । इित िकम । अcा ियः सभगोऽ²©तो Ìिsमिप न िनि[पतीतीयता िव� �ःिz म©ामह

इlhयः ॥ #िचर क(8r)मनीय । वाससी व® । उ%ल चाकिचÐय�म । मवयक मीवाभरण । मवयक क7ठभषlमरः39 ।

गितग oमन । उ%ल स?र हिसत हाcभदः । यथा मधर दरसल#[7v]द�ाम हिसत भवत 40। मदोऽिप हष´ऽिप । मदी हष� ।

िकत तथािप । अ© इतर जनाः । अcा नाियकायाः । ियो वóभः । सभगोऽ²ितकमिनयोऽिप । अ©तोऽ©cाम । अ©त

इlऽ साव oिवभि�कtस 41 । िनि[पित रयित । ि[प रण । इयततावQाऽण िव� जगõःिzत �ःखन िzतम । म©ामह

जानीमह । एताÌि&यसखम©ासा यवतीना नाtीित िव� �ःिzतम । मद©ाः ि®यो �ःिzता एवितभावः ॥३०॥

38 RM p. 91

39 AK 2.5.737.

40 BhR 4.1.18.

41 Sic, for तिसः (or तिसल).

21

Page 22: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अथ दि[णनायकrvप दशoयित य इित ।

यो गौरव भय म दाि[7य पव oयोिषित ।

न मMl©िचnोऽिप ±योऽसौ दि[णो यथा ॥ १.३१ ॥

योऽ©िचnोऽिप पव oयोिषित गौरव भय म दाि[7य न मMlसौ दि[णो ±य इlhयः ॥ यो नायकः । गरोभा oव

गौरवमवयाराå�म। भय म च िस�म । दाि[7य िहताचरणचातय oम । यथित तîvप दशoयित ॥३१॥

सवित ।

सवाc णितtदव वचन ता एव किलिबया

भीितः सव तदव नम o मधर पवा oनरागोिचतम ।

का�c ियकािरणी च भवती त वि� दोषािवल

िक cािद�महिन oश सिख मनो दोलायत िच�या ॥ १.३२ ॥

ह सिख मम मन इ� िच�याहिन oश दोलायत । इ�िमित कथम । अc का�c णितः सव वचन तदव किलिबयाtा एव सव

भीितtदव मधर नम o । िकभतम । पवा oनरागोिचतम । च पनभ oवती ियकािरणी त दोषािवल वि� । िक cात ॥ दोलावदाचरित

दोलायत । किलिबयाः प×मालाभरणमकरीिवरचन42ितलकािदvपाः । मधर मनोहरम । नम o परीहासः। िवकिलपरीहासाः बीडा

लीला च न(8v)मo चlमरः43 । पवा oनरागः थमसमागमानरागtऽोिचतम। त का� दोषरािवल मलीमसम । आिवल त

मलीमसिमlमरः44। िक cािदित िच�ाकारः । यcा45पराधोऽिप कथमिप नाियकया न ल#त स दि[णो नायक इित

ताmया oथ oः ॥३२॥

शठनायक दशoयित ियिमित ।

िय वि� परोऽ©ऽ िविय क#त भशम ।

जातापराधचst किटलोऽसौ शठो यथा ॥ १.३३ ॥

42 Sic Pu; ॰िवषन॰ (sic) M; del. ॰ितलक॰?

43 AK 1.7.473.

44 *Not AK.

45 Folio 8v missing in M.

22

Page 23: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

यो नायक इlåाहारः । परः िय व¬©ऽ भश िविय क#तऽसौ किटलः शठो ±य इlhयः । त पनजा oतापराधचsः [॥] परः

सम[ । िय ीितवचनम । अ©ऽ परो[ । भशमlथ oम । िविय िव#�वचनम । जातापराधचsा यि`न सः । यथित

शठनायकोदाहरणमाह ॥३३॥

सहजतरल इित ।

सहजतरल आवा तावçÄौतशािलनौ

पनिरह यवा सl िशs तदऽ कतागिस ।

णियिन पनय o� र� न वित बतावयो-

ी oवमपगत कणÑ s कर.Ìशो Ìशौ ॥ १.३४ ॥

कर.Ìशो Ìशािवित कणÑ s ीवमपागत । इतीितिकम । आवा Ìशौ तावxहजतरल । बत पनय oवा कणÑ सl बÄौतशािलनौ ।

इह िशs । िकम । आवयोः णियिन पना र� य� न वा । िकिविशs णियिन । कतागिस [॥] कर.ो हिरणtTúशौ नऽ यcाः

सा कर.Ì�cाः । मग कर.वातायहिरणािजनयोनय इlमरः46 । इित काशन । इित हत करणकाशािदसमािqि¼lमरः47।

ीव िनि­तम । उपगत समीप गत । ताविदlवधारण । यावnाव( साकÅऽवधौ मानऽवधारण48 । सहजतरल आवािमlऽ

ई�दि*वचन गkिमित49 सऽण कितभावाu सिधः । बतlामüण । खदानक¥ासतोषिव`यामüण बतlमरः50 ।

पनरथ(9r)म भद51 । बÄना ौतन ौवणन शािलनौ शोिभनौ । तnतो हतोः । यnfतtतो हतािवlमरः52 । इह काय� । िशs

िश[यतम । िशsिमित शाrनिशsािवlc धातोल´7मåमप#षिTवचना� पदम । अनिशिsः िश[ा । िक पGाया जगÜन 53 ।

णियिन िय । र� बीिडतम । कतमागोऽपराधो यन स कतागाtि`िuरªòश इlथ oः । आगtिuरªòश इित कोषः54 ।

46 AK. 2.4.453.

47 AK. 3.3.868 (with variants).

48 AK 3.3.870.

49 P 1.1.11.

50 AK 3.3.865.

51 AK 3.3.8.

52 AK 3.4.897.

53 AK 3.3.879.

54 *Untraced.

23

Page 24: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

आगोऽपराधो म�­lमरः55 । हिरणी छ?ः ॥३४॥

अिप च कोपािदित ।

कोपाि^िच�पानतोऽिप रभसादाकÞ कश¼ल

नी�ा मोहनमि?र दियतया हारण ब+ा Ìढम ।

भयो याcिस त¤हािनित मÄः क7ठा�o#�ा[र

जÔ,ा ौवणोmलन सकती कि­िहtा-त ॥ १.३५॥

दियतया कि­xकlपानतोऽिप िकिच^ोपािहः कश¼ाकÞ रभसादल यथा cाnथा ौवणोmलन ता-त । िक क�ा ।

मोहनमि?र नी�ा । पनः िक क�ा । हारण Ìढ ब+ा । िकिविशsया दियतया । क7ठा�o#�ा[र यथा भवित तथित मÄज oÔ,ा ।

इतीित िकम । त¤हा�यो याcिस ॥ दियतया ियया । कि­^ामवदन 56 । सकती ध©ः । सकती प7यवा¨© इlमरः57 ।

उप समीप आ सम�ाuतोऽिप नोऽिप । आङीषदथ�ऽिभRाqौ सीमाथ� धातयोगज इlमरः58 । िकिच^ोपात । असाकÅ त

िकचनlमरः59 । बिहः कोपाडOर�ाद�रभावाि^िच^ोपः । रह एका� । िविव�िवजनGuिनःशलाकाtथा रहः ।

रह­ोपाश चािल. रहc त|व िऽि¼lमरः60 । रभसा^ोपात । अलमlथ oम । यTा पया oqम । पय oता िनवाय oतािमित वा तcाः

सखीः ित शठोि�ः । अल भषणपया oिqशि�वारणवाचकिमित । मोहयतीित मोहनः कामtc गहम । मÄवा oर वारम । तcा

गहान । ग(9v)हाः प िस च भ/वlमरः61 । भयः पनरिप । याcिस गिमÞिस ॥३५॥

अथ धsनायक दशoयित िनःशª इित ।

िनःशªः कतदोषोऽिप िवल#tिज oतोऽिप सन ।

55 AK 2.7.985.

56 AK 3.4.918 (v.l.)

57 AK 3.1.7.

58 AK 3.3.856.

59 AK 3.4.897.

60 AK 2.7.976-977.

61 AK 2.2.50.

24

Page 25: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िमÇावा°Ìsदोषोऽिप ध[9r62]sोऽसौ किथतो यथा ॥ १.३६ ॥

असौ धsः किथतो यः कतदोषोऽिप िनःशªः । पनtिज oतोऽिप सिhल0#ः । पनÌosदोषोऽिप सिQÇावाक । कता दोषा यन स

ताÌशोऽिप िनःशªः शªाश©ः । तिज oतोऽिप भिxoतोऽिप । िवल0#ो िवल[णीयः । Ìsा दोषा यc ताÌगिप

िमÇावाि°मÇाभाषी । यथlदाहरित ॥३६॥

जÔ,ा इित ।

जÔ,ाः प#ष #षा मम बला(Olसावानन

म1ाlाश कर करण बÄशः सता-मानोऽिप सन ।

आलीना परतो दधाित िशरसा पादहाराuतो

नो जान सिख सा त णियन क²ािम त` कथम ॥ १.३७॥

ह सिख त` णियन कथ क²ािम सा त नो जान । असौ बलाQमानन चOित। िकभताया मम । #षा प#ष जÔ,ाः ।

पनब oÄश: सता-मानोऽिप स�रणाश कर म1ाित । पनन oतः सuालीना परतः िशरसा पादहारा?धाित ॥ णियन ियतमाय ।

क²ािम कप कोपन । णियन क²ामीlऽ बधिहÞा oसयाथा oना य ित कोप इित63 सऽण चतथ� । सा तिमदानीम । असौ णयी

। #षा बोधन । प#ष िन�रम । िन�र प#िषlमरः64 । जÔ,ा R� वद,ाः । जप जÔ R�ाया वािच । बÄशो बÄवारान ।

ब2Ôाथा o3Gèारकाद©तरcािमित शस 65 । आश शीयम । िशव िशव तव करौ Rिथतािवित म1ाित म�समद oनम [करोित] ।

नतो नः । आलीना सखीनाम । आिलः सखी वयcा चlमरः66 । परतोऽमतः ॥३७॥

पनtमवोदाहरित ।

िधáा धत o गतऽप णियनी सव �याराåता

य(10r)cाः पादतलाहित तव Lिद Rा9ाlसौ यावकः ।

इl�ोऽिप न नाम मMित यदा पादावय �ज oनो

62 Folio misnumbered as 38[r]

63 P 1.4.37.

64 AK 1.6.390.

65 P 5.4.42.

66 AK 2.5.551.

25

Page 26: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िमÇावादिवच[णः िकमपर कया� वयc तदा ॥ १.३८ ॥

ह वयc नामाय �ज oन इl�ोऽिप यदा पादौ न मMित तदापर िक कया oम । िकभतोऽय । िमÇावादिवच[णः ।

इतीित िकम । ह धत o �ा िधक । ह गतऽप सव णियनी �यारा67åतामसौ यावकtव Lिद यcाः णिय©ाः पादतलाहित

Rा9ाित ॥ वयc सिख । नाम बोध कxन वा । नाम ाकायसभाRबोधोपगमकxन इlमरः68 । इित व#माणकारण ।

उ�ोऽिप किथतोऽिप न मMित न lजित । िक कया oिमित स º िलङ । िमÇावाद िवच[णः पटः । धत o वMक । �ा िधिगlऽ

िध°योगाि*तीया । उ� िह ।

उभसवoतसोः काया o िधगपया oिदष िऽष ।

िTतीयािडता�ष ततोऽ©ऽािप Ìयत ॥ इित69

गता ऽपा लdा यc स तxबोधनम । म?ा[ ी®पा ोीडा लdा सापऽपा©त इlमरः70 । असौ यावकः ला[ारसः । यcा

णािय©ाः । पादतलcाहित हारम । Rा9ाित कथयित । 9ा कथन । कोपािदlािदपfऽय शा� oलिवबीिडतम ॥३८॥

नायकः सोऽनकलाfः cात ष7णवितभदतः ।

नो�ो धता oिदभदt मनः समlभावतः॥ इित71

चतिव oध नायक िनv²दान³ तc सहायाuम oसिचव: पीठमद´ िव�षक इित भदानाह गढमü इlाfकिवf इl�म । तऽ

नम oसिचवल[ण ।

गढमüः शिचवा o°मी भ�ो नम oिवच[णः ।

cाuमoसिचवtc किपत®ीसादकः ॥ १.३९ ॥

तc नम oसिचवः cात । िकभतः । गढमüः शिचवा o°मी भ�ो नम oिवच[णः किपत®ीसादक एवगणिविशsः ॥ तc नायकc ।

नम oसिचवः पिरहाससखा । गढो गqो72 मüो यc स गढमüः । श(10v)िचः स?रः । वाि°वfत यc स वा°मी वा5टः ।

67 M 38r = 9v (folio misnumbered).

68 AK 3.3.880.

69 Mahābhāṣya v. 1, p. 444.

70 AK 1.7.445.

71 UNM 1.43.

72 Lacuna in M (until v. 40).

26

Page 27: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

वाचो ि°मिनिरित73 सऽण वा°मी िसëित ति�त । भ�ः सदा गाढानरागी । नम oिव[णः पिरहासवाÐिवशारदः । किपता #sा या

®ी ता सादयतीित सः । मािननीमानभ¿क इlथ oः ॥३९॥

अथ त|दानाह पीठमदo इित।

पीठमद´ िवट­व िव�षक इित िऽधा ।

स भव�थमtऽ नाियकानायकानग: ॥ १.४० ॥

स पीठमद´ िवट­व िव�षक इित िऽधा । तऽ थमो नाियकानायकानगो भवदlhयः । स नम oसिचवः । इl�कारण । िऽधा

िऽकारः । तऽ तष पीठमदoिवटिव�षकष थमः पीठमदoनः । नाियकानायकावनगGतीित तथा तदनर� इlथ oः ।

गणना oयककÔो यः ¦ा तऽानविnमान । पीठमदoः स किथत इित रसामतिस¨ौ74 ॥४०॥

िवटिव�षकौ दशoयित एकिवf इित ।

एकिवfो िवटः ो�ः बीडाायो िव�षकः ।

rवपव�षभाषािभहा ocकारी च नम oिवत ॥ १.४१ ॥

बीडाायो िवट एकिवfः ो�ः । rवपव�षभाषािभहा ocकारी नम oिव( िव�षकः ो�75 इlhयः । बीडाः

कशोपचारधत oगोsीाग6ािदvपाt�ायtçाÄÅः । एका िवfा कामतüकला यc सः । त�� रसामतिस¨ौ ।

कशोपचारकशलो धत oगोsीिवशारदः [10r] ।

कामतüकलावदी िवट इlिभधीयत ॥ इित76

rवपषो दहc वषो रचना । भाषाः ाकतसèतापशाvपाtािभहा ocकारी हाcकारको िव�षकः । त�� नाÂलोचन 77 ।

िव�षकt िव©c किटल वामक कर ।

तथा दि[णहt च कया o(तरक पनः ।

73 P 5.2.124.

74 UNM 2.10.

75 NB text and commentary disagree on the reading

76 UNM 2.5 reading वशोपचार॰ (compare Bhāvaprakāśa 8.237, SD 3.41: वशोपचारकशलो), धत´.

77 The work is unpublished. See NCC v. 10 p. 25. The verses cited are an amalgamation (with variants) of NŚ 12.141-148.

27

Page 28: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पा� oमक िशर­व हtोऽथ चरणौ तथा ॥

अनथ� शसuमयó78यतालरसानगः ।

द�रः 7िलतः क8ः ख¿­ िवकताननः ॥

काR(11r)हास कव�त असO�भाषणात ।

नानािवधिव oकारt तथा चा¡ीलभािषतः ॥ इित

किटलिमित द7डकाs । चतरो नाम हtकः । तó[ण यथा सगीतरØाकर ।

यcा.�ो मåमाया मåपव´दर िौतः ।

उ9ा o कनीयिस यऽ चतर त कर िव�ः ॥ इित79

नम oिवmिरहासवचनवnा । चकारः सम(य । चाhाचयसमाहारतरतरसम(य इlमरः80 । कलहियोऽिप । त�� रसामतिस¨ौ

वस�ाfिभधो लोलो भोजन कलहियः ।

िवकता.वचोवषहा ocकारी िव�षकः ॥ इित81

वस�मधम.लािदरिभधा नाम यc सः ॥४१॥

एषा योगः कऽ सभवतीlत आह एषािमित ।

एषा ब¨िवषयो Rवहारः ायशो भव�चरः ।

lकमदाLतयtथािप काि­�दय o�॥ १.४२ ॥

एषा ायशो ब¨िवषयो Rवहारः चरो भवnथािप lक काि­�दाLतयः दय o� इlhयः । एषा पीठमदoिवटिव�षकानाम ।

ायशो बाÄÅन । ब¨ा करणनाटकभािणकादयtिTषयः । तऽ करण मालतीमाधवािद । नाटक शाक�लोnररामचिरऽािद

। भािणका र[10v]ØावÅािदः । ब¨कÔना कथlमरः । एकमक ित lकम । उदाLतय उदाहरणािन ॥४२॥

78 So M; दोलयuमय(व Pu.

79 SR 7.154 (v. 4 p. 45).

80 AK 3.3.859.

81 UNM 2.7.

28

Page 29: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तऽ पीठमद´दाहरण िवमMामिमित ।

िवमMाम मान सफलय वचः साध सLदा

मधा सतापन °लपयिस िकम. `रभवा ।

िय पादा�णतमधना मानय भश

न म°ध lत भवित गतः कालहिरणः ॥ १.४३ ॥

ह म°धऽम मान िवमM सLदा साध वचः सफलय `रभवा सतापन मधा. िक °लपयिस। अधना भश पादा�णत िय मानय ।

गतः कालहिरणः पनः lत न भवित । म°ध स?िर मढ वा । म°धः स?रमढयोिरित िव�ः82 । मानः

ियापराधसिचकचsाvपहठिवशषtम । सLदा िमऽाणा (11v) । सLõLoदौ िमऽािमऽयोिरित सऽम 83 । साध समीचीनम ।

सफलय सफल क# । `रा^ामा|वतीित `रभः तन । मधा Rथoम । Rथoक त वथा मधlमरः84 । अ. करचरणािद । अ.

तीकोऽवयवोऽपघन इlमरः । °लापयिस °लािन कारयिस । °लौ हष o[य इlc धातोिण oिच vपम । अधनदानीम । एतिहÍ

स तीदानीमधना सा:त तथlमरः85। भशमlथ oम । पादा� णत नम । मानय समानाय । कालvपो हिरणः कालहिरणः ।

शाकपािथ oवादीनामnरपदलोप­ । lत lाग� न भवित न समथ oः । हिरणvपकन कालcोnालता सिचतित भावः ।

िशखिरणी छ?ः ॥४३॥

अथ िवटोदाहरणमाह णियनीित ।

णियिन भश ति`Qान मनिrिन मा कथाः

िकमपरिमतो य�ाय�िव oना kमना तव ।

अयमिप भवx lव [यानलसिनभः

सरसकदलीक?GदGिवम oगला;नः ॥ १.४४ ॥

ह मनिrिन ति`Qान मा कथाः । िकभत ति`न । भश णियिन । इतोऽपर य�ाय�ः िकम । िह य`ात । अमना िवना तव

स lय मगला;नोऽिप [यानलसिनभो भवत । िकभतो मगला;नः । सरसकदलीक?GदGिवः ।मनिrिन साहकार ।

82 VP*

83 P 5.4.150.

84 AK 3.4.899.

85 AK 3.4.938.

29

Page 30: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ति`uायक । मा कथाः मा क# । मा कथित डकञ करण इlc धातोµoिङ मåमप#षकवचनम । मािङ µिङित86 सऽण

मा<ोग µ=ितिर�सवoलकारापवादः । न मा<ोग इित87 सऽणाडभावः । भशमlथ oम । णियिन ीितमित । इतोऽ`ात ।

अपरम©त । य�ाय�ः िक य�ाय�िवचारः िक न िकिचिदlथ oः । अमना नायकन िवना । मगला;नोऽपीlनन

च?नकप oरमलयसमीरादीनामित�ःसह� सिचतिमित । [यानलसिनभः कालाि~txिनभः तxÌशः।

सर(12r)सकदलीक?GदवGिवf oितय oc स: [11r]। आभाकाि�f oितछिविरlमरः88 ॥४४॥

अथ िव�षकोदाहरण �रािदित।

�रा^?िलतLoिद िवततः क7ठ µठि|हoठा-

T� सकटनािसकातरिलतिन oय oि|रl>िभः ।

िनः�ासः पथमQथो�दवथR o� तवाविदतो

िमÇालिOतसौ�व कतमतः कोपन का� ित ॥ १.४५ ॥

ह िमÇालिOतसौ�व तव िनः�ासः पथमQथो�दवथR o�माविदतः । अतः का� ित कोपन कतम । िकभतिन o�ासः ।

�रा^?िलत: ।पनLoिद िवततः । पनः क7ठ µठि|ः । पनहoठाT� िनय oि|ः । पनः सकटनािसकातरिलत: । पनरl>िभः ॥

िमÇालिOत सौ�व चातय� यया तcाः सबोधनम । पथब oÄलो मQथः कामt`ा�� उि�तो दवथः सतापः

बÄलकामो|वसताप इlथ oः । दवथिरित ट�ञपताप इlc धातोः कित ि?तोऽथिजित89 सऽण िसëित । R� कटम ।

आविदतो ±ातः । अतt`ात । का� तीlऽ ल[ण��ता9ानभागवीÜास ितपय oनव इित90 सऽण ल[ण िTतीया । कत

Rथoम । �राuािभसमीपात । क?िलतरªòिरतः । िवततः काष�ण िवततिव otतः । िनय oि|ः िनग oGि|ः । सकटा सकीणा o या

नािसका तऽ तरिलoत­Mलता ाqः । अनन हाcकारीव नम oिविदित िव�षकल[णमuयम । अl>िभरl@ः । शार�लिव॰ ॥

४५॥

सपिरकराuायकािuv²दान³ तथव नाियकाः दशoयuाह rकीयित ।

rकीया परकीया च सामा©विनता तथा ।

86 P 3.3.175.

87 P 6.4.74.

88 Compare AK 1.3.247.

89 P 3.3.89.

90 P 1.4.90.

30

Page 31: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कलाकलापकशलािtॐtcह नाियकाः ॥ १.४६ ॥

तcह ितॐो नाियकाः rकीया च पनः परकीया तथा सामा©विनता । िकिविशsाः ।कलाकलापकशलाः । तc

पव´(12v)�चत[11v]िव oधनायकc । इह -.ार । पlरादशतmरा rकीया । त�� रसामतिस¨ौ ।

करमहिविध ाqाः पlरादशतmराः ।

पाितोlादिवचलाः rकीयाः किथता इह ॥ इित91

अकटपरप#षानरागा परकीया । िवnमाऽोपािधकसकलप#षािभलाषा सामा©विनता । कलाकलापकशलाः तऽ rकीयाया

कलाः पितशौषणानर¿नािदvपाः ता एव कलापो भषण तन कशला सवा oलकारितरèारकािरणी । परकीयाया कला

अिभसारोिचतवषानरागिशÔनप7यािदvपाः तासा कलापः समहtऽ कशला वीणा । सामा©विनताया कलाः

कोको�सरतब¨ािदvपाtऽ कशला िविचऽा । कलापो भषण बह� तणीर सहतऽिप चित िव�ः92 ॥४६॥

तऽ rकीयाल[ण rयमवोदाहरित पौराचाररतित ।

पौराचाररता सा9ी [माज oविवभिषता ।

म°धा मåा गAित rकीया िऽिवधा च सा ॥ १.४७ ॥

सा9ी rकीया । िकभता । पौराचाररता । पनः [माज oविवभिषता । च पनः सा िऽिवधा म°धा मåा गAित । सा9ी पितोता ।

सती सा9ी पितोतlमरः93 । पव oि`�ाल परा तऽ भवाः पौराः सीता#¨तीभतयtासामाचारः भत oशौषानvपमाचरण

ति`तानर�ा । cा�ब¨ िचरातीत िनकटागािमक परlमरः94 । [मा सहनता । आजoवमजता । ता¶ा िवभिषतालकता सा

rकीया िऽधा िऽकारा ॥४७॥

अथ म°धा नाियका ल[यित म°धित ।

म°धा नववधtऽ नवयौवनभिषता ।

नवान.ा रहःzािप लdाायरितय oथा ॥ १.४८ ॥

नवयौवनभिषता म°धा । तऽ नवान.ा नववधः । रहःzािप लdाायरितिरित योजना । यथित िनदशoनम । नवन नतनन यौवनन

91 UNM 3.4.

92 VP*.

93 AK 2.5.540.

94 AK 3.3.884.

31

Page 32: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

भिषतालकता । अªòिरतयौवनl(13r)थ oः । नवीनो नतनो नव इlमरः95 । नवो नवीनोऽन.ः कामो यcाः सा नवान.ा ।

नवव[12r]धन oवोढा । रहः िt�तीित रहःzा ताÌगिप लdााया रितय ocाः सा । एका�ाथ� रहोऽRयम ॥४८॥

म°धा ±ातयौवना±ातयौवना चित। तऽ ±ातयौवनामदाहरuाह गतिमित ।

गत कणा o¶ण� सरित तथा²ि[यगल

कचौ क�ार�ौ तदिप िचबकोn�न#ची ।

िनतOाBारो ग#रिप ग#� मगयत

कथिचuो तिqt#िणमिन म© मगÌशः ॥ १.४९ ॥

अह म© मगÌशः त#िणमिन कथिचuो तिqः । यतोऽि[यगल कणा o¶ण� गत तथािप सरित । क�ार�ौ कचौ तदिप

िचबकोn�न#ची । ग#रिप िनतOाBारो ग#� मगयत । म© जानािम ।मगÌशः मगनऽायाः । त#णc भावt#िणमा

ति`न । कणा o¶ण� कणoसमीप । अ¶ण� िनकटासuसिनकsसनीडविदlमरः96 । गत ाqम । कष�ण सरित गGित ।

क�वदार�ो ययोtौ नत क�सÌशौ । िचबकcोn�न #मिचय oयोtौ । cः भा#मिचिÀCाभाछिवfितदीqयः । रोिचः

शोिच#भ ¯ीब इlमरः97 । िनतOc ाBारः प­ािuतOः ®ीकÂा इlमरः98 । गरोभा oवो ग#�म । मगयत मग अhषण ।

िशखिरणी छ?ः ।अ±ातयौवना यथा रसम¿या oम ।

नीराnीरमपागता ौवणयोः सीि¦ jरuऽयोः

ौोऽ ल~िमद िकमmलिमित ±ात कर ©cित ।

शवालाªòरशªया शिशमखी रोमावल³ ो;ित

ौा�ा`ीित मÄः सखीमिविदतौोणीभरा पGित ॥४९॥ इित99

अथ नवान.ानवोढोदाहरण यथा रोमाMोऽयिमित ।

यथा रोमाMोऽय tनभिव लसîदकिणको

95 AK 3.1.157.

96 AK 3.1.135 (with v.l.).

97 AK 1.3.247-248.

98 AK 2.5.678.

99 RM v. 5.

32

Page 33: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पनÌoिsिtय o5तित सहसा सकचित च ।

तथा शªऽमÞाः णियिन दराrािदतरस

न मåz चतः गणरमणीय न च Ìढम ॥ १.५० ॥

यथा tनभRय लसîदकिणको रोमा(13v)Mः । पनÌoिsः सहसा ित[12v]य o°यथा भवित तथा पतित । च पनः सकचित । तथा

शªऽमÞाः चतः णियिन न मåz न च Ìढम । िकभत चतः । दराrािदतरस पनः गणरमणीयम ॥ tनभिव tनदश

लसि� rदकिणका यि`� रोमाMो रोमो¤मः । तथा तनाह शª । शिक शªायाम । अमÞा नवोढाया­तो Lदयम । िचn त

चतो Lदय rा� LQानस मन इlमरः100 । णियिन ियतम । न मåz tनभतललसîदकिणकरोमाM�ात । न च Ìढ

Ìsराकि`कपतनाकMन�ात । दर ईषदाrािदतो रसो यन तत । दरो भय दरो गत� िकिचदथ� दरोऽRयिमित कोषः101 ।

गणरमणीय कsगण रमणीय स?र । कsगण�मऽ हावभाविवलासािभलाषािदvप�म । िशखिरणी छ?ः॥५०॥

लdाायरितन oवोढा यथा िवरम नाथित ।

िवरम नाथ िवमM ममाMल

शमय दीपिमम समया सखी ।

इित नवोढवधवचसा यवा

मदमगादिधका सरतादिप ॥ १.५१ ॥

यवा इित नववधवचसा सरताद²िधका मदमगमात । इतीित िकम । ह नाथ िवरम । ममाMल िवमM । इम दीप शमय । सखी

समया । मद ीितम । म�ीितः मदो हष oः मोदामोदसDदा इlमरः102 । अगािदित इण गतािवlc धातोµoिङ vपम । इणो

गा µङीित103 सऽण इणो गा cाóिङ । गाितzित िसचो µक 104 । नाथ rािमन । िवरमित रम बीडायािमlc धातोल´िट

मåमप#षकवचनम । RाEिर¶ो रम इित105 पर`पदम । शमय शम क# । समयlRय िनकटवािच । ितिवलिOत वnम ॥

100 AK 14.315.

101 *Untraced.

102 AK 1.4.301.

103 P 2.4.45.

104 See P 2.4.77.

105 P 1.3.83.

33

Page 34: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

५१॥

रहःzािप लdाायरितय oथा सक¥ित।

सक¥ा चOन व� हरlषावगिहता ।

परावl िचर तÔ आt र� च वा;ित ॥ १.५२ ॥

एषा सक¥ा चOन व� हरित । अवगिहता िचर परावl तÔ आt । च पना र� वा;ित ॥ एषा म°धा । क¥न सह वत oत

इित स(14r)क¥ा । अवगिहतािलि.ता सती । िचर िचरकालम । परावl ितय oB�ा । तÔ शFायाम । आt ित�ित । र�

बीिडतम ॥५२॥

पनः सव ।

अपहरित यदाc चOन ि¡Þमाणा

वलयित शयनीय क¥त च कामम ।

वदित च यदल# िकिM��ािप भ[13r]यो

रमयित सतरा ति(nम�न oवोढा ॥ १.५३ ॥

नवोढा िचnम�ः सतरा रमयित य(Oन आcमपहरित । ि¡Þमाणा शयनीय वलयित । च पनः काम क¥त । च पनय o|य

उ�ािप िकिचदल# यथा cाnथा वदित ॥ नवोढा नववधः । तc नायकc िचn Lदयम । अ�मoå । सतरामlथ oम ।

रमयित बीडयित । यf`ात । आc मखम । व�ाc वदन त7डमानन लपन मखिमlमरः106 । अपहरित �रीकरोित ।

ि¡Þमाणािलि.ता सती शयनीय शFाया वलयित ितय oGिपित । काममितशयन । भयो वार वारम । िकिचदीषत ।

अल#मल[णीयम । मािलनी छ?ः॥५३॥

रतौ वामा यथा Ìsा Ìिsिमित ।

Ìsा Ìिsमधो ददाित क#त नालापमालािपता

शFाया पिरवl ित�ित बलादािलि.ता वपत ।

िनया o�ीष सखीष वासभवनािuग o�मवहत

106 AK 2.5.707.

34

Page 35: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

जाता वामतयव मऽf सतरा ीl नवोढा िया107 ॥

नवोढा ियाf म वामतयव सतरा ीl जाता । कथम । Ìsा सती Ìिsमधो ददाित । आलािपता सlालाप न क#त । शFाया

पिरवl ित�ित । बलादािलि.ता सती वपत । वासभवनािuया o�ीष सखीष िनग o�मवहत । म मम । वामतयव वबतयव । वपत

क¥त । वासभवनाHीडागहात । गह गहोदविसत व म सI िनकतनम । िनशा�व÷सदन भवनागारमि?रिमlमरः108 ।

िनया o�ीष िनग oG�ीष । ईहत च�त । [ीl] ीितिनिमn जाता ॥

अथाcाः साJवा(14v)दनकारमाह म°धित ।

म°धामननयlष म�पायन साJयन ।

नाितभीितकरभा oविन oब¨बा oलभीषकः ॥ १.५४ ॥

एष म°धा िनब¨भा oवः साJयQ�पायनाननयित । िकभ[13v]तभा oवः । नाितभीितकरः । पनः कथभतः [िनब¨ः] । बालभीषकः

[॥] एष नायको िनब¨ः कथाvपः । अननय करोlननयित । नाितभीितकरा नाितभयकराtः । िनषधाथ oनकारसमास�ात ।

नलोपाभावो नकधlादौ ±य इlनन नलोपाभावः । बालभीषकबा oलभयजनक­ ॥५४॥

तमवाननयमिभनयपव oक दशoयित सरतीित।

सरित सरसtीरादषा मKमरावली

समिख िवमखी पI म© तवाcिपपासया ।

इित िनगिदत िकिच|ीlा िववित oतक¨रा

वदनकमल भऽा o बाला िचर पिरचिOता ॥ १.५५ ॥

ह समिख । अह म© एषा मKमरावली तवाcिपपासया सरसtीराxरित । िकभता । पI िवमखी । इित िनगिदत सित ।

िकिच|ीlा िववित oतक¨रा बाला भऽा o िचर वदनकमल पिरचिOता ॥ सs मख यcाः सा समखी तcाः सबोधन समिख । म©

जानािम । म�ी या मराणामावली पिLः । वीÇािलराविलः पिLः ौणी रखाt राजय इlमरः109 । आसc मखc िपपासा

पातिमGा तया । सरसtडागc तीराnटात । पIाकरtडागोऽ®ी कासारः सरसी सरः । कल रोध­ तीर च तीर च तट

107 Nāgānanda 3.4* (with variants). *Numbered in Pu and M as if considered part of the ŚT.

108 AK 2.2.48-49.

109 AK 2.4.105.

35

Page 36: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िऽि¼lमरः110 । सरित गGित । पI कमल । िवमखी वम9 भज�ी । िनगिदत किथत । िकिच|ीlष|यन । िववित oता

ितय oMता क¨रा मीवा यया सा । क िशरो धरतीित Rmिnः । क िशरो जलमा9ात क सख च कीित oतम 111 ॥५५॥

अथ नवोढा दशoयl©ािमित ।

अ©ा िनषवमाणऽिप यिद क²ित (15r) सा िय ।

रोिदlcामतः rÔमननीता च तÞित ॥ १.५६ ॥

सा ियऽिप क²ित । िकभत िय । यf©ा िनषवमाण । पनरc नायकcामतो रोिदित । च पनः rÔमननीता तÞित ॥ सा

नववधः । िय क²तीlऽ िव#� यतः बधिहÞा oसयाथा oना य ित कोप इित112 सऽण ियाय क²तीlव cात । तऽाह ।

िवव[ातः कारकािण भवि� । यथा जात वश भवनिविदत पNरावत oकानािमित113 मघ�तकाR जिनकत oः कितिरित114 सऽण जात

वशािदित भवित । तथाऽािप । अथवा य ितकोपाभावादि`u©ा Ìिs मा काष�िदlथ oः । अ©ा नाियकाम । अc नायकc ।

तÞित सतsा भव[14r]ित ॥५६॥

तामदहाहरित म©ािवित ।

म©ौ कत थममव िवकारम©

नो जानती नववध #दती पर सा ।

धत�न लोचनजल पिरमÏ गाढ

सचO चाधरतल गिमता सादम ॥ १.५७॥

सा नववधया o या म©ौ कत सित थममव पर #दती । िकिविशsा । अ© िवकार नो जानती पनध oत�न साद गिमता । िक क�ा ।

लोचनजल पिरमÏ । च पनरधरतल गाढ सचO ॥ म©ौ बोध । पर कवल । िवकार मानोपाल�नािदvपम । िवकारो मानसो

110 AK 1.10.572 and 531.

111 *Untraced.

112 P 1.4.37.

113 Meghadūta v. 6.

114 P 1.4.30.

36

Page 37: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

भाव इlमरः115 । साद सuताम । सादt सuतlमरः116। गिमता ािपता । पिरमÏ पिर सम�ाQPा । गाढ Ìढम ।

गाढबाढÌढािन चlमरः117 ॥५७॥

अथ मåामाहाvढयौवनित ।

आvढयौवना मåा ा�भ oतमनोभवा ।

गAवचना िकिMिTराजिTमा यथा ॥ १.५८ ॥

Ýsोऽhयः [॥] आvढ यौवन यcाः सा मåा ोfnा#7यशािलनीlथ oः । ा�भ oतः कटतीभतः मनोभवो कामो यcा: सा ।

िकिचदीष�गAािन वचनािन यcाः सा । िवराज� िवमा यcा सा । त�� रसामतिस¨ौ118 ।

समानलdामदना ोfnा#7यशािल(15v)नी ।

मåा कामयत का� मोहा�सरत[मा ॥

मåा cा^ोमला ùािप मान कऽािप ककoशित119 । यथित िनदशoनम ॥५८॥

आvढयौवना दशoयित तरnारिमित ।

तरnार च[ः [पयित मनीनामिप Ìशः

कचTQाबा� LदयमLदः काu क#त ।

गितम o?ीभता हरित गमन मQथवता-

महो तcाtÅ त#िणमिन सव� िवजयत ॥ १.५९ ॥

अहो त#िणमिन सव� तÅ िवजयत । यतtcा­[ः मनीनामिप Ìशः [पयित । िकभत च[ः । तरnारम । । तcा Lदय

कानLदो न क#त । िकभत Lदयम । कचTQाबा�म । तcा गितम oQथवता गमन हरित । िकभता गितः । म?ीभता ॥

115 AK 1.7.450.

116 AK 1.3.208.

117 AK 1.1.155.

118 BhR 1.159*. Pu: िकिच�गAवचना मोिहता सरत[मा

119 UNM 5.27.

37

Page 38: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

त#णc भावt#िणमा ति`न । तÅ समानम । िवजयत । िवपव´ िज जय इlc धातोिव oपरा¶ा जिरlा�नपदम 120 ।

च[जा oतावकवचन । मनीना मननशीलानाम । Ìशो नऽािण । [पयित रयित । तरnार तर�ी तारा कनीिनका य[14v]ि`tत

। त Rवनतरणयोिरित धातः । अLदो Lदयश©ान । मQथवता कामीनाम । न म?ा म?ा भवतीित म?ीभता ॥५९॥

तदवzा दशoयuव ा�भ oतमनोभवा दशoयित Ìिsिरित ।

Ìिsः िßkित िनभ oर ियतम वद°åभाजो िगरः

काम क�लपािलकािवरचन l�ा©कमा o करः ।

व[ः सिोयत पनः पनिरद लीलालस गÆत

जाता स मनोरमा तव दशा क`ादक`ािदयम ॥ १.६० ॥

ह स तव इय दशाक`ा^`ाdाता । यतो Ìिsः िनभ oर यथा cाnथा ियतम िßkित । पनिग oरो वद°åभाजः । पनः काम

यथा भवित तथा क�लपािलकािवरचन करः । िकभतः करः । l�ा©कमा o । पनिरद व[ः पनः सिोयत । पनल�लालस यथा

cाnथा गÆत ॥ शोभन वौ यcाः सा स tcाः सबोधन स । अOा(16r)थ oनfोor इित121 rः । अक`ािदlRयम

। जाता ा�भ oता । िßkित ीित करोित । िगरो वा7यो वद°å भज� इित ताः । हल�ा(ित वा टाप 122 । क�लाना कशाना

पािलका रचनािवशषtcा िवरचन करो हtः । िचकरः क�लो वालः कचः कशः िशरो#हः । तT? किशक

कयमलका­ण oक�लlमरः123 । l�ा©©ािन कमा oिण यन सः । सिोयत आGाfत । वञ सवरण । सवरणमाGादनम ।

लीलयालस ॥६०॥

िकिच�गAवचना दशoयित सभग करबक इित ।

सभग करबकÀ नो िकमािल.नो^ः

िकम मखमिदरSः कसरो नो Lिदzः ।

�िय िनयतमशोक यÏत पादघातः

ियिमित पिरहासाmशल [15r] कािच�च ॥ १.६१ ॥

120 P 1.3.19.

121 P 7.3.107.

122 *P 1.2.10?

123 AK 2.5.720-721.

38

Page 39: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कािचि�य पिरहासािदित पशलमच । इतीित िकम । ह सभग � नो करबक आिल.नो^ः िकम । Lिदzः कसरो नो

मखमिदरSः िकम । अशोक �िय िनयत पादघातो यÏत ॥ िय तीित व#माण पशल स?रमच उवाच । वच पिरभाषण

धातः । सभगः स?रः । नो िनषध । करबको व[िवशषः कडित लोकोि�ः । स त कािम©ािल.नन पि×तो भवतीित िस�म ।

आिल.न उ^ः सो^7ठः । Lिद ित�तीित Lिदzः । LT¶ा चित124 सऽण सqƵक । कसरो नागकसरः125 । स त

िवलािसनीमखमिदराफ^तः पि×तो भवतीित । अशोकोऽिप व[ः कािमनीचरणघातन तथव । प[ सs भगािछिािण यc स

तc सबोधन ह सभग सिGि ।अपण oक कपिटिuित यावत । यतÀ करबकः किxतो रवो यc सः । शषािTभाषित126 कप ।

अशोक शोकरिहत िवचारश© इlथ oः । घातtाडनम । यÏत य�ः ॥६१॥

िवराजिTमा यथा का� इित।

का� तथा कथमिप िथत मगा#ा

चातय oम�तमनोभवया रतष ।

त^िज(16v)त म� वदि|रनकवार

िशÞाियत गहकपोतशतय oथा cात ॥ १.६२ ॥

मगा#ा का� चातय� िथत रतष कथमिप म� त^िजत यथानकवार म� वदि|ग oहकपोतशतः िशÞाियत cािदlhयः ।

िकिविशsया मगा#ा । उ�तमनोभवया ॥ मगव�िरणवदि[णी यcाः सा तया। बÄोीहौ सUVोः rा.ात षच 127 ।

िष¤ौरािद¶­ित128 ङीष । मगः पशौ कर. च किरन[ऽभदयोिरित िव�ः129 । का� वóभ चातय� rचतर� [15v] िथत

िवtारियतम । रतस सखष । म� कोमलम । किजत 9िनतम । िशÞवदाचिरतम िशÞाियतम । उ�त उ¤तो मनोभावः कामो

यcाः सा तया । त�� पMसायक130 ।

िपकिशिखकलहसायपि[ोजाना

124 Vārttika 3885 ad *P 8.3.95 (see Siddhāntakaumudī #967, Balamanorama ed. p. 427).

125 AK 2.4.226.

126 P 5.3.154.

127 P 5.4.113.

128 P 4.1.41.

129 VP*

130 Pañcasāyaka 5.30.

39

Page 40: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

tिनतमनकरोित k.ना मQथाता o ।

मखदशनिववता on^वीÎा वदि�

tिनतिमित समासाि(ऽसभोगकाल ॥

यथा वा रिसकसवor131 ।

दाlहलाबकमयरकपोतहसपारावतािद#तव+िनत रता9म ।

तिQौिनः�िसतसीतकतहावनादः सयोजयQदनमथनचOनादौ ॥६२॥ इlािद

तcा एव ौढायाः सरतीितरान?ाxमोह­ित कमoTयम । तõशoयित पfTयन ।

बाढ Rाियत का� िपबतीव रतािवयम ।

िवशतीव तद.ष मkतीव सख यथा ॥ १.६३ ॥

इय रतौ का� िपबतीव । तद.ष िवशतीव । सख मkतीव । बाढ Rाियत इlhयः ॥ इय ौढा । रतौ बीडायाम । िपबतीव पा

पान धातः । अc िपबादशः पायाWित132 सऽण । तc नायकcा.¼वयवष । िवशतीव िवश वशन । सख सरतान? ।

मkतीव मोह ाÕवतीव । िपबतीवlऽ पान सादरावलोकनमव । Ìढािल.नमव वशः। सरतान?जिनतसखािधÐमव मोहः ।

यथित िनदशoनम ॥६३॥

क�ित ।

क�ानकिवधा रसन सरत किल (17r) कथिMिसा-

�ाqा�ःसखमीिलताि[यगला िrf^पोलzली ।

सqय िकल स?रीित सभगः rर तथवाrज-

¤ाढान.िवमदoिनःसहतनिन oिा सहवागतः ॥ १.६४॥

सभगtथव rरिमित rजfथा सहव िनिामागतः । इतीित िकम । इय स?री सरत रसनानकिवधा किल क�ा िकल सqा ।

िकभता स?री । कथिचिसा�ाqा�ःसखमीिलताि[यगला । पनः िrf^पोलzली । िकभ[16r]तः सभगः ।

गाढान.िवमदoिनःसहतनः ॥ सभगः स?रः । rरिमlRय rG?िमित हतोः । अrजदािलिल. । rज स. धातः ।

131 The work (of unknown authorship) is not extant.

132 P 7.3.78.

40

Page 41: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सहवािल.नन । न एकिवधामनकिवधा बÄकाराम । किल बीडाम । िकल वाता oयाम । वाता oसभाRयोः िकलlमरः133 । ाq

यद�ःसख तन मीिलतमि[यगल यया सा । तद.सगमरसान? मकला Ìिs­ो�ा सगीतरØाकर134 ।

jरxि¡sपÉामा मखिवौा�तारका ।

मकला Ìिsरान? Lदयोः Ýशoग¨योः ॥ इित

गाढो Ìढो योऽन.ः कामtc िवमद oन िवशषन मदoन तन िनःसहा िनःसíा तनः शरीर यc यcा वा सः सा । अनन

Tयोरान?ावािqय oगपदव सिचता । त�� रितरहc135 ।

मGoनािमलन चाVोXितकालc ल[णम ।

सवoमतmिर±ाय साधयnîय ततः ॥ इित ॥६४॥

अथ मåय मानावzाया िऽधा । त�� रसामतिस¨ौ136 । िऽधासौ मानवnः cा�ीराधीरोभयाि�कित । उ� च रसम¿या oम 137

। मåागA lक मानावzाया िऽिवध इित । तदव दशoयuाह सा धीरित ।

सा धीरा वि� वबो¬ा िय कोपा^तागसम ।

मåा रोिदlपाल�रधीरा प#ष यथा ॥ १.६५ ॥

सा मåा धीरा या कतागस िय वबो¬ा वि� । या कोपाि�य ित प#ष यथा cाnथा वि� साधीरा (17v) । या िय

lपाल�ः सह रोिदित सा धीराधीरित योÏम । यथित िनदशoनम । कतमागोऽपराधो यन स त । प#ष कठोरम ।

उपाल�#पाल�vपवा oÐः । इयाt िवशषः । मåाधीराया: कोपc गीR oि¿का । अधीरायाः प#षवाक । धीराधीराया

वचन#िदत कोपc काशक । उ� िह रसा[16v]णoव138 । धीरा त वि� वबो¬ा [सो�ास सागस ियिमित ।] । सो�ास त

133 AK 3.3.886.

134 SR vol. 3*

135 Ratirahasya *

136 UNM 5.34

137 RM v. 11+ (p. 12)

138 See RS 1.100. M implies the bracketed addition, given the AK citation that follows. Pu

erroneously gives सबा× वदित ियिमित. See RS 1.101: अधीरा प#षवा oÐः खदयTóभ #षा । धीराधीरा त वबो¬ा

सबा× वदित ियम ॥

41

Page 42: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

मनािYतिमlमरः139 ॥६५॥

तऽ मåा धीरा यथोपlित ।

उपl ता Ìढपिरर�लालस-

ि­रादभः मिषतचा#च?नः ।

धता¿नः सपिद तदि[चOना-

िदहव त िय िविदता कताथ oता ॥ १.६६ ॥

ह िय त कताथ oता सपदीहव िविदता । � तामपl Ìढपिरर�लालसि­रादभः । िकभतः । मिषतचा#च?नः ।

पनtदि[चOना�ता¿नः [॥] त तव । कताथ oता कतकlता । सपिद त^ाल । इहवाऽव । िविदता ±ाता । ता नाियकाम ।

उपl ा² । Ìढपिरर� आिल.न त@ा यc सः । िचराि(रकालम । मिषत चोिरत चा# स?र च?न यन सः । तcा इित

शषः । तदि[चOनाncा अVोन �ऽयो­Oना�तम¿न कdल यन सः । अधरयोिरित शषः । उ� च रिसकसवor140 ।

नयनगलकपोल द�वासोमखा�-

tनजघनललाट चOनzानमाÄः । ॥६६॥

अथ मåाधीरा यथा यऽाका oियतिमित ।

यऽाका oियतिमÈना सरिसजर.ारप¿ाियत

ब�ाया मिय नाथ त कदिलकाका7डरलाताियतम ।

कालोऽ©ः खµ कोऽिप सोऽमतमयो जातो िवषा�ाधना

िधáा धत o िविनय oदौरबला मोह #द�ी गता ॥ १.६७ ॥

ह नाथ यऽ मयीÈनाका oियत पनः सरिसजर.ारप¿ाियत पनः कदिलकाका7डरलाताियतम । िकभताया मिय । त ब�ायाम । स

खµ कोऽ²©ोऽमतमयः कालोऽधना िवषा�ा जातः । ह धत o �ा िधक। अबला #द�ी मोह गता । िकभता । िविनय oद(18r)ौः

॥ नाथ rािमन । यऽ यि`�ाल141 । अकoवxय oवदाचिरतमका oियतम । सरिस जातः सरिसजः कमलः । हल�ाxqÆाः

139 AK 1.7.477 (with variants)

140 See *n. 113.

141 लोक P.

42

Page 43: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

स±ायािमित142 सqƵक । अ.ारप¿वदाचिरतम.ारप¿ाियतम । अलातवदाचिरतमलाताियतम ।

अ�oZल^ाsमलातम[17r]�त । त त¶म । ब�ाया बधिहÞा oसयाथा oना य ित कोप इित143 चतथ� । स िस�ः । खµ

वाÐालकार । िनषधवाÐालकारिज±ासाननय खि¸lमरः144 । कोऽ²|तोऽमतमयोऽमतrvपः । ताि² मयट ।

अधनदानीम । िवषा�ा िवषrvपः । जातः ाqः । �ा िधिगित िध°योग िTतीया । अबलlनना�िन बलाभावो fोlत ।

िविनय oदौिव oशषण िनय oि� िनग oG,ौिण यcा सा ॥६७॥

अथ धीराधीरा मåा यथा साध oिमित ।

साध� मनोरथशतtव धत o का�ा

सव िzता मनिस किऽमभावरÆा ।

अ`ाकमिt न कि­िदहावकाश-

t`ा^त चरणपातिवडOनािभः ॥ १.६८ ॥

ह धत o सव का�ा मनोरथशतः साध� तव मनिस िzता । 145अतtामव याहीित वाÐसमािqः । िकभता । किऽमभावरÆा । इह न

चा`ाक कि­दवकाशोऽिt । त`ा(रणपातिवडOनािभः कतम । इह मनिस ॥ साध� सह । किऽमभाव रÆा रमणीया । इह

मनिस । अवकाशः काशः । कत Rथoम । अcा एवोदाहरणम%लनीलमणौ यथा ।

गोपÎन?न न रोदय यािह यािह

सा त िवधाcित #ष Lदयािधदवी ।

�QौिलमाÅLतयावकपªमcाः

पादTय पनरनन िवभषयाf ॥ इित146

142 P 6.3.9.

143 P 1.4.37.

144 AK 3.3.887.

145 Pu adds here: अतो मा न रोदय (see the UNM citation below).

146 UNM 5.40.

43

Page 44: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सवo एव रसो^ष´ मåायामव यÏत147 । यदcा वत oत R�ा मौ°åाग6योf oितिरlऽव 148। िकच । धीरािदभदः rीयाया

एव न परकीयाया इित ाचीनलखनमा±ामाऽम । धीर�मधीर� त�भय वा मानिनयतम । परकीयाया मान­दषामावयक�ात ।

मान­ न परकीयाया (18v) इित व�मशÐ�ािदित रसम¿रीकारो�ः149 ॥ ६८ ॥

अथ गAा लÖायितिरित ।

लÖायित: गAा cाxमtरतकोिवदा ।

आबा�नायका बाढ िवराजिTमा यथा ॥ १.६९ ॥

लÖायित: गAा cात । िकभता । समtरतकोिवदा । पनः िकभता । आबा�नायका । पनबा oढ िवराजिTमा । यथित

िनदशoनम । लÖा ाqायित#nरकालो[17v]िचतवयःकौशल यया सा । उnरः काल आयितिरlमरः150 । समtष रतष सरतष

कोिवदा वीणा । आबा�ोऽलकितलकिवरचनिवपरीतनख[तसरतब¨ािदिभना oयको यया सा । त�� सगीतरहc151 ।

धनव oóीसम का� क�ा दsिनजाधरा ।

िवपरीतरत धn रागादाबा�नायका ॥ इित

बाढमlथ oम । िवराज� िवमा यcा सा ॥६९॥

सगीतदामोदर गAा सqधा ।

`रा¨ा गाढता#7या समtरतकोिवदा ।

भावोuता दरोीडा च7डाबा�नायका ॥ इित152

तऽ लÖायितः गAा यथा सयिमित ।

सय पªिजनी मणाललितकामादाय यcाः ियो

हार म क#त पयोधरतट lमतारा#चम ।

147 M Ìयत.

148 UNM 5.42 (with variations).

149 RM p. 14 (with variations).

150 AK 2.7.990.

151 The work is unknown.

152 SamD pp 11-12. The verse is *also found in SD 3.60 (with v.l. in pāda d)

44

Page 45: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ब¨क च तदतदािल िवदलfnन सीमि�त

सवा oशािविजगीषप×धनषो बाणिौय धाcित ॥ १.७० ॥

ह आिल सय पªिजनी ियो वóभो यcा मणाललितकामादाय म पयोधरतट हार क#त । िकभत हारम । lमतारा#चम । च

पनरतिTदलç¨क तfnन सीमि�त सxवा oशािविजगीषप×धनषो बाणिौय धाcतीlhयः ॥ आिल सिख । आली सखी

वयcा चlमरः153 । सा िस�ा । पªिजनी पिIनी । निल©ा त िविसनीपिIनीमखा इlमरः154 । निल©ा कमलtO । ियो

वóभः । यcाः पªिज©ाः । मणालc िबसc । लितका लतव लितका rाथ� कः ताम । यTा मणालvपा या लितका ताम ।

आदायित दोऽवख7डन इlc धातोÅoिप (19r) । म मम । पयोधरतट tनतट । क#त रचयतीlथ oः । lमा नवीना वषा o¶ो

िविनसता इlथ oः । याtारा न[ऽािण तTिMाि�य oc स तम । lमोऽिभनवो नRो नवीनो नतनो नव इित । न[ऽम[ भ तारा

तारकाऽ²ड वा ि®यािमlमरः155 । िवदल[रç¨क र�प×िवशषः । ब¨को ब¨जीवः cािदित िव�ः156 । यç¨क तन

ियण सी[18r]मि�त सीम� कतम । सीम� इlऽ शक\ािदष परvप वा�म 157 । सीमि�त इlऽ ताराकािद¶ इतच 158 ।

सवा o­ ता आशा­ित । आशा िदश­ित ता िवशषण जतिमSिव oिजगीषः स चासौ प×धhित स सवा oशािविजगीषप×धhा

कामtc बाणिौय शोभाम । धाcित धिरयÞित ॥७०॥

अथ समtरतकोिवदागAोदाहरण यऽित ।

यऽ rदलवरल िवµिलतRा oµ²त च?न

rG?मoिणत­ यऽ रिणत िनöयत नपरम ।

यऽाया,िचरण सवoिवषयाः काम तदकामता

स9txरत भणािम रतय शषा त लोकिzितः ॥ १.७१ ॥

ह स9ः तxरत रतय भणािम शषा त लोकिzित: । यऽाल िवµिलतः rदलव­?न Rाµ²त । यऽ च rG?मoिणत रिणत

नपर िनöयत । यऽ काम यथा cाnथा सवoिवषया अिचरण तदकामतामाया�ीlhयः ॥ सरत बीडाम । रतय सखाय । भणािम

153 AK 2.5.551.

154 AK 1.10.595.

155 AK 3.1.157 and 1.3.217.

156 VP* ; = AK 2.4.242.

157 Kāśikā on P 6.1.94.

158 P 5.2.36.

45

Page 46: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कथयािम । भण शð । यऽ यि`�रत । िवµिलत­Mलः । rदलवः rदकिणकािभः । लवलशकणा इlमरः159 । मिणत

रितकिजतः । मिणत रितकिजतिमlमरः160 । रिणत शðायमानम । नपर म¿ीरम । िनöयत आGाfत । öङ अपनयन ।

पादा.द तलाकोिटम o¿ीरो नपरोऽि®याम 161 । हसकः पादकटक इ]^मरः । सव� च त िवषया­ित । अिचरण शीयम । तc

सरतc । एकामतामकrvपताम ॥७१॥

अथाबा�नायका गAा यथा rा(19v)िमिuित ।

rािम�.रयालक सितलक भाल िवलािस�#

ाणश ऽिटत पयोधरतट हार पनय´जय ।

इláा सरतावसानसिखता सपण oचिानना

Ýsा तन तथित जातपलका ा[18v]qा पनम´हनम ॥ १.७२ ॥

ह rािमuलक भ.रय । ह िवलािस�ाल सितलक क# । ह ाणश ऽिटत हार पनय´जयláा सपण oचिानना पनम´हन ाqा ।

िकभता । सरतावसान सिखता । तन तथित Ýsा पनय oथा जातपलकlhयः [॥] rािमu�य� । अलक चण oक�लम ।

अलका­ण oक�ला इlमरः162 । भ.रय किटलय रचयित वा । भाल ललाट । सs ितलकम । ाणश जीवश । योजय सयोजय ।

यिजय´ग । सपण oचÎवदानन यcाः सlनन घ_टाभावो 9©त । मोहन मोहम । सरतcावसानऽ� । सिखता सख

सजातमcाः सा । तदc सजात तारकािद¶ इतच 163 । तन िवलािसना । तथा तन कारण । कारवचन थाल 164 ॥७२॥

अथ िवराजिTमागAोदाहरण मधरवचनिरित ।

मधरवचनः सभ.ः कता.िलतज oन-

रलसविलतर.©ासम oनोभवब¨िभः ।

असकदसक[ारjाररपा.िवलोिकत-

159 AK 3.1.126.

160 AK 1.6.395.

161 AK 2.5.748-749.

162 AK 2.5.721.

163 P 5.2.36.

164 See P 5.3.111.

46

Page 47: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ि®भवनजय सा पMषोः करोित सहायताम ॥ १.७३ ॥

सा पMषोः िऽभवनिवजय सहायता करोित । कः । सभ.म oधरवचनः । पनः कः । कता.िलतज oनः सहा.©ासः ।

िकभतर.©ासः । अलसविलत: । पनः कः। असकदसकदपा.िवलोिकतः । िकभतरपा.िवलोिकतः । jारjारः । िकभतरतः।

मनोभवब¨िभः ॥ सा नाियका । पM इषवो बाणा यc स पMषः कामः ।

उQादनो मोहन­ तथा हरण िव�ः ।

शोषण मारण चव पM बाणा मनोभवः ॥ इित165

िऽभवनc जय िवजय । भ.ः सह वत oमानाः सभ.ाtः । मधर सरस ±य rा�©िप म(20r)नोहर इित धरिणः166 । कतािन

या©.िलतज oनािन तः । त[19r]जoन छोिटकाf.िलकरणम । अ.ाना करचरणभजो#व[ःzलादीना ©ासिव o[पः ।

अलसोऽ.मोटनािदब o िवशषtन विलतः सभ�ः । असकदसकTार वारम । अथ वा । अलसविलतरपा.िवलोिकतिरित योÏम

। तऽालस आलc तन विलतः सय�ः माितशयिß°धिरlथ oः । अपा. नऽयोर�tmवoकिवलोिकतरवलोिकतः ।

jारjारद�घ oतरिरlथ oः । मनोभवः कामtc ब¨िभः सहायकत oिभः ॥७३॥

अथ रताकलगAा दशoयित िनराकलित ।

िनराकला रतावषा िवतीव िया.क ।

कोऽय काि` रत िक वा न विn च रसाfथा ॥ १.७४ ॥

एषा रतौ िया.क िवतीव िनराकला । च पनः कोऽय काि` िक वा रत रसाu विn [॥] एषा गAा । रतौ बीडायाम । ियc

वóभc । अ.मवा.क rाथ� कः । Ýशित सतीlåाहारः । िनर�रामाकला िनराकला । िवतीव िन×त�ीव ।

इवशðोपादाना��[ायमलकारः । त�� दि7डना167 ।

म© शª ीव ायो ननिमlवमािदिभः ।

उ�[ा RÏत शðिरवशðोऽिप ताÌशः ॥ इित

रसािदित रितसखात । यथाह भरतः168 ।

165 *Untraced.

166 Dharaṇi*

167 KĀ 2.234.

168 DRA p. 98 (with variants; = Amaruśataka 101), cited as an example of ratapragalbhā.

47

Page 48: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

का� तÔमपागत िवगिलता नीवी rय ब¨ना-

Tासो िव¡थमखलागणधत िकिचिuतO िzतम ।

एतावxिख विI कवलमह तcा.स. पनः

कोऽसौ काि` रत च कीÌशिमित rÔािप नव `ितः॥

रतः पवा oवzय सिचता ।

*ऽÂद.169 jरT[ो िवकसQखपªज ।

िनमीलuयन नी[19v]िवनािभशिथÅमव च ॥ इित170

यथा तामवोदाहरित ॥७४॥

ध©ाtा इित ।

ध©ाtाः सिख योिषतः ियतम सवा o.ल~ऽिप याः

ाग6 थयि� मोहनिवधावालO धय� महत ।

अ`ाक त तदीयपािणकमलऽ²Qोचयlशक

कोऽय का वय(20v)मऽ िक न सरत rÔािप नव `ितः ॥ १.७५ ॥

ह सिख ता योिषतो ध©ा या मोहनिवधौ सवा o.ल~ऽिप ियतम मह�य oमालO ाग6 थयि� । अ`ाक त

तदीयपािणकमलऽशकम²Qोचयित सित कोऽय का वय िक न सरतमऽ rÔािप `ितः नव जायत [॥] ध©ाः कताथा oः । या

योिषतः । मोहनिवधौ सरत । ाग6 गA�म । थयि� िवtारयि� । तcद तदीयम । तदीय च तmािणकमल च ति`न

। अशकिमlनन नीवीमिø9 o©त ॥७५॥

मानवnः गAािप िऽधा धीरािदभदतः । इयाt िवशषः गAायाt धीराया रतौदcमधीरायाt तज oनताडनािद धीराधीराया

रतौदाc तज oनताडनािदक कोपc काशाक । तदव दशoयित । तऽ धीरा गलभा कतदोषऽपीित ।

कतदोषऽिप सा धीरा ति`uािियत #षा ।

आकारसवित चािप क�ोदाt रतौ यथा ॥ १.७६ ॥

169 Pu ऽटl॰ M ऽÂ,॰

170 *Untraced.

48

Page 49: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सा धीरा या ति`�तदोषऽिप #षािियत । च पना रताव²ाकारसवित क�ोदाt । #षा बोधन । आिियत आदर करोित । रतौ

सरत । आकारcाकतः । सवित गोपनम । उदाt उदासीना ित�ित ॥७६॥

यथा ति`[20r]uािियत #षित तामव धीरगAा दशoयuव तcा उnममानमिप दशoयित यTाच इित ।

यTाचः चरोपचारचतरा यxादर �रतः

l�ानिमद rहtिनिहत यि|uम²ासनम ।

उmयािम यदवमव च मÄÌoिs सखीसमख³

तGª तव पªजाि[ बलवा�ोऽ²सादो मिय ॥ १.७७॥

ह पªजाि[ तव मिय कोऽिप बलवानसादः । तGª य�चरोपचारचतरा वाचः । यõरतः सादर l�ानम ।

यि|uमपीदमासन rहtिनिहत । य(वमव मÄः सखीसमख³ Ìिs पयािम [॥] असादोऽसu(21r)ता कोप इlथ oः ।

तn`ात । चरोऽिधको य उपचार उपचरण ति`Mतराः पटवः । rहtन िनिहतमिप oतम । एवमव यथा वाग�ानासनाप oणािन

। मÄवा oर वारम ॥७७॥

अथ रताव²दाt इित तामव धीरगAा दशoयuवासाåमान दशoयित यmािणिरित ।

यmािणन o िनवािरतो िनवसनमिø समaøय-

bभदो न कतो मनागिप मÄय oc7-मानऽधर ।

यिuःशªिमवािप oत वपरहो पlः समािल.न

मािन©ा किथतोऽनकलिविधना तनव म©म oहान ॥ १.७८ ॥

मािन©ाtनवानकलिविधना महाQ©ः किथतः । यिuवसनमिøसमaøयÁािणिन oवािरतो न । यQÄः ख7-मानऽधर

मनागिप भदो न कतः । यिहः171 पlः समािल.न िनःशªिमव वपरिप oतम ॥ म©ः[20v] कोपः। यfतः । िनवसन नीवी तc

मिøम । समaøयQोचयन । िनवािरतो न िनिष�ो न । मनागपीषदिप । वोभ�दो भदः । स त सगीतरØाकर सqधा पिMतः

। तfथा ।

सहजा पितता ि[qा रिचता किMता तथा ।

भकटी चतरा चित ो�ा ः सqधा बधः ॥

171 A remarkable slip (the word is अहो; there is no v.l. रहः, and in any case the sandhi would be false).

49

Page 50: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

rाभािवकी cाxहजा भाव¼किटल¼सौ ।

पितता cादधो याता सिTतीयाथवा बमात ॥

आ[प िव`य हष� रोषऽसयाजगÜयोः ।

हास याण च पितत िवधीयतामभ वौ ॥ इlािद172

अ©ासामिप ल[णािन तत एव ±ातRानीित । रह एका� रतौ वा । रहो गk रतावपीित कोषः ॥७८॥

अथ मåाधीरगAयोलo[ण मåित ।

मåा ितिभन�न सोó7ठ साधभािषतः ।

अधीरा प#षः हि� सतÏo दियत यथा ॥ १.७९ ॥

मåन सोó7ठ यथा cाnथा साधभािषतः ितिभनिn । अधीरा दियत प#षः सतÏo हि� [॥] मåा मåा गAा । भीमो

(21v) भीमसनविदित । एन दियतम । सोó7ठ सोपहासम । सोóठन त सो�ासिमlमरः173 । साधभािषतम oनोहरवचनः ।

भािषत वचन वच इlमरः174 । ितिभनिn िनवारयित । अिधरा अधीरा गAा । दियत का�म । प#षिन o�रटरवचनः । सतÏo

िन�र रोषादधीरा ताडयि�यिमित रसामतिस¨ौ175 । यथित दशoयित ॥७९॥

तऽ मåा गAा कतिमित ।

कत िमÇावादिव oरम िविदत कामक िचरा-

ि�या तामवो(रिभसर यदीयन oखपदः ।

िवलासय o�ाq तव Lिद पद रागबÄल-

मoया िक त कl ीवमकिटलाचारपरया ॥ १.८० ॥

ह कामक िचरािTिदत िवरम । िमÇावादः कत । तामव ियाम(रिभसर यnव Lिद यदीयिव oलासन oखपदः ाq [21r] पदम ।

िकभतः । रागबÄलः । त मया िक कlम । िकभतया मया । ीवमकिटलाचारपरया [॥] कामक लपट । िचराि(रकालतः ।

172 SR 7.432-435, v. 4 p. 150-151 (with variants; *NŚ 8.126 suggests deeper problems, e.g., utkṣepo and pātanam).

173 AK 1.6.395.

174 AK

175 UNM 5.57.

50

Page 51: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िविदत ±ातम । िवरम rG? बीडयlथ oः । कत Rथoम । उ(ः Ýsम । अिभसर गG । यfतः । यcा इमािन यदीयािन

तिव oलासः बीडाvपः । रागो िवषयGा तऽ बÄलरिधकः । त तव । िक कl काय oम । ीव िनि­तम । अकिटल: सरलो य आचार

आचरण तmरया । सरला�ःकरणयlथ oः । आचारः सिHयाया cाQ.लRवहारयोिरित Rोमदीिपका176 ॥८०॥

अथाधीरा गAा सा बाढिमित ।

सा बाढ भवति[तित िनिबड सयÆ बा2ोः ॐजा

भयो ि#िस ता शठित प#ष िनभ oÚo सतÏo च ।

आलीना पर एव िनöितपरः कोपािणuपर

मािन©ा चरणहारिविधना यानशोकीकतः ॥ १.८१ ॥

मािन©ा कोपादालीना पर एव रणuपर यथा cाnथा चरणहारिविधना यानशोकीकतः । िक क�ा । भवता बाढ सि[तित ॐजा

िन(22r)िबड यथा cाnथा बा2ोः सयÆ । ह शठ भयtा ि#सीित प#ष िनभ oÚo च पनः सतÏo । िकभतः । िनöितपरः ॥

आलीना सखीनाम । पर एवामत एव । नाशोकमशोक करोतीlशोकीकतः। अशोकव[ोऽ²nमनाियकायाः पादन Ýsो िवकचो

भवतीित Gायाथ oः । बाढमlथ oम । सा नाियका । ईि[तावलोिकता । इláा । ॐजा मालया । िनिबड Ìढम । बा2ोभ oजयोः ।

सयÆ ब+ा । शठ धत o । भयः प[21v]नरिप । ता नाियका । प#ष कठोरम । सतÏo तज oन क�ा । तज oन हारः । िनöितपरः

rापराधगोपनपरः ॥८१॥

िक च एकाकारित ।

एकाकारा मता म°धा पनभ o­ यतोऽनयोः ।

अितसÉतया भदः किविभन o दिश oतः ॥ १.८२ ॥

यतो म°धा च पनः पनभ oरकाकारा मतातोऽनयोभ�दः किविभरितसÉतया न दिश oतः । एक एवाकार आकितय oयोः ॥ अऽ

धीराधीरगAाया उदाहरण मøा�रादवग�R यथा रसामतिस¨ौ177 ।

कतागिस हरौ परः jरित त मKलता

ितताडियष#�रा ौिततटािTकÞोmलम ।

176 No work of this name is known.

177 UNM 5.61

51

Page 52: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

न तन तमताडयि^मिप यािह याहीित सा

वlजिन म.ला सिख पर पराMQखी॥ इित

यथा वा रसम¿या oम 178 ।

तÔोपा�मपयिष ियतम वबीकतमीवया

काकRाकलवािच सािचहिसतjज o पोलिौया ।

हt©tकर पनम oगÌशा ला[ारस[ािलत-

ो�ीप�मयखमासल#चो िवjािरता Ìsयः ॥८२॥ इित

एत च धीरािदषCदा िTधा Ïsा किन�ा चlतदाह मåित ।

मåा पनः गAा च िTिवधा पिरिभfत ।

एका Ï�ा किन�ा©ा नायकणय ित ॥ १.८३ ॥

मåमा नाियका पनः गAा णय ित िTिवधा पिरिभfत । एका Ï�ा cा^िन�ा च । णय ßहम । धीरा Ï�ा किन�ा

(22v) च । अधीरा Ï�ा किन�ा च । धीराधीरा Ï�ा किन�ा च । भत oरिधकßहा Ï�ा । भत o© oनßहा किन�ा च ॥८३॥

िकचोपरोधािदित ।

उपरोधाnथा ßहा[22r]xानरागोऽिप नायकः ।

चsत ताः ित ायः कलास कशलो यथा ॥ १.८४ ॥

सानरागोऽिप नायक उपरोधाnथा ßहा�ायtाः ित चsत । िकभतः । कलास कशलः ॥ अनरागण सह वत oत इित ताÌशोऽिप ।

उपरोधा�ठात । ायो बाÄÅन । ताः ित Ï�ाकिन�ानाियकाः ित । चsत चsा करोित । तऽ Ï�ास ßहा^िन�ासपरोधािदित

॥८४॥

यथित मåाÏ�ाकिन�ा दशoयuायकचsामाह �दि[णीित ।

�दि[णी कवलयबि�रlली

#णeÆह तिदित िनमीÅ लोचन ।

178 RM v. 17, p. 18.

52

Page 53: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ततो भश पलिकतग7डम7डला

यवापरा िनभतमचOद.नाम ॥ १.८५ ॥

यवापराम.ना िनभत यथा cाnथाचOत । िकभताम.नाम । ततो भश पलिकतग7डम7डलाम । िक क�ा । इित लोचन िनमीÅ

। इतीित िकम । �दि[णी lिलरित । तदह #णिW । िकभतोऽिलः । कवलयबि�ः [॥] अपरा Ïsाम । तत­Oनात ।

भशमlथ oम । पलिकत ग7डम7डल यcाः सा ताम । इláा । अथ oवशाmरायाः किनsाया [लोचन] । िनिमÅ

rहtनाGाflथ oः। तवाि[णी �दि[णी । अिल oमरः । एlागGित । तn`ात । #णिW #िधरावरण धातः । कवलय

नीलकमल ति`ûि�य oc सः ॥८५॥

अथ rकीयामाह सपnौ चित ।

सपnौ च िवपnौ च मरण च न मMित ।

या rीया ता ित म जायत प7यकािरणः ॥ १.८६ ॥179

या सपnौ च पनिव oपnौ मरण च न मMित सा rीया ता ित प7यकािरणः म जायत ॥ सपnौ सपिद । िवपnौ िवपिद । न मMित

न lजित । rीया rकीया । ता rीया । प7यकािरणः प7या�नः । म ß(23r)हः । जायत भवित ॥८६॥

अथ परकीया दशoयित ।

अ©दीया िTधा ो�ा क©ोढा चित त ि[22v]य

दश oनाfवणाTािप कामात� भवतो यथा ॥ १.८७ ॥

अ©दीया िTधा ो�ा क©ोढा चित । त ियदशoनाTा ियौवणा^ामात� भवतः ॥ अ©cयम©दीया परकीयlथ oः ।

रागणवािप oता�ानो लोकय°मानपि[णा । धम�णाrीकता याt परकीया भवि� ता इित रसामतिस¨ौ180 । िTधा िTकारा । त

क©ोढ । अनढाः क©काः ो�ाः सलdाः िपतपािलताः । सखीकिलष िवॐÖाः ायो म°धा गणािhता इित तऽव181 । ऊढा

पिरणीता यथा तऽव ।

गोपR oढा अिप हरः सदा सभोगलालसाः ।

179 The commentary on this v. is lacking in M.

180 UNM 3.16.

181 UNM 3.33.

53

Page 54: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

परोढा वóभाtc ोजनाय´ऽसितकाः ॥ इित182

िक च Guकामता183 kऽव िवराजत। उ� चाऽव ।

वामता �लoभ� च ®ीणा या च िनवारणा ।

तदव पMबाणc म© परममायधम ॥ इित184

यऽ िनषधिवशषः स�लoभ� च यQगा[ीणाम । तऽव नागराणा िनभ oरमासdत Lदयिमित िव@गqसिहताया च185 ॥८७॥

यथा ियदशoन क©ाया उदाहरण िकमपीित ।

िकमिप लिलतः िß°धः िकिचि^म²ितकिMतः

िकमिप विलतः क?प�ष�सि|िरव[णः ।

अिभमतमख वी[ा चब नवा.नया तथा

कलनकशलोऽ²ालीलोको यथाित[23r]िविसि`य ॥ १.८८ ॥

नवा.नय[णरिभमतमख तथा वी[ा चब यथा कलनकशलोऽ²ालीजनोऽितिविसि`य । कथभतरी[णः । िकमिप लिलतः पनः

िकिचिh°धः पनः िकम²ितकिMतः पनः िकमिप विलतः । िकभतिरव । क?प�ष�सि|िरव[णः Ìिsभदः [॥] अिभमतc

ियc मखम । वी[ा चब इती[ दशoनाªनोयिरित धातोः कमoिण योगः । कलन Lदयिनिहतभावािभायवदन तऽ कशलः ।

अितिविसि`यऽितिव`य ाप । िवपव oि`(23v)ङ ईष�सन धातिव o याथ oः । तानव Ìिsभदानाह ।

िकमपीlननािनव oचनीय�म�त । लिलतलoिलता Ìिsरऽ यथा सगीतरØाकर ।

मधरा किMतापा.ा स[पा ि`तािhता ।

मQथोQिथता Ìिsलoिलतlिभधीयत 186 ॥

182 UNM 3.36.

183 Read ॰कािमता? See 2.42।

184 ŚT 2.41.

185 See UNM 3.20.

186 SR 7.419 (v. 4, p. 147). Compare NŚ 8.76.

54

Page 55: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अपा.ौ नऽयोर�ािवlमरः187। नवा.ना�ाि^िचिh°धः । िß°धा Ìिsय oथा ।

िवकािसिß°धा मधरा चतर िबती वौ ।

कटाि[णी सािभलाषा Ìिsः िß°धािभधीयत 188 ॥

चतरा य oथा ।

सिTतीयाÔकÝ?ादायता मøरा भवत ।

चतरा #िचर Ýश� -.ार लिलत च सा ॥ इित189

कटा[ा िवf� यcाः सा कटाि[णी । कटा[ोऽपा.दशoन इlमरः190 । कटा[ल[ण यथा सगीतशा® ।

य¤तागतिवौाि�व!च#ण िववत oनम ।

तारकायाः कलािभ±ाt कटा[ च[त॥ इित191

अितकिMतिरl[23v]ऽ किMता Ìिsय oथा ।

िकिच( िMतािन cः पÉामािण पटाविप ।

सÆi किMता तारा तदा ÌMिMतो�त192 ॥

विलतिरlऽ का�ा Ìिsय oथा ।

आिपब�ीव Ìय या सिवकासाितिनम oला ।

स[पकटा[ा सा का�ा मQथविध oनी193॥

अथवा िनकिMता Ìिsः ।

187 AK 2.5.717.

188 SR 7.374-375 (v. 4 pp. 139-140).

189 SR 7.439 (v. 4 p. 153).

190 AK 2.5.717.

191 SR 7.384 (v. 4 p. 136; comm. ad loc reads तारकयोः for तारकायाः).

192 SR 7.414 (v. 4 p. 145).

193 SR 7.383 (v. 4 p. 136).

55

Page 56: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कवला सिTतीया वा म�भ.ा िनकिMता ।

मो&ाियत क&िमत िवलास िकलिकिMत194 ॥

तऽ मो&ाियतािदल[ण रसामतिसनधौ यथा ।

का�`रणवाता oदौ Lिद त|ावभावतः ।

ाकÂमिभलाषc मो&ाियतमदीय oत 195 ॥

tनाधरािदमहण L�ीताविप स मात ।

बिहः बोधो Rिथतव�ो� क&िमत बधः196 ॥

गितzानासनादीना मखनऽािदकम oणाम ।

ता^ािलक त विशé िवलासः ियस.जः197 ॥

गवा oिभलाष#िदति`तासयाभयबधाम ।

सकरीकरण हषा o��त िकलिकिMतम ॥ इित198

क?प ocषवो बाणाtा�सि|िरवlऽ हाcा Ìिsय oथा (24r) ।

िकिचद�ःसमािवsिविचऽा�तारका ।

आकिMतपटा म?मåतीोतया बमात ।

िव`ापनऽिभनतR हाcा Ìिsः शcत199 ॥८८॥

अथ ियौवण तcा एवोदाहरण निशमFित ।

िनशमF बिहम oनोरम rरमि[s तथापरा यथा ।

194 SR 7.437 (v. 4 p. 152).

195 UNM 11.47.

196 UNM 11.49.

197 UNM 11.31 (v.l. -jam).

198 UNM 11.44.

199 SR 7.385-6 (v. 4 p. 136).

56

Page 57: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ितलमाऽकम²भu िह ौवण?ीवरलोचना�रम ॥ १.८९ ॥

अपरा बिहम oनोरम rर िनशमF तथि[s यथा ौवण?ीवरलोचना�र ितलमाऽकमिप न kभत [॥] अपरा

ियौवणजिनतकामाता o । िनशमF ौ�ा । तथा तन कारण । कारवचन थािलित सऽम 200 । ऐि[sावलोिकतवती[24r] । यथा

यन कारण । ौवण कण� । यिद?ीवर नीलकमल लोचन च तयोर�र मåम । इ?ीवर त नीलऽि`िनlमरः201। ितलमाण

ितलमाऽम । माण Tयसkदplमाऽच इित सऽम 202 । ितलमाऽमव ितलमाऽक rाथ� कः । उभयोः समानवण o�ादकमव

जातिमlथ oः । िनशमFlाfजनिनपfपय o�203 मो&ाियत नाम हावो दिश oतः।

िनिव oकारा�क िचn भावः थमिविबया204 ॥

भावादीष�काशो यः स हाव इित कÇत205 ॥ ८९ ॥

अथ ियदशoनादिधगतरितसखा परवध दशoयuाह कcाि­िदित ।

कcाि­xभग इित ौति­र य-

t ÌPािधगतरतिन oम�िलता#ाः ।

िवÝ? वपरवलोÐ सौिवदóाः

सतपिव oधरिधयो िनशा�व9ाः ॥ १.९० ॥

सौिवदóा िनशा�व9ाः वपरवलोÐ सतपः । िकभत वपः । िवÝ?म । िकभताः सौिवदóाः । िवधरिधयः । िकभतायाः

िनशा�व9ाः । कcाि­ि�यः सभग इित यि­र ौतt ÌPािधगतरतः पनिन oमीिलता#ाः । सौिवदóाः कMिकन इlमरः206।

िनशा�व9ा अवरोधव9ाः । िनशा�व मसदनिमlमरः207। सतपः सतqाः । तप स�ाप । िवगतः Ý?ः Ý?न यc

200 P 5.3.23.

201 AM 1.10.592.

202 P 5.2.37.

203 ŚT 1.98

204 UNM 11.6, compare SD 3.93.

205 UNM 11.9, compare RS 1.193

206 AK 2.7.948.

207 AK. 2.2.49 (with variants).

57

Page 58: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तिu­sिमlथ oः । िवधरा िव¯वा धीय�षा त । िचर (24v) िचरकाल । त ियम। अिधगता ाqा रितः सख यया सा तcाः ।

सखािuमीिलतऽि[णी यया तcाः ॥९१॥

अथ ियसौ?या oिदौवणजिनतरित परवध दशoयित काय�ित।

काय oजागरसतापा©ः करोित ौतोऽ²लम ।

तमव �लoभ का� चतः क`ािõÌ[स ॥ १.९१॥

ह चतः क`ाnमव का� िदÌ[स । िकभतम । �लoभम । य ौ[24v]तोऽ²ल काय oजागरसतापा�रोित ॥ चतः Lदय ।

क`ा�तोः । िदÌ[स िsिमGिस । यः का�ः । अलमlथ oम । काय� कशता । जागरो जागरणम । सÆ�ापः सतापः सतिqः

॥९२॥

इदािन दशoनौवणयोिव oशषमाह सा[ािदित ।

सा[ाि(ऽ तथा rÕ तc cाõशoन िऽधा ।

दश काल च भmा च ौवण तc तfथा ॥ १.९२ ॥

तc दशoन िऽधा सा[ाõशoन िचऽ दशoन rÕ दशoन चित । तथा तc ौवण च । दश ौवण काल ौवण भmा ौवण चित ।

सा[ा�l[ । िचऽ प&ादौ । दश सौधमधगीतािद208दश । काल वस�ादौ । भmा वाग.िवलासमाधया oम । तfथा तõशoन ौवण

च यथोदाहरित ।

तऽ सा[ाõशoन सlिमित ।

सl सि� गह गह ियतमा यषा भजािल.न-

RापारोGलदGमोहनजला जाय� एणीÌशः ।

या�ोऽ²परोऽयमऽ िनयत Ìs च यि`hपः

rदोd�णक¥सा9समखः ाÕोित कािचõशाम ॥ १.९३ ॥

अथ oवशाxखीlåहारः । ह सिख गह गह ियतमा सि� सl यषा भजािल.नRापारोGलदGमोहनजला एणीÌशो जाय� ।

च पनरऽाय िनयत कोऽ²परः या©ि`ns rदोd�णक¥सा9समखः वपः कािचõशा ाÕोित ॥ यषा ियतमानाम ।

भजािल.नRापार#GलदG rG मोहन च जल या¶tाः । य(25r)ि` यिस । Ýsम©त ॥९३॥

208 सौधमतािद॰ Pu (but compare ŚT 1.96).

58

Page 59: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िचऽदशoन यथा िचऽिमित ।

िचऽ िचऽगतोऽ²ष ममािल मदनोपमः ।

समQÅ बलाódाम 7ठयित मानसम ॥ १.९४ ॥

ह आिल िचऽमष मदनोपमि­ऽगतोऽिप बलाódा सम[25r]QÅ मम मानसम 7ठयित ॥ िचऽमा­य oम । मदनन

कामनोपमीयत सः । सÆगQÅोmाf । उ^7ठ करोl 7ठयित ॥९४॥

rÕदशoन यथा म°धित ।

म°धा rÕ उपागत ियतम तmािणसÝशoना-

िोमाMािMतया शरीरलतया सस� कोपाि^ल ।

मा मा वóभ सÝशित सहसा श© वद�ी मÄः

स9ा नो हिसता सिच�मसकxशोिचता lत ॥ १.९५ ॥

म°धा rÕसमागत ियतम िकल कोपा� वóभ मा मा Ýशित मÄः सहसा श© वद,तः स9ा [नो] हिसता lतासकxस�

सिच� यथा cाnथा शरीरलतया सशोिचता । िकभतया शरीरलतया । तmािणसÝशoनािोमाMािMतया [॥] श©मकारणम ।

lत पनः । सस� िवचाय o । सशोिचता शोक कािरता । तc ियतमc पाणः सÝशoनािोमाMो रोमो¤मtनािMतया ाqया ।

Ýsम©त ॥९५॥

अथ सौधािददश ियौवण यथा jारित ।

jारjर�दीप सौध मध सोmल च कलगीतम ।

ियसिख सकलिमद तव िवफल यिद नो भवxोऽऽ ॥ १.९६ ॥

ह ियसिख तवद सकल िवफल यfऽ स नो भवत । िकिमदम । सौधम । िकभतम । jारjर�दीपम । पनः सोmल मध

कलगीत च ॥ अऽ दश । स वóभः । सधया चण�न रिचत सौध धवलगहिमlथ oः। jारोऽिधकः jर दीपो यि`tत ।

उmलन�लकमलः सह वत oत इित । मध कादOरीभितक मादक वt । मध मf मध [ौि मध प×रस तथित िव�ः209 । कल

मनोहर गीत गानम ॥ ९६ ॥

काल ि(25v)यौवण यथा िवकसतीित ।

209 VP*

59

Page 60: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िवकसित क[25[v]रविनकर सरित च सरसीसमीरण सतन ।

चOlOरिम?ौ तव तन िवना रितः कीÌक ॥ १.९७॥

ह सतन तन िवना तव रितः कीÌक । िक210 सित । करविनकर िवकसित । च पनः सरसीसमीरण सरित सित । पनिर?ावOर

चOित सित ॥ स� शोभना तनय ocाः सा सतनः तcाः सबोधन ह सतन । रितः बीडा । कीÌक कीÌशी । करवाणा कमदाना

िनकर समह । िसत कमदकरव इlमरः211। िसत श ोmल । सरसी सरtxOि¨िन वायौ सरित गGित ।

पIाकरtडागोऽ®ी कासारः सरसी सर इlमरः212 । समीरमा#तम#त जग�ाणसमीरणा इित213 । अOरमाकाशम । अOर

Rोि¦ वाससीlमरः214 । चOित Ýशित सित ॥९७॥

अथ भmा तfवण यथाजनिनिरित ।

अजनिनरt Ìशोt कचयोरभविनरल भवत 215

यिद Ìयत न स यवा िनभ oरमािलmत नो वा ॥ १.९८ ॥

स9ि�ः । त Ìशोरजनिनरt कचयोरभविनरल भवत यिद स यवा न Ìयत वा िनभ oर यथा भवित नािलmत [॥] न

जनिनरजनिनज oQाभावः । जनज oननजQािन जिन#mिn#|व इlमरः216 । न भविनरभविन#m�भावः ॥९८॥

अथ क©ोि� दशoयित िsिमित ।

िs व� च नो क©ा र�ा शpोlम jटम ।

पय�मिभजÔ� िविव�ऽिप िया यथा ॥ १.९९ ॥

र�ाऽिप क©ा िविव�ऽिप पय�मम िया jट िs न शpोित पनरिभजÔ�मम jट व� न शpोतीlhयः । चशðोऽऽ

नानाथ� । र�ानरािग7यिप । िविव� एका� । अम ियम । िया लdया । jट कटम । न शpोित न समथा o । अिभ सवoतो

210 Sic.

211 AK 1.10.592.

212 AK 1.10.572.

213 AK 1.1.145.

214 AK 3.3.724.

215 G (like KM) omits म°ध at the end of pāda b, which makes the meter udgīti.

216 AK 1.4.312.

60

Page 61: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

जÔ� भाषमाणम । यथित िनदशoनम ॥९९॥

कामिमित ।

काम न पयित िदÌ[त एव भ¦ा

नो(26r)�ािप जÔित िवव[ित चादरण ।

लdा`रRितकरण [26r] मनोऽिधनाथ

बाला रसा�रिमद लिलत िबभित o ॥ १.१०० ॥

बाला मनोऽिधनाथ लdा`रRितकरणद लिलत रसा�र िबभित o । िकभता बाला । काम यथा cाnथा न पयित िकत िदÌ[त

एव । च पनभ o¦ादरणो�ािप न जÔित िकत िवव[ित ॥ मनसोऽिधनाथ rािमिन । लdा`रयोR oितकरो िमौण तन लिलत

लिलता9म । लिलतल[ण यथो%लमणौ ।

िव©ासभि.र.ाना िवलासमनोहरा ।

सकमारा भवfऽ लिलत त�दीिरतम 217 ॥

सगीतदामोदरऽिप ।

नऽिविबयाशाली सकमारिवधानतः ।

हtपादा.िव©ासt#7या लिलतो मतः218 ॥

िदÌ[त िsिमGित । बहोभा oवो भमा तन भ¦ा बÄतया । व�िमGित िवव[ित॥१००॥

अथाcाः मािभR¬पायमाह िव±ातित ।

िव±ातनाियकािचnा सखी वदित नायकम ।

नायको वा सख³ तcाः मािभR�य यथा ॥ १.१०१ ॥

सखी नायक वदित नायको वा सख³ वदित । िकमथ oम । तcाः मािभR�य । िकभता सखी । िव±ातनाियकािचnा [॥] तcा

बालायाः । ¦ोऽिभR�य ाकÂाय । यथित िनदशoनम ॥१०१॥

क7टिकतित ।

217 UNM 11.56

218 SamD p. 6.

61

Page 62: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

क7टिकततनशरीरा लdामकलायमाननयनयम ।

तव कमिदनीव वा;ित नचÎ बाला करÝशम ॥ १.१०२ ॥

ह नचÎय बाला तव करÝश वा;ित । िकभता । क7टिकततनशरीरा । पनः िकम । लdामकलायमाननयना । कव ।

कमिदनीव [॥] क7टिकत पलिकत तन सÉ शरीर यcाः सा । लdया मकलायमान मकलवदाचरत नयन यcाः सा ।

�¤[26v]तिचn�ाíëानvपा नऽलीला नाटयतीlथ oः । चÎप[ करः िकरणः । भानः करो मरीिचः ®ीप सयोद�िधितः

ि®यािमlमरः219 । यथा कमिदनी चÎिकरणÝश� वा;ित (26v) क7टिकततनशरीरािप भवित । चÎिकरणÝश�न िवना

मिितािप भवतीित ॥१०२॥

अथ नायकोि�मदाहरित सतापय�ीित ।

सतापयि� िशिशराश#चो यदत

समोहयि� च िविनिसरोजवाताः ।

यिîfत तनिरय च तदष दोषः

स9ाtवव सतन चरऽपायाः ॥ १.१०३॥

ह सतन यदत िशिशराश#चो सतापयि� च पनः िविनिसरोजवाताः समोहयि� च यिदय तनः िrfत च तnवव स9ा एष दोषः

। िकभतायाः । चरऽपायाः ॥ सतन स?राि. । यf`ात । िशिशराशो­Îc #चो Ïोhाः सताप कारयि� सतापयि� ।

िविनिािन िवकिसतािन यािन सरोजािन तxOि¨नो वाता वायवः । िrfत rदय�ा । िखfत वा ùिचmाठ: । तn`ात ।

चरािधका ऽपा लdा यcा तcाः । अिधकलdा�ाncाः सभाषणमिप �लoभिमित चÎÏोhादीना सतापजनक�िमित

ताmया oथ oः ॥१०३॥

क©ायाः rvप दय�दानीमढा दशoयlपय�िमित ।

अपय� च सा का� jािरता[ी िनरी[त ।

�रादालोकयlव सख³ rजित िनभ oरम ॥ १.१०४ ॥

सापय�मिप का� jािरता[ी सती िनरी[त । अ²थ� च । �रादवालोकयित ति`न । िनभ oर यथा cाnथा सख³ rज[27r]ित

[॥] jािरत कािशतऽि[णी यया सा । rजlािल.त । Ýsम©त ॥१०४॥

अिप च िनिन oिमnिमित ।

219 AK 1.3.246.

62

Page 63: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िनिन oिमn हस�ी च सख³ वदित िकचन ।

सRाज स?र िकिच¤ाऽमािवNरोित च ॥ १.१०५ ॥

िनिन oिमn हस�ी च सख³ िकचन वदित । च पनः िकिचxRाज यथा भवित तथा स?र गाऽमािवNरोित ॥ िनिन oिमn

िनNारणम । सRाज सGलम । गाऽ tनाधरकपोला�ािद । आिवरRय कटाथ� । Ýsम©त ॥१०५॥

िक च ।

स9ािदzािपता माला काqािद रच(27r)यmनः ।

चsा च क#त रÆाम.भ.ः शभय oथा ॥ १.१०६ ॥

माला पनः काqािद रचयत । िकभता मालाम । स9ािदzािपताम । च पनः शभर.भ. रÆा चsा क#त ॥ zािपता दnाम ।

शभम oनोहरः । अ.ाना करचरणादीना भ.ा रचनािवशषाtः । अ©rsम । यथित िनदशoनम ॥१०६॥

अपय� च का�िमl� Ýsयlभीित ।

अिभमखगत ति`uव िय बÄशो वद-

lवनतमख त@ीमव िzत मगनऽया ।

अथ िकल वलóीलालोल स एष तथि[तः

कथमिप यथा Ìéा म© कत ौितल_नम ॥ १.१०७ ॥

मगनऽया ति`uव िय बÄशो वदित सित त@ीमव िzतम । िकभत िय । अिभमखगत । अथ िकल स एव वलóीलालोल यथा

भवित तथा कथमिप तयि[तः । अह म© यथा Ìéा ौितल_न कतम ॥ ति`uवित बÄशtन सह िवलिसतिमित ल#त ।

बÄशो बÄवारान । अिभमख [गत] ाq । अथान�र । िकलित िनि­तम । वल�ी सभज�ी या लीला हावभावकटा[ािदvपा

तया लोल चMल यथा cाnथा । ौlोः कणoयोः । ौतव�दc वा । अ©rsम ॥१०७॥

�रादालोकयतीlतõशoयित ितय oिगित ।

ितय o°वित oतगाऽयिsिवषमोTntना[27v]jालना-

ulQौि�कमालया सपलकrदोóस¤7डया ।

�रादव िवलोकयlिभमत तT�दn[ण

�वा oर`रया तया सहचरी गाढ समािलि.ता ॥ १.१०८ ॥

63

Page 64: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तया �रादवािभमत िवलोकयित सित तT�दn[ण यथा cाnथा सहचरी गाढ समािलि.ता । िकभतया तया ।

ितय o°वित oतगाऽयिsिवषमोTntनाjालनाñÂQौि�कमालया । पनः सपलकrदोóस¤7डया । पन� oवा oर`रया ॥ तया

नाियकया । ितय o°वित oता कता या गाऽयिsः गाऽलितका (27v) तया िवषमौ यावTnहtयतौ tनौ ।

शाकपािथ oव�ाQåमपदलोपः । तयोराjालना(ालनाul�ी मौि�कमाला यcाः सा तया । तऽोTnहtयोलo[ण यथा

सगीतरØाकर ।

चतरौीकl पा7योः कतयोह�सप[योः ।

उnानोऽधो ोजlको व[ोऽ©ो याlधोमखः ॥

यदा cाता तदोTnौ तालव�िनvपण ।

तावव तालव�ा9ाववदunकोिवदाः ॥

ाÿखौ हसप[ा9ौ Rाविnपिरवित oतौ ।

जयशð यो�RावTnौ मिनर पर220 ।

यिद िकिचuमQल तज o©ाf.िलऽयम ।

पताकc तदा हt हसप[ च[त ॥ इित221

अनन हtकन जय जयlवािभनयvपणद दिश oत तवो^ष�णा`ाकम² ष o इित । पलकः सह वत oत इित स चासौ rद­ित

तनोóस�ौ ग7डौ कपोलौ यcाः सा तया । �ःखन वाय oत इित �वा oरः ताÌYरः कामो यcाः सा तया ॥१०८॥

िनिन oिमn हसतीlतrsयlिनिमnिमित ।

अिनिमn यिTहसित िनNारणमव यxख³ वदित ।

दियत िवलोÐ तिदय शसित तदधीनमा�ानम ॥ १.१०९ ॥

इय यõियत िवलोÐािनिमn हसित । यिuNारणमव सख³ वदित । एतnदधीनमा�ान शसतीlhयः ॥ यf`ात । दियत

का�म । अनिमn िनNारणम [28r] । तn`ात । तc दियतcाधीन शसित ±ापयित । शसः tतौ tित±ा oपनम ॥१०९॥

िकिच¤ाऽमािवNरोतीlतदिभनयपव oकमाह ा�Þिदित ।

220 SR 7.418-420 (v. 4 p. 60).

221 SR 7.163-164 (v. 4 p. 47).

64

Page 65: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ा�Þ|जमलकाि�लितकामfÆ दोव oóर³

वSmीनपयोधरzलµठQ�ावलीस?रम ।

अ.Åा चल^लापवलयrानोप»त`र

तsाः किMतलोचन िवजयत कणoc क7डयनम ॥ १.११०॥

तsाः किMतलोचन यथा cाnथा वSmीनपयोधरzलµठQ�ावलीस?र यथा cात । अ.Åा कणoc क7डयन िवजयत

(28r)। िक क�ा । दोव oóरीमfÆ । िकभता दोव oóरीम । ा�Þ|जमलकाि�लितकाम । िकभत क7डयनम ।

चल^लापवलयrानोप»त`रम ॥ तsाः तsाmाः । किMतलोचनिमlऽ किMता Ìिsः यथा ।

िकिच( िMतािन cः पÉामािण पटाविप ।

सÆi किMता तारा तदा ÌMिMतो�त ।

अिनsऽसियत तजो�ः[ऽि[Rथास या222 ॥

वSGलmीन सम� यmयोधरzल तऽ µठ�ी नl�ी या म�ावली तया स?रम 223 । अ.Åा करणvपया । िवजयत

िवशषण जयित । िज जय िवपारा¶ा जिरlा�नपदम 224 । दोव oóर³ दोलoताम । ा�Þ�ी ा�भ oव�ी या भजमलc è¨c

काि�ः शोभा तcा लितका लताम । लतव लितका rाथ� कः । चलि� यािन कलापवलयािन कªणािन तषा rानन

शðनोप»त आ»तः `रः कामो यन तत ॥११०॥

स9ािदzािपता माला काqािद रचयिदित दशoयित ॐज इित ।

ॐजोऽवतस रशना च िकिच-

ि�य समालोÐ समासज�ी ।

पनtरा सा सLदो ददाित

l.मावासिमव `रc ॥ १.१११ ॥

सा िय िकिचxमालोÐ ॐजोऽवतस च पनः रशना पन[28v]tरा समासज�ी सLदः `रc l.मावासिमव ददातीlhयः

222 SR 7.414-415 (v. 4 p. 145).

223 M adds: यथा cाnथा.

224 P 1.3.19.

65

Page 66: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

॥ अवतस कणा oभरणम । रशना [िघि7टकाम । अितशयन पनः पनtराम । सÆगासज�ी सuk�ी । सLदः ियc ।

`रc कामc । अ.म. ित l.म । आवास वसितzानम ॥१११॥

चsा च क#त रÆाम.भ.िरित दशoयित Rाज�णित ।

Rाज�णोóिसतद�मयखजाल

RालिOमौि�कगण रमण मदव ।

ऊ9� िमल|जलतावलयपM-

सnोरण Lिद िवशlपरा Rदास ॥ १.११२ ॥

अपरा Lिद िवशती मदव रमण Rदास । कथम । Rाज�णोóिसतद�मयख(28v)जाल यथा cात । पनः कथम ।

RालिOमौि�कगण यथा cात । पनः कथम । ऊ9� िमल|जलतावलयपMसnोरण यथा cात ॥ अपरा नाियका ।

मदवान?नव रमण िय Rदासोदािसतवती । िविशsमा ईषd�ण ज�ा तनोóिसता उ¤ता य द�मयखाः िकरणाtषा जाल

समहो यथा cात । ऊ9� िमल,ौ य भजलत तयोय´ वलयपMः कªणिवtारः स एव सx?र तोरण व?नमािलका यथा

cात ॥११२॥

क©ोढ225 दय�दानीम©ोढा दशoयित अ©ोढित ।

अ©ोढािप करोlतxवoम�तमQथा ।

�रवzा पनः का�मिभयL rय यथा ॥ १.११३ ॥

उ�तमQथा©ोढतदिप सव� करोित । पन� oरवzा सती का� ित rयमिभयL ॥ उ�त उ¤तो मQथः कामो यcाः सा ।

एतmव´�म । अिप िनि­त । �ःखनावzीयत इl�तकाम�ात ।अिभयL िमलित । यिजय´ग । यथित िनदशoनम ॥११३॥

तामदाहरlótित ।

उótािप सखीवचः समिचतामQÅ लdामल

िह�ा भीितभर िनरc च िनज सौभा°य[29r]गव� मनाक ।

आ±ा कवलमव मQथगरोरादाय नन मया

� िनःशषिवलािसवग oगणनाचडामण सिौतः ॥ १.११४ ॥

225 *This makes no sense to me. The division of the parakīyā is into kanyā and ūḍhā (see 1.87, and what is the difference between ūḍhā and anyoḍhā?).

66

Page 67: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ह िवलािसवग oगणनाचडामण मना°मQथगरोरव कवलमा±ामादाय मया नन � सिौतः । िक क�ा । सखीवचोऽ²ót । पनः

समिचता लdामQÅ । पनरल भीितभर िह�ा । च पनः िनज सौभा°यगव� िनरc ॥ िवलािसना कािमना वग oः समहtc

गणना स9ान तऽ चडामण िशरोरØतÅ सकलकामकलाकलापवn�ात । मनागीषत । मQथः कामः स एव

ग#वा oि°वलासभ.कटा[ादीनामपदs�ात । आदाय गही�ा । सिौत आिौतः । सखीना वचो वाÐ तद²QÅ �रीकllथ oः

(29r)। अलमlथ oम । भीतभ oयc भरमािधÐम ॥११४॥

अ©ोढायाtõशoन चsामाह च[िरित ।

च[म�लित सान? िनतOः jरlलम ।

वपत च तनtीो तcाtõशoन यथा ॥ १.११५ ॥

तcाtõशoन सान? यथा cाnथा च[म�लित िनतOोऽल jरित च पनtनtीो वपत ॥ तcा अ©ोढायाtc नायकc

दशoन । मीलित मील मीलन । िनतOः किटप­ा|ागः । प­ािuतOः ®ीकÂा इlमरः226 । तनः शरीरम । तीोमlथ oम ।

वपत क¥त । टवप क¥न । यथित िनदशoनम ॥११५॥

मीलिदित ।

मीलQøरच[षा पिरपत^ाMीमहRमया

गाढान.भर7लिमणया क¥ोप#�ा.या ।

सवा o. चटकारकोऽ²बलया सकतक कौतका-

दाtा र�महो िनरीि[तमिप याu स�ािवतः ॥ १.११६॥

अबलया सवा o. चटकारकोऽिप या�कतक कौतकादिप िनरीि[त न सभािवतो र�माtाम । िकभतया । मीलQøरच[षा ।

पनः पिरपत^ाMीमहRमया । पनगा oढान.भर7लिमणया । पनः क¥ोप#�ा.या ॥ अबलयित गाढान.भर�ात । सवा o.

करचर[29v]णtननयनगलकपोलद�वासिचबकादावनबमण सवाहना.िलjोटनचOनािदना चाटकारकः ीितकारकः ।

चाटना oरीियोि�ः cािदित रØमाला227 । अितशयन ियः यान । सकतक िनक¿काननोfानवाटीपिरसरादौ । कौतकादिप

कौतहलादिप । कौतहल कौतक च कतक च कतहलिमlमरः228 । न सभािवतो न समािनतः । र� बीिडतम । आtा ित�त ।

226 AK 2.5.678.

227 *Ref.?

228 AK 1.7.470.

67

Page 68: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

मीलQøर िß°ध च च[या ocाः सा तया । िß°धा Ìिsय oथा सगीतरØाकर । कटाि[णी सािभलाषा Ìिsः िß°धािभधीयत 229 । पिर

सम�ाmत�ी या काMी [िघि7टका तcा महो महण ति`sमया चMलया । गाढो (29v) Ìढो योऽन.ः कामtc भरो

भारtन 7लÁतमणः का�ो यcाः सा तया । क¥नोप#�मावतम. करचरणािद यcा सा तया ॥११६॥

ऊढा िनv² पनरिप पव´�ायाः क©ायाः ियिमलनvपा चsा िनvपयित नािभयL इित ।

नािभयL rय क©ा म°ध�ाõःिzतािप तम ।

तदवzा त का�ाय तxखी कथयfथा ॥ १.११७ ॥

�ःिzतािप क©ा म°ध�ाn rय नािभयL । त पनः तxखी का�ाय तदवzा कथयत ॥ त का� ित । नािभयL न िमलित ।

तxखी तcाः क©ायाः सखी । तदवzा तcा अवzा । यथित िनिदÍशित ॥११७॥

िनः�ासि¼ित ।

िनः�ासष 7लित कदली वीजन तापसप-

uऽा�ोिभछिमित पिततः िस�त तuना�ः ।

तcाः िकिचxभग तदभnानव �िTयोगा-

fनाक`ाTलयपदवीम.लीय याित ॥ १.११८ ॥

ह सभग तcा िनः�ासष कदली 7लित । पनव�जन तापसपत । पनन�ऽा�ोिभtuना�ः िस�त । िकभतन �ऽा�ोिभः ।

छिमित पिततः । िकिचíिTयोगादक`ाnnानवमभfना.लीय वलयपदव³ याित ॥ ह सभग स?र । तcा बालायाः ।

7लित पतित । तापvपा सपnापािधÐिमlथ oः। तuना�tcाः tनयोर�ो मå । छिमित यथा तqायःिप7ड जलिब?ौ

[30r] पतित सित छिमित 9िनभ oवित । तनोिरद तानवम । अ.लीनािमदम.लीय मििका । अ.लीयिमित व�ाGः230 ।

आयनयीित231 सऽण ईयः । यc लोप इl232लोपः । वलयाना कªणाना पदव³ कलाय233 याित गGित ॥११८॥

इदान³ rकीयापरकीययोभ�दमाह अन©ित ।

229 SR 7.395 (v. 4 p. 140).

230 P 4.2.114.

231 P 7.1.2.

232 See P. 6.4.148.

233 Sic Pu; कला M.

68

Page 69: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अन©शरणा rीया रतहाया o परा.ना ।

अcाt कवल म तनषा रािगणी मता ॥ १.११९ ॥

Ýsोऽhयः । न अ©ो भता oर िवना शरणमाौयो यcाः सा । rािम©वानर�lथ oः (30r) । rcय rीया rकीया । रतन

सरतन बीडयित यावत । हाया o हरणीया वशियत यो°यlथ oः । परcा©cा.ना यवितः परकीयlथ oः । अcाः परा.नायाः ।

कवल म ीितः ßह इित यावnदव शरणिमित शषः । तन ¦ा । एषा परकीया । रागोऽcा अtीित रािग7यनर�ा । मता

समता । अलकारिवि|िरlåाहारः ॥११९॥

rकीया परकीया च सामा©विनता तथित234 िऽिवधा नाियका । तऽ rकीयापरकीययोः rvप िनv²दान³ व यायाः rvप

िनvपयित सामा©ित ।

सामा©विनता व या सा िवn परिमGित ।

िनग oणऽिप न िवTषो न रागोऽcा गिण©िप ॥ १.१२० ॥

Ýsोऽhयः । सामा©ा साधारणा चासौ विनता चित व या सा । व या पर कवल िवnिमGित । नhि~िमऽ राज©नर�ाया

ऐरावlा िवnGाभावो Ìयत । कथ िवnिमGतीित मवम । कामीरहीरािददातिर ति`�cा अनरि�न oत कि`ि­QहषÑ ।

तन िवnमाऽGोपािधः सामा©विनता । त�� रसम¿या oम । िवnमाऽोपािधकसकलप#षािभलाषा सामा©विनतित235 ।

िनग oणऽिप गणहीनऽिप । िवTषो वर न । गणा िवf�ऽि`िuित गणी ति`uिप रागो ßहो न ॥१२०॥

तî[30v]vपिमित ।

तîvपिमद ो� कि­vमो वय पनः ।

बलवlानया य¬ा तासाम²नरािगता ॥ १.१२१ ॥

कि­nîvपिमद ो�म । वय पन oमः । तासाम²नया बलवlा य¬ानरािगतlhयः ॥ कि­^िविभः । सामा©ित तcा

व यायाः rvपिमित तîvपम । इद सामा©िवनतित पव o¡ोको�म । मो R� वदामः । तासा व यानामनरािगतानर��

म इित यावत ॥१२१॥

बलवती यि�िरयिमित दशoयित -.ारित ।

-.ाराभास एव cाfिद ता रागविज oताः।

234 ŚT 1.45.

235 RM p. 30

69

Page 70: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तgापारोऽथवा तासा `(30v)रः िक भि[तो बकः ॥ १.१२२ ॥

ता यिद रागविज oताtदा -.ाराभास एव cात । तgापारोऽथवा तासा `रः बकः िक भि[तः [॥] ता व याः । रागण ¦ा ।

विज oता रिहताः । तgापारtासा Rापारः -.ाराथ� हावभावकटा[पातािदचsाः । `रः कामः । िकिमlा[प । बकब oकपि[िभः ॥

१२२॥

त`ािदित ।

त`ाnासामिप ùािप रागः cाि^त सवoथा ।

धनाथ� किऽमभा oवमा oÆाsामोहयि� ताः ॥ १.१२३ ॥

त`ाwािप तासामिप रागः cात । िकत ताः सवoथा धनाथ� किऽमभा oवमा oÆाsामोहयि� ॥ ùािप िवषय । माÆा"ामीणान ।

Ýsम©त ॥१२३॥

मामीणानव दशoयित िल.ीित ।

िल.ी Guकामt नरम©t ष7डकः ।

सखाqधनो मख oः िपतिवnन दिप oतः ॥ १.१२४ ॥

Ýsोऽhयः । Guकामt िल.ी । Gu आGuो µq इlथ oः । कामः सरतसभोगिविवधवद°å यc सः । िल.ी

िल.मcाtीित िल.माऽमविशÞत मामीण इlथ oः । नरम©t ष7डक । आ�ान नर म©त न त नरः स ष7डकः । ष7ड एव

ष7डको rाथ� कः नप सक इlथ oः । नरम© इlा�मान ख­ित236 सऽण खश िशíात यन । िखlनRयcित237 सऽण

पव oपदc नम । तशðोऽऽ वाÐालकार । सखाqधनो मख oः । सखनोfम िवना ाq धन यन स मख oः । दव मम दाcित िक

यØनlािदनािसकानऽसकोचपव oकवाÐिoRोपाज oनका[31r]रणोxाहरिहत इlथ oः । िकभतोऽयम । िपतिव onन िRण दिप oतो

गिव oतः ॥१२४॥

मामीणा दिश oताः । इदािन त�नमहणोपाय दशoयित ।

इlादी थम ±ा�ा समाकÞ च त�नम ।

अपवा o इव मMि� त`ाnाtापयि� ताः ॥ १.१२५ ॥

236 P 3.2.83.

237 P. 6.3.66.

70

Page 71: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ता इlादी थम ±ा�ा । च पनt�न समाकÞ अपवा o इव ताQMि� । त`ाnापय�ीlhयः ॥ ता व याः ।

इlादीÁव´�ा"ामी(31r)णान । थम िमलनसमय । तषा मामीणाना धनम । समाकÞ सÆगाकÞ िनःशष नी�lथ oः ।

मMि� lजि� । ता"ामीणान । त`ा�तोः । तापयि� ताप कारयि� ॥१२५॥

अिप त तासा रागो नाtीित न व�Rम । यतtासा `रc Rापार एव िक बकभ oि[त इl��ात । अतो मामीणRितिर�ष

सकलकिलकलािवद°धष तासा रागः करामलकवúयत इित तदवाह िकि�ित ।

िकत तासा कलाकिलकशलाना मनोरमम ।

िव`ािरतापर®ीक सरत जायत यथा ॥ १.१२६ ॥

िकत कलाकिलकशलाना तासा मनोरम सरत जायत । िकभत सरतम । िव`ािरतापर®ीकम ॥ कलाः सरतसभोगब¨ाtषा

किलः बीडा तऽ कशलाना वीणाना । िव`ािरता अपराः ि®यो यन तxरतम । यथित तxरत िनिदÍशित ॥१२६॥

गाढित ।

गाढािल.नपीिडतtनतट िrf^पोलzल

सदsाधरम�सी^तमिभा� नl^रम ।

चाटायवचो िविचऽमिणत घातन oख­ािªत

व याना धितधाम प×धनषः ाÕोित ध©ो रतम ॥ १.१२७ ॥

ध©ो व याना रत ाÕोित । िकभत रतम । गाढािल.नपीिडतtनतटम । पनः िrf^पोलzलम । पनः सदsाधरम�सी^तम

। पनर[31v]िभा� । पनन ol^रम । पन­ाटायवचः । पनिव oिचऽमिणतम । पनन oखघा oत­ािªतम । पनः

प×धनषोध oितधाम ॥ ध©ो रस±ः । रत सरतम । गाढािल.नन पीिडत मिदÍत tनतट यि`tत । िrfîदय� कपोलzल

यि`tत । सदsयोरधरोय o�238 सी^त सी^ारो यि`tत । अिभ सम�ाKा� वौ यि`tत । न न नित शðन ol�ौ करौ

यि`tत । चाटायािण हहा िय वóभ का� तव दाcा`ीlादीिन वचािस यि`tत । िविचऽमिणत रितकिजत यि`tत ।

घातÌo5ातचपटालकÝशoनमिsvपरिªत मिित । एताÌि°विवधसखिवशषयत सरत सामा(31v)©विनतानामव मिितिमित भावः

। प× धनय oc स प×धhा कामtc धतध ¾य oc धाम zानम । अथवा । सभोगािदभावजा ीितध oितtcा धाम ॥१२७॥

सवorमताः कामclाहÞ�ित ।

ईÞाo कल®ीष न नायकc िनःशªकिलन o परा.नास

238 Sic M (Pu missing).

71

Page 72: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

व यास चति*तय िस� सवorमताtदहो `रc ॥ १.१२८ ॥

नायकc कल®ीष ईÞाo न । परा.नास िनःशªकिलन o । च पनरति*तय व यास िस�म । तदहो एताः `रc सवorम ॥

कल®ीष कलवधष । एति*तयमीÞा o िनःशªकिल­ । Ýsम©त ॥१२८॥

अथ तासा लाव7यािधÐ दशoयित क²िदित ।

क²िmनािकनऽाि~Zालाभ`ीकतः परा ।

सजीिवतः पनः कामो म© व यावलोिकतः ॥ १.१२९ ॥

अह म© व यावलोिकतः पनः कामः सजीिवतः । िकभतः कामः । परा क²िmनािकनऽाि~Zालाभ`ीकतः ॥ सÆ°जीिवतः

सजीिवतः। परा पव�239 । क²©ः िपनाकी िशवtc नऽvपो योऽि~tc Zालािभभ o ीकतः । मl जयः किnवासाः िपनाकी

मथािधप इlमरः240 ॥१२९॥

अिप च ।

आन?यि� य¬ा ताः सिवता pि� चा©था [32r] ।

�िव o±याः कlव त`ाT या िवषोपमाः ॥ १.१३० ॥

ता य¬ान?यि� । अ©था सिवताः pि� । त`ाT याः कlव �िव o±याः िवषोपमा­lhयः ॥ य¬ा

वाiातरीिवनोदहाcलीलाvपया । कlव rभावनव । �ःखन िव±ात यो°या �िव o±याः । िवषणोपमीय� इित िवषव�ाणहx

इlथ oः ॥१३०॥

इदानीमवzाभदनता अsािवित दशoयित ।

rाधीनपितको^ा च तथा वासकसिdका ।

सिधता िवलÖा च खि7डता चािभसािरका ॥ १.१३१ ॥

ोिषतयसी चो�ा नाियकाः पव oसिरिभः ।

ता एवाऽ भव,sाववzािभः पनय oथा ॥ १.१३२ ॥ य°मम ॥

पव oसिरिभः नाियका उ�ाः । काः । rाधीनपितकादयः । अऽ ता एवावzािभरsौ भवि� । अऽ नाियकाकरण ता एव

239 Sic.

240 AK 1.1.75.

72

Page 73: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

षोडशिवधा । िrया ऽयोदशिवधा । परा.ना िTिवधा । एका व यित । अवzािभव o#माणािभः । अsौ अsिवधा: l(32r)कम

। एवगनणयाsिवशlिधक शत भवित । अम ÝsियÞित । Ýsम©त । यथlनबमण तासा rvप दशoयित ॥१३२॥

यcा इित ।

यcा रितगणाकsः पितः पा�� न मMित ।

िविचऽिवमास�ा rाधीनपितका यथा ॥ १.१३३ ॥

पितय ocा: पा�� न मMित सा rाधीनपितका । िकभतः पितः । रितगणाकsः । िकभता सा । िविचऽिवमास�ा ॥ पितव oóभः ।

यcा नाियकाया । पा�� िनकटम । न मMित न lजित । rाधीन: पितय ocाः सा । उरः भित¶ः कप 241। रितगणराकsो

वशीकतः । िविचऽिवमष वनिवहारसिललबीडाकसमावचयvपिवनोदष । आ सम�ाx�ानर�ा ॥१३३॥

यथlदाहरित िलखतीित ।

िलखित कचयोः पऽ क7ठ िनयोजयित ॐज

ितलकमिलक कव oy7डा�दcित क�लान ।

इित चटशतवा oर वार वपः पिरतः Ýश-

िhरहिवधरो नाcाः पा�� िवमMित व[32v]óभः ॥ १.१३४ ॥

वóभोऽcाः पा�� न िवमMित । िकभतो वóभः । िवरहिवधरः । िक कव oन । इित व#माणकारण वार वार चटशत: पिरतो वपः

Ýशन । ता©व चट©ाह । कचयोः पऽ िलखित । पनः क7ठ ॐज िनयोजयित । पनरिलक ितलक कव oन ।

ग7डा^�लानदcित ॥ िवरहािTयोगािTधर®tः । चटना शतािन तः पिरतः सम�ाTपः शरीर पऽ पऽाविल िलखित रचयित

। ॐज माला िनयोजयित पिरधापयित । अिलक ललाट । ललाटमिलक गोधीlमरः242 । ग7डा^पोला^�ला�शान। िचकरः

क�लो वालः कचः कशः िशरो#ह इlमरः243 । उदcित उ�9 oमcित ि[पित । अस [पण धातः ॥१३४॥

अथो^ि7ठतामाह उ^ित ।

उ^ा भवित सा यcाः सªत नागतः ियः ।

241 P 5.4.151.

242 AK 2.5.713.

243 AK 2.5.720.

73

Page 74: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तcानागमन हत िच�य,ाकला यथा ॥ १.१३५ ॥

सो^ा (32v) भवित यcाः ियः सकत ित नागतः । िकभता । तcानागमन हत िच�य,ाकला ॥ आकला Rाकला

Lnापवपzरित#िदतज�ा.ाकिsहततकoणािदिभः244 । Ýsम©त ॥१३५॥

यथlदाहरणमाह िकिमित ।

िक #�ः ियया कयािचदथवा स9ा तयोTिजतः

िक वा कारणगौरव िकमिप यuाfागतो वóभः ।

इlालो� मगीÌशा करतल सzा² व�ाOज

दीघ� िनः�िसत िचर च #िदत ि[qा­ प×ॐजः ॥ १.१३६ ॥

मगीÌशlालो� पनः करतल व�ाOज सzा² दीघ� िनः�िसत #िदत िचर च प×ॐज­ ि[qाः । इतीित िकम । कयािचि�यया

िक #�ः । अथवा तया स9ोTिजतः । िक वा िक कारणगौरव यTóभोऽ²f नागत इlhयः ॥ आलो� िवचाय o । ि[qा

�रीकताः । तया पव o िषतया । उTिजत उपाल�न#Tग ािपतः । यTा िकमिप वóभो नागत इित योÏम । िकमपीlनन स9िप

न िषतित । Ýsम©त ॥१३६॥

अथ वासकसdा दशo[33r]यित भविदित ।

भवTासकसdासौ सिdता.रतालया ।

िनि­lागमन भत oTा oर[णपरा यथा ॥ १.१३७ ॥

असौ वासकसdा भवत । िकभता । भत oरागमन िनि­l सिdता.रतालया पनTा oर[णपरा ॥ अf म ियवार इित िनि­l या

सरतसामम³ सdीकरोित सा वासकसdा । वासको वारः । सिdत षोदश-.ारTादशाभरणर. रतालय­ बीडागह यया सा । तऽ

षोदश-.ारा Tादशाभरणािन च रसामतिस¨ौ यथा ।

ßाता नासामजामQिणरिसतपटा सिऽणी ब�वणी

सोnसा चिच oता.ी कसिमतिचकरॐि°वणी पIहtा ।

ताOलाcो#िबÈtबिकतिचबका कdला[ी सिचऽा

राधाल�ो%लाि{ः jरित ितलिकनी षोडशाकिÔनीयम ॥

244 Compare UNM 5.80.

74

Page 75: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िदR­डा(33r)मणीÎः परटिवरिचताः क7डलTQकाMी-

िनNा­बीशलाकायगवलयघटाः क7ठभषोिम oका­ ।

हाराtारानकारा भजकटकतलाकोटयो रØ|qा-

t.ा पादा.लीयGिविरित रिविभभ oषणभा oित राधा ॥245 ॥१३७॥

िविवधमनोरथमQथबीडासकÔसखीपिरहास�तीºसाममीसपादनािदिभः सह Tािर यदी[णमवलोकन तmरा तामवोदाहरित

ÌPित ।

ÌPा दप oणम7डल िनजवपभ oषा मनोहािरण³

दीपािच oःकिपश च मोहनगह ऽc^र.ीÌशा ।

एव नौ सरत भिवÞित िचरादfित सान?या

काम का�िदÌ[याितलिलता Tार Ìगारोिपता॥ १.१३८॥

ऽc^र.ीÌशा काम यथा cाnथा का�िदÌ[या Tारऽितलिलता Ìगारोिपता । िक क�ा । दप oणम7डल [33v] मनोहािरण³

िनजवपभ oषा मोहनगह च ÌPा । िकभत गहम । दीपािच oःकिपशम । िकभतया तया । अf नौ सरत िचरादव भिवÞतीित सान?या

॥ ऽc�ी या मगी तTúशौ यcाः सा तया । िsिमGा िदÌ[ा का�c िदÌ[ा का�िदÌ[ा तया । िलिलता Ìिsय oथा ।

मधरा किMतापा.ा स[पा ि`तािhता ।

मQथोQिथता Ìिsलoिलता लिलत मता246 ॥

दप oणcादशoc म7डल । अथा o ािमना मनो हत � शील यcाः सा ता मनोहािरणीम । िनजवपषो भषामलकितम । मोहनगह

सरतगहम । दीपानामिच oिभद�िqिभः किपश पीतम । नावावयोः ॥१३८॥

अथािभसिधतामाह िनरt इित ।

िनरtो म©ना का�ो नमuिप यया पनः ।

�ःिzता त िवना सािभसिधता किथता यथा ॥ १.१३९ ॥

यया नमuिप का�ो म©ना िनरtो पनt िवना �ःिzता सािभसिधता किथतlhयः ॥ यया नाियकया । नमuिप

245 UNM 4.9-10.

246 SR 7.419 (v. 4 p. 147).

75

Page 76: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पादपिततोऽिप । का�ो वóभः । म©ना कोपन । िनरtो »रीकतः । त का�म । �ःिzता

ाि�लापसताप°लािन(33v)समोहिनः�िसतािद�ःखिt�तीित । अिभसिधता कलहा�िरतlथ oः । पित ितरèl

प­ाmिरतqा कलहा�िरतित ताmया oथ oः ॥१३९॥

तामवोदाहरित यिदित ।

यmादणतः ियः प#षया वाचा स िनवा oिरतो

यx9ा न कत वचो जडतया यQ©रको धतः ।

पापcाc फल तदतदधना य(?नÈfित-

ालयाशसमीरपªजिबसगा oऽ मÄद okत ॥ १.१४० ॥

मया यx ियः पादणतः प#षया वाचा िनवा oिरतो । यx9ा वचो जडतया न कतम । यदको म©ध oतtदधनाc पापc

फलमतf¤ाऽ मÄ­?नÈfित[34r]ालयाशसमीरपªजिबसद okत ॥ स िस�ः ियः सकलसरतसभोगिनपणः । स िय

इlननय परकीया कलहा�िरतित ±ातRम । यf`ाnn`ात । मÄवा oर वारम । च?न चÈfित­ चÎÏोhा ालय

चाशव­Îिकरणाः समीर­ पªजािन च िबसािन च तािन तः । दkत भ`ीिबयत ॥१४०॥

अथ िवलÖा दशoयित Þित ।

Þ �त³ rय दíा सªत नागतः ियः ।

यcाtन िवना �ःzा िवलÖा च सा यथा ॥ १.१४१ ॥

यcाः ियः rय �त³ Þ सªत दíा च नागतः सा िवलÖा । च पनtन िवना �ःzा ॥

िनव�दिनः�ाससखीजनोपाल�िच�ाखदाौपातमछा oिद�ःखिt�तीित �ःिzता । सकतिनकतन ियमनवलोÐ समाकलLदया

िवलÖित Ýsाथ oः । Ýsम©त ॥१४१॥

यथित तामव Ýsयित यिदित ।

यxªतगह ियण किथत स Þ �त³ rय

त}© सिचर िनषR सÌशा प­ा( भ~ाशया ।

zानोपासनसचनाय िवगलxाÎा¿नरौिभ-

भ oमाव[रमािलकव िलिखता दीघ� #दlा शनः ॥ १.१४२ ॥

76

Page 77: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सÌशा यि�यण rय �त³ स Þ सªतगह किथत तxिचर यथा cा}© िनषR । च पनः प­ा|~ाशया (34r) तयाौिभः

zानोपासनसचनाय शनभ oमाव[रमािलकव िलिखता । िकभतरौिभः । िवगलxाÎा¿नः । िकभतया । दीघ� यथा cािद,ा

[॥] िनषR सिव�ा ।षव सवन धातः । भ~ा गताशा यcाः सा तया । मालव मािलका । िवगलxाÎ िß°धम¿न यtािन तः ।

zानc वसत#पासन सवा तc स[34v]चनाय ±ापनाय । Ýsम©त ॥१४२॥

अथ खि7डतामाह ।

कति­uागतो यcा उिचत वासक ियः ।

तदनागमसतqा खि7डता सा मता यथा ॥ १.१४३ ॥

यcाः ियः कति­�िचत वासक नागतः सा खि7डता मता । िकभता । तदनागमसतqा ॥ कति­^ाराणात । उिचत

इlननानिचत आगत एव । तc ियcानागमऽjटालापिच�ासतापिनः�ासत@³भावाौपातः सतqा । यथित िनदशoयित ॥

१४३॥

सो^7ठिमित ।

सो^7ठ #िदत सक¥मसकëात सबा× िचर

च[िदÍ[ िनविशत सक#ण स9ा सम जिÔतम ।

नागGlिचतऽिप वासकिवधौ का� समिT~या

तnि^िचदनि�त मगÌशा नो यऽ वाचा गितः ॥ १.१४४॥

मगÌशोिचत वासकिवधौ का� नागGित सित िकिचnnदन�त यऽ वाचा नो गितः । िक तत । सो^7ठ यथा cाnथा #िदतम ।

पनः सक¥ यथा cाnथासकëातम । पनः सबा× च[ि­र िद[ िनविशतम । पनः सक#ण यथा cाx9ा सम जिÔतम ।

िकभतया मगÌशा । समिT~या ॥ अिप िनि­तम । िकिचnfT� न शÐत । गितः ािqः । åात िचि�तम । सम सह ।

सबा× च[िरlऽ दीना Ìिsः यथा सगीतरØाकर ।

या �धoपिततो9 ozपटषि�तारका ।

सबा×ा म?सचारा दीना Ìिsरसौ मता ॥ इित247

Ýsम©त । यथा च रसामतिस¨ौ ।

247 SR 7.397 (vol. 4, p. 140) (with v.l.).

77

Page 78: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

उót समय यcाः यान©ोप(34v)भोगवान ।

भोगलÉािªतः ातरागGxा िह खि7डता248 ॥१४४॥

अथािभसािरकामाह यित ।

या िनलodीकता बाढ मदनन मदन च ।

अिभयाित िय सािभसािरकािभमता यथा ॥ १.१४५ ॥

सा[35r]िभसािरकािभमता या ियमिभयाित । िकभता । मदनन च पनम oदन बाढ िनलodीकता [॥] मदन

सौ?य oयौवनलाव7यािदगव�ण । rयमिभसरित ियमिभसारयतीित वािभसािरका । त�� रसामतिस¨ौ । यािभसारयत का� rय

वािभसरlिप । सा Ïोhी तामसी यानयो°यवषािभसािरकित249 । अिभमता समता ।

समयानvपभषणशªा±ाननप7यकपटसाहसािदिभः ियमिभयाित गGित । अिभरभाग इित250 सऽण िTतीया ॥१४५॥

अथािभसािरकोदाहरण दशoयित ।

नो भीत तिडतो Ìशा जलमचा तõशoनाका~या

नो गिज oग oिणता भश ौितसख तTािच सिच, च ।

धारापातसम|वा न च मता पीडा तदािल.न

वा;,ा दियतािभसारणिवधौ तsा पर त�र ॥ १.१४६॥

तsा दियतािभसारणिवधौ पर त�र । कथम । तõशoनाका~या Ìशा तिडतो नो भीतम । च पनtTािच भश ौितसख सिच,

जलमचा गिज oन o गिणता । पनtदािल.न वा;,ा धारापातसम|वा पीडा च न मतlhयः ॥ तsा कषाmा । पर कवलम ।

त�र �िरतम । �र शीमगतौ कमoिण251 िलट थमप#षकवचनम । ौlोः कणoयोः सखम । Ìशा Ìéा । तिडतो िवfतः ।

भीऽाथा oना भयहतिरित252 सऽण पMमी । तTािच तc ियc वािच िनिमnभतायाम । िनिमnा^मoयोग सqमी व�Rा । यथा

चमoिण Tीिपन ह�ीित । जलािन मM�ीित जलमचो मघाः तषा गिज oग oज oनम । धारापाता�|वो यcाः सा पीडा �ःखम । न मता

248 UNM 5.85.

249 UNM 5.71.

250 P 1.4.91.

251 Sic (for भाव).

252 P 1.4.25.

78

Page 79: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

न ±ाता । तऽािभसारियऽी यथा रसामतिस¨ौ । जानीत न हिरय oथा मम मनःक?प oक7डिम[35v]मा मा ीlािभसरlय सिख

यथा क�ा �िय (35r) ाथ oनाम । चातय� तरसा सारय तथा सßहमासाf त याव�ाणहरो न चÎहतकः ाचीमख चOित253 ॥

१४६॥

अथ ोिषतभत oका दशoयित कति­िदित ।

कति­^ारणाfcाः पितद�शा�र गतः ।

दíाविध भशाता o सा ोिषतयसी यथा ॥ १.१४७ ॥

सा ोिषतयसी यcाः पितः कति­^ारणादविध दíा दशा�र गतः । िकभता । भशाता o [॥] ोिषतः परदश गतः या©cाः

सा । नfत­ित254 सऽण किप ाq न स±ायािमित255 सऽण न कप। उ^ाकलहा�िरतािवलÖाना पितद�शा�र गतो न भवतीित

न तऽाितRािqः । भशमlथ oम । िच�ा`ितगणकीत oनािभलाषोTगलापोQादRािधजडतामरणvपािभद oशावzािभराता o �ःिखता

। अस ाqौ भव,ताtयोद oश दशा यथlऽव256 व#ित ॥१४७॥

तामदाहरित उि�²ित ।

उि�²ालकमािलका िवµिलतामापा7डग7डzला-

िTि¡ÞTलयपातभयतः ोfÆ िकिच^रौ ।

Tारt�िनष7णगाऽलितका कनािप प7या�ना

मागा oलोकनदnÌिsरबला त^ालमािलmत ॥ १.१४८ ॥

कनािप प7या�नाबला त^ालमािलmत । िक क�ा । िवµिलतामलकमािलकामापा7डग7डzला�ि�² । पनः िक क�ा ।

िवि¡ÞTलयपातभयतः करौ िकिच�ोfÆ । िकभताबला । Tारt�िनष7णगाऽलितकlhयः [॥] कनिच�ोिषतभत oकन । न

िवfत बल यcाः सा । त^ाल त�णम । आिलmत िलिग आिल.न । अतः प7या�नित पद सगतम । िवµिलता

चMलामलकाना चण oक�लाना मालव मािलका पिLtाम । rाथ� कः । l[36r]यzा^ाmव ocात इदा²सपः257 इित

253 UNM 5.73.

254 P. 5.4.153.

255 P 5.4.155.

256 ŚT 2.8.

257 P 7.3.44.

79

Page 80: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पव ocत । त ललाट मरकाः । अलका­ण oक�ला इlमरः258 । आ सम�ाmा7ड पा7डवण� य¤7डzल त`ात ।

वामा.धान�ादकवचनम । उि�² उ9� नी�ा । िवि¡Þि� िव¡ष याि� यािन वलयािन कªणा©(35v)तषा पातः पतन

तc259 भयत®ासात । ोfÆ कष�णोfÆो�ा² । अऽ हtलाघविवशषो िह कष oः ॥१४८॥

यfिप म°धा मåमा गAा260 चl261sनाियकाना ऽिवåोदाहरणािन सभवि� तथािप #िभ&ः सामा©त एव दिश oतम । अतो

म°धादीना योगः rमlोuयः । एतदव Ýsतो दशoयित । म°धाया लdााधा©न मåमाया लdामदनसामा©न गAायाः

काशाधा©न धीराया धय o ाधा©नाधीराया अधय o ाधा©न धीराधीराया धया oधय o ाधा©न Ï�ायाः ßहािधÐाधा©न

किन�ायाः ßह©न�ाधा©न परोढायाः सगिqाधा©न म°धाया इव क©ायाः सामा©विनताया धनािqाधा©न

चाsिवधनाियकावण oनिमित शषः । इित नाियकाsकम ॥

अथासामवzाः262 दशoयuाह िनः�ासित ।

िनः�ाससतापसखीवचोिभ-

ि­�ाौपातािदयताः सखदाः ।

वा�ाः गAागतभत oको^ा-

िभसिधताः खि7डतया सहाऽ ॥ १.१४९ ॥

अऽ खि7डतया सह गAागतभत oको^ािभसिधताः िनः�ाससतापसखीवचोिभः सह िच�ाौपातािदयता वा�ाः पनः सखदा

इlhयः ॥ अऽाि`�-.ारितलक । गAा च िवलÖा च गतभत oका ोिषतभत oको^ा चो^[36v]ि7ठतािभसिधता च

कलहा�िरता च । िनः�ास­ फ^ारण सहो�ास: । सताप­ कामज©ः । सखीवचािस च सखीजनोपाल�वचनािन । यथा

rहtना.ाराtदलमधनार7य#िदतिरlादीिन । िच�ािभsाािqजिनतåानम । अौपातो रोदनम । आिदना मछा oिनव�दािद ।

एिभय oता िमिौताः । वा�ाः कथनीया वण oनीया इlथ oः । खदन सह वत oमानाः [सखदाः] । खदः ौमः ॥१४९॥

िविचऽित ।

258 AK 2.5.721.

259 Sic.

260 M reads: म°धा rादीनपितका मåा rादीनपितका गAा rादीनपितकlाfव सवा oसा नाियकाना ऽिवå०

261 ŚT 1.47.

262 Pu reads: चsा rय

80

Page 81: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िविचऽम7डना Lsा भवîाधीनभत oका ।

तथा वासकसdािप सा िक �ाग�किया ॥ १.१५० ॥

िविचऽम7डना Lsा rा(36r)धीनभत oका भवत । तथा वासकसdािप िकत साग�किया ॥ िविचऽािन यािन म7डनािन भषणािन

tनपऽावलीिवरचनकपोलिचऽिलखन[िघि7टकाघटनाितलकिचऽकादीिन तः263 । आ सम�ा�sा । rाधीनो भता o यcाः सा ।

सकत आग�क आयाcि यो यcाः साग�किया । अिपशðाQनोरथसखीपिरहास�तीºसाममीसपादनमागा oलोकनािदvपा

॥१५०॥

अथ rकीयापरकीयासामा©विनतािभसािरकाः दशoयuाह कलजित ।

कलजा©ा.ना व या िऽधा cादिभसािरका ।

यथवो�ाtथवा©ाः rाधीनपितकादयः ॥ १.१५१ ॥

िऽधािभसािरका cा^लजा©ा.ना व यित । अ©ाः rाधीनपितकादयो यथवो�ाtथवlhयः ॥ िऽधा िऽकारा । कलजा

rीया । अ©ा.ना परकीया । यथव पव oम�ाः किथताः तथव ±या इित शषः ॥१५१॥

तऽ कलजापरकीययोरिभसार दशoयlनबमण कलजित ।

कलजा सवता ऽtा सोीड त¤ह ोजत ।

नायक परनारी त सम[37r]�ादनवि[ता ॥ १.१५२ ॥

कलजा सोीड यथा cाn¤ह ोजत । परनारी त सम�ादनवि[ता सती नायक ित ोजत । िकभता । सवता ऽtा चlhयः ॥

सोीड सलdम । म?ा[ ी®पा ोीडा लdlमरः264 । तc रमणc गह त¤हम । ोज¤Gत । ोज गतौ । सम�ाxवoतः ।

नावि[तानवि[ता न कनािप Ìslथ oः । सवता वञ आGादन । व®ािदिभराGािदता । ऽtा ऽसी उTग । पऽ पतlिप भीता ॥

१५२॥

व यािभसार दशoयित सखीित ।

सखीय�ा मदािधÐा[ािरता[ी �शिªता ।

सशðाभरणा काम व या सरित नायकम ॥ १.१५३ ॥

263 G's original reading must have been ॰म7डनः

264 AK 1.7.455.

81

Page 82: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

व या काम यथा cाuायक ित सरित । िकभता । सखीय�ा । पनम oदािधÐा[ािरता[ी । त पनरशिª36v)ता । पनः

सशðाभरणा । सरित गGित । स गतौ । सखीिभय o�ा सिहता । कादOरीमधपानािदज©ो मदtcािधÐा[ािरत िदिश

िविदिश ख¿नव�सािरतऽि[णी यया सा । अशिªता िनभ oयlथ oः । सशðा©ाभरणा©लªरणािन यcाः सा ।

व यािभसारोदाहरण यथाम#शतक । उरिस िनिहतtारो हारः कता जघन घन कलकलवती काMी पादौ रणQिणनपरौ ।

ियमिभसरcव म°ध �माहतिडि7डमा यिद िकम265िधकऽासो^¥ िदशः समदी[स इित266 ॥१५३॥

अथ rीयापरकीयासामा©विनता: कितधा इित दशoयित ऽयोदशित ।

ऽयोदशिवधा rीया िTिवधा च परा.ना ।

एका व या पन­ाsाववzाभदतोऽऽ ताः ॥ १.१५४ ॥

rीया ऽयोदशिवधा । च पनः परा.ना िTिवधा । व यका । पनtा­ाऽावzाभदतोऽsौ । rािम©वानर�ा rीया

ऽयोदशकारानया रीlा म°धा मåा गAा च rकीया िऽिवधा मतl��ात 267 ।

मåा पनः गAा च िTिवधा पिरिभfत ।

एका Ï�ा किन�ा©ा cािदl��ात 268 ॥

तथा Ýsयित । मåा Ï�ा मåा किन�ा गAा Ï�ा गAा किन�ा ४ । पनम oåागA मानावzाया lक िऽिवध

धीराधीरा धीराधीरा चित ६ Ýsयित । मåा धीरा मåाधीरा मåा धीरा[37v]धीरा गAा धीरा गAाधीरा गAा

धीराधीरित ।

सा धीरा वि� वबो¬ा िय कोपा^तागसम ।

मåा रोिदlपाल�रधीरा प#ष यथा ॥

इl��ात 269। यथlRयमथ oTय±ापकमRयानामनकाथ o�ात । ल[णा�ग oतधीराधीराया ±ापकमिममोदाहरण±ापक च १३ ।

265 Lacuna here in M (until 1.154a).

266 AŚ 31. (This is not, however, an example of a veśyā but of a mugdhā, as the v. clearly says.)

267 ŚT 1.47.

268 ŚT 1.83 (with v.l.).

269 ŚT 1.65.

82

Page 83: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अकटपरप#षानरागा परा.ना िTिवधा िTकारा । अ©दीया िTधा ो�ा क©ोढा चl��ात 270 २ । व यका कवला १ । ता­

नािय(37r)काः । अऽ -.ारितलक । अवzाया भदोऽवzाभदt`ात । सवo ाितपिदकाnिसल । अsौ rाधीनपितको�ा च

तथा वासकसिdकlादयः पव´�ाः १२८ ॥१५४॥

पन­ ताि®धा सवा o उnमामåमाधमा: ।

इ� शतऽय तासामशीित­त#nरा ॥ १.१५५ ॥

पनtाः सवा oः िऽधाः । कथिमव । तऽाह । उnमामåमाधमाः । इ� तासा शतऽय चत#nराशीित­lhयः ॥ उnमा­

मåमा­ाधमा­ ताः । इ�मनया रीlा । तासा नाियकानाम । शताना ऽय शतऽयम । चतिभ o#nरा

चत#nराशीित­तरशीितिरlथ oः ३८४ ॥१५५॥

तऽोnमा दशoयित दोषित ।

दोषानvपकोपा याननीता च सीदित ।

रÏत च भश नाथ गणहाय´nमित सा ॥ १.१५६ ॥

या दोषानvपकोपा सोnमित । च पनरननीता सती सीदित । नाथ भश रÏत । िकभता । गणहाया o ॥ दोषानvप: कोपो यcाः

सा । नाथ िय । भशमlथ oम। रÏतऽनर�ा भवित । गणराहाया oहरणीया या वशियत यो°या गणहाया o ॥१५६॥

तामवािभनयपव oकमि�lि�¶ा ल[यित का� िकिमित ।

का� िक किपतािस कः परजन ाणश कोपो भव-

^ोऽय स परÀमव दियत दासोऽि` कt परः ।

इláा णतः ियः ि[िततला��ा² सान?या

नऽा�ःकिणकािªत tनतट तsा समारोिपतः ॥ १.१५७॥

ह का� किपतािस िकम । का�ा ाह ाणश परजन कः कोपो भवत । का�ः ाह ह स कोऽय परः । का�ा ाह �मव ।

का�ः ाह ह दियत त दासोऽि` परः कः [38r] । इláा तsा ि[िततला��ा² ियः नऽा�ःकिणकािªत tनतट

समारोिपतः । िकभतः ियः । णतः । िकभतया तsा । सान?या । इित परÝरमáा कथिय�ा । नऽा�ो नयनजल तc

किणकािभरिªत िचिöत यuनतट ति`�(37v)मारोिपतः सÆगारोिपतो धतः । Ìढािल.न दnिमlथ oः । शष Ýsम ॥

270 ŚT 1.87.

83

Page 84: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

१५७॥

अथ मåमा दशoयित दोष इित ।

दोष rÔऽिप या कोप धn कsन मMित ।

याित कारणािाग मåमा सा मता यथा ॥ १.१५८ ॥

या rÔऽिप दोष कोप धn पनः कsन कोप मMित पनः कारणािाग याित सा मåमा मतlhयः । Ýsम । यथित िनदशoनम

॥१५८॥

jारित

jारjिरताधरािप िवलस¤7डzल7ल-

�मा o�ःकिणकािप भ.रतरभदभषा²लम ।

पादा�ःणत िय कटयl�ःसाद िया

कशाuपरम7डलीशबिलतानQोचय�ी शनः ॥ १.१५९ ॥

िया ियऽ�ःसाद कटयित । यतः शनः कशानQोचय�ी । िकभता�शान । नपरम7डलीशबिलतान । िकभत िय ।

पादा�ःणत । कथभतािप िया । jारjिरताधरािप । पनिव oलस¤7डzल7ल�मा o�ःकिणकािप ।

पनभ o.रतरभदभषापीlhयः ॥ िय िवषयसqमी । अ�Loदयमå । साद सuताम । सादस सuतlमरः271 ।

कशा�cवोQोचय,aथय�ी । नपराना म7डली पिLtया शबिलतानl|तजिटल272िविवधमिणहीरकरØछटािभः कब oिरतान

। िचऽ िकम�रक�ाषशबलता­ कब oर इlमरः273 । पादयोर�मoå ति` णत । पादा�णत इlिवसग oपाठ पादयोर�

एकदशtऽ णत । jारः कsः jारो नऽाननक[38v]पोलनािसकािवकाशtन सह jिरतावधरौ यcा सा । िवलस�ी य

ग7डzल ता¶ा 7ल,ो या घमा o�:किणकाः rदजलकिणका यcाः सा । भ.रतरोऽितशयन भ.रो किटलो यो भदो

रचना स एव भषालकारो यcाः सा । एवभतािप ॥१५९॥

अथाधमा दशoयित यित ।

या क²ित िवना दोष िßklननय (38r) िवना ।

271 [*Not found in AK]

272 *M; revised (?) in Pu: ॰t[त]॰

273 AK 1.5.350.

84

Page 85: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िनह�तकविn­ चलिचnा त साधमा ॥ १.१६० ॥

या दोष िवना क²ित पनरननय िवना िßkित । च पनिन oह�तकविnः । त पन­लिचnा साधमlhयः [॥] क²ित कप कोप

िदवािदः । िßkित पव oवत । िनह�तका कारणश©ा विnः वत oन यcाः सा । चल चMल िचn Lदय यcाः सा ॥१६०॥

तामदाहरित यऽित ।

यऽाधःकतकामकाम oककथो ाÆKवोिव o मः

सfःो¤तचÎकाि�जियनी यि`�पोलGिवः ।

यऽ rदकणािवµqमिहमा हारोऽ²रोजzल

कोऽय मािनिन म�णामिवमखः lममानमहः ॥ १.१६१॥

ह मािनिन । तवित शषः । तवाय कः lममानमहः । िकभतः । म�णामिवमखः । यऽ

ाÆKवोिव o मोऽधःकतकामकाम oककथः । पनय oि`�fःो¤तचÎकाि�जियनी कपोलGिवः । पनय oऽोरोजzलऽिप हारः

rदकणािवµqमिहमा ॥ lमो नवीनो यो मानमहो मानc महण हठः । म^तो यः णामो म�णामः णितः ।

शाकपािथ oवािदना मåपदलोपो वा�ः । तऽ िवमखः पराÿखः । यऽ यि`Qानमह । ाÆ,ौ य वौ तयोिव o मो िवलासः ।

अधःकता �िरकता कामकाम oक[39r]c क?प oधनषः कथा यन िवमण सः । सलिलतकामधनव oिTलासर274िहत इlथ oः । सfो

नतनः ो¤तो िनसतो य­Îो िTतीयो चÎ इlथ oः । तc या काि�छिवtा जत शील यcाः सा । एवभता कपोलयोछिवः ।

उरसो जातावरोजौ tनौ तयोः zलऽिप rदकणािभः rदिबÈिभः । अव सम�ाóqो मिहमा यc सः 275। इयमव

च7डीlिभिधयत ॥१६१॥

अिप च ।

जाितकालवयोऽवzाभावक?प oनायकः ।

इतरा अ²स�ाः cन´�ा िवtरभीिततः ॥ १.१६२ ॥

इतरा अिप जाितकालवयोऽवzाभावक?प oनायकरस�ाः cः । िकत िवtरभीिततो नो�ाः ॥ इतरा अ©ा नाियकाः । जातय­

पिIनी(38v)िचिऽणीहिtनीशि�नीभतयः । काल­ वस�ािद । वयसोऽवzा­ बाÅथमिTतीयततीयचतथ oयौवनािदः ।

भाव­ िचnािभायः । क?प o­ नायका­ तरस�ा अगिणताः । त�� रसम¿या oम ।यíतासा िदRािदRोभयभदन गणनया

274 Sic all mss.; conj. ॰सिहत.

275 This and the preceding sentence (and therefore the reading अव॰) are missing in Pu.

85

Page 86: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िTपMाशदिधकशतयत सहॐ भवित िदRा इÎा7यादयोऽिदRा मालlादयो िदRिदRाः सीतादय इित तu । अवzाभदनव

नाियकाना भदात । जाितभदन भदrीकारऽन�नायकानाम²वमान, cािदित276 ॥१६२॥

इlादीित ।

इlािद सकल ±ा�ा rय चालोÐ तिTदाम ।

कवीना च िवशषो¬ा ±ातRाः सकला इमाः ॥ १.१६३ ॥

इमा इlािद सकल ±ा�ा । च पनtिTदा कवीना िवशषो¬ा rयमालोÐ ±ातRा इlhयः । Ýsम ॥१६३॥

िक च ।

रोमाMवपथt�rदनऽा[39v]Oिवमाः ।

वा�ाः सभोग-.ार किवना नाियकािौताः ॥ १.१६४ ॥

किवना सभोग-.ार रोमाMवपथt�rदनऽाOिवमाः नाियकािौताः वा�ाः ॥ रोमा7यM,¤G�ीित रोमाMः रोमो¤म

इlथ oः । अM गितपजनयोिरित धातः । वपत क¥तित वपथः क¥ः। टवप क¥न । िटतोऽथिजित सऽण277 थच । t�ो जडता

। िrfत इित rदः । ि�ञि¼दा गाऽ[ारण । नऽाO नऽज जलम । िवमयित यना िचnिमित िवमो िवलासः । त��

सगीतदामोदर ।

ौीर.सगमािq�रया पिरवत oनम ।

अलकारिवशषाणािमितगोपीष िवमः278॥

यTा ।

सहसवासनो�ानम©ः सकथना�रम ।

बालाcचOन कोपः ि`तय�ः स िवमः279 ॥

276 RM p. 36 (v.l.).

277 P 3.3.89.

278 SamD p. 5 (with v.l.).

279 *Untraced.

86

Page 87: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

नाियका िौताः नाियकािौताः । िTतीया िौतातीतपिततगताltाqापuिरित280 सऽण िTतीयातm#षः । नाियका आौय�

सभज�ीित वा । वा�ाः कथनीयाः ॥१६४॥

नाियका िनv²दानीमताःस?य�ऽिप सवoथा पिरवज oनीया इlाह ।

सOि¨िमऽिTजराजतीV-

वणा oिधकाना मदा न गÆाः ।

R.ा(39r)tथा ोिजता िविभu-

मüा­ धमा oथ oमनोभव±ः ॥ १.१६५ ॥

धमा oथ oमनोभव±ः मदा गÆाः न । कषाम । सOि¨िमऽिTजराजतीVवणा oिधकानाम । तथा R.ा: पनः ोिजता:

पनिव oिभuमüा इlhयः [॥] धमo­ाथ o­ प#षाथ´ मनोभव­ कामः ता¿ान�ीित तः । मदाः ि®यः । गÆा गमनीया न ।

सOि¨न­ िमऽािण च िTजा­ राजान­ तीVा­ वणा oिधका­ तषाम । तऽ सOि¨नो सिप7डा यः सह िवहारािदक भवित ।

उपकारमनप#व ीित कव oि� य तािन िमऽािन । िTजा ा�णाः । राज� इित राजानो भिमपालाः । तीVा बरा

�Gचा7डालादयः । वणा oिधकाः rrवण�¶ोऽिधका इlथ oः । िवगता©.ािन यासा ता R.ा अ.हीना इlथ oः । ोिजता

योिगनीकापािल©ादयः । िवशषण िभuो नsो मüो यासा ता गq[40r]मüरहcवाता oभदकÓo इlथ oः॥१६५॥

इदान³ करणाथ oमपसहर�भोग-.ारो^ष oपव oक कवीनपिश[यlननित ।

अनन माग�ण िवशषरÆ

सभोग-.ारिमम िवतhन ।

भव िवभा oवरसानर�ो

िवद°धगो�ीविनतामनो±ः ॥ १.१६६ ॥

इित ौी#िभ&िवरिचत -.ारितलकािभधान काRरसालकार थम: पिरGदः ॥

किवभ oवदीित िनयोगः । िक कव oन । अनन माग�णम सभोग-.ार िवतhन । िकभत सभोग-.ारम । िवशषरÆम । कथभतः किवः

। भावरसानर�ः । पनः िकभतः । िवद°धगो�ीविनतामनो±ः ॥ अनन पव´�कारण । अ©था शा®िव¤ोéा

280 P 2.1.24.

87

Page 88: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

भव�Tगदायकिमl��ात 281 । िवतhिhtारयन । भावरसानर�ो रसा�ावय�ीित भावाः zाियसािíकRिभचािरणः

पMाशmव´�ाः । उ� च -.ाररहc282 ।

न भावन िवना काR न भावन िवना रसः ।

न भावन िवना नl न भावन िवना जगत ॥ इित

रc� इित रसाः -.ारादयtऽानर�ः । िवद°धाना गो�ी म7डली सव विनता तcा मनो±ो मनोह(39v)रः । यTा िवद°धगो�ीष

विनतास च मनो±ः कमनीयः । अनन माग�ण िवद°धगो�³ र¿यhिनता अिप र¿यतीlथ oः ॥१६६॥

इित ौीिािवडहिरवशभ&ा�जगोपालभ&कताया -.ारितलकटीकाया रसतरि.7या थम: पिरGदः समाqः ॥

281 ŚT 1.8.

282 The work is unknown.

88

Page 89: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िTतीय: पिरGदः

स?रजलदवपध oरम|तरवविशकारÆ ।

गोपकदOिवरािजतमहिमह वनमािलन व? ॥

थमपिरGद सभोग-[40v].ार िनv²दान³ िTतीयपिरGद िवल�ा�क-.ारमाह1 ।

द¥lोदoश oनादव vढग#रागयोः ।

±यः पवा oनरागोऽयमाqौ स भवfथा ॥ २.२ ॥

अय पवा oनरागो ±यो यो द¥lोराqौ भवत । िकभतयोद o¥lोः । दशoनादव vढग#रागयोिरlhयः ॥ पवा oनरागः

थमानरागो ±यो ±ातRः । ±ावबोधन धातः । जाया च पित­ द¥ती तयोद o¥lोः ®ीप सयोिरlथ oः । जायाया जभावदभावौ वा

िनपाlौ पlािवित दभावो िनपाlत2 । न ािqरािqtcामाqाविमलन । दशoनादवlपल[ण ौवणादव । तऽ दशoन िऽधा

सा[ाि(ऽ rÕ चित । तऽ ौवण बि?�तीसखीव�¶ो गीतादिप । lकमदाहरण मøा�रादवग�R िवtरऽासाQया न

िल9त इित । vढो गv रागः ßहो ययोtयोः । त�� रसामतिस¨ौ ।

यनोरय�योभा oवो य�योवा o²थोिमथः ।

अभीsािल.नादीनामनवाqौ कÞत3 ॥

तथा चो�म ।

न िवना िवल�न सभोगः पिsमºत ।

कषाियत िह व®ादौ भयाागो िववध oत ॥

1 All of G mss. omit the following, found in most mss. of ŚT: िवल�ािभधानोऽय -.ारः cा(तिव oधः ।

पवा oनरागो माना9ः वासः क#णा�कः॥ (This is cited by G on 2.92.) To facilitate cross-reference

with my edition of ŚT, the numbering of verses in this chapter will begin with 2.

2 Compare Kāśikā on P 2.2.31.

3 UNM 15.2.

89

Page 90: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पव oरागtथा मानः मविच�िमlिप ।

वास­ित किथतो िवल�­तिव oधः ॥ इित4

यथित िनदशoनम ॥२॥

िक च?निरित ।

िक च?न रचय मM मणालशFा

मा मा ममािल धन कोमलतालव�म ।

मMामह िवकचपªजयोजन(40r)ष

तxगमः परमपाक#त `राि~म ॥ २.३ ॥

ह आिल मम च?ः िक । मM । च पनम oणालशFा मा रचय । कोमलतालव� मा धन । िवकचपªजयोजन¼ामह मM । पर

तxगमः `रा[41r]ि~मपाक#त [॥] आिल सिख । च?न­?नलपः । िक न िकिचिदlथ oः । मणालाना िबसाना शFा शयन

ताम । कोमल स?र प×ािदरिचत यnालव�म । Rजन तालव�किमlमरः5 । मा धन मा क¥य । धञ क¥न इl`ाóोिट

मåमप#षकवचना� पदम । िवकचाना फóाना पªजाना योजनष रचन¼ामह हठ मM lज । पर कवलम । तxगमः तc

ियc सगमो िमलनम । `रः कामtिपो योऽि~tमपाक#त �रीकरोित ॥३॥

अथ नायकपवा oनरागमाह यिदित ।

यxारिरव पªजc घिटत य(Îगभा oिदव

ो^ीण� यदन.सायकिशखाभासव सविध oतम ।

यxिस� सधारसिरव रतराzानभमीकत

त|योऽिप कदा सरो#हÌशः पयािम तcा मखम ॥ २.४ ॥

तcाः सरो#हÌशः तQख भयोऽिप कदा पयािम । िकिमव मखम । यmªजc सारघ oिटतिमव । पनः िकिमव ।

य(Îगभा o�ो^ीण oिमव । पनः िकिमव । यदन.सायकिशखाभासा सविध oतिमव । पनय oxधारसः सिस�

रतराzानभमीकतिमवlhयः [॥] तcाः सा[ाúयमानायाः । सरो#हवmªजवúशौ यcाtcाtx?र [मखम] । भयः

4 UNM 15.3-4.

5 AK 2.5.807.

90

Page 91: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पनरिप । कदा कि`�ाल । पयािम ि#ािम । िवभाषा कदाकk´िरित6 सऽण भिवÞित ल�ा । पªजclकवचन जातौ

पªजानािमlथ oः । सारम oकर?ः । घिटत रिचतम । चÎc गभ´ मå त`ा�ो^ीण oम । अन.c कामc सायका बाणाtषा

िशखा अमािण तासा भासा दी�ा सविध oतम%ली[41v]कतिमव । सधाvप रसः । सिस� सÆि�(40v)áा । रतः

कामबीडायाः । आ सम�ाàीयतऽि`िulाzानमपवशzानम । नाzानभिमराzानभिमः िबयत इlाzानभमीकतम ।

अभतत|ाव क�िtयोग सपfकत oिर ि�ः । �ौ चित7 दीघ oः ॥४॥

अिप च ।

मणालकदलीचÎच?नाO#हािदकम ।

तऽानयोः `रातª शमयuव सिवतम ॥ २.५ ॥

तऽ मणालकदलीचÎच?नाO#हािदक सिवत सदनयोः `रातª नव शमयिदlhयः ॥ तऽ ति`िhल� । मणाल च

कदली च चέ च?न चाO#हाणािन च ता©ािदय oc तत । आिदना कप oरोशीरक?ादयः । अनयोद o¥lोः । `रातª

कामभयम । नव शमयu शाि� गमयत ॥५॥

िक च ।

आलोकालापसvढरागाकिलतचतसोः ।

तयोभ oवदस ाqौ दशावzः `रो यथा ॥ २.६ ॥

तयोरस ाqौ समरः दशावzो भवत । िकभतयोtयोः । आलोकालापसvढरागाकिलतचतसोः ॥ तयोद�पlोः । अस ाqावसगम

। `रः कामः । दशावzा यc सः । आलोक­ दशoनमालाप­ सभाषण ता¶ा सvढः सविध oतो यो रागोऽनरागtनाकिलत

चतो ययोtयोः । यथित िनदशoनम ॥६॥

ता दशावzा दशoयित ।

अिभलाषोऽथ िच�ा cा�ित­ गणकीत oनम ।

उTगोऽथ लापः cा�Qादो Rािधरव च ॥ २.७ ॥

जडता मरण चित दशम जायत ीवम ।

6 P 3.3.5.

7 P 5.4.50; 7.4.26.

91

Page 92: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अस ाqौ भव,ताtयोद oश दशा यथा ॥ २.८ ॥

तयोरस ाqौ दश दशा भवि� । Ýsम । त�� रसामतिस¨ौ ।

अऽ सचािरणो Rािधः शªासया ौमः ¯मः ।

िनव�दौxÐद©ािन िच�ािनिाबोधनम ।

िवषादो जडतोQदो मोहमlादयः `ताः8 ॥

तऽव ।

ौढः सम¿सः साधारण­ित स त िऽधा ।

समथ oरितvपt ौढ इlिभधीयत ।

लालसािदिरह ौढ मरणा�ा दशा भवत ॥

तnxचािरभावानाम ट�ादन[42r]कधा ।

तथािप ा�नरc दशावzाः समासतः ।

ो(41r)�ाः ॥ इित9

यथित ता दशoयित ॥८॥

तऽािभलाषः Rवसाय इित ।

Rवसायो भवfऽ बाढ तx.माशया ।

सकÔाकलिचn�ाxोऽिभलाषः `तो यथा ॥ २.९ ॥

सोऽिभलाषः `तो यऽ तx.माशया बाढ Rवसायो भवत । कतः । सकÔाकलिचn�ात [॥] यऽ यि`uिभलाष । तc

ियc यः सगमो िमलन तc याशा वा;ा तया । बाढमlथ oम । Rवसायो �तीषणियमखावलोकनशFारचनाffमः ।

सकÔो िविवधकÔना तनाकल यि(n तc भावtí त`ात ॥९॥

यथlदाहरित िवशतीित ।

8 UNM 15.16-17ab. [KM ed. p. 5ll]

9 UNM 15.17cd-20. [KM ed. p. 5ll]

92

Page 93: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िवशित यथा गहऽक`ाçिह­ िवचsत

वदित च यथा स9ा साध� सहासिमवोxका ।

दियतवदनालोक म? म? च चलlसौ

मगÌिश तथतcा शª `रण कत पदम ॥ २.१० ॥

तथाह शª । िकम । एतcा मगÌिश `रण पद कतम । यथाक`ा¤ह िवशित । च पनब oिहिव oचsत । यथोxका सती स9ा

साध� वदित च । म? म? चlऽ चकारो यथाथ� । असौ यथा दियतवदनालोक म? म? यथा cाnथा चलित ॥ तथा तन

व#माणकारण शª । शिक शªायाम । यथा यन कारण कारण िवनवाकि`कगहवशाGª इlथ oः । बिहग oहात । िवचsत

िविवधा चsा करोित । उxका सो^7ठा । हासन सह वत oमानम । साध� सह । दियतc का�c वदन मख

तcालोकऽवलोकनाय । आलोक इित िनिमnसqमी । चलित ितय oि°वलोकयित ॥१०॥

अथ िच�ा ।

कथ स वóभः ा²ः िक कया� तc िस�य ।

क[42v]थ भवदसौ वय इित िच�ा भवfथा ॥ २.११ ॥

इित िच�ा भवत । इतीित िकम । स वóभः कथ ा²ः तc िस�य िक कया oमसौ कथ वयो भवत । Ýsम ॥११॥

यथlदाहरणमाह सlिमित ।

सl �लoभ ए(41v)ष वóभतमो रागो ममाि`Áनः

कोऽ²©ोऽिt ग#न o चाितिनपणाः स9ोऽc सबोधन ।

सिच,ित मगीÌशा ियतम Ìs ¡था मखला

बw,ा न गत िzत न च गलTासो न वा सवतम ॥ २.१२ ॥

मगीÌशा ियतम Ìs सित न गत न च िzत न वा गलTासः सवतम । िकभतया मगीÌशा । ¡था मखला बw,ा । िक क�ा ।

इित सिच, । इतीित िकम । एष वóभतमो �लoभः सlम । पनरि`Qम रागो ग#ः । अc सबोधन स9ो न चाितिनपणाः ।

न चा©ः कोऽ²िt । िक कया oिमित शषः [॥] न िzत न गतिमित कािप स मvपा चsा जातित भावः । मगीÌशlनन यथा

वन मगी िकिचTtिन Ìs स मvपा भवतीित । गलिT¡थTासो व® न सवत नाGािदतम । अc ियc सबोधन समखीकरण

न चाितिनपणाः नाितवीणाः । कोऽिप वशीकरणतüवnा ॥१२॥

93

Page 94: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अथ `रणम ।

Tषो यऽा©काय�ष तदकाम च मानसम ।

�ासम oनोरथ­ािप चsाt�रण यथा ॥ २.१३ ॥

त�रण यऽा©काय�ष [Tषः] पनtदकाम च मानसम । च पनः �ासम oनोरथ­ािप चsाः ॥ यऽ यि`�मरण । अ©काय�ष

`रणRितिर�ष । तदकाम तन `रणन सहकाममकvपम । मानस िचnम । चsाः ियािौताः । यथित िनिदÍशित ॥१३॥

इÈिमित ।

इÈ िन?ित पIक?कदलीतÔ न वा म©त

कप oर िकरित याित न रित ालयधारागह ।

�ासः कवलमव खिदततनåा oयlसौ बािलका

यn^ोऽिप यवा सिख `रसख­तcमÞाः िzतः ॥ २.१४ ॥

ह सिख तदमÞाः चतिस कोऽिप `रसखो यवा िzतः यदसौ बािलकÈ िन?ित । न वा पIक?कदलीतÔ म©त । पनः कप oर

िकरित । ालयधारागह रित न याित । �ासः सह कवलमव åायित । िकभता बािलका । खिदततनः [॥] तऽ cा�रc

कामc सखा `रसखः । राजाहःसिख¶s3सऽम 10 । यf`ात । बालव बािलका (42r) । िन?ित कxत । िणिद कxायाम ।

पIािन च क?ा­ कदÅ­ तषा तÔ Fाम । िकरित िवि[पित । क िव[प । ालय िहम तc धाराvप गह ति`ित ीितम ।

न याित न ाÕोित । åायित िच�ाvप åान करोित । खिदता खद ाqा तनः शरीर यcाः सा ॥१४॥

अथ गणकीत oनम ।

सौ?य oहिसतालापना o÷©txमो यवा ।

इित वाणी भवfऽ तिद� गणकीत oनम ॥ २.१५ ॥

तिदद गणकीत oन यऽ� वाणी भवत । इ� कथम । सौ?य oहिसतालापtxमो यवा©ो नािt [॥] यऽ यि`yणकीत oन ।

इ�ममना कारण । सौ?य� स?रता हिसत च हाcरस आलाप­ पिरभाषण तः क�ा । तxमtन यना समtÅः ।

हाcरसt ि`तहिसतािदभदन षोढा । उ� च नाÂलोचन ।

ईषिTकिसतग o7डः कटा[ः सौ�वािhतः।

10 P 5.4.91.

94

Page 95: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अलि[तिTज धीरमnमाना ि`त भवत ॥१५॥ इlािद11

तõशoयित तT�िमित ।

तT� हिसतÈम7डलमितjार तदालोिकत

सा वाणी िजतकामकाम oकरवा सौ?य oमतc तत ।

इ� सा तमािल वóभतमåानस�ा�न-

­त­िOतकालकटिमव म क`ािदद मkित ॥ २.१६॥

ह आिल म इद चतः सा त क`ाQkित । त^थयित शषः । िकभतिमव चतः । चिOतकालक[43v]टिमव । िकभताया म ।

इ� वóभतमåानस�ा�नः । इ� कथम । एतc तT�म । िकभतम । हिसतÈम7डलम । तदालोकितम । िकभतम ।

अितjारम । सा वाणी । िकभता । िजतकामकाम oकरवा । तxौ?यoिमlhयः ॥ म मम । क`ा�तोः । चतो मkित । मह

व R । चिOत Ýिशoत य^ालकट िवष तिदव । अितशयन वóभो वóभतमtc åान स� आ�ा�ःकरण यcाtcाः

। हिसतिमÈम7डल यन तत । आलोिकत तारा(42v)कमoपव oकमी[णम । त�� सगीतरØाकर ।

िवषयािभमखा©sौ ताराकम o7यथ व ।

सम सा�नवnावलोिकतािन िवलोकितम ॥

उóोिकतालोिकत च िवलोकतिमlिप ।

सौÆ मåzतार च दशoन समम�त ॥

सा��त ितर­ीनपÉा�ग oततारकम ।

vपिनव oण oनाय�मनवn मत मनः ॥

अधःzदशoन यnदवलोिकतम�त ।

पsतो दशoन यnिTलोिकतमदाLतम ॥

उóोिकत त�9 ozवtनो यदव[णम ।

सहसा दशoन यnदालोिकतमदीिरतम ॥

11 NŚ 6.54.

95

Page 96: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पा� ozदशoन ो� कितिभः िवलोकतम ।

साधारणा©म©ा» रसभावष तिTदः ॥ इित12

अितबा�ः jारो िवकाशो यन तत । िजतः कामकाम oकc रवो 9िनय oया सा । िवरहकालीनका�िवषयकशसाितपादन

गणकीत oनिमित Ýsाथ oः । तxौ?यoिमlननानपम सिचतम ॥१६॥

अथोTगः ।

यि`ÆमरÆ cाu च हषा oय िकचन ।

य*षः ािणतRऽिप स उTगः `तो यथा ॥ २.१७ ॥

स उTगः `तो यि`ÆमरÆ cात । िकचन हषा oय न च । य�ािणतRऽिप Tषः ॥ यि`uTग । रÆ रम[44r]णीय

वÀरÆमरमणीयम । िकचन वt हषा oय हष oिनिमnम । यिदlRय सqÆथ� । ािणतRऽ²नजीवन । जीवनीयऽिप वtिन ।

Tषो वरम ।काम¯शजिनतसकलिवषयहयता±ानमTग इित Ýsाथ oः । यथित िनिदÍशित ॥१७॥

अ�ागारिमित ।

अ�ागार कलयिस पर­बवाकीव चÎ

ब�ो^¥ िशिशरम#ता दkस पिIनीव ।

ाणा¨x कथमिप बला¤Gतः शÅतÅा-

t^नासौ सतन जिनतो माQथt िवकारः ॥ २.१८ ॥

ह सतन त माQथो िवकारः कन जिनतt^थयित शषः । िवकारमवाह । पर­Îम�ागार कलयिस13 । कव ।चबवाकी(43r)व

। पनब o�ो^¥ यथा भवित िशिशरम#ता दkस । कव । पिIनीव । बला¤Gतः ाणा�थमिप धx । िकभता ाणान ।

शÅतÅािनित योजना ॥ सतिhlनन सवoमतõःसहिमित सिचतम । मQथcाय माQथः । तcदिमlण 14 । अ~रागार गह

कलयिस पयिस । यथा चबवाकी काम¯शिवधरा । ब�ो^¥ िनिबडािधकक¥म । िशिशरसO¨ी यो म#Tायtन दkस । दह

भ`ीकरण । यथा पिIनी िशिशरम#ता द°धा भवित तTिदlथ oः । कथमिप महता यØन । धx धारयिस । शÅािन

12 SR 7. 454-461 (with omissions).

13 कलयित mss.

14 P 4.3.120.

96

Page 97: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

लोहिनिम oता®िवशषाः सल इित भाषा15 । तtÅा�मान ॥१८॥

अथोQादः ।

ब�मीित मनो यि`lौxÐािदतtतः ।

वाचः ियािौता एव स उQादः16 `तो यथा ॥ २.१९ ॥

स उQादः `तो यि`lौxÐाQन इतtतो ब�मीित पनः ियािौता एव वाचः ॥ यि`uQाद । रतौ बीडायाम ।

औxÐम 7ठा त[44v]`ात । अितशयन मित ब�मीित । म चलन । Ýsम©त ॥१९॥

Rापारो िTिवधो वािचकः काियक­ । तऽ वािचको यथ�िमित ।

इ� तन िनरीि[त स च मया²व समालोिकत-

tनो� सभगन तऽ न वचो दn मया म?या ।

तxl कथयािल िक स सभगः क²u मk िचरा-

िदláा सÌशा कयािप विलतमीव Ìशौ jािरत ॥ २.२० ॥

कयािप सÌशा विलतमीव यथा cाúशौ jािरत । िकक�ा । िचरािदláा । इतीित िकम । आिल तन� िनरीि[तम । मया²व

स च समालोिकतः । पनtन सभगनो� तऽ म?या मया वचो न दnम । तxl कथय स सभगो मk िक न क²त ॥ विलता

मीवा यि`�मoिण तत । त�� सगीतरØाकार17 ।

समा िनवnा विलता रिचता किMतािMता ।

Óौा नतोuता चित मीवा न(43v)विवधा भवत ॥

तó[ण तऽव18 ।

15 Or selā (M). Presumably tadbhava of śaila (Prakrit, Hindi).

16 *Not an error for pralāpa (unmāda is given in 2.21), repeated in all mss. of GBh, who clearly

thinks there are two species of unmāda. He does however give pralāpa in the earlier verse,

2. 7, distinguishing it from unmāda.

17 SR 7.329-330 (v. 4 p. 96).

18 SR 7.330-335 (v. 4, pp. 96-99).

97

Page 98: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

समा rाभािवकी åान जप काय� rभावज ।

मीवा �िभमखीभय िनवत�त यदा तदा ।१।

िनवnl�त सा cाîzानािभमखािदष ।२।

पा�´Qखी त विलता मीवा भ. तथ[ण ।३।

रिचता िवधता�ा वत oल मथन तथा ।४।

आकिMता किMता cाQध oभार rगोपन ।५।

अिMत सता लोला कशाकष�ऽध oवी[ण ।६।

Óौा पा� oगता खद पा��[ाè¨भारयोः ।७।

नतावनालकारब¨ क7ठावलOन ।८।

उuतो9 oगता मीवालकारो9 o दश oन ।९। इित

Ìशौ नऽ jािरत िवकािशत । इय िवकोशा Ìिsः । यथा सगीतरØाकर19 ।

िवकािसतप[45r]टTQा िवकािस©िनमिषणी ।

अनविzततारा च िवकोशा कीित oता बधः ॥ इित

तन ियण । इ�िमित विलतमीवपव oकमिभनय दशoय�ी । एवमनया रीlा । सभगन स?रण । उ� भािषतम । तऽ

ति`�ािषत । म?या मढया । म?ाः rÔा­ रोगात oमढाभा°यशन­रा इित िव�ः20 । तn`ात । मk मम ।

बधिहÞा oसयाथा oना य ित कोप21 इित चतथ� ॥२०॥

काियको यथा �ासित ।

�ासरोहणो^¥वoसधोóखनरिप ।

Rापारो जायत यऽ स उQादः `तो यथा ॥ २.२१ ॥

19 SR 7.421-422 (v. 4, p. 148).

20 VP*

21 P 1.4.37.

98

Page 99: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

स उQादः `तो यऽ �ासरोहणो^¥ः पनव oसधोóखनरिप Rापारो जायत इlhयः ॥ �ास­ रोहण

चा&ािलकाfपया oरोहणम ¥­ो�(ः क¥ः तः । वसधाया भमः । उóखन पादकरा.�ानािमकािदिभः । अिपना

िनमषरिहतावलोकनåानरोदनािन । Rापार: काियकी चsा ॥२१॥

यथlदाहरणमाह दवीित ।

दवीवािनिमष[णा िविलखित [ोण³ �िसl(कः

िकिचëायित िन­ला चलचलिोमािMता क¥त ।

रोिदlªगता िवलोÐ सिचर वीणामितRापता

rÔरव िदनिरय वरतनः कनािप सिशि[ता ॥ २.२२ ॥

इय वरतनः कनािप rÔरव िदनः सिशि[ता । िकिमlप[ायामाह । अिनिम(44r)ष[णा सती [ोण³ िविलखित । कव । दवीव ।

पन#(कः �िसित । पनिन o­ला सती िकिचëायित । पन­लचलिोमािMता सती क¥त । पनः सिचर यथा cादªगता वीणा

िवलोÐ रोिदित । िकभता वीणाम । अितRापताम ॥ अिनिमष िनमषरिहतमी[[45v]ण यcाः सा । [ोण³ भमीम । धरा धिरऽी

धरिणः [ोिणÏा o कायपी ि[ितिरlमरः22 । यथा दवीlिनिमषा दवा इित िस�म । उ(क#(ः । अRयसवoना¦ामकच ाक ट

इित23 सऽणाकच । �िसित ाणा¨ारयित । �स ाणधारण । िकिचद|तम । चल यथा cा(लि� भजि� यािन रोमािण

तरिMता Rाqा । अª उx. गता ाqाम । अlथ� िविशsतया आ सम�ाmता पणा oम । प पालनपरणयोः धातः ।

rरनादमछoनातानालकारिविशsगणRाqािमlथ oः। एताÌ°गणसपuािप वीणा तन िवना न िकिचिदित म�ा रोिदतीित भावः ॥

२२॥

अथ Rािधः सिमित ।

सतापवदनाायो दीघ o�ाससमाकलः ।

तनकततनRा oिधरsमो जायत यथा ॥ २.२३ ॥

अsमो Rािधजा oयत । िकभतो Rािधः । सतापवदनाायः पनद�घ o�ाससमाकलः ॥ अsाना परणोऽsमः । सतापः

कामज©t`ात । या वदनाः काया oिदvपाः िपडाt�ायtgाकल: । दीघ o�ासन सÆगाकलयित Rाकलयित तथा ।

22 AK 2.1.4.

23 P 5.3.71.

99

Page 100: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अतनtनकता तनः शरीर यन सः । अभतत|ावित ि�ः24 । मदनवदनासम�सतापकाया oिददोषो Rािधिरित ताmया oथ oः । यथित

िनदशoनम ॥२३॥

ताप इित।

तापः शोिषतच?नोदकभरः �ासा िवकीण´mलाः

कप oरािभभवच7डपिटमा ग7डzल पाि7डमा ।

�ायçालमणालनाललितका ाqा तनtानव

तhmा मिथतः `रण ग#णा कोऽ²ष कsबमः ॥ २.२४ ॥

ग#णा `रणष कोऽिप कsबमthmा मिथतः । तदव कsबममथनमा(44v)ह । शोिषतच?[46r]नोदकभरtापः ।

पनिव oकीण´mलाः �ासाः । ग7डzल पाि7डमा । कथभतः पाि7डमा । कप oरािभभवच7डपिटमा । तनtानव ाqा । िकभता

तनः । �ायçालमणालनाललितकlhयः ॥ शोिषतच?नोदकभरो यन स तापः सतिqः । िवकीणा oिन िनि[qा©mलािन

नीलकमलािन य¶t �ासाः । सखीिभिम oिल�ाcा सतापिनवारणाय

व[ःक7ठदशरिचतानामmलानाम�दा oहशNसकिचतचण o�ाqानाम(ः�ासोि�त25�ािदित भावः। पा7डोभा oवः पाि7डमा ।

हिरणः पा7डरः पा7डिरlमरः26 । [ीरrािममत हिरणादयोऽिप श पया oयाः27 । [िभतस©परागिवपा7डरfितिरlिप माघ 28 ।

तन पाि7डमाऽ शि¯मा । कप oरमिभभवतीित ितरèरोतीित कप oरािभभवः स चासौ च7डपिटमा चित । पटोभा oवः पिटमा

वीण�म । तनोभा oवtानवम । �ाय�ािन य¤Gत । यçाल कोमल मणाल िबश तc नाल तc लितका लतव ॥२४॥

अथ जडता ।

अका7ड यऽ Äकारो Ìिsः tÖा गता `ितः ।

�ासाः समिधकाः काय� जडतय `ता यथा ॥ २.२५ ॥

इय जडता `ता । यऽित सवoऽाका7ड इlादौ सO¨ः । अका7ड Äकारः । tÖा Ìिsः । `ितग oता । समिधकाः �ासाः । पनः

24 See P 5.4.50.

25 *So Pu?; -udgata- M (-udita-? Ch).

26 AK 1.5.343.

27 *Kṣīrasvāmin ad AK*

28 ŚV 6.64.

100

Page 101: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

काय oम । अका7डऽनवसर । Ýsम©त । त��म ।

यऽ åायित िनःस± जडता सा कीित oता ।

अऽ Ýशा oनिभ±� वव7य� िशिथला.ता ।

अका7डÄकितः t�ो िनः�ासकशतादयः ॥ इित29

यथlदाहरणम ॥२५॥

Ìिsिरित ।

Ìिsिन o­लतारकाधरतल �ासः कत धसर

ाq वासरचÎिबOपदव³ व� िवनsा `ितः ।

Äका[46v]रः परमक एव वचनzान िzतः सा त

म©ऽcाः कसमायधः सिशिबरः l.मासगतः ॥ २.२६ ॥

अह म© । िकम । सा तमcाः l. सिशिबरः क(45r)समायध आसगतः । यतो िन­लतारका Ìिsः । पनरधरतल �ासध oसर

कतम । व� वासरचÎिबOपदव³ ाqम । `ितिव oनsा । परमक एव Äकारः वचनzान िzतः ॥ अ.म. ित l.म ।

िशिबरण सह वत oमानः सिशिबरः । आसगतः ाqः । Ýsम©त ॥२६॥

अथ मरणम ।

उपायिव oिवधना oया o यिद न cाxमागमः ।

क?प oशरिभuाया मरण जायत ततः ॥ २.२७ ॥

यिद िविवध#पायना oया oः ियण सहित शषः । समागमो न cाnतो मरण जायत । िकभताया नाया oः । क?प oशरिभuायाः ॥

ततोऽसमागमात । शरीरा�ाणlागो मरणम । मरणcाम.ल�ाuोदाLित#दाLता ॥२७॥

किचn

नयनीितः थम िचnास.tतोऽथ सकÔः ।

िनिाGदtनता िवषयिनवित®पानाशः ।

29 RS 2.200-201.

101

Page 102: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

उQादो मGा o मितिरlताः `रदशा दशव cः ॥

इlाच[त30 । िक च ।

प सोऽिप िह भव,ता दशावzा मनोभवात ।

मरण िक�सौ?या onयोः कि­u व7य oत ॥ २.२८ ॥

एता अवzाः प सोऽिप मनोभवा|वि� िह । िक�सौ?या onयोम oरण न व7य oत ॥ एता अिभलाषादयः । तयोः ®ीप सयोः ।

Ýsम©त ॥२९॥

अ© इित ।

अ© तदिप बwि� ldीवनवा;या ।

वnानवाद तGtमmाf ायशो न िह ॥ २.२९ ॥

अपीित º । अ© ldीवनवा;या तçwि� । तTnानवाद शtम । न िह ायश उmाf शtिमlhयः ॥ अ[47r]©

कवयः । ldीवन पनज�वन तc वा;या । तQरण बwि� । बध ब¨न �ािदः । वnc जातcाथ oc । अनवाद पनःकथन

। शt शtम । ायशो बाÄÅन । उmाf जायमान वtिन न िह शtिमित ॥२९॥

तदवाह ।

एकि`u मतऽ²©ो यिद जीव थचन ।

का ßहगणना तऽ ियत चu सगमः ॥ २.३० ॥

िhित º । एकि`Qत यf©ोऽिप कथचन जीवnऽ ßहगणना का । ियत चxगमः न । Ý(45v)sम ॥३०॥

मरणवण oनमन.ीकl रसिzितमाह पव oिमित ।

पव� नारी भवि�ा पमाÁ­ाnिदि.तः ।

ततः सभोगलीलित rभावसभगा िzितः ॥ २.३१ ॥

इित rभावसभगा िzितभ oविदित शषः । इतीित िकम । नारी पव� र�ा भवत । प­ाnिदि.तः पमान । ततः सभोगलीला ॥

इlमना कारण rभावन सभगा रमणीया िzती रसिzितः । पव� थमतः । र�ानरािगणी । तिदि.तः तcा

इि.त­sाvपिव oलासः । र�ोऽनरागी ॥३१॥

30 Cited anonymously in SD 3.194+.

102

Page 103: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अ©द²ाह ।

अ©थािप न दोषः cाfिद म सम Tयोः ।

र�ापर�विn­�.ाराभास एव सः ॥ २.३२ ॥

अ©थािप दोषो न cाfिद Tयोः सम म । चि�ापर�विnः स एव -.ाराभासः ॥ अ©था कारा�रण । दोषोऽलकारिवरोधः

। Tयोः ®ीप सयोः । चfिद । र�ापर� वnी यि` ि¦ स एव मा । यथा नाय oनर�ा नायकोऽपर�ः िवपय oयो वा ॥३२॥

अथ र�ापर�वnः ¦ः zान िनिदÍशlयिमित ।

अय च ायशt�िर� हाcष बåत ।

िनध oनन मया साध� व य मा[47v]नय यौवनम ॥ २.३३ ॥

अय त�ः ायशो हाcि¼थ िनबåत । ह व य मया िनध oनन साध� यौवन मानय ॥अय र�ापर�विnः मा । ता रसिzित

जान�ीित त�ाtः । Ýsम©त ॥३३॥

रसिzित िनv²दानीम©मिप रसकारमाह ।

अनर�ो भवfcा नायकtxखीजनम ।

सा¦ा मानन दानन बाढमावज oयlसौ ॥ २.३४ ॥

असौ नायको यcामनर�ो भवnxखीजन बाढ सा¦ा मानन दाननावज oयित ॥ तcा नाियकाया सखीजन बाढमlथ� सा¦ा ीlा

मानन समानन दाननालकारािदvपणावज oयित वशीकरोित ॥३४॥

अिप च ।

तcाम त^था कव o�ािभाय च काशयत ।

तदभाव िनय¿ीत काि­�ोिजकािदकाः ॥ २.३५ ॥

त^(46r)था तदम कव o�ािभाय च काशयत । तदभाव काि­�ोिजकािदका िनय¿ीत ॥ तcा नाियकायाः कथा त^थाम ।

तc सखीजनcाम तदम । rcा�नोऽिभाय rािभायम । च काशय�काशयत । कास दीqौ धातः । तc सखीजनcाभाव

। ोिजकािदया oसा ताः कापािलनीयोिगनीमािलनीगि¨नीभतयः ॥३५॥

िक च ।

त*ारण समा9ातrभावो ±ाततQनाः ।

103

Page 104: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

उपचारपरल�खः साधयnामतिÎतः ॥ २.३६ ॥

अतिÎतः सtा लखः साधयत । िकभतः । त*ारण समा9ातrभावः । पन±ा oततQनाः । िकभतल�खः । उपचारपरः ॥ न

तिÎतोऽतिÎतोऽनलसः । ता नाियकाम । लखः पिऽकvपः । तऽ लखो िTिवधः िनर[रः सा[र­ । उ� रसामतिस¨ौ ।

िनर[रः सा[र­ कामलखो िTधा भवत ।

सर�पóवमय­Îाधा oिदनखाªभाक ॥

वणoिव©ासरिहतो भवदष िनर[रः ।

गाथामयी िलिपय oऽ rहtाªः स सा[48r][रः ॥ इित31

साधयTशीकया oत । तासा ोिजकादीना Tारण । समा9ातः सÆMिथतः rभावो यc सः । ±ात तcा मनो यन सः । उपचय oत

इlपचारः स एव परो म9ो यष त#पचारपरः । �Qनè�xमिप oताणािदकvपिरlथ oः ॥३६॥

साधनकारमवाह ।

ततो ÌPा िविव� तािमÎजालकलािदिभः ।

योगलoिलतः rर िव`य परम नयत ॥ २.३७ ॥

ततtा िविव� ÌPा rर यथा भवित तथा लिलतिरÎजालकलािदिभः योगः परम िव`य नयत ॥ ततो ±ातमनèान�रम ।

ता नाियकाम । िविव� एका� । इÎजालकलािदय�षा तः । शषािTभाषित वा कप 32 । नय�ापयत ॥३७॥

अथ तयोन oतनसगमzान दशoयित ।

धाऽीसखीव मिन रािऽचार

महोxव तीोभय वन च ।

आमüण Rािधिमषण श©

गह तयोन oतनसगमः cात ॥ २.३८ ॥

Ýsोऽhयः [॥] सा (46v) च स च तौ तयोना oियकानायकयोः । पमाि�यित33 सऽण ®ीलोपः । नतनो नवीनो यः सगमो

31 UNM 15. 64-67 (with omissions).

32 P 5.4.154.

33 P 1.2.67.

104

Page 105: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िमलनम । कऽ । धाऽी च सखी च धाऽीस9ौ तयोव� मिन गह । पना राऽ­ारः सचरण सåाध oराऽशषरािऽvप । यTा राऽौ चारः

सचरण ति`न । यथा गीतगोिव?34 ।

आ¡षादन चOनादन नखोóखादन rा�ज-

ोçोधादन स मादन रतार�ादन ीतयोः ।

अ©ाथ oगतयो oमािQिलतयोः35 सभाषणजा oनतो-

दo¥lोिरह को न को न तमिस ोीडािविमौो रसः॥

महानxवो महोxवः । िववाहदवतायाऽािदvपtि`न । Rाधिम oष Rािधिमष तन । आमüण आ2ान । इय महपीिडता

रोगपीिडता वित Rािधिमषण । अमकt गिणतशा®िवशारदोऽिt धh�िरिरव िभष°वरोऽtीित सखीिभt�शसािदvप ।

श© िनज oन ॥३८॥

यदा राग इित ।

यदा रागो ग#ः सा च ल¶त नव यािचता ।

[ीणोपायtदा k©ा नायकः साधयिदित ॥ २.३९ ॥

नायकtदा©ा साधयत । िकभतो नायकः । यदित । िह िनि­तम । [ीणोपायः । इतीित िकम । रागो ग#ः सा च यािचता नव

ल¶त ॥ इित पव´�कारण । Ýsम ॥३९॥

तऽवभतसाधन वज oनमाह ।

पर®ीगमनोपायः किविभन´पदिश oतः ।

स?र िकत काRा.मतnन िनदय oत ॥ २.४० ॥

किविभः पर®ीगमनोपाया नोपदिश oताः । िक�त^ाRा. स?र cािदित शषः । तन िनदय oत ॥ िनदय oत दय oत न त

िवधीयत ॥४०॥

यfव तिहÍ िनदय oत कथिमlप[ायामाह ।

वामता �लoभ� च ®ीणा या च िनवारणा ।

34 Gītagovinda 11.5.4 (ed. NSP p. 100).

35 There is a lacuna here in M, until v. 2.43; the material omitted here is found on f. 49r.

105

Page 106: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तदव पMबाणc म© परममायधम ॥ २.४१ ॥

पMबाणc तदव परममायध म© । िक तत । ®ीणा वामता �लoभ� च िनवारणा च ॥ पM बाणा यc सः कामtc । वामता

वाÐनऽभकÂादौ वब�म । �लo(47r)भ� िविवधरØालकरणाणदानाद²ािqः । िनवारणा िनषधः �ौननाnभितिभः ॥

४१॥

अथ परा.नारितरमणीय�माह ।

बÄमाना|याTािप नणाम©ऽ योिषित ।

Guकािमत रÆ तासामिप भवfथा ॥ २.४२ ॥

नणाम©ऽ योिषित Guकािमत रÆ भवत । तासामिप । कतः । बÄमाना|याTािप ॥ अ©ऽ योिषित परा.नायाम ।

Guकािमत बीडा । रÆ रमणीयम । तासा ®ीणामिप । बÄरिधको यो मानः समानt`ात । तcाt ित तc ता तीित

कि­mय�#ित वlवvपा|यात । यथlदाहरणम ॥४२॥

जीण oिमित ।

जीण� ताण oकटीरक िनवसन तÔीकत zि7डल

नीर� ितिमर िकरि� सिलल गज o� एत घनाः ।

गGामीित वदlसाविप मÄः शªाकला कवल

चति­ऽमहो तथािप रमत सकतक कािमनाम ॥ २.४३ ॥

अहो िचऽ तथािप कािमना चतः सकतक रमत । यfिप ताण oकटीरक जीण oम । पनः zि7डल िनवसन तÔीकतम । पनरत गज o�ो

घना नीर� यथा cािnिमर सिलल िकरि� । असाविप शªाकला मÄग oGामीित कवल वदित । िचऽमा­य oम ॥ तणानािमद

ताण oम । ताण� च त^टीरक चाÔगहम । कटीशमीश7डा¶ो र इित36 सऽण रः । अÔा कटी कटीरकः cात । जीण�

जजoरीभतम । zि7डल मिnकािनिम oतचतN । िनवसन पिरधानवसनम । तÔीकतमतÔ तÔ िबयत इित । तÔ[48v] शFा

। नीर� िनिछि सघनिमlथ oः । ितिमरम¨कार तिप सिलल पानीयम । िकरि� ि[पि� ॥४३॥

अथ मानः ।

स मानो नाियका यि`uीÞoया नायक ित ।

36 P 5.3.88.

106

Page 107: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

धn िवकारम©®ीस.दोषवशाfथा ॥ २.४४ ॥

नाियका यि`�l©®ीस.दोषवशादीÞoया नायक ित िवकार धn स मानः ॥ ईÞoया परगणो^षा oस(47v)हनन । िवकार

ियापराधसकचकसबा×ाकिMतनऽjर¤7डzलाधरक¥वा°वब�ािदvपम । Ýsम©त । अऽ

िनव�दशªामोहचापलद©ासयाविह�°लािनिच�ादयः सचािरणो ±ातRाः । त�� रसामतिस¨ौ37 ।

सचािरणोऽऽ िनव�दशªामोहाः सचापलाः ।

द©ासयाविह�ा­ °लािनि­�ादयोऽ²मी ॥

मानल[ण च तऽव ।

द¥lोभा oव एकऽ सतोर²नर�योः ।

rाभीsा¡षवी[ािदिनरोधी मान उ�त38 ॥

यथlदाहरणम ॥४४॥

िकिचिदित ।

िकिचçा×जलावलपलिलत नऽ मनाMिMत

रागो िवjर39णानब¨#िचरः सदिश oतो ग7डयोः ।

क¥­ाधरपóव िवरिचतः काम कर.ीÌशा

नो जान िकमय िय किटतः कोपोऽिभलाषोऽथवा ॥ २.४५ ॥

अह नो जान । कर.ीÌशा काम यथा cाि�यऽय कोपः किटतोऽथवािभलाषः । यतो नऽ िकिचçा×जलावलपलिलत । िकभत

नऽ । मनाMिMत । पनग o7डयोः रागः सदिश oतोः । िकभतो रागः । िवjरणानब¨#िचरः । च पनरधरपóव क¥ो िवरिचतः ॥

कोपः बोधः । अिभलाषः सगमGा । िकिचfçा×जल तन सह योऽवलपो गवotन लिलत । तó[णम�म । मनागीष^िMत ।

तó[ण चो�मव । ग7डयोः कपोलयो रागो रि�मा । िविशs य[रण तcानब¨ः परपरा तन #िचरः स?रः ।

बोधािभलाषयोबा o×जलाविस�नऽकपोलिवjरणाधरक¥ादयो भव�ीित ताmया oथ oः ॥४५॥

37 UNM 15.75 (with variants).

38 UNM 15.74.

39 The earlier lacuna in M (see n. 176) is partially inserted here (2.38-2.46 middle). A new lacuna is caused thereafter by the disappearance of 50r/v.

107

Page 108: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अथ मानभदमाह ।

स ायशो भवñधा कािमनीना िय ित ।

अव# दोषमतc गरीयाQåमो लघः ॥ २.४६ ॥

स कािमनीना िय ित ायश®धा भव¤रीयाQåमो लघिरित । िक क�ा । एतc दोषमव# ॥ स मानः । (48r) अितशयन

ग#ग oरीया�sतमापनय इlथ oः। एतc ियc दोषम©®ीदशoनगोऽ7लनसगमvपम । अव# ÌPा ॥४६॥

तऽ ग#मानः ।

ितनाया� गत का� rय Ìs नखािªत ।

तTासोदशoन गोऽ7िलत च ग#य oथा ॥ २.४७ ॥

का� ितनाया� गत सित पनः rय नखािªत Ìs सित पनtTासोदशoन । च पनग´ऽ7िलत ग#ः । भविदित शषः ॥

ितनाया oम©नाया oम । नखरिªत िचिöत । तcा 40नाियकाया वाससो व®c दशoन Ìs । बीडासमयऽ©®ीनाममहण

गोऽ7लन ति`�ित ग#ः । अपर®ीदशoनािदजQचरणपातभषणदानाfपनयvप इlथ oः । यथित िनदशoनम ॥४७॥

िबOो� इित ।

िबOो�ः jरित याित पटता ग7डzल शोिणमा

यातिtय oगम Ìशौ च बलवKय°ममKाÆित ।

इ� चि7ड तथा तवष #िचरः कोपबमो ज�त

जातोऽह णतीरपाc सतरामतिõÌ[य oथा ॥ २.४८ ॥

ह चि7ड इ� तवष #िचरः कोपबमtथा ज�त यथाह णतीरपाcतxतरा िदÌ[जा oतः । इ� कथम । िबOो�ः jरित ।

ग7डzल शोिणमा पटता याित । अम Ìशौ ितय o°यथा भवित यात । य°ममKाÆित । िकभतम । बलवत ॥ चि7ड कोपन ।

ज�त उदयित । णतीः चरणपतनम�वचनपादसवाहनािदvपाः। अपाc láा । एत^ोपबमोदयनम । सतरामlथ oम ।

िदÌ[िosिमSः । जातः ा�भ oतः । बÄकालपय o� तव चरणसवाहनािदक कत तथािप नावलोÐत इित 9िनतम । उपाcित

पाठा�र उपाc सिव�ा । शोणc भावः शोिणमा र��म । लोिहतो रोिहतो र�ः शोणः कोकनदGिविरlमरः41 । यात गत

40 The lacuna in M ends here.

41 AK 1.5.346.

108

Page 109: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

। बलो नाम कि­õltन तÅम । यTा बलन बलभिण तÅ बलवत । यथा बलभिो वा#ण³ पी�ा ाÆित तथतदिप (48v)॥

४८॥

अथ मåममानः ।

Ìs ियतम रागाद©या सह जÔित ।

स9ा9ातऽथवा दोष मानोऽय मåमो यथा ॥ २.४९ ॥

अय मåमो मानः । िक सित । ियतम Ìs सित । तथा स9ा दोष आ9ात सित । िकभत ियतम । रागाद©या सह जÔित

॥ रागाhहाद©या नाियकया सह जÔित वदित सित । मåमः

कsतरापनय[51r]गोऽ7लनािदजQा©थावादशपथाfपनयvपः ॥४९॥

उदाहरण यथा ।

वाचो वाि°मिन िक तवाf प#षाः स वोिव o मो

ाÆि� तव 42एष लोलनयन िक लोिहत लोचन ।

ना÷ागो मिय िक मधव किपतl� परः यसा

मािन©ा जलिबÈद�रपटा Ìिsः सखी¼ािहता ॥ २.५० ॥

मािन©ा Ìिsः सखी¼ािहता । िकभता Ìिsः । जलिबÈद�रपटा । िक सित । यसित पर उ� सित । इतीित िकम । ह वाि°मिन

। अf तव वाचः प#षाः िकम । ह स तवष वोिव o मः िक ाÆन । ह लोलनयन लोचन लोिहत िकम । मFागो नािt मधव

िक किपता ॥ आिहतािप oता । जलिबÈिभदo�र नतोuत पट यcाः सा । द�रमuतानतिमlमरः43। वाि°मिन वाि°वद°ध ।

प#षाः कठोराः । लोिहत र� । आगोऽपराधः । मधा Rथoम ॥५०॥

अथ लघमानः सिवलासित ।

सिवलासjर([व�[माण परा िय ।

िकिचद©मनè च जायत स लघय oथा ॥ २.५१ ॥

42 Hiatus sic.

43 उनतोuतम (sic) Pu, Ch; उuताuतम (sic) M. Compare Medinīkośa p. 134 v. 166.

109

Page 110: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सिवलासjर([य oथा cाि�य परा वी[माण सित । च पनः िकिचद©मनè सित जायत स मानो लघरÔापनयः44 ॥ या

पर®ीदशoना©मनèािदज©ा©थािस�कतहलाfपनयvप इlथ oः । अ©ि`htिन मनो यc स ति`sमिचn इlथ oः ।

यथlदाहरणम ॥५१॥

मािमित ।

मामव ताडय िनतिOिन यfक`ा-

^ोपो भवu च मख त िनज िकमतत ।

आनीयत शशधरानकित कपोल-

पाली Rतन घनकdलनऽवारा ॥ २.५२ ॥

ह िन[51v]तिO(49r)िन यfक`ा^ोपो भवnदा मामव ताडय न च िनज मखम । त पनः । एति^ य^पोलपाली

घनकdलनऽवारा शशधरानकित नीयत । िकभतन वारा । Rतन ॥ िनतOोऽcा अtीित िनतिOनी तcाः सबोधनम ।

प­ािuतOः ®ीकÂाः ¯ीब त जघन पर इlमरः45 । िनज rीयम । घन िß°ध य^dलय� नऽवा जल तन । शशधरc

मगला;नc चÎcानकित तxमानता नीयत ा²त । Rतन सतन ॥५२॥

अथ मानc कsसाå[कsसाå�?]ऽिप सखसाå�माह ।

दशकालबला^ोपः ायः सव´ऽिप योिषताम ।

जायत सखसाåोऽय कfसाåोऽिप कािमनाम ॥ २.५३ ॥

अय योिषता सव´ऽिप कोपः कािमना कfसाåोऽिप दशकालबलाxखसाåो जायत इlhयः ॥ कोपः

ियिवषयकदशoना¡षािदितरोधानvपः । दश­ काल­ बल चकव|ावः त`ात । Ýsम©त ॥५३॥

तदव दशoयित ।

Zिलतो%लदीप रितगहिम�%ल च सौधतलम ।

मधमधरीकतमधकरमधर9िनबोिधत िविपनम ॥ २.५४ ॥

इlािदष दशष कािमनीनामसशयम ।

44 So M.

45 AK 2.5.678.

110

Page 111: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

म©ग o#तरोऽ²ाश सखसाåो भवfथा ॥ २.५५ ॥ य°मम ॥

कािमनीना ग#तरोऽिप म©िरlािदष दश¼सशय सखसाåो भवत । तऽ दशानाह । रितगह िकभतम । Zिलतो%लदीपम

। पनः सौधतल िकभतम । इ�%लम । पनिव oिपन िकभतम । मधमधरीकतमधकरमधर9िनबोिधतम ॥ रतः बीडाया गहम ।

कष�णो%िलता दीिqम�ो दीपा यि`tत । सधया चण�न रिचत सौध सौधc [53r] तल सौधतल धवलगहम ।

इÈनो%लिम�%ल काि�मत । िविपन वनम । मधना मकर?न मधरीकता मनोहरीकता य मधक(49v)रा मराtषा य

मधर9नयः झªारिवशषनादाtिव oबोिधत कािशतम ॥५४-५५॥

तऽ दशमाह ÌPित ।

ÌPा चÎमस मनोभववधकिलिबयाकÈक

ोQीलuवमालतीपिरमल चायाय मानौषधम ।

दीपािच oःकिपशा िविचऽवलभीमालोÐ लोलÌशा

मािन©ा चटमाऽाकण रमण मानो मना°वि?तः ॥ २.५६ ॥

मािन©ा रमण मनाक चटमाऽकण मानो लोलÌशा वि?तः । िक क�ा । चÎमस ÌPा । िकभत चÎमसम ।

मनोभववधकिलिबयाकÈकम । च पनः ोQीलuवमालतीपिरमल चायाय । िकभत पिरमलम । मानौषधम ।

पनिव oिचऽवलभीमालोÐ । िकभता वलभीम । दीपािच oःकिपशाम ॥ रमण रमणिवषय । मनागीषत । चट ियवाÐिमित

#िचÎः46 । मानो हठः । लोल�ी या Ì�या वि?तो नमèतः । मानाहमिभव?य पनना oगGित Ìéवािभवादनमकरोिदlथ oः

। मनिस भवतीित मनोभवः कामtc वध रितtcाः किलिबया बीडाकम o तऽ कÈक ग7डकिमित भाषा47 ।

कष�णोQील कटीभव©ो नवमालlाः पिरमलtमायाय । या ग¨ोपादान । िवमद´� पिरमलो ग¨ जनमनोहर इlमरः48 ।

मानcौषध मानRािधिनवत oकिमlथ oः । िविवधािन िचऽािण यcा सा िविचऽा सा चासौ वलभी चित िविचऽवलभी ताम ।

गोपानसी त वलभी छादन वबदा#णीlमरः49 । दीपानामिच oÏ´ितtन किपशा पीतवणा oम ॥५६॥

[54r] अथ कालबलम ।

46 An oft-cited lexicographer, but whose work seems not to be extant.

47 *Turner unclear (Dravidian? Prakrit?)

48 AK 1.5.336.

49 AK 2.2.70.

111

Page 112: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

मधसमयशशधरोदयक?प oमहािदकष कालष ।

मानो मनिrनीनामितसखसाåो भव|¦ा ॥ २.५७ ॥

मनिrनीना भ¦ा मानो मधसमयािदष काल¼ितसखसाåो भविदlhयः ॥ मनिrनीना मािननीना । बहोभा oवो भमा बाÄÅ तन

करणन । मधसमय­ वस�सम(50r)यः । शशधरोदय­Îोदयः । क?प oमहोxव­

नlगीतवािदऽनानासग¨कसमम7डपरचनािदvपः । त आिदय�षा तष मधसमयशशधरोदयक?प oमहािदकष ॥ ५७॥

अथ बलमाह ।

चέÎमखी#ता [णिमय सभाRता म¿री

चतc `रिविTिष ियतम कोपऽिप कय रितः।

इl� #िचरण त^रतल पादामसवाहना-

�h,ाः सÌशो बलाmलिकत ज_ च दोव oóरी ॥ २.५८ ॥

सÌशो ज_ पलिकत दोव oóरी च पलिकतlhयः । िक सित । #िचरण बलािदl� सित । इतीित िकम । ह चÎमिख । अय

चÎः [णमी#ताम । पन­तc म¿री सभाRताम । ह ियतम कोपऽपीय का रितः । िकभत कोप । `रिविTिष । िकभतायाः

सÌशः । पादामसवाहनाn^रतल धh,ाः ॥ #िचरण का�न । चÎमखीlनन rकीयचÎाननन परःिzत­Îः

स^ाय oतािमlथ oः । चतcाc म¿री मकलः सभाRतामवलोÐताम । आ­तो रसालोऽसौ सहकारोऽितसौरभ इlमरः50 ।

चतcाि¡s�ान 51 नत[c] इित प�त । `रिविTिष कामशऽौ । पादयोरम पादाम तc सवाहनाQोटनात । त^रतल तc

ियc करतलम । धh,ाः क¥य,ा न त �रीकव o,ा मानc ¡थ�ात ॥५८॥

अÔोऽिप मानः किचदाौय ा² ग#भ oवती[53r]lत आह ।

�तीजनc परतो लघरिप कोपो गvयत ायः ।

अिभनवदोषावसार तथव विनताजनc यथा ॥ २.५९ ॥

विनताजनc लघरिप कोपो ायः �तीजनc परतो गvयत । तथवािभनवदोषावसार ॥ परतोऽमतः । ग#िरवाचरित गvयत ।

अिभनवदोषाt^ालीनदोषा अ©ा.नानख[ता¿निवलपनािदvपाtषामवसरऽवलोकनस(50v)मय ॥५९॥

50 AK 2.4.164.

51 Sic mss. Conj. aślīlatvāt.

112

Page 113: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तऽ �तीजनc परतो यथा ।

चरणपतनाmlम o©ौ मनाि�िथलीकत

भजित च िकम² ¥� घनtनम7डल ।

तदिप िवसरxार.ा#ा िचराननयGया

कथमिप परो ÌPा �त³ पन oकटी कता ॥ २.६० ॥

िवसरxार.ा#ा पl­चरणपतनाQ©ौ मनाि�िथलीकत सित । च पनघ oनtनम7डल िकम² ¥� भजित सित । तदिप

परो �त³ ÌPा िचराननयGया कथमिप पन oकटी कता ॥ िवसर[टxार.ः कमल तTदि[णी यcाः सा तया । Ýsम©त ॥

६०॥

त^ालीनदोषावलोकन यथा ।

चतरचटिभगा oढा¡षहoठाmिरचOन-

मoधरवचनवा oर वार गतोऽ²ितम?ताम ।

अपरविनतास.ाó~ िवलोÐ िवलपन

कवलयÌशः कोपः का� पनन oवता गतः॥ २.६१ ॥

कवलयÌशः कोपः का� पनन oवता गतः । िक क�ा । अपरविनतास.ािTलपन िवलोÐ । िकभतः कोपः । वार वारिमित सवoऽ

योÏम । चतरचटिभः पनगा oढा¡षः पनहoठाmिरचOनः पनम oधरवचनरितम?ता गतोऽिप ॥ नवता नतन� नवाª� वा । गतः

ाqः । Ýsम©त ॥६१॥

अथ तcाः सादनाथ� सामािदष[53v]डपायानाह ।

साम दान च भदः cा�प[ा णितtथा

तथा स.िवशो द7डः -.ारहािनकत ॥ २.६२ ॥

छिमित सवoऽ योÏम 52 । Ýsोऽhयः । साम (१) दान (२) भदः (३) उप[ा (४) णितः (५) स.िवशः (६) । द7डtाडन

सqमोपायः -.ारc हािन करोतीित ॥६२॥53

52 Only in M. Sense unclear.

53 GBh omits the following v. found in most mss.: तcाः सादन सि|#पायाः षट कीित oताः ।

113

Page 114: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अथ साम ।

�िव oिवनीतोऽिप पाÅोऽह �या स [माभता ।

इित वाणी भवfऽ तxामित िनगfत ॥ २.६४ ॥

ह स [माभता �या �िव oनीतोऽ²ह पाÅः । इ� यऽ वाणी भवnxामित िनगfत । Ýsम । यथा रसामतिस¨ौ ।

ियवाÐc र(51r)चन यn तxाम गीयत54 ॥६४॥

अथोदाहरणमाह ।

सl भािमिन �ज oनोऽि` दियत पाÅtथािप �या

यो दोषः स लघम oगाि[ िनयत दीनc म [Æताम ।

इ� जÔित वóभ मगÌशा च[ज oल सवत

र�� िवरलीकत च वदन दn च िकिचTचः ॥ २.६५ ॥

मगÌशा वóभ इ� जÔित च[ज oल सवत पन­ वदन र�� िवरलीकत पनः िकिचTचो दnम । इ� कथम । ह भािमिन

�ज oनोऽि` सlम । ह दियत तथािप �या पाÅः । ह मगाि[ म दीनc लघद´षः िनयत [Æताम ॥ िकिचTच इित नािt तव

�षण ममत|ा°यमिt । Ýsम©त ॥६५॥

अथ दानम ।

अलकारािदक दfाuायको यऽ तsय ।

उिõय कारण िकिचõान तÚा( तfथा ॥ २.६६ ॥

यऽ नायकः िकिच^ारणमिõय तsयऽलकारािदक दfाn( दान cात ॥ तsय नाियकाीतय । आिदना

सग¨ßहच?निपsातवसनािन । Ýsम©त ॥६६॥

तfथा ।

णियना िनजहारलता rय िकल तवित िनव य कचTय ।

पलकभािज परा किपता²सौ कतकचमहण पिरचिOता ॥ २.६७ ॥

स?राt िनदय o� सहोदाLितिभय oथा ॥ The numeration that follows conforms to my ed. of the ŚT.

54 UNM 15.114.

114

Page 115: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

णियना परा किपतासौ कतकचमहण यथा cाmिरचिOता । िक क�ा । िनजहा[54r]रलता िकल तवित rय कचTय िनव य ।

िकभत कचTय । पलकभािज ॥ पिर सम�ाuयनगलकपोलद�वासािदष । Ýsम©त ॥६७॥

अथ भदः ।

यि`Áिरजन तcाः समावÏo सािदतम ।

तनव लभत का�ा का�ो भदः स उ�त ॥ २.६८ ॥

स भद उ�त यि`tcाः पिरजन समावÏo सािदत पनtनव का�ो का�ा लभत ॥ यि`�द । तcा नाियकायाः ।

पिरजन �तीजनम । समावÏo वशीकl । सािदत सuता ािपतम । तनव पिरजननव । का�ो नायकः का�ा (51v)

नाियकाम ॥६८॥

उदाLितमाह धhानित ।

धhाना करपóव िवदधती Ìिs #षा रािगण³

तhाना वचनािन िन�रतर मा गाः शठ� मÄः ।

�रादायित भीितमlिभमत rर rस±ाकता

पवा oविज oतया चकोरनयना स9व सबोिधता ॥ २.६९ ॥

तयव स9ा चकोरनयना सबोिधता । िकभतया स9ा । पवा oविज oतया । िकभता चकोरनयना । rर यथा cाõरादायlिभमत

rस±ाकता । िकभतऽिभमत । भीितमित । िकभता rस±ा । करपóव धhाना पना #षा रािगण³ Ìिs िवदधती पनह� शठ �

मागाः । इ� मÄिन o�रतर यथा cाTचनािन तhानित योजना ॥ पव� थमतः । आविज oतया वशीकतया । आयlागGित ।

अिभमत िय । rस±ाकता rा rीया स±ा चsा धhानlािदvपा । धhाना क¥य�ी । #षा बोधन । रािगण³ र�ाम ।

अरािगण³ वित Gदः । अीितमतीम । मा गाः । इण गतािवlc धातोµoिङ मåमप#षकवचन । न मा<ोग 55 इlडभावः ॥

६९॥

अथोप[ा ।

सादनिविध láा वाÐर©ाथ oसचकः ।

यcा साfत योिष�प[ा सा मता [54v] यथा ॥ २.७० ॥

55 P 6.4.74.

115

Page 116: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सोप[ा मता यcा सादनिविध láा©ाथ oसचकवा oÐय´िष�साfत ॥ यcामप[ाया सlाम । मøा�र इयम²प[ा ।

सामादौ त पिर[ीण cा�प[ावधारणम ।

उप[ा कÇत कि­n@ी�ावतया िzितः56 ॥

तत एवोदाहरणमिप ±ातRम । अ©ाथ� सचय�ीित कथय�ीl©ाथ oसचकािन तः । साfत सuतामानीयत ॥७०॥

यथाह ।

एति^ नन कणoभषणमय हारः स काMी नवा-

ब�ा कािचिदय �याf ितलकः ¡ाýः िय किÔतः ।

l. Ýशतित त�णभविोमाMमालिOनी

तhी मा(52r)नमप[यव शनकध oत�न समोिचता ॥ २.७१ ॥

धत�न तhी शनक#प[यव मान समोिचता । िकभता तhी । त�णभविोमाMमालिOनी । िकभतन धत�न । l. Ýशता ।

इतीित िकम । ह िय इित सवoऽ योÏम । िकमतuन कणoभषणम । अय स हारः । तवय57 कािच^ाMी याब�ा । �याf

¡ाýिtलकः किÔतः ॥ शनकः शनः । अRयसवoना¦ामकच ाक टिरlकच 58 । समोिचता lािजता । त�ण त^ालम ।

भवन रोमाMो रोमो¤मtमालOत सा । अ.म. ित l.म । Ýशता Ýश� कव oता । Ýश सÝश� । िक निhित º ।

कणoभषणिमlनन कपोलÝशoनम । हार इlनन tनÝशoनम । काMीlनन जघनाल�न 9िनतम ॥७१॥

अथ णितः ।

कवल द©मालO पादपातो नितम oता ।

अभीsा सा भश ®ीणा लिलता च भवfथा ॥ २.७२ ॥

Ýsोऽhयः [॥] सा नितः णितः । भशमlथ oम । अभीsा विMता । च पनलoिलता मनोहरा । Ýsम ॥७२॥

यथाह [P यथा िह]।

कªòमािoकचक�िबिOत वी# प�मपरा.नाौयम ।

56 UNM 15.125.

57 Sic; read नवयम .

58 P 5.3.71.

116

Page 117: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

शस�नरसम²सौ मद ाप पादपिततc कािमनः ॥ २.७३ ॥

असौ कािमनः प� वी# मद ाप । िकभतc कािमनः । पादपिततc । िकभत प�म । ऊनरस शसदिप । यतोऽपरा.नाौयम ।

पनः कªòमािoकचक�िबिOतम ॥ असौ नाियका । ऊनो ©नो यो रसt शसदिप कथयदिप । अपरा©ा[55r].ना तयाौीयत

कªणािदिचötत । कªòमनािÑ सरसौ यौ कचक�ौ ता¶ा िबिOत ितिबिOत िचिöतिमlथ oः ॥७३॥

अथ स.िवशः ।

अक`ाdायत यऽ भयहषा oिदभावना ।

सोऽय स.िवशः कोपशा�को यथा ॥ २.७४ ॥

यऽाक`ा|यहषा oिदभावना जायत सोऽय स.िव(52v)शः । िकभतः । कोपशा�क इlhयः ॥ यऽ यि`�ित स.

tतम िवशयतीित सः । कोप शयतीित कोपशः स एवा�ा rvप यc सः । Ýsम©त ॥७४॥

अयमव रसा�रम²�त । उ� िह रसामतिस¨ौ । आकि`कभयादीना tितः cािसा�रिमित59 । अय बि�पव oको

याÌिGक­ । त�� तऽव । याÌिGक बि�पव oिमित Tधा िनगfत60 । तऽ बि�पव oको यथा ।

कथ ममोरिस कतप[िनःrनः

िशलीमखोऽलगिदित जÔित िय ।

िववl िक61 िकिमदिमित वाणया

ससा9स िथतमलोिक का�या ॥ २.७५ ॥

का�या ससा9स यथा cाnथा िथतमलोिक । िकभतया का�या । िक िकिमदिमित िववl वाणया । िक सित । ममोरिस

िशलीमखः कथमलगि�य इित जÔित सित । िकभतः िशलीमखः । कतप[िनःrनः ॥ िथत िवtीण oम । अलोÐवलोिकतम

। िववl ितय oB�ा । िशलीमखो बाणः । अिलबाणौ िशलीमखािवlमरः62 । कतः प[िन oःrनो यन स बाणोऽिलवा o ॥७५॥

59 UNM 15.130ab.

60 UNM 15.130cd (with variants).

61 Sic. [*In Bhāmahakāvyālaṅkāra, 4.14, repetition is not a doṣa when the speaker is expressing fear. But I don't know that chandobhaṅga or hatavṛttatva is not considered a doṣa when the speaker is agitated.]

62 AK 3.3.361.

117

Page 118: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

याÌिGकÀ©त एव ±ातRः । तऽ रसामतिस¨ौ यथा63 ।

अिप ग#िभ#पायरf सामािदिभया o

लवमिप न मगा[ी मानमिामभा~ीत ।

हिरिमह पिररभ सा rयमाहमम

नवजलधरनादभ�[55v]िषता पय भिित ॥

अथ सामादीना ष7णा मå िवशषमाह यथोnरिमित ।

यथोnर बलीयास इlपायाः सादन ।

आfा®यो सदा काया o िवद°धः पि­माः ùिचत ॥ २.७६ ॥

इित सादन उपायाः । िकभताः । यथोnर बलीयासः । िवद°धराfा®यः सदा काया oः । ùिचmि­माः ॥ अितशयन बिलनो

बलीयासः । पि­मा अिममा उप[ादयः । Ýsम©त ॥७६॥

अिप च (53r) ।

नाितखदियतRोऽय ियः मदया ùिचत ।

मान­ िवरलः काय oः णयोxविस�य ॥ २.७७ ॥

मदयाय ियः ùिचu खदियतRः । च पनः णयोxविस�य मानो िवरलः काय oः॥ ùिच^दािचत । णयः ßहः स

एवोxवtc िस�य िन×�थ oम ॥७७॥

िक च ।

इlपाया य¿ीत नाियकािप िय ित ।

कलजा नÞ oत िकत तऽा©^ारण भवत ॥ २.७८ ॥

नाियकािप िय तीlपाया य¿ीत । कलजा नÞ oत िकत पनtऽा©^ारण भवत ॥ इlतानपाया�ामादी य¿ीत कया oत ।

तऽ सामनती यथा दशमè¨पMाåाFा सकलनायकिशरोरØौीक@ ित ोजवóवीकथनम ।

मव िवभोऽहoित भवाyिदत नशस

63 UNM 15.132.

118

Page 119: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सlÏ सवoिवषयाtव पादमलम ।

भ�ा भजr �रवमह मा lजा`ा-

?वो यथािदप#षो भजत मम[न ॥

इlाfकादशिभः ¡ोकः64 । उप[ा यथा पfावÅाम 65 ।

rामी म°धतरो वन घनिमद बालाहमकािकनी

[ौणीमावणत तमालमिलनGायातमःसतितः ।

तQ स?र क@ मM सहसा व��ित राधािगरः

ौ�ा ता पिरर¶ मQथकथास�ो हिरः पात वः ॥

स.िवशो यथाम#शतक66 ।

आयात दियत मनोरथशतन��ा कथिचिõन

व[56r]द°åापगमाdड पिरजन दीधा� कथा कव oित ।

दsा`ीlिभधाय स�रपद Rाधय चीनाशक

तhmा रितकातरण मनसा नीतः दीपः शमम ॥

यथा च शक�लायाम 67 ।

दभा oªòरण चरणः [त इlका7ड

तhी िzता कितिचदव पदािन ग�ा ।

आसीिTवnवदना च िवमोचय�ी

शाखास व लमस�मिप िमाणाम ॥

64 Bhāgavatapurāṇa 10.29.31-41.

65 Padyāvalī v. 250 (with ॰कथा॰ for ॰कला॰)

66 Amaruśataka 77 (NSP).

67 Abhijñānaśakuntala 2.12 (NSP).

119

Page 120: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

एव दानभदयोर²दाहरण ±ातRम । िवtरऽासाQया न िल9त ॥७८॥

तऽा©^ा(53v)रण भवnि^ कारणम । तदवाह ।

ßह िवना भय न cाuÞा o च णय िवना ।

त`ाQानकारोऽय Tयोः मकाशकः ॥ २.७९ ॥

भय कत o ßह िवना न cात । णय िवनÞा o च न cात । त`ा*योरय मानकारः । िकभतः । मकाशकः ॥ Tयोः

rीयापरकीययोः । माण काशयतीित सः । तथा चो� हिरवश 68 ।

#िषतािमव ता दव³ ßहाxकÔयिuव ।

भीतभीतोऽितशनकिव oवश य�न?नः ॥

vपयौवनसपuा rसौभा°यन गिव oता ।

अिभमानवती दवी ौ�वÞा oवश गता ॥ इित

त�� रसामतिस¨ौ69 ।

अc णय एव cाQानc पदमnमम ।

भावः णयम9ोऽयमीÞा o मान�मGित ॥७९॥ इित

इदान³ यिस ीतऽीत च याÌ°वचन कािमनीना तõशoियतमाह ियित पfय°मन ।

ियसभग#िचरवóभनाथrािमuी70शका�चÎमखाः ।

दियतमनोरमरमणीजीिवत इlािद नाम cात ॥ २.८० ॥

ीतौ भत oिर सÌशामीतौ पनरमिन शठधsौ ।

िनलod�राचारौ िन�र�ःशीलनामािन ॥ २.८१ ॥ य°मम ॥

सÌशा भत oिर ीतौ सlा ियlािदनाम cात । पनरीतौ सlाममिन शठlािदनामािन ॥ शोभना Ìशो नऽािण यासा ताः

सÌशtासा स?[56v]रीणाम । Ýsम ॥८०-८१॥

68 Harivaṃśa 2.66.4, 2.65.50 [check*] cited UNM 15.79-80 (KM ed. p. 528)

69 UNM 15.76-77 (= NSP ed. p. 527), all mss. reading icchati for ṛcchati.

70 Sic (hypermetric) in all mss. Read -svāmīśa-

120

Page 121: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िकिच^ारण ा² ियोऽिप TÞो भवतीlत आह गवा oिदित ।

गवा ogसना�ागािTियकरणा( िन�राTचनात ।

लोभादितवासा¡ीणा TÞः ियो भवित ॥ २.८२ ॥

ियः ®ीणा TÞो भवित । कतः । गवा oिदlादः ॥ िTष अीतौ । Ts यो°यो TÞः । गवा oदहकारात । गव´ऽिभमानोऽहकार

इlमरः71 । RसनाTतादः । lÏत इित lागः पिरlागः ùिचिQलित ùिचuित त`ात | यTा rयदnानामलकारादीना

lागाnतो नी�ा यc कcिचõानािदlथ oः | यTा lज वयोहानौ धातः । lÏ(54r)त वयसित lागो व�� त`ात ।

िवियc िव#�c करणात । िन�राm#षात । अितशयन वासः परदशिzितt`ात ॥८२॥

अथ rयमव वासrvपमाह ।

परदश ोजfि`�ति­^ारणाि�यः ।

स वास इित 9ातः कsावzो Tयोरिप ॥ २.८३ ॥

स वास इित 9ातो यऽ कति­^ारणाि�यः परदश ोजत । िकभतः । Tयोरिप कsावzः ॥ Tयोः ®ीप सयोः । कsा

�ःखvपावzा िzितय oि`�ः । उ� िह रसामतिस¨ौ ।

पव oसगतयोय oनोभ oवõशा�रािदिभः ।

Rवधान त य�ा±ः स वास इतीय oत ॥

तd©िवल�ोऽय वास�न कÇत ।

हष oगव oमदोीडा वज oिय�ा समीिरता: ॥

-.ारयो°याः सव�ऽिप वास Rिभचािरणः ॥८३॥ इित72

तऽ नाियकायाः कsावzामाह Ìsिमित ।

Ìs कतकधिलधसरिमद Rोम बमाTीि[ताः

कGा�ा­ िशली�क?लभतः सोढाः कदOािनलाः ।

स9ः सवणताौ मMत भय क`ाQधवाकला

71 AK 1.7.451.

72 UNM 15.152-154ab.

121

Page 122: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

एतान²धनाितवळघिटता नन [57r] सिहÞ घनान ॥ २.८४ ॥

ह स9ोऽौ सवणत भय मMत क`ाQधवाकलाः । अितवळघिटताह ननमधनतानिप घना�िहÞ । सहन कारणमाह । इद

Rोम Ìs । िकभत Rोम । कतकधिलधसरम । च पनः कGा�ाः बमाTीि[ताः । िकभताः । िशली�क?लभतः । पनः

कदOािनलाः सोढाः ॥ अौ नऽज जलम । सवणताGादयत । वञ सवरण इlc धातोल´िट मåमप#षबÄवचना� पदम ।

क`ा�तोः । सिहÞ । षह मष oण । Rोमाकाशम । कतकc धÅा परागण धसरम । कGा�ा जलायदशाः । जलायमनप

cाmिस कGtथािवध इlमरः73 । िशली�ाणा भGऽाकाराणा क?ला©ªòराtािन िबतीित त । त(54v)�� मघ�त ।

कत � य( भवित महीमिGली�ातपऽािमित74 । यTा िशली�ाणिन क?लािन च । क जल दल�ीित हिरततणाªòराः । दल

िवशरण धातः । क िशरो जलमा9ात क सख च कीित oतिमित िव�ः75 । कदOसOि¨नोऽिनला वायवः ॥८४॥

अथ नायकc कsावzामाह कामिमित ।

काम कणoकटः कतोऽिप मधरः ककारवः किकना

मघा­ामतविष oणोऽिप िविहताः ायो िवषcि?नः ।

उQीलuवक?लाविनरसौ शcा²शcायत

ति^ यिTपरीतमऽ न कत तcा िवयोगन म ॥ २.८५ ॥

अऽ ति^ यQ तcा िवयोगन िवपरीत न कत । तदव दशoयित । किकना मधरोऽिप ककारवः काम यथा cाnथा कणoकटः कतः

। च पनरमतविष oणोऽिप मघाः ायो िवषcि?नो िविहताः ।पनरसावविनः शcा²शcायत । िकभताविनः ।

उQील[57v]uवक?ला ॥ अऽाि` वास । म मम । तcाः ियायाः । कका िवf� यषा त किकनो मयराtषाम । मधरो

मनोहरोऽिप । कका शðः । मयरो बिहÍणो बह� नीलक7ठो भजगभक । िशखावलः िशखी ककी मघनादानलाcपीlमरः । कका

वाणी मयरcित76 । अमतवTष o�ीित । िवष c?� ॐव�ीित । c� ॐवण । अविनः पzी । शिसत tोत यो°या शcा

ताÌय²शcायत tोत यो°या न भवतीlथ oः । उQील,¤Gि� नवािन नतनािन क?ला©ªòरा यcा सा ॥८५॥

अऽ कlवzाः सभव�ीlत आह ।

73 AK 2.1.22.

74 Meghadūta 11.

75 VP*

76 AK 2.4.501-503.

122

Page 123: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

काय oजागरमािल©िच�ाfा तऽ जायत ।

अवzा िविवधा ®ीणा मl­ दशमो यथा ॥ २.८६ ॥

तऽ ®ीणा काया ofा िविवधावzा जायत दशमो मl­ित ॥ तऽ वासा�किवल� । काय� कशता । जागर­ जागरणम ।

मािल© च । (55r) िच�ाभीsाािqजिनतåानम । त आिदय ocाः सा । मlम oरणम । मरण त मनोशः कायािदित

सिनि­तिमित सगीतदामोदर77 । आिदना लापोTगRाåQादमोहाः । त�� रसामतिस¨ौ ।

िच�ाऽ जागरोTगौ तानव मिलना.ता ।

लापो Rािध#Qादो मोहो मlद oशा दशित78 ॥८६॥

अथानबमणोदाहरणा©ाह । तऽ काय� यथाfवित ।

अfव य�ितप�¤तचÎरखा-

साÆ �या तनिरय गिमता वराÐाः ।

का� गत कसमसायक त�भात

बाणाविल कथय कऽ िवमो#िस �म ॥ २.८७ ॥

ह कसमसायक � कथय । िकिमlप[ायामाह । �यय वराÐाः तनय oदfव ितप�¤तचÎरखासाÆ गिमता त�भात का� गत

सित बाणा[58r]विल कऽ िवमो#िस ॥ कसमा©व सायका बाणा यc तc सबोधन कसमसायक �या कामन ।

वराÐाःिकिचदिप कत oमशpव,ाः । तनः शरीरम । यf`ात । ितपf¤ता या चÎरखा तcाः साÆ सम� गिमता ािपता ।

तn`ात । का� rािमिन गत यात । बाणाविल शरपªित कऽ िवषय िवमो#िस l#िस । वीÇािलराविलः पिLः ौणी रखाt

राजय इlमरः79। इय च ोÞmितका नवमी नाियका Ìयत च । यथा चाम#शतक80 ।

zान वलयः कत ियसखरॐरजॐ गत

धlा न [णमािसत Rविसत िचnन ग� परा ।

77 SD p. 7.

78 UNM 15.167.

79 AK 2.4.105.

80 AŚ 35 (with variants).

123

Page 124: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

यात िनि­तचतिस ियतम सव� सम िzता

ग�R सित जीिवत ियसLxाथ oः िकम lÏत ॥

[अ©ऽ च81 ।

यामीित ियपsायाः ियायाः क7ठसzायाः ।

वचोजीिवतयोरासीmरो िनःसरण रणः ॥] ।

इlािद ाचीनमøकारिलखनादिमम[ण दशा�रिनि­तगमन यिस ोÞmितका नवमी नाियका भिवतमहoित । अऽ

रसम¿रीकार(55v)भानकिवना बÄधा पिMत तu िल9त िवtरभयाnऽवावग�Rिमित82 । ल[ण त यcाः पितरिमम[ण

दशा�र याclव सा ोÞmितका । अcा­sा काकवचनकातर[णगमनिवpोपदशoनिनव�दसतापसमोहिनः�ासबा×ादयः ॥

८७॥

अथ जागरणम ।

िनः�ासः सह सा त सिख गता वि� ीव राऽयः

साध� लोचनवािरणा िवगिलत य�ा�न म सखम ।

ाणाशा तनतामपित च मÄन oन तनÝध oया

क?प oः परमक एव िवजयी यातऽिप का� िzतः ॥ २.८८ ॥

ह सिख यातऽिप का� परमक एव क?प´ िवजयी िzतः । यतः सा त िनः�ासः सह ीव राऽयः वि� गताः । यQ ा�न सख

तóोचनवािरणा साध� िवगिलतम । च पनः ाणाशा नन मÄtनÝध oया तनतामपित ॥ िवजयी जयनशीलः । ाBव ा�नम ।

ाणाशा जीिवताशा । तhा शरीरण सह या Ýधा o तया । यावnन[58v]tनता याित तावदहमव यामीlवभतया । तनता तन�

सÉ�िमित यावत । उपित ाÕोित । जागरो यथा पfावÅाम ।

याः पयि� िय rÕ ध©ाtाः सिख योिषतः ।

अ`ाक त गत क@ गता िनिािप विरणी ॥८८॥ इित83

81 RS p. 273 (with v.l.). Add. in Pu only.

82 RM pp. 74-76. GBh's citation of RM begins with the quote from AŚ and ends with the ceṣṭāḥ. [Pu's verse is an addition.]

83 Padyāvalī v. 322.

124

Page 125: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अथ मािल©म ।

नीरागोऽधरपóवोऽितमिलना वणी Ìशौ नाि¿त

RालOालकमािलका धवलतामालOतऽ.Gिवः ।

इ� स िवसzलािप िवरहRापिTषादािदय

स9व िzरशोभया Ìढतर l.मािलmत ॥ २.८९ ॥

ह स इित कािचxखी ता िनरी# सख³ ित वदित । इय RापिTषादािद� िवसzलािप िzरशोभया l. Ìढतर यथा

cाnथािलmत । कयव । स9व । इ� कथम । अधरपóवो नीरागः । व7यितमिलना । Ìशावि¿त न । अलकमािलका

RालOा । अ.Gिवध oवलतामालOत ॥ इय मम (56r) सहचरी । िवरहो िवGदः स एव RापािTशषापnतो यो िवषाद

इsानवािqकतसí84नाशt`ात । इ� व#माणकारण । िवसzलािप िवषमिzतािप । िzरा सहजा या शोभा तया ।

अ.म. ित l.म । Ìढतरमितगाढम | अहो आ­यoमतcा मधिर¦ो यतो िवरहिवषादादताÌश³ दशा ाqािप rाभािवकशोभया

न lÏत इित । िनग oतो रागो रि�मा य`ाxः । अलकाना मािलका पिLः । त ललाट मरका अलका­ण oक�ला इlमरः85

॥८९॥

अथ िच�ा ।

िक तऽ नािt रजनी िक वा चÎो न िक�साव#िचः ।

यन सिख वóभामिप न `रित स मा िवदश#िचः ॥ २.९०॥

ह सिख तऽ िक रजनी नािt िक वासौ चÎो न िक�#िचः यन [59r] स वóभामिप मा न `रित यतो िवदश#िचः ॥

असािवlनन परिzत चÎमाल# कथयतीित 9िनतम । चÎोऽिt िकत पर �#िचः । न िवfत #िचः काि�य oc सः । यन

कारणन । स वóभः । वóभा ियतमा । िवदश#िचः िवदश परदश #िचः ीितय oc सः ॥९०॥

अथ मlः । मतरåवसायो व7य´ न त मरणम । त�� रसामतिस¨ौ । मतरåवयायोऽऽ व7य oः सा[ािदय न हीित86 । तदव

दशoयित ।

सर िशिशरामोद कौ? समीर समीरय

84 M ॰स�र॰

85 AK 2.5.721-722.

86 UNM 13.51.

125

Page 126: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कटय शिशuाशाः काम मनोभव ज�ताम ।

अविधिदवसः पण oः स9ो िवमMत त^था

Lदयमधना िकिच^त � ममा©िदहGित ॥ २.९१ ॥

ह िशिशर � सर । ह समीर कौ?ामोद समीरय ।ह शिशuाशाः कटय । ह मनोभव काम िवज�ताम । ह स9ोऽविधिदवसः

पण oः । इह त^था िवमMत । अधना मम Lदय िकिचद©^तoिमGतीlhयः ॥ िशिसर ऋतो । समीर वायो ।

समीरमा#तम#dग�ाणसमीरणा इlमरः87 । क?c क?प×cाय कौ?tम । तcदिमlण 88 । सÆगीरय (56v) रय ।

शिशन चÎ । आशा िदशः । िदशt ककभः का�ा आशा­ हिरत­ ता इlमरः89 । मनिस भवतीित मनोभवः कामः । काम

यथGम । िवज�ता वध oताम । इह समय । तc का�c कथा त^थाम । अ©^तoिमGतीlनन मतरåवसायो ±ािपतः ।

यथा च हस�त 90 ।

अय रासबीडारिसक मम स9ा नवनवा

परा ब�ा यन णयलहरी ह� गहना ।

स चQ�ाप[Àमिस िधिगमा तलशकल

यदतcा नासािनिहतिमदमfािप चलित ॥९१॥ इित

उTगलाप[59v]RाåQादमोहाः पव oवत । यथा िह । उTगः । अ�ागार कलयसीित (१)। लापः । इ� तन िनरीि[त स च

मयित (२) । Rािधः । तापः शोिषतच?नोदकरस इित91 (३) । उQादः । दवीवािनिमष[णित (४) । मोहो जडता ।

Ìिsिन o­लतारकित (५)92 ।

इlादीित ।

इlािदिवरहावzाः प सोऽिप िह भवि� ताः ।

87 AK 1.1.145.

88 P 4.3.120.

89 AK 1.3.173.

90 Cited from UNM 15.178.

91 Sic, for ॰भरः (see crit. ed. ad 2.24).

92 See, respectively, 2.18, 20, 24, 22, 26.

126

Page 127: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

क?प oशरपाताfा मा भवhिरणामिप ॥ २.९२ ॥

ता इlािदिवरहावzाः क?प oशरपाताm सोऽिप िह भवि� या वौिरणामिप मा भवन ॥ ता िस�ाः पव´�ाः । क?प oc शराtषा

पातः पतन त`ाfा अवzाः । तऽ दशoनाथ oमकमदाहरणमीय oतऽ©तः । यथा च रसामतिस¨ौ93 ।

बीडारØगह िवडिOतपयःफनावलीमाद oन

तÔ नGित कÔशािखचमरीरÆऽिप रा±ा सताः ।

िक� Tारवतीपितो oजिगिरिोणीिवला�ःिशला-

पय oªोपिर रािधकारितकला åायQÄः ¯ाÆित ॥९२॥

पवा oनरागो माना9ः वासः क#णा�क94 इित चतधा o िवल�tऽानबमण ऽीनáदान³ शोका�ा क#णो ±यः

ियमlोध oन[यािदित95 यT#ित तमव कवल क#णा�किवल� दशoयित यऽित ।

यऽकि`Qतऽ²©ो मतकÔोऽिप त¤तः ।

िकमिप लप�$ा क#णोऽसौ मतो यथा ॥ २.९३ ॥

अ(57r)सौ क#णो मतः यऽकि`Qतऽिप मतकÔोऽ²©t¤तः स $ा िकमिप लपत ॥ ति`htिन गतः ाqः ।

िकम²|तम । Ýsम©त । यथित िनदशoनम ॥९३॥

द°धित ।

द°धा िß°धवधिवलासकदली वीणा समQिलता

पीता पMमकाकली कविलता शीतfतः कौमदी ।

Rsः Ýs[60r]मनकरØिनवचयो नाह रितः कवल

क?प� दहता हरण भवन िनःसारमत^तम ॥ २.९४ ॥

हरणत|वन िनःसार कतम । िकभतन हरण ।कवल क?प� दहता । यतः िß°धवधिवलासकदली द°धा । पनव�णा समQिलता ।

पनः पMमकाकली पीता । शीतfतः कौमदी कविलता ।अनकरØिनचयो Ýs Rsः । अह रितन�lhयः ॥ हरण िशवन । भवन

93 UNM 15.180.

94 See n. 148.

95 ŚT 3.8.

127

Page 128: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

जगत । िनःसार सारहीनम । िß°धा चासौ वध चित तTfा िवलासाथ� कदली । यTा िß°धा ीितमती याह वध तcा या िवलासथ�

कदली । मõःखमवलोÐ सािप द°धा भ`ीभता । सÆगQिलता समQिलता द7डलाबकिनब¨नािदभी रिहतlथ oः । पMमc

पMमrरc काकली मधर9िनः । पीता मtlथ oः । काकली त कल सÉ 9नौ त मधराjट इlमरः96 । प×साधारण काल

िपकः कजित पMमिमित97 । शीता शीतला fितः काि�य oc तc चÎc । कौमदी Ïोhा कविलता मtा । चिÎका कौमदी

Ïोhlमरः98। अनकािन यािन रØािन तषा िनचयः समहः । Rsो द°धः । Rष दाह धातः ॥९४॥

अथ नायकc कवल क#णा�किवल� दशoयित व�िमित ।

व� चÎमसा Ìशौ मगगणः कशाः कलािपोज-

मा oत.ः tनम7डल भजलतोóास­लmóवः ।

सौग¢ मलयािनलन बिलना तhी िवभÏित सा

सव¾िन oN#णLoता ीवमहो दवन नकन (57v) म ॥ २.९५ ॥

अहो सय म तsकन दवन ीव न Lता िकत सव¾िरित िवभÏ Lता । िकभतः । िनN#णः । इतीित िकम । चÎमसा व� Lतिमित

शषः। मगगणÌoशौ । कलािपोजः कशाः । tनम7डल मात.ः । चलmóवः भजलतोóासः । बिलना मलयािनलन सौग¢म

॥िवभÏ िवभाग क�ा । िनग oता क#णा य¶t तः । कलापा बहा oिण सि� यषा त क[60v]लािपनो मयराtषा ोजः समहः ।

कलापो भषण बह� तणीर सहतऽिप चित िव�ः99 । मात.हoिtिभः । चल�ो य पóवाtः । पóवोऽ®ी िकसलय िवtारो िवटपो

ऽि®यािमlमरः100 । भजलतयो#óासः सौ?य oिवशषः । मलयसO¨ी योऽिनलtन ॥ ९५॥

इदान³ -.ारानमोिदतक#णा�किवल� दशoयतीयतीिमित ।

इयत³ सभगावzा गतोऽिस यcाः कत `रातªात ।

मछा� हरािम ता तव गतप7या नयनसिललन ॥ २.९६ ॥

� यcाः कत `रातªािदयत³ सभगावzा गतोऽिस गतप7याह नयनसिललन तव ता मछा� हरामीlhयः ॥ तcा मम कत

96 AK 1.7.409.

97 Compare Nāradīyaśikṣā 1.5.4 (variants).

98 AK 1.3.208.

99 VP*

100 AK. 2.4.126.

128

Page 129: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

इlRय िनिमnो�ौ । `रc कामc । आतªो भय त`ात । सभगा मनोहरावzा िzितः ता

घिण oतनऽोQीष7लनितय o&[णािदvपाम । Ýsम©त ॥९६॥

पनरिप नायकलापिवशषमाह पाश इित ।

पाशो िवपािशत उपािसत एष साÎः

कप oररण#पगढमरो नताि. ।

पापन यन गिमतित दशाममि>-101

Qछा oिवरामलिलत मिय धिह च[ः ॥ २.९७ ॥

ह नताि. यन पापनित दशा गिमतामि>Qिय च[ः धिह । िकभत च[ः । मछा oिवरामलिलतम । इतीित िकम । पाशो िवपािशतः ।

एष साÎः कप oररण#पािसतः । उ##पगढिमित योजना ॥ नतम. यcा सा तcाः सबोधनम । नता.ीlनन �ःखादधोमीव(58r)या

पादकरा.लीिभभ oलखन 9िनतम । दशामवzा गिमता ािपता । मछा oया िवरामोऽवसान ति`�लिलत स?रम । अऽ लिलता

Ìिsः ागव किथ[61r]ता102 । पाशः ßहपाशोऽलकारािदब¨न वा । पाशो ब¨नश®योिरित [ीरrामी103 । यTा पाशः

सिधब¨नम । िवपािशत उQोिचतः । साÎः िß°धः । कप oरc रणध oिल#पािसतः सिवतः सतq । यTा तद.धवलतामाल#ो�म

। उरो व[ः । उपगढ भजजान#िभः सवतिमlथ oः । यTा सखीिभन oिलनीपऽाMलािदिभः । निलनीपऽा7य�दा oहशा�य । अMल

दि[णािनलÝशoशªयित । उरो वx च व[­lमरः104 ॥९७॥

िवल�ऽि`�ीÌशो जनो भवतीlऽाह �ान इित ।

�ानो म�ाौ#िT~ः ॐtा.ो म�चतनः ।

सिच�ो द©भागि`uव ायो जनो भवत ॥ २.९८ ॥

अि`¿न एव ायो भव�ानािदद©भािगl�म ॥ �ानः � हष o[य गतहष oः । म�ा©ौिण यन सः । उिT~ो िवि[qः ।

ॐtा©.ािन यc सः । म�ा चतना यन सः । िच�या सह वत oत इित । द© दीनता त|जत ॥९८॥

अिप च कषािमित ।

101 इमा � Pu.

102 Ad ŚT 1.88.

103 Kṣīrasvāmin ad AK*.

104 AK 2.5.685.

129

Page 130: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कषािच^#णाि�ः का#7यािदह जायत ।

एतc िमथनावzा िव`l रितमलजाम ॥ २.९९ ॥

इह कषािच^ा#7या^#णाि�जा oयत । िक क�ा । एतc रितमलजा िमथनावzा िव`l ॥ इह िवल�ा�क-.ाररस ।

कषािच^वीनाम । क#णc भावः का#7य त`ात । क#णरसc ाि�ः । एतc का#7यc105 । रितरव मल यcाः सा

तdाम । िमथनc ®ीप सयोरवzामविzितम ॥९९॥

तमवाह ।

®ीप सयोभ oवदष साप[ सगम पनः ।

-.ाररचनाायः क#णः cाx चा©था ॥ २.१०० ॥

एष पनः (58v)®ीप सयो: साप[ सगम भवत । िकभतः । -.ारर[61v]चनाायः । स च क#णोऽ©था cािदlhयः ॥ एष

-.ारा�किवल�ः106 । ायो बाÄÅ । क#णः क#णरसः । अ©था कारा�रण ॥१००॥

त`ािदित

त`ा�.ार एवाय क#णनानमोिदतः ।

सौ?य� सतरा धn िनब�ो िवरल बधः ॥ २.१०१ ॥

त`ा^#णनानमोिदतोऽय -.ार एव बधिव oरल यथा cाnथा िनब�ः स�तरा सौ?य� धn इlhयः ॥ अय

क#णा�किवल�ः107 । Ýsम©त । ॥१०१॥

अथ ®ीणा �lः दय o� ।

का#दा oसी नटी धाऽी ाितव या च िशिÔनी ।

बाला ोिजता चित ®ीणा ±यः सखीजनः ॥ २.१०२ ॥

®ीणािमित सखीजनो ±यः । इतीित िकम । का#िरlािद ोिजता�म ॥ करोित कशालकाररचनािदकिमित का#ः सर�ी । दासी

105 *Should this not be vipralambhaśṛṅgāra? quasi correlative with iha.

106 *i.e., vipralambhātmakaśṛṅgāra.

107 *See preceding notes; karuṇātmakavipralambha cannot be synonymous with śṛṅgāravipralambha (= vipralambhātmakaśṛṅgāra), they are mutually exclusive.

130

Page 131: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

पिरचािरका । नटी नटनकऽ� । धाऽी धाईित 9ातः108 । ितव या पा� oवित oनी । िशिÔनी िचऽकारी । बाला बािलका । ोिजता

कापािलनी । चाv109दव±ाभीरीमालाकारीlादयः । अऽ सखीशðन �ती स9िप किथता । तऽ �lRापारपारगमा �ती110 ।

सिख�Rापारपारगामा सखी। उ� िह रसामतिस¨ौ111 ।

न िवौ�c भ. या कया o�ाणाlय¼िप ।

िß°धा च वाि°मनी चासौ �ती cा¤ोपस वाम ॥

अिमताथा o िनसsाथा o पऽहारीित सा िऽधा ।

±ा�ि.तन या भाव Tयोरकतरc वा ॥

उपायम�लयnौ Tाविमतराथा o भविदयम ।

िव©tकाय oभारा cा*योरकतरण या ॥

य¬ोभौ घटयदषा िनसsाथा o िनगfत ।

सदशमाऽ या यनोन oयxा पऽहािरका॥ इित

अथ सखी तऽव112 ।

rा�नोऽ²िधक म कवा oणा©ो©मG[63r]लम ।

िवौि�णी वयोवषािदिभtÅा सखी मता ॥

आसा �दाहरणािन न दय o� िवtरऽासात ॥१०२॥

अथानयोग oणाः (59r) ।

कलाकौशलमxाहो भि�ि­n±ता `ितः ।

माधय� नम oिव±ान वाि°मता चित त¤णाः ॥ २.१०३ ॥

108 i.e., धाइ इित ?

109 *Uncertain.

110 Compare RM p. 215.

111 UNM 7.54-59 (with omissions).

112 UNM 7.70.

131

Page 132: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

Ýsोऽhयः ॥ इlत त¤णाः तयोग oणाः । तानवाह । कलास चतःषिsvपास कौशल ावी7यम । उxाहः काय� låवसायः ।

उxाहोऽåवसायः cािदlमरः113 । भि�ः सवा साधना.िलjोटनािदvपा । िचn±ता िचn±ानम । `ितः `रणम

िव`तc वtनः । माधय� मधरता । नम oिण पिरहास िव±ान िविशs±ानम । वाि°मता वचनपट�म ॥१०३॥

इदान³ तयोः कमा oिण दशoयित िवनोद इित ।

िवनोदो म7डन िश[ोपाल�ोऽथ सादनम ।

सगमो िवरहा�ासः सखीकम�ित तfथा ॥ २.१०४ ॥

Ýsोऽhयः ॥ स9ाः कमा oिण सखीकमा oिण Rापारिवशषाः । ता©वाह । िवनोदः िचऽफलकािदिनमा oयिवनोदनम । म7डन

l.मलकारािदकरणम । िश[व कत oRमव नित । उपाल�ोपाल�निमlािद सखीकमा oिण । उ� िह रसम¿या oम । स9ा

म7डनोपाल�िश[ापिरहासभतीिन कमा oिण114 । अथlनन �तीकमा oिण । सादन सuताकरणमव ियः साfत इlािद ।

सगमः काल सघटनम 115 । िवरहcा�ास आ�ासन मा क# िच�ा झिटित िमिलÞित ियः यतो मuऽ दि[णतर

jरतीlािदvपम । उ� िह तऽव । �lाः सघटनिवरहिनवदनादीिन कमा oिण116 । तfथा तिदlRय । ता©व

कमा o7यनबमणोदाहरणद oश oयित ॥१०४॥

तऽ िवनोदो [63v] यथा ।

मया कोऽय म°ध कथय िलिखतः स�रसखी-

वचः ौ�l(िव oिनिहतÌशा िचऽफलक ।

न व� तhmा शिकतमिप िकिचn िवदल-

^दOाकारण िय इित समा9ािय वपषा ॥ २.१०५ ॥

ह म°ध मयाय को िलिखत इl(ः स�रसखीवचः ौ�ा तhmा िकिचदिप व� न शिकतम । त पनिव oदल^दOाकारण वपषा

िय इित समा9ािय । िकभतया तhmा । िचऽफलक िविनिहतÌशा [॥] म°ध स?िर । �रया सह वत oमान स�र स�र च

तxखीवच­ित स�र शीयम । न शिकत न श�म । श¯ श�ौ । िवदल£ट©ः कदOः कदOव[tT(59v)दाकार

113 AK 1.7.467.

114 RM p. 82.

115 सगमनम Pu.

116 RM p. 88.

132

Page 133: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

आकितय oc तTपtन । समा9ािय सÆMिथतम । 9ा कथन । िचऽफलक िचऽपट । िविनिहतािप oता Ì°यया तया ॥१०५॥

अथ म7डनम ।

l. ितकमo नम oपरया क�ािधvढ`रा-

दौxÐ िवलोÐ मोहनिवधौ चातय oमcाः पनः ।

स9ा यावकम7डन न रिचत पाद कर.ीÌशः

स`र िवशदGदऽिधशयन Ìिsः समारोिपता ॥ २.१०६ ॥

स9ा कर.ीÌशः l. ितकमo क�ा पाद यावकम7डन न रिचतम । िकभतया स9ा । नम oपरया । च पनः स`र यथा

cाnथा Ìिsरिधशयन समारोिपता । िकभत शयन । िवशदGद । िक क�ा । अिधvढ`रादcा औxÐ पनम´हनिवधौ चातय�

िवलोÐ ॥ अ.म. ित l.म । ितकमo भषणिबयाम । यावकc ला[ाया म7डनम रचना । ला[ा रा[ा जत ¯ीब

यावोऽल�ो िमामय इlमरः117 । नम o पिरहासtmरया । िवकिलपरीहासाः बीडा लीला च नम o चlमरः118 । शयन शFा

तदिध[64r]कl वत oत इlिधशयन ति`uिधशयन । अRयीभावः समासः । ततीयासqÆोब oÄलिमित119 सऽणा�ावो वा।

िवशदा उ%ला छदाः पऽािण यि`tि`न । पऽ पलाश छदन दल पण� छदः पमािनlमरः120 । अिधvढः सविध oतो यः `रः

कामt`ात । अcा नाियकाया औxÐ काला[म�म । मोहनिवधौ वMनिबयायाम ॥१०६॥

अथ िश[ा ।

नीर� पिरर¶त ियतमो भयtरा चOत

तçाढ िबयत यदc #िचर चाट�मात©त ।

स9ा म°धवधिरय रितिवधौ यØन सिशि[ता

िना o� ग#णा पनः शतगण प×षणा कािरता ॥ २.१०७ ॥

स9य म°धवधय oØन शतगण रितिवधौ सिशि[ता पनग o#णा (60r) प×षणा िना o� कािरता । कथ िशि[तlत आह । ह म°ध

ियतमो नीर� यथा cाnथा पिरर¶त । पनभ oयtरा चOत । पनरc यििचर तçाढ िबयत । पन­ाट�मात©त ॥ रितिवधौ

117 AK 2.5.779.

118 AK 1.7.473.

119 P 2.4.84.

120 AK 2.4.124.

133

Page 134: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

किलकार । प×ाणीषवो बाणा यc सः तन । िना o� िनभ oयम । नीर� िनिGि मणालसऽcा²गÆिमlथ oः । पिरर¶त

आिलmत नाियकयित शषः । भयtरामlथ oम । अc ियc । चाट� ीितवाÐािन ॥१०७॥

अथोपाल�ः ।

सभग भवता Lf तcा Zल�रपावक

ऽ²िभिनवसता मािधÐ िचरा�कटीकतम 121 ।

तव त Lदय शा�ऽ²व सदव सखाqय

मम सहचरी सा िनःßहा मनागिप न िzता122 ॥ २.१०८ ॥

ह सभग भवता िचरा�मािधÐ कटीकतम । िकभतन भवता । एतcा Lfिभिनवसता । िकभत Lिद । Zल�रपावक । त पनः

सा मम सहचरी तवव शा�ऽिप Lदय सदव सखाqय मनागिप न िzता । िकभता । िनःßहा ॥ अिभतः सवoतो िनवसता िनवास

कव oता । Zल¤रः कामः स एव पावको व[64v]िöय oि`tि`न । सदव सवoकालम । सखcािqः ािqtदथ oम ।

मनागपीषदिप । यतो िनग oतः ßहो यcाः सा । � �ताÌश³ तदवzा Zल^ामाि~Lदयvपा ±ा�ािप शीतलLदय एव ित�सीित

न य�िमित भावः ॥१०८॥

अथ सादनम ।

कोप िवमM क# नाथ वचो मदीय-

मा�ासय `रकशानकशा कशा.ीम ।

एकािकनी किठन तारकनाथका,ा

पM�माश नन याcित सा वराकी ॥ २.१०९ ॥

ह किठन एकािकनी सा वराकी तारकनाथका,ा नhाश पM� याcित । अतो ह नाथ कोप िवमM मदीय वचः क#

कशा.ीमा�ासय । िकभताम । `रकशानकशाम ॥ तारकाणा नाथtारकनाथ­Î इlऽ <ापोः स±ाछ?सोब oÄलिमित123

rः । तc का,ा । नन िनि­तम । आश शीयम । पMाना पिथRqजोवा¥ाकाशाना rrzानगत�ाmM� मरणम ।

िय(60v)िवरिहताया चÎÏोhािप विöZालव भवित । नाथ rािमिulदासीनसबोधनम । ममद मदीयम । कशम. यcाः

121 Lacuna in M from here to िक�तन.

122 Lacuna in Pu from here to िक�ता.

123 P 6.3.63.

134

Page 135: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सा ताम । आ�ासय जीवय तcाः ाणा¨ारयlथ oः । `रः कामः स एव कशानरि~ः तन कशा [ीणाम । कशानः पावकोऽनल

इlमरः124 ॥१०९॥

इlािदसखीकमा oिण । अथ �तीकमा oिण । तऽ सगमः ।

अम दध शकमहमऽ पादप

यवामल िनभतिमहव ित�तम ।

रहःzयोिरदमिभधाय कािमनोः

परो ययौ िनपणसखी लता�रम ॥ २.११० ॥

िनपणसखी रहःzयोः कािमनोिरदमिभधाय परो लता�र ययौ । इद िकम । अहमऽ पादप ऽम शक दध । यवािमहव िनभतमल

ित�तिमlhयः । िनपणा चासौ सखी चित िन[65r]पणसखी । अऽ सखी �ती । रहिt�तीित Rmिnः । रहःzा च रहःz­

रहःzौ तयोः । पमाि�यित125 सऽण पमानविशÞत । इद व#माणमिभधयोáा । परोऽम । अ©ा लता लता�रम ।

अऽाि`न । पादन मलन िपबतीित पादपो व[tि`न । सामी²सqमी । दध धारयािम प@ािम वा । इहव पादपसमीप ।

िनभतमका�म । िनभत रह एका�िमित धरिणः126 । अलमितशयन । ित�त �ा गतिनवnािवlc

धातोल´7मåमप#षिTवचना� पदम । अल ित�तिमlनन िविवधब¨िवशषः बीडा क#तिमित 9िनतम ॥११०॥

अथ िवरहा�ासः ।

jरित यिददम(ल´चन तिh वाम

tनयगमिप धn चा#रोमाMमालाम ।

कलयित च यद�ःक¥ताम#का7ड

नन वदित तदf यसा सगम त ॥ २.१११ ॥

ह तिh यिदद वाम लोचनम(ः jरित तदf नन त यसा सह सगम वदतीित सवoऽ सO¨ः । पन­ा# यथा cाnथा

tनयगमिप रोमाMमाला धn । च पनय o�#का7डम�ः(61r)क¥ता कलयित ॥ त तव tनयोय oग य°मम । य°म त यगल

124 AK 1.1.127.

125 P 1.2.67.

126 Dharaṇikośa *.

135

Page 136: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

यगिमlमरः127 । ऊ#का7डम#दशः । कलयित िबभित o । किलवली कामधन ॥१११॥

करणाथ oिमममपसहरित ।

इlािद िविवध स9ो Rापार कव oत सदा ।

योिषतामऽ सवor िनधानकलशोपमाः ॥ २.११२ ॥

स9 इlािद िविवध Rापार सदा कव oत । अऽ योिषता सवor ित�तीित शषः । िकभताः स9ः । िनधानकलशोपमाः॥

िनधानकलशव�पमा यासा ताः । िनधान �ालय िनधािवित िव�ः128 । इlा[65v]दीlािदना गणकथनमथ oदश oन िवौ�ण

तदनरागा9ापन कलािभिनवदन शौय o कटन बÄिमऽता सवषता �ःखसिह@ता मधरवा°वािदता गढमिüता सौ9वnा

rG?ानवित oतोपाय±ता कला±ानविदता दशकालिवविकता rभाव±ता सवoकम oकशलता दोषाGादन सौ?य o शसा

िपशनवाÐरािहl म�भाषण परतí±ान चlािद भरतशा®ादवग�Rम ॥११२॥

इदान³ कवीनपिश[यuाह�िमित ।

इ� िवरचनीयोऽय -.ारः किविभः सदा ।

अनन रिहत काR ायो नीरसम�त ॥ २.११३ ॥

किविभरय -.ार इ� सदा िवरचनीयः । काRमनन रिहत ायो नीरसम�त ॥ अय िवल�ा�कः । इ�ममना कारण ।

कविरद काRम । अनन िवल�ा�क-.ारण । ायो बाÄÅन । रcत इित रसः । रस आrादन धातः । िनग oतो रसो यतtत

॥११३॥

नीरसमव दशoयित ।

तव नाथानरागोऽय मिTधः कथम�त ।

यनकािप िया नीता पM� प7यकािरणा ॥ २.११४ ॥

ह नाथ मिTधtवायमनरागः कथम�त यन प7यकािरणकािप िया पM� नीता ॥ मिTधम oxÌशः । स.ादनरागल[ण यथा

रसामतिस¨ौ129 ।

127 AK 2.4.518.

128 VP*

129 UNM 14.146.

136

Page 137: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सदानभतमिप यः कया ouवनव ियम ।

रागो भवuवनवः सोऽनराग इतीय o(61v)त ॥

यन �या । Ýsम©त । प7यकािरणी वा पाठः ॥११४॥

इ�िमित ।

इ� िवचाय o चरयोगा-

©ोऽम िनबwाित रस रस±ः ।

त^ाRमारो² पद िवद°ध-

व�ष िव� प[66r]िरब�मीित ॥ २.११५ ॥

इित ौी#िभ&िवरिचत -.ारितलकािभधान काRालकार िवल�-.ारो नाम िTतीय: पिरGदः ॥

यो रस± इ� चरयोगािhचाया oम रस िनबwाित त^ाR िवद°धव�ष पदमारो² िव� पिरब�मीतीlhयः ॥ रस जानातीित

रस±ः । इ� पव´�कारण । चरा बÄला य योगाtान । अम िवल�ा�क-.ाररसम । िनबwाित रचयित । त^ाR तc

रस±c काRम । िवद°धानामलकारिवदाम । व�ािण मखािन तष । पद zानम । िव� जगत । पिरब�मीित पिर

सम�ादितशयन मतीित ब�मीित । अ�भ oतोऽऽ िणच । अlथ� ामयतीlथ oः ॥११५॥

इित ौीम�ािवडहिरवशभ&ा�जगोपालभ&कताया -.ारितलकटीकाया रसतरि.7या िTतीय: पिरGदः॥

137

Page 138: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ततीय: पिरGदः

व?ार7यवनzलीष िवलसिासzलीवóवी-

श¥ाव?लस�नाघनतन वशीधर स?र ।

नील?ीवरलोचन ोजवधव[ोजकtिरक1

न?ान?कर मनcिवरत åायत किचिTभम ॥

-.ारहाcक#णा रौिवीरभयानकाः ।

बीभxा|तशा�ा­ नव नाÂ रसाः `ताः2 ॥

इl��ा�.ार सयोगिवल�भदन िनv²दान³ हाcािदरसािuvपियत ततीयपिरGदार�ः । तऽ हाcरसः । तc

िवभावानाह । रसोmादनहतय´ िव[66v]भावः स िनगfत3 । त��मि~पराण ।

िवभाRत िह रlािदय oऽ यन िवभाRत

िवभावो नाम स TधालOनोõीपना�कः॥ इित4

तानव दशoयित िवकता.ित ।

िवकता.वचःकlवष¶ो जायत रसः ।

हाcोऽय हाcम(62r)ला�ा पाऽऽयगतो यथा ॥ ३.१ ॥

अय हाcो रसो िवकता.वचःकlवष¶ो जायत । िकभतोऽयम । हासमला�ा । पनः पाऽऽयगतः ॥ िवकता िवvपा िवकटा वा

यऽ.वचःकlवषाt¶ः । तऽा. करचरणािद । वचो वचनम । कl काय oम । वषोऽ.रचना । यथाह भरतः

िवकतालकारिव oकताचारािभधानवष­ ।

1 So M; कtिरका॰ Pu, Ch.

2 ŚT 1.9. On the reading nāṭye see n. ad loc.

3 *Untraced.

4 Agnipurāṇa (Tirupati) 339.35. [Alamkara section 3.35.]

138

Page 139: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िवकतरथ oिवशषहoसतीित रसः `तो हाcः ॥ इित5

हासो हासरितः स एव मल कारण यc सः । यथाह भरतः ।

बालाकािदवचोवषवषÆजिनता िह या

चतसो िवकितः rÔा स हासः किथतः खµ ॥ इित6

यथा किवकªणc7 ।

अR�वणा oिन मनोहरािण िनरथ oकािन [णिव`तािन ।

ीव िशशनामसम¿सािन वचािस हास जनयि� प साम ॥

इlािद । पाऽाणामnममåमिनकsाना ऽय ति`yतः ाqः । िवकता.ादीनामदाहरणािन ±ातRािन िवtरभयाu िल9� ।

यथित दय oत ॥१॥

तnmाऽगत�न हासोऽिप िऽिवधः । तमवानबमण दशoयunमहासमाह िकिचिदित ।

िकिचिTकिसतग o7डः िकिचिTjािरत[णः ।

िकिचó#िTजः सोऽयमnमाना भवfथा ॥ ३.२ ॥

सोऽयमnमाना भवत । िकभतः । िकिचिTकिसतग o7डः पनः िकिच[67r]िTjािरत[ण#पलि[तः । पनः िकिचó#िTजः

सोऽयमnमहासः [॥] िकिचदीषिTकिसतः फóः ग7डः कपोलः । अधtाि(बक ग7डौ कपोलौ तmरा हनिरlमरः8 ।

िकिचिTjािरतािन कािशतानी[णािन नयनािन तः । ईषó#ा Ìया िTजा द�ा यि`�ः । हाcरसt ि`तिहसतािदभदन

षोढा । उ� िह ।

षोढा हासरितः cाि�तहिसत िवहिसतावहिसत च ।

अपहिसताितहिसतक Ï�ादीना बमा* T ॥

ि`त �ल#दशन नऽग7डिवकाशकत ।

5 NŚ 6.49 (with variants).

6 RRP 2.12.

7 Quoted from RRP 2.13.

8 AK 2.5.710.

139

Page 140: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तदव दरस(62v)ल#द�ाम हिसत भवत ॥

सrन Ìsदशन भविTहिसत त तत ।

त(ावहिसत फóनास किMतलोचनम ॥

त(ापहिसत साौलोचन कि¥तासकम ।

सहॐताल ि[qा. त(ाितहिसत िव�ः ॥ इित9

एतषामदाहरणािन न दय o� िवtरभयात । उnमाना भवfथित िनिदÍशित ॥२॥

पाणािवित ।

पाणौ कªणम{णः फिणपितन�ऽ Zलmावक

क7ठः कि7ठतकालकटकिटलो व® गजÎािजनम ।

गौरीलोचनलोभनाय सभगो वषो वरcित म

ग7डोóासिवभािवतः पशपतहा oसो¤मः पात वः ॥ ३.३ ॥

पशपतहा oसो¤मो वः पात । िकभतः । म गौरीलोचनलोभनाय वरc सभगो वष इित ग7डोóासिवभािवतः । इतीित िकम । उ{णः

फिणपितः । पाणौ कªणम । Zलmावक नऽम । कि7ठतकालकटकिटलः क7ठः । गजÎािजन व®िमlhयः ॥ पशना

जीवाना पशोव oषc वा पितtc पशपतः िशवc । हासcो[67v]¤मो िवकाशः । वो य>ान । पात र[त । म ममित

मनकोि�ः । गौया oः पाव olा लोचनयोल´भनाय लोभनाय । वरc पिरणतः । सभगो मनोहरः । वषोऽलकारािदरचना । इl�

सित । ग7डयोः कपोलयोय o उóास उ¤मtन िवभािवतः किटतः । उ�(#uताः फणा यc सः । jटाया त फणा

Tयोिरlमरः10 । फणाः सि� यषा त फिणनः तषा पितवा oसिकः। शषोऽन�ो वासिकt सप oराजोऽथ गोनस इlमरः11 । पाणौ

हt कªण टोडरित12 लोकिसि�ः । ZलÁावकोऽि~य oि`tuऽिमlकवचनन ललाटनऽ 9िनतम । कि7ठतो िनtजा यः

कालकटो िवषभदtन किटलो वबः । अध oचÎविTषाªदशoनात । क7ठ एव किटल�मारो²त इित । प िस ¯ीब च

9 BhR 4.1.14-26 (with omissions).

10 AK 1.8.505.

11 AK 1.8.493.

12 *An anklet with chains, but in what language?

140

Page 141: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

काकोलकालकटहलाहलाः । सौराि¦कः शौि¯कयो �पऽः दीपनः । दारदो वx(63r)नाभ­ िवषभदा अमी नवlमरः13 ।

गजÎcािजन चमा o ॥३॥

अथ मåमाधमहासमाह ।

मåमाना भवlष िववताननपªजः ।

नीचाना िनपतçा×ः ौयमाण9िनय oथा ॥ ३.४ ॥

एष मåमाना िववताननपªजः । नीचाना िनपतçा×ः पनः ौयमाण9िनभ oवीlhयः ॥ एष मåमहासः । उnम¶ोऽपकsा

मåमाः । तषा िववत सािरतमानन पªज यि`�ः । मåम¶ोऽपकsा िनचाः । तषा िनपत�ो बा×ा नऽाननजलकणा

यि`�ः । ौयमाणो 9िनः कहकहित शðो यि`[68r]�ः । हासोऽिप मåमाधमपाऽगत�ाnथव । यथित दय oत ॥४॥

मåमाधमयोरनबमणोदाहरण दशoयQåमहासमाह म°धित ।

म°धा � सभग न विx मदनRापारमfािप त

नन त जलज[णऽयमिलना दsो न तााधरः ।

स9व हिसत वध ित तथा सान?मािवभ oव-

T�ा�घ oनसीधवासरिसकभ o.य oथा धािवतम ॥ ३.५ ॥

ह सभग � म°धाfािप मदनRापार नन न विx । तदाह । जलज[ण तऽय तााधरोऽिलना न दsः । एव वध ित स9ा तथा

हिसत यथा सान? यथा भवित तथा भ.धा oिवतम । िकभतभ o.ः । आिवभ oवT�ा�घ oनसीधवासरिसकः ॥ सभग स?िर म°धा

नववधः । मदयित हष oयतीित मदनः कामtxO¨ी यो Rापारो हावभावकटा[पातचOनसी^ारािदvपt न विx न जानािस

। तn`ात । जलज कमल तTदी[ण यcाः सा तxबोधनम । त तव तावदधरtााधरः पùिबOफलाकारः ।

अिलनािलवKमरवTत oमानन ियण । आिवभ oव�सरfT� तcा�मoå त`ाfो घनसीधtc वासः सौग¢ ति`िसक रस

(63v)िवशष±ः ॥५॥

अथ नीचहासोदाहरणमाह ।

láा ग¿फलािन मौि�कमयी भषा tन¼ािहता

®ीणा कsिमद कत सरिसज कण� न बिहÍGदः ।

13 AK 1.8.507-509.

141

Page 142: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

इ� नाथ तवािरधाि¦ शबररालोÐ िचऽिzित

बा×ा¨ीकतलोचनः jटरव दारः सम हcत ॥ ३.६ ॥

ह नाथ शबरtवािरधा¦ी� िचऽिzितमालोÐ jटरव यथा cाnथा दारः सम हcत । िकभतः शबरः ।

बा×ा¨ीकतलो[68v]चनः । इ� कथम । इद कsम । िकिमदम । ग¿फलािन láा ®ीणा tनष मौि�कमयी भषािहता ।

पनः कण� सरिसज कत बिहÍGदो नlhयः ॥ नाथ rािमन । शबरिभ oóः । भदाः िकरातशबरपिल?ा �Gजातय इlमरः14 ।

अरीणा शऽणा धाि¦ गह । इ� व#माणकारण । िचऽc िzित िचऽिzितम । jटो रवो यि`�मoिण त[टरव

R�शðम । दारः ®ीिभः । भाया o जायाथ प भि¦ दारा इlमरः15 । सम सह । बा×ण नऽाननजलिबÈना¨ीकतािन लोचनािन

यषा तः । मौि�कमयी म�ाचरा । ाचय� मयट । भषालकारः । आिहतािप oता । सरिस जात सरिसजम । तm#ष कित

बÄलिमित16 सqƵक । बिहÍGदो मयरिपGम ॥६॥

अि`uनभावाः । अनभावो भावबोधक इlमरः17 । रसोऽनभयत यन सोऽनभाव इतीिरतः18 । उ� िह रसामतिस¨ौ ।

अनभावाt िचnzभावानामवबोधकाः ।

त बिहिव oिबयाायाः ो�ा उ|ाrरा9या ॥ इित19

तानव दशoयlि`िuित ।

अि`�खीकराघातनऽोóासा.वत oनम ।

नासाकपोलिवÝ?ो मखराग­ जायत ॥ ३.७ ॥

अि`�खीकराघातनऽोóासा.वत oन पनना oसाकपोलिवÝ?ः । च पनम oखरागो जायत इlhयः ॥ अि`ि®िवधहाcरस ।

तऽोnम सखीकराघात­ नऽोóास­ा.वत oन च । तदकव|ा(64r)वः । स9ा सह यः करयोराघातtािलकाvपः । नऽयो#óासो

िवकाशः । अ.ाना करचरणादीना वत oन मोटनम । मåम नासाकपोलाना िवÝ?ः Ý?नम । नीच मखc रागो रि�मा । यथा

14 AK 2.8.1436.

15 AK 2.5.539.

16 P 6.3.14.

17 AK 1.7.450.

18 *Untraced.

19 BhR 2.2.1 [*[anubhāvāḥ] dvividhāḥ - udbhāsvarākhyāḥ sāttvikākhyāś ca | tatra bhāvajā api bahiśceṣṭāprāyasādhyā udbhāsvarāḥ ... atha sāttvikāḥ antarvikāraikajanyāḥ (Ṣaṭsandarbha)]

142

Page 143: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

रसरØदीिपकायाम । ओsिववरण दशननासा[69r]कपोलिवÝ?न ÌिsRाकोशकMन rदः आcरागः

पा� oमहणिमlादयोऽनभावाः cिरित20 ॥७॥

अथ क#णरसः । तc िवभावानाह ।

शोका�ा क#णो ±यः ियमlधन[यात ।

तऽ� नायको दवहतः cाõःखभाजनम ॥ ३.८ ॥

ियमlधन[या^#णो ±यः । िकभतः क#णः । शोका�ा । तऽ नायक इ� cाõवहतः पन� oःखभाजनम ॥ ियमl­

धन[य­ ियमlधन[य त`ात । ियc मlम oरणम 21 । धनc [यो नाशः । क#णः क#णरसः । शोक एवा�ा rvप यc

सः शोकरितिरlथ oः । यथाह भरतः22 ।

इsवtिवयोगन या rÔा िवकितभ oवत ।

चतसो भावतí±ः स शोक इित सि±तः॥

तऽ ति`�#णरस । दवन हतः �ःखc भाजन पाऽम ॥८॥

दशoयlदाहरणन ।

भता o सगर एव मlवसित ाqः सम ब¨िभः

ौढा कामिमय �नोित च मनो वधRलाभाTधः ।

बालो �÷ज एक एव च िशशः कs कत वधसा

जीवामीित महीपत लपित �Tिरसीमि�नी ॥ ३.९ ॥

ह महीपत �Tिरसीमि�नीित लपित । इतीित िकम । भता o ब¨िभः सम मlवसित ाqः । च पनिरय ौढा वधः

वधRलाभा^ाम यथा cाQनो �नोित । च पनरक एव बालः िशशः । िकभतः । �÷जः । वधसा कs कतम । तऽािप जीवािम

॥ मkाः प ाः पितः भः तc सबोधनम । तव वरी �Tरी तc सीमि�नी ®ी । ®ी योिषदबला योषा नारी सीमि�नी

20 RRP 3.11+ (p. 8).

21 The sentence is missing in Pu and Ch.

22 RRP 2.14. M substitutes: इsवधदशoनाTा िवियवचनc सौवाTािप । एिभभा oविवशषः क#णरसो नाम स�वित (NŚ

6.22).

143

Page 144: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

वधिरlमरः23 । सगर स©ाम । मlोय oमc वसित गहम । िव[69v]गतो ध(64v)वो भता o यcाः सा िवधवा िवधवाया भावो

वधR तc लाभा�ाqः । �नोित सतापयित । ट�ञपताप । बालो बालकः िशशः पऽः । �ःखन l� यो°यो �÷जः । वधसा

िवधाऽा । कs �ःखम । जीवािम ाणा?धािम । जीव ाणधारण ॥९॥

अथ क#णरसcानभावानाह ।

भपातो दविन?ा च रोदन दीनिनःrनः ।

शरीरताडन मोहो वव7य� चाऽ जायत ॥ ३.१० ॥

अऽ भपातािदवव7या o� जायत इlhयः ॥ भिव पातो भपातः पतनम । दवc िवधिन o?ा कxा िध°दव यनÌश³ दशा गिमतित ।

रोदनमौपातः । दीनः िखuो िनःrनः शðः हा िक किरÞ इित । शरीरc िशरोव[ःकापालादtाडन *पीडनम । मोहो विच�म

। वव7य� िववण oता । यथाह भरतः24 ।

�सन#िदतम oहालापपिरदवन­व ।

अिभनयः क#णरसो दहाघातािभघात­ ॥१०॥

अथ रौिरसः । तc िवभावानाह ।

बोधा�को भविौिः ितशऽनमष oतः ।

र[ःायो भवदऽ नायकोऽlमिवमहः ॥ ३.११ ॥

रौिः शऽ lमष oतो भवत । िकभतो रौिः । बोधा�कः । अऽ नायको र[ःायो भवत । िकभतो नायकः । अlमिवमहः ॥

#िोऽिध�ाता यc स रौिः #िदवतक इlथ oः । यथाह भरतः ।

रसc फलिमGि� मनयः प7यमव च ।

यतो रसन त²ि� रसzा दवताः शभाः॥

-.ारो िव@दवः cा�ाcः मथदवतः ।

रौिो #िािधदवt क#णो यमदवतः ॥

बीभxc महाकालः कालदवो भयानकः ।

23 AK 2.5.531.

24 NŚ 6.63 (with corrupt variants).

144

Page 145: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

वीरो महÎदवः cाद|तो �दवतः ॥ इित25

बोध एवा[70r]�ा rvप यc सः बोधरितिरlथ oः । बोधल[ण यथा भरत26 ।

अव±ािदकता िचn िवकितया o भवcµ ।

rÔा स च भवHोधो भाविवि|#दाLतः ।

अऽाि`ौिरस । अतीव उमः बरो िवमहः शरीर यc सः । वपः सह(65r)नन शरीर व> o िवमह इlमरः27 ॥११॥

तऽोदाहरणमाह ।

यः ाणापLितः कता मम िपतः [िय oिध [िऽय

रामोऽह रमणीिव oहाय बलवािuःशषमषा हठात ।

भाr�ौढकठारकोिटघटनाका7डऽट^¨रा-

ॐोतोऽ�ःॐतिवॐशोिणतभरः कया� बधा िनव oितम ॥ ३.१२ ॥

बलवानह रामो यिध हठािuःशष यथा cाnथा [िः [िऽयः बधा िनव oित कया oम । यम oिmतः ाणापहितः कता । िक क�ा । एषा

रमणीिव oहाय । िकभतः [िऽयः । भाr�ौढकठारकोिटघटनाका7डऽट^¨राॐोतोऽ�ःॐतिवॐशोिणतभरिरlhयः ॥ बल

िवfत यc स रामः परशरामः । यिध स©ाम । [िtGः । िनव oित समािqम । कया� करवािण । यः [िऽयः । मिmतज oमद~ः ।

ाणानामपLितरपहरणम । रमणीः ®ीः िवहाय láा । भाrा?दी²मानो यो ौढो बलवnरः कठारः परशtc या कोिटरम

तcा घटना रचनािवशषः तcाः का7ड एकदशtन ऽट,ो याः क¨राः मीवाः तासा ॐोतोऽ�ः ॐोतसाम�ो मå त`ाªत

वाहव�सत िवॐमामगि¨ शोिणत र� तc भर आिधÐ यष तः । िवॐ cादामगि¨ यिदlमरः28 ॥१२॥

अथ रौि[70v]रसcानभावानाह ।

मखरागायधो�पrदक¥ाधरमहाः ।

शि�शसा कराघातो किट­ाऽ जायत ॥ ३.१३ ॥

25 RRP 1.19-21 (and for 20-21, compare NŚ 6.44-45, with variants).

26 RRP 2.16.

27 AK 2.5.670.

28 AK 1.5.340.

145

Page 146: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अऽ मखरागािदजा oयत इlhयः ॥ अऽाि`ौिरस । मखराग­ायधो�प­ rद­ क¥­ाधरमह­ त । तऽ मखc रागो

रि�मा । आयधाना श®ानामा[प इतtत­ालनम । rदः rदः । क¥ः क¥नम । अधरc माहापमहण

द�िन oपीडनिमlथ oः । शि�ससा श�ः शसा शसा । करयोराघातtाडनम । वबvपा किटः ॥१३॥

अथ वीररसः ।

उxाहा�ा भवTीरो दयादा(65v)नािद29पव oकः ।

िऽिवधो नायकtऽ जायत सíसयतः ॥ ३.१४ ॥

उxाहा�ा वीरो भवत । िकभतः । दयादानािदपव oकः । तऽ िऽिवधो नायको जायत । िकभतः । सíसयतः ॥ उxाह आ�ा

rvप यc सः । उxाहरितिरlथ oः । उxाहल[ण यथा भरत30 ।

शौय olागकतावशाि(n या िवकितभ oवत ।

rÔा सिरिभरा9ात उxाह इित नामतः ॥

वीरो वीररसः भीमो भीमसनवत । दयादानािदः पव´ यc सः । आिदना य�धमÑ । त��म । य�दानदयाधम¾­तधा o वीर उ�त31

। तऽ ति`hीररस । िऽिवध उnमाधममåमभदात । सíन धय�ण सयतः ॥१४॥

पनरिप तमव दशoयित ।

गा�ीयÑदाय oसौ?य oशौय oधया oिदभिषतः ।

आविज oतजनो बाढ िनR oढौढिवबमः ॥ ३.१५ ॥

Ýsोऽhयः । गा�ीय� ग�ीरता । औदाय oमदारता । सौ?य� स?रता । शौय� शरता । धय� धीरता । अऽ भाव यण । आिदना

धÆoवा5टकÅः32 । एतभ oिषतोऽलकतः । आविज oता वशीकता जनाः ािणनो यन सः । बाढमlथ oम । िनR oढो िनतरा Rढो

िव[71r]tीणoः । ौढः Ìढः पराबमो यc सः ॥१५॥

तऽ दयापव oकोnमवीर दशoयlयीित ।

29 The false reading (for -āji-) prompts GBh's mistaken analysis.

30 RRP 2.18 (the correct reading may be -āvegāc, see ŚT 3.19 and NŚ vol. 1 p. 318.4).

31 *Untraced.

32 *Somewhat unclear in the mss.

146

Page 147: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अिय िवह.वराक कपोतक

िवसज धिह धित मम मदसा ।

िशिबरह भवता िविदतो न िक

सकलसíसम�रण[मः ॥ ३.१६ ॥

अिय िवह.वराक कपोतक िवसज । मम मदसा धित धिह । अह िशिबः भवता िक न िविदतः । िकभतोऽहम ।

सकलसíसम�रण[म इlhयः ॥ अयीित कोमलामüण । िवहायसाकाशन गG�ीित िवह.ाःपि[णtष वराक तG ।

वराकÀनक¥ः cािदित नामिनण oयः33 । नभो ऽ�िर[ गगनमन� सरव�o खम । िवयिT@पद वा त

प cाकाशिवहायसीlमरः34 । गमः सिप ख�ा�ः िवहायसो िवह चित35 सऽण िवहादशः । ख( िडTा वा�ः36 ।

अ#िTÍषदज�(66r)cित37 सऽण मम िवहगः । कपोतक पि[िवशष िवसज lज । मदसा धातना ।

�गसÿासमदोऽिzमdाशबािण धातव इित38 । िशिबः िशिबनामा चबवत� । भवता �या [िक] न िविदतो न ±ातः ।

सकलसíाना ािणना सम�रण [मः समथ oः ॥१६॥

अथ दानपव oक मåमवीरमाह मिषतोऽसीित ।

मिषतोऽिस हर नन भवनऽयलिÖमाऽ39तोषण ।

बिलरिथ oतदोऽि` यतो न यािचतः िकिचद²िधकम ॥ ३.१७ ॥

ह हर नन � भवनऽयमाऽलिÖतोषण मिषतोऽिस यतो बिलरि` िकिचद²िधक न यािचतः । िकभतोऽहम । अिथ oतद इlhयः

॥ हर40 वामन नन िनि­त भवनऽयc यóिÖमाऽ तc तोषः सतोषtन मिषतोऽिस विMतोऽिस । असीlस भिव धातोल´िट41

33 Add Pu, sec. manu.

34 AK 1.2.168-169.

35 Mahābhāṣya v. 2 p. 102.

36 Mahābhāṣya v. 2 p. 103.

37 P 6.3.67.

38 Compare Agnipurāṇa (Tirupati) 3.293.40.

39 Word order sic Pu.

40 ह M.

41 Sic all mss.

147

Page 148: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

मåमप#षकवचनम । अिथ oत ािथ oत ददातीित यः सोऽहम । थमत[71v]t हर इित rयमवामिüतः प­ाTि� बिलर`ीित ।

िकिचद²िधकमिप न यािचतः । तन मåमदानवीरः । कोिट�ा7डकनायक�ा�रावव योगो न सभवतीित ताmया oथ oः । यTा ।

हरित मिाÏिमित सगभ oवचनम । बिलरि` यािचतोऽह नो �य िकिचद²िधकिमित पाठऽह बिलर«िधकमिप यािचतः सि�िचu

�य नोnप । ट�ञपताप धातः ॥१७॥

अथ य�पव oकमधमवीरमाह यऽित ।

यऽरावततीोद�मसलरर7डका7डाियत

वळणािप िवकीण oविöतितना माणा oलनालाियतम ।

मT[cवलO िकिचदधना तिT`त विळणो

य� चदवलOत स त पनः सdोऽ«ह रावणः ॥ ३.१८ ॥

तf�मधना विळणः िकिचिT`तम । त पनः स चदवलबत रावणोऽह सdोऽि` । िक तत ।

यऽरावततीोद�मसलरर7डका7डाियतम । पनव oळणािप माणा oलनालाियतम । िक क�ा । मT[cवलO । िकभतन वळण ।

िवकीण oविöतितनlhयः ॥ त�िस�म । अधनदानीम । वळ िवfत यcासौ वळी तc विळण इÎc िव`तम ।

अधीगथ oदयशा क(66v)मoणीित42 सऽण कमoिण ष�ी । अधीगथा oः `lथा oः । स वळी । चfिद । अवलOत य�ोfम

कत oिमGतीlथ oः । rय रौित लोकाhा रावयतीित रावणः । सdोऽि` सन�ो भवािम । यऽ यि`©� । ऐरावतc

हिtनtीोाtीVा य द�ा एव मसलाtरर7डका7डवदाचिरतम । अयोम मसलोऽ®ी cािदlमरः43। मणालcद माणा oल

तcदिमlण 44 । तc नालवदाचिरतम । मणाल िबसिमlमरः45 । िवकीणा o िवि[qा वötित[य�न वळण]46 तnन । मम

व[ःzल मT[ःzल ति`uवलOािौl ॥१८॥

इदान³ वीररसानभावा?शoयित धतीित ।

धितगवÑ�तमित`ितरोमाMा भवि� चामि>न ।

42 P 2.3.52.

43 AK 2.8.1223.

44 P 4.3.120.

45 AK 1.10.602.

46 Conj. Lacuna in Ch, which alone preserves the gloss on this compound.

148

Page 149: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

िव[72r]िवधा वाÐ[पाः सोxाहामष oवगा­ ॥ ३.१९ ॥

अमि>¨ितगवÑ�lमित`ितरोमाMाः । च पनिव oिवधा वाÐ[पाः । च पन#xाहामष oवगा भव�ीlhयः ॥ अमि>hीररस ।

धितध¾य oम । गवoः कलयौवनलाव7यिववध�य oबलािदजिनतदप¾र©ि`uव±ा । उ�तमित#��लबि�ः । `ितः

सèारज©±ानम । रोमाMो रोमहष oणम । िविवधा अनककारा वाÐc [पाः रणाvपाः । उxाहन सह वत oमाना अमष oवगाः

। उxाहोऽåवसायः । अमष´ऽिध[पापमानजिनतािभिनवशः । वग आवग

उmातवातवषा oि~क¿रोKामणियाियौवणािदघातजिनतस मvपः ॥१९॥

अथ भयानकरसो िनv²त भयानक इित ।

भयानको भयzाियभावोऽसौ जायत रसः ।

शðादिव oकताçाढ बाल®ीनीचनायकः ॥ ३.२० ॥

असौ भयानकरसो िवकताGðादजा oयत । िकभतः । भयzाियभावः । पनबा oढ बाल®ीनीचनायक इlhयः ॥ रcत इित रसः ।

िवकतािTकटात । शð आिदय oc स त`ात । आिदना दशoन`रणकीत oन¶ः । भय zाियभावो यि`�ः । बाल­ ®ी च

नीच­ त नाय(67r)का यि`�ः । यथा भरतसऽम । िवकतरविवकतसíदशoनो�ोऽयम 47 ॥२०॥

तऽ बालनायको यथा ौ�ित ।

ौ�ा तय oिननाद Tार भयचिलतलिलतबाÄलतः ।

न?c लगित क7ठ क@िशशध oिलधसिरतः ॥ ३.२१ ॥

क@िशसः Tार तय oिननाद ौ�ा न?c क7ठ लगित । िकभतः । भयचिलतलिलतबाÄलतः । पनः धिलधसिरतः । क@­ासौ

िशश­ित । िशशबा oलकः । Tार Tारदश । न?c िपतः । भयन चिलत [72v] कि¥त लिलत मनोहर बाÄलत यc सः॥२१॥

अथ ®ीvपनायको यथा णयित ।

णयकलहस.ाQ©भाजा िनरtः

किटतचटकोिटः पादपIानतोऽिप ।

नवजलधरगजा o|ीतयासौ कथिच-

ñिटततरलहार सrज ाणनाथः ॥ ३.२२ ॥

47 Compare NŚ 6.69.

149

Page 150: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

कयािचदसौ ाणनाथः ऽिटततरलहार यथा भवित तथा कथिचxrज । कथभतः ाणनाथः । पादपIानतोऽिप

णयकलहस.ािuरtः । पनः किटतचटकोिटः । कथभतया तया । म©भाजा । पनन oवजलधरगजा o|ीतयlhयः ॥

कयािचuाियकया48 । सामा© िच(नौ49 । ाणनाथो वóभः। ऽिटतtरलो हारो यि`�मoिण तfथा भवित तथा सrज

आिलिल. । ¼¿ स. इlc धातोिलoिट कमo योगः । पादपIयो­रणकमलयोरासम�ाuतोऽिप पिततोऽिप । णयकलहः

ीितकलहtि`©ः स.ो िमलन त`ािuरtः ि[qः । किटता चटना ीितवाÐाना �õासोऽ`ीlािदvपाणा कोिटय�न । म©

बोध भजत इित म©भा�या । नवो नवीनो यो जलधरो मघtc गज´ गज oन त`ा|ीतया । गजा oिदlऽ भीऽाथा oना भयहतिरित50

सऽण पMमी ॥२२॥

नीचनायको यथा क¥ित ।

क¥ोप#�सवा o.ग oलîदोदिबÈिभः ।

�या लÖम oहीनाथ विरिभव oिनताियतम ॥ ३.२३ ॥

ह महीनाथ �या लÖव¾िरिभ(67v)व oिनताियतम । िकभतः । क¥ोप#�सवा o.ः । पनग oलîदोदिबÈिभः ॥ मkाः पिथRा नाथ

राजन । लÖः ाqव¾िर[73r]िभः शऽिभव oिनताव¡ीवदाचिरतम । क¥नोप#�ािन सवा o7य.ािन यषा तः । गलfîदोदक

rदोदक तc िब?वो यष तः । एकहलादौ परियतRऽ©तरcािमित51 सऽणोदकcोदादशः ॥२३॥

अथ भयानकरसcानभावानाह ।

वव7य oग¤दऽासहtपादािदक¥नम ।

rदः t�ोऽथ िद&[ा स म­ाऽ कीित oतः ॥ ३.२४ ॥

अितÝs�ादhयो नो�त ॥ अऽ भयानकरस । वव7य� च ग¤द­ ऽास­ हtपादािदक¥न च तत । एकव|ावः । वव7य�

िववण oता यथािzतc वtनोऽ©था�म । ग¤दोऽÝsवाÐम । ऽासि­nिव[पः । हtपादादीना क¥नम । rदः rदः।

t�ः t�विàितः । िद&[ा िद[ [ा [ण कष�णावलोकनिमित यावत । स मः िचncानवzानम । कीित oताः52

48 Mss. read kathaṃcid for the mūlam. This comment suggests instead the reading kayācid.

49 *Unclear in mss.

50 P 1.4.25.

51 P 6.3.59.

52 Sic.

150

Page 151: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

किथताः । यथाह भरतः53 ।

करचरणनऽमtकसवा o.ष क¥न­व ।

शNो�ताµक7ठभ oयानको िनlमिभनयः ॥२४॥

अथ बीभxरसः दय oत जगÜित ।

जगÜाकित±�यो बीभxोऽLfदशoनात ।

ौवणा^ीत oनाTािप पlािदिवषयाfथा ॥ ३.२५ ॥

बीभxो ±यः । क`ात । अLfदशoनात । तथाौवणाmनःकीत oनाTािप । पनः पlािदिवषयात । िकभतः ।

जगÜाकितिरlhयः ॥ बीभxो बीभxरसः । ±यः ±ातRः । अLfc किxतc वtनो दशoनात । पित�oग oि¨रािदय oc स

चासौ िवषय­ित । िवषयो िRिवशषt`ात । जगÜा कितय oc सः । जगÜाल[ण यथा भरत54 ।

अLfवtौवणाõशoनाTािप जायत ।

चतसो िवकितः rÔा [73v] जगÜा सा िनगfत ॥

यथित िनदशoनम ॥२५॥

µठिदित ।

µठ^िमकलवर ॐ(68r)वदस°वसावािसत

िवकीण oशवसतितसर�मग¨ािhतम ।

म�चरपिऽक िऽकिववत oनlिबया-

वीणगिणकौणप पिरबभौ परतािजरम ॥ ३.२६ ॥

परतािजर पिरबभौ । िकभत परतािजरम । µठ^िमकलवरिमित कौणपा� सवoऽ योÏम ॥ परताना तानामिजरम.णम । अ.ण

च�रािजर इlमरः55। मशानिमlथ oः । पिर सम�तो बभौ शशभ । µठ�ः कमयो यष तािन कलवरािण दहा यि`tत ।

ॐव�ी यास°य�ा #िधरय�ा वसा तया वािसतम । िवकीणा o िवि[qा या शवसतितम oतकिवtारtया सरuमग¨ः तनािhतम ।

53 NŚ 6.72 (with variants).

54 RRP 2.22 (with variants in c).

55 AK 2.2.66.

151

Page 152: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

म�ः चरा बहवः पिऽनः पि[णो यि`tत । िऽकc पsवशाधरc िववत´ िववत oन ितय o°वालन56 तन या नlिबया तcा

वीणाः िवच[णाः गिणनः कौणपा रा[सा यि`tत । पsवशाधर िऽकिमित57 । रा[सः कौणपः बRाHRादोऽॐप आशर

इlमरः58 ॥२६॥

अथ बीभxरसानभावानाह नासित ।

नासाGादन व�कणन गाऽसवितः ।

िन�ीवनािद चाऽ cा�Tगा�nम¼िप ॥ ३.२७ ॥

अऽोnम¼²TगाuासाGादनािदिन�ीवनाf� च cात ॥ नासाया नािसकायाः GादनमाGादनम । व�c कणन सकोचः

। कण^59 सकोच धातः । गाऽc सवितः सवरणमाGादनिमित यावत । िन�ीवन फ^ितः । आिदना धावनक¥पलकrदाः

। यथाह भरतः ।

मखनऽिवकणनना[74r]साcाGादननव ।

अR�पादपवनब�भxः सÆगिभनयः ॥२७॥ इित60

अथा|तरसो िनगfत िव`यित ।

िव`या�ा|तो ±यो रसो रसिवच[णः ।

मायÎजालिदR®ीिवपणाf|वो यथा ॥ ३.२८ ॥

रसिवच[णर|तरसो ±यः । िकभतः । िव`या�ा पनमा oयÎजालिदR®ीिवपणाf|व इlhयः [॥] रसाः -.ारादयtऽ

िवच[ण­तरः । िव`य एवा�ा rvप यc सः । िव`यरित(68v)िरlथ oः । िव`यल[ण यथा भरत61 ।

चम^ािर य^मo तc ौवणदशoनः ।

िचn या िवकितः rÔा स िव`य उदाLतः ॥

56 So Pu/Ch. M gives चालन.

57 *Untraced (attributed to AK by Viśvanātha on UNM 10.49).

58 AK 1.1.139.

59 *Uncertain.

60 NŚ 6.74 (with variants; n.b. -pādapavana- sic for -pādapatana-)

61 RRP 2.24 (Pu, Ch: camatkarma … smaraṇa-).

152

Page 153: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

यथा माघकाR आकाशादव तर� नारद ित62 ।

गत ितर­ीनमन#सारधः

िस�म9 oZलन हिवभ oजः ।

पतlधो धाम िवसािर सवoतः

िकमदितlाकलमीि[त जनः ॥

माया चÎजाल च िदRि®य­ िवपणािद च त त¶ उ|वः भव उmिnिरित यावfc सः । मायादीना दशoनाfवणा(ित शषः

। माया यथा मयिनिम oतिऽपरसभािदः । इÎजाल मोहनमürिशरGदनमखाि~कपोतमयरािदिनमा oणम ।

िदRि®योऽÜरःभतयः । िवपणः प7यवीिथकlमरः63 । आिदना वनसमिालौिककवाnा oदयः । यथाह भरतः64 ।

यíितशयाथ oय� वाÐ िशÔ च कमo vप च ।

तxO¨रथ¾ रसोऽ|तो नाम िव±यः ॥

यथित िनदशoनम ॥२८॥

सlिमित ।

सl Lता �या हसविनतानािमय गितः ।

म,ताtथा²तिदÎजाल तव िय ॥ ३.२९ ॥

ह िय �या हसविनतानािमय गितLoता सl [74v] । तथा²ता मि� । एतnवÎजालिमlhयः ॥ एता हसविनताः ।

Ýsम©त ॥२९॥

अथा|तरसcानभावानाह ग¤दित ।

ग¤दः साधवाद­ rदः पलकवपथ ।

Ìsिन o­लतार� िवकास­ाऽ जायत ॥ ३.३० ॥

अऽ ग¤दािदिवकासा�ो जायत इlhयः ॥ अऽाि`u|तरस ग¤दः 7िलता[रवचनम । साध­ासौ वाद­ित । अहो

62 ŚV 1.2.

63 AK 2.2.44.

64 RRP 3.9, with variants in c (and compare NŚ 6.75 ab).

153

Page 154: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

भगवQिह¦ः भाव इlवvपः । rदः rदः । पलक­ वपथ­ तौ । पलको रोमाMः । वपथः क¥ः । Ìsजा oतावकवचनम ।

Ìéोिन o­ला तारा तारका यि`�मoिण तिu­लतार तc भावः । तारकाVः कनीिनकlमरः65 । िवकासः काशो Ìsरव ।

तथाह भरतः66 ।

प#षमहणोóसन(60r)हा oहाकार­ साधवाЭ ।

पथग¤दवचनः rरभदरिभनयtcित ॥३०॥

इदान³ शा�रस दशoतित सÆिगित ।

सÆ°±ानो|वः शा�ः सम�ाxवoज�ष ।

गतGो नायकtऽ तमोरागपिर[यात ॥ ३.३१ ॥

सवoज�ष सम�ाGा�ो जायत इित शषः । िकभतः । सÆ°±ानो|वः । तऽ तमोरागपिर[याuायको गतG इlhयः ॥

सÆ°य�ान त`ा�|वित सः । ±ान यथा िव@पराण ।

आगमो� िववका( िTधा ±ान तथो�त ।

शð�ागममय पर � िववकजम ॥ इित67

तऽ ति`�शा�रस । तमःशðन लोभमोहमदमाxया oिद । रागो िवषयGा । तषा पिर सम�ा�याuाशात । गता सवoऽGा

यc सः ॥३१॥

उदाहरणमाह ।

धनमहरहदon rीय यथािथ oतम[75r]िथ oन

कतमिरकल नारीशष कपाणिवजि�तः ।

णियिन जन रागोिि� रितिव oिहता िचर

िकमपरमतः कत oR नtनाविप नादरः ॥ ३.३२ ॥

rीय धन यथािथ oत तथाहरहरिथ oन दnम । पनरिरकल कपाणिवजि�तना oरीशष कतम । पना रागोिि� णियिन जन िचर

65 AK 2.5.714.

66 NŚ 6.76 (with corruptions; pāda c unmetrical: read vepathu- for pṛthu-).

67 Viṣṇupurāṇa 6.5.61.

154

Page 155: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

रितिव oिहता । अतः पर िक कत oR नtनाव²ादरो नlhयः ॥ rcद rीयम । अिथ oत ािथ oतम । अहरहिदÍन िदन । अिथ oन

याचकाय । अरः शऽोः कलम । कपाणc ख¬c िवजि�तािन चम^ारिवशषाtः । नारीशष ®ीमाऽाविशsम । रागण

मोहनोिि�68 अिधक णियिन ीितकत oिर । नोऽ`ाकम । तनौ शरीर ॥३२॥

अथ शा�रसानभावानाह िनरालO इित ।

िनरालO मनोऽ©ऽ बाढमा�िन ित�ित ।

सख नGा तथा �ःख नोTग­ाऽ जायत ॥ ३.३३ ॥

अऽ मनो बाढमा�िन ित�ित । िकभत मनः । अ©ऽ िनरालOम । च पनः सख इGा न (69v)तथा �ःख । उTगो न जायत

इlhयः[॥] अऽ शा�रस बाढमlथ oम । अतित अत सातlगमन धातः । RाÕोतीlा�ा पर � ति`न । अ©ऽ

तgितिर�वtिन । िनरालOमालOनरिहतम । Ýsम©त ॥३३॥

अथामीषा रसाना शा®वíमिभधीयत अsािवित।

अsावमी रसाः पव� य ो�ाtऽ िनि­तम ।

Tौ Tौ तषा lनीकौ तxपक� िववज oयत ॥ ३.३४ ॥

यऽमी अsौ रसाः पव� ो�ाtऽ Tौ Tौ lनीकौ । तषा िनि­[75v]त तxपक� िववज oयिदlhयः ॥ तऽ तष । lनीकौ

िवरोिधनौ । तषा रसाना मå । तxपक� तयोToयोः lनीकयोः सपक� िमलनम । िववज oयिTशषत÷जत ॥३४॥

तदव दशoयित ।

-.ारबीभxरसौ तथा वीरभयानकौ ।

रौिा|तौ तथा हाcक#णौ विरणौ िमथः ॥ ३.३५ ॥

अितÝsम ॥ तऽव िवचाय oत । -.ारबीभxरसावकऽ िमथो विरणौ ितपािदतौ । रसहािनमव क#तः । यत एकऽ विरणौ

सÆमसहान­ कारणिमl�ः69 । न वा� रसवर±ना oÂशा®िवशारदिरित च70 । यथा चाऽव । िवमMाम मान सफलय वचः साध

सLदा । मधा सतापन °लपयिस िकम. `रभवा । िय पादा�णतमधना मानय भश । न म°ध lत भवित गतः कालहिरण

68ßहन (for मोहन) in Pu.

69 RPP 6.36.

70 RPP 6.39.

155

Page 156: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

इlऽ71 । गतिदवसाः पनरिप नायाc�ीित िनव�द R�ीकव oTचन -.ारcवमा72पादयतीित । एव ायः -.ारवरcवचन

रसहािनकारण न वा�म । एव सव�ष भावषहनीयम । तथा च ।

विरणौ चा.vपण ित�तोऽ©c कcिचत ।

रसc तऽ नो हािन±ा oतRा सिवच[णः73।

यथा राजसमीप ित�तोToयोव¾िरणोिव oरोधो न वत oत तथा©cा.भतयो रसयोः । यथा -.ारी िगिरजानन74 इlािद ॥३५॥

अथतष -.ारािदरसष च�ारः कारणv(70r)पा­�ारः काय ovपा भवि� । तथा िह ।

हाcो भवित -.ारा^#णो रौिकमoतः ।

अ|त­ तथा वीराçीभxा( भयानकः ॥ ३.३६ ॥

-.ा[76r]रा�ाcो भवित रौिकमoतः क#णो तथा वीराद|त­ बीभxा|यानकश­lhयः ॥ -.ाराdनका�ाcो ज©ो भवित

जायत । जिनकत oः कितिरित75 सऽण -.ारc पMमी । एवम©ऽािप । एव सlतषा ज©जनक�Rिभचारो Ìयत ।

तथा कथोपयोगा( िवव[ावशतः कवः ।

अ©ो©ज©जनका रसा भावा भव,मी76 ॥

अcाथ oः । कऽिच�ब¨ाvढकथास.न कविव oव[ावशत­ Rिभचािरष Rिभचाय o�र Ìयत रlािदष भावष भावा�र रसष

रसा�र च । ब¨ाvढकथा यथा कादOया� महासन77प7डरीकयोर©ो©दशoनिवल�ः । कविव oव[ावशतो यथा ।

-.ारः कलकिजतष क#णो द© िव िव`यो

रौिो Äकरण ि`त हिरमख िन­sताया भयम ।

71 ŚT 1.43.

72 *Sic all mss. Conj. -.ारc वरcम .

73 RRP 6.41.

74 ŚT 1.1.

75 P 1.4.30.

76 RPP 6.33 (कथानमहयोगा().

77 So Pu, M (Ch lacuna). *Read महा�ता॰ and (?) ॰दशoन िव॰ (i.e., because Puṇḍarika is an ascetic?)

156

Page 157: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

वीरtीोनखाप oण ¡थजव कxा शा�ः सख

राधायाः सरतोxव नव रसाः सािनåमातhत78 ॥

इlादौ -.ाररस रसा�रािवभा oवाः । एव भावष भावा�र rयमहनीयिमित ॥३६॥

अथामीषा य¬ा सघटन दोषाय न भवतीlत आह यािवित ।

यौ ज©जनकावतौ रसाव�ौ मनीिषिभः ।

य¬ा कतोऽिप स�दtयोबा oढ न �Þित ॥ ३.३७ ॥

मनीिषिभया oवतौ रसौ ज©जनकाव�ौ तयोम oå य¬ा कतोऽिप स�दो बाढ न �Þतीlhयः ॥ मनीषा बि�िव ofत यषा त

मनीिषणtः । बि�म oनीषा िधषणlमरः79 । स�दो िमलनम । बाढमlथ oम । न �Þित िवकित न याित । �ष वकl धातः ॥

३७॥

अथ पव´(70v)�ानव zाियसचािरसािíकभावा�ातxण Ý[76v]sयित किचिदlािद सािíका­ भव�ीl�म ।

किचिसिवभागष भावाः पव� कीित oताः ।

rातxणह कीl o� रÆाt कितना मताः ॥ ३.३८ ॥

किच|ावाः पव� रसिवभागष कीित oताt इह rातxण कीl o� । कितना रÆा मता इlhयः ॥ रसाना -.ारादीना िवभागाः

पथá तष । त भावाः । इहाि` करण । कितना कशलानाम । कती कशल इlपीlमरः ।

िविरिMनारदर�ा»»भरततO#भतीनाम । रÆा रमणीयाः । मताः समताः । त�� सगीतदामोदर ।

िविरिMना oरदो र�ा »»भ oरततOv ।

षडत नाÂभावाना व�ारो लोकिवौताः ॥३८॥ इित80

रlादय इित ।

रlादय इम भावाः काRािभायसचकाः ।

पMाशàाियसचािरसािíकाtािuबोधत ॥ ३.३९ ॥

78 *Untraced.

79 AK 1.5.316.

80 SamD p. 2.

157

Page 158: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

इम रlादयो भावा: पMाशnािuबोधत । िकभताः । काRािभायसचकाः । पनः zाियसचािरसािíका इlhयः ॥

ता�ावािuबोधत जानीत । बध अवगमन इlc धातोल´7मåमप#षबÄवचना� पदम । कविरद काR तcािभाय सचयि�

काशय�ीित । zाियन­ सचािरण­ सािíका­ित । तऽ रlािदzाियनो नव । िनव�दादयः सचािरण®यि®शत ।

t�ादयोऽsौ सािíकाः । एव पMाशत । यथा थमतः सम|ताtथा�ऽिप ित��ीित zाियनः ।

तावàाियनमपकत oमागG,पकl च सचरि� गG�ीित सचािरणः । सíन िनव onाः सा[77r]िíकाः । सíम�ःकरणम

। त�� सगीतदामोदर81 ।

थम यः सम|तtथा�ऽ²वित�त ।

zाियभावः स िव±यो Rिभचारी ततोऽ©था ॥

य तपकत oमायाि� zाियन भावमnमम ।

उपकl च गGि� त मता Rिभचािरणः ॥

अ(71r)l�िzरिचn�ाxíमmfत गणः ।

तन सíन िनव onाः सािíकाः पिरकीित oताः ॥३९॥ इित

अथ rयमव zाियसचािरणा ल[णमाह -.ारादीित ।

-.ारािदरस¼ष भावा रlादयः िzताः ।

lक zाियनोऽ© च ऽयि®श(रा यथा ॥ ३.४० ॥

एष -.ारािदष रlादयो भावाः lक िzताः zाियनः । च पनर© ऽयि®श|ावा एष -.ारािदरसष lक िzता­रा

इlhयः ॥ एकमक ित lकम । चरि� गG�ीित चरा Rिभचािरणः । यथित िनदशoनम ॥४०॥

ाय इित ।

ायोऽनविzत िचn भावाः सकीण oसभवाः ।

बाÄÅन िनगf� तथा²त यथािzताः ॥ ३.४१ ॥

भावाः ायोऽनविzत िचn बाÄÅन िनगf� । िकभताः । सकीण oसभवाः । तथा²त यथािzता िनगf� इlhयः ॥ य

रसा�ावयि� त भावाः । ाय इित वाÐालकतौ । अनविzत रागािदना चMल । िनगf� कÇ� । गद R�ाया वािच ।

81 SamD p. 2.

158

Page 159: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

सकीणा o िवरोिधरसभावाt¶ः सभव�ीित । एत भावाः । यथा िzत िzितय�षा त ॥४१॥

तानव यथािzता�ावा¯sयित शªित ।

शªासया भय °लािनRा oिधि­�ा `ितध oितः ।

औxÐ िव`योऽमष´ ोीडोQादौ मदtथा ॥ ३.४२ ॥

िवषादो जडता िनिाविह�ा चापल मितः ।

इित भावाः यो�Rाः [77v] -.ार Rिभचािरणः ॥ ३.४३ ॥

-.ार इित Rिभचािरणो भावाः यो�Rाः । -.ार -.ाररस इlत औxÐादयो82 मl�ाः िवशितः ॥४२-४३॥

अथ हाcरसc चरभावानाह ौमित ।

ौम­पलता िनिा rÕो °लािनtथव च ।

शªासयाविह� च हाc भावा भव,मी ॥ ३.४४ ॥

अमी ौमादयोऽsौ भावा हाc हाcरस भवि� ॥४४॥

अथ क#णरसc सचािरभावानाह द©िमित ।

द© िच�ा तथा °लािनिन oव�दो जडता `ितः ।

Rािध­ क#ण वा�ा (71v)भावा भाविवशारदः ॥ ३.४५ ॥

भाविवशारदभा oवा द©ादयः सq क#ण वा�ाः ॥४५॥

इदान³ रौिरसc चरभावा?शoयित हष o इित ।

हष´ऽसया तथा गवo उxाहो मद एव च ।

चापÅममता वगो रौि भावाः कीित oताः ॥ ३.४६ ॥

रौि रौिरस भावा हषा oदयोऽsौ ॥४६॥

अथ वीररसc Rिभचािरभावानाह ।

अमष oः ितबोध­ िवतक´ऽथ मितध oितः ।

82 Sic all mss. (for शªासयादयो?).

159

Page 160: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

बोधोऽसयाितसमोह आवगो रोमहष oणम ॥ ३.४७ ॥

गव´ मदtथोम� भावा वीर भव,मी ॥३.४८ ab॥

वीरऽमी अमषा oदय®योदश भावा भवि� ॥४७-४८ ab॥

अथ भयानकरसc Tावव चरभावौ वदित ।

सऽासो मरण चव वचनीय भयानक ॥ ३.४८ cd ॥

Ýsम ॥४८॥

बीभxरसc Rिभचािरभावानाह ।

अप`ारो िवषाद­ मो रोगो मितम oदः ।

उQाद­ित िव±या भावा बीभxसभवाः ॥ ३.४९ ॥

इlत बीभxसभवा अप`ारादयः सq भावा िव±याः । बीभxरसाxभव�ीित त ॥४९॥

अथा|तरससचािरभावानाह ।

आवगो जडता मोहो िव`यो हष oण [78r] मितः ।

इित भावािuबwि� रसऽि`u|त बधाः ॥ ३.५० ॥

बधा अि`u|त रस इlावगादीन षड भावािuबwि� । इlतािuबwि� रचयि� ॥५०॥

उपसहरित एविमित ।

एव सचािरणो भावा ±याः ितरस िzताः ।

सािíका­ भव,त सव� सवoरसािौताः ॥ ३.५१ ॥

एव ितरस िzताः सचािरणो भावा ±याः । च पनः सवo एत सवoरसािौताः सािíका भव�ीlhयः ॥ रस रस ित ितरसम ।

सवा o सा�-.ारादीनािौताः । सािíकाः rदt�ादयः । एतषा Rिभचािरभावाना ल[णािन पव oम�ानीित िवtरभीlा

पनन´�� इित ॥५१॥

अथ चतॐो वnयः दय o� किशकीित ।

किशÐारभटी चव साíती भारती तथा ।

160

Page 161: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

चतॐो वnयो ±या रसावzानसिचकाः ॥ ३.५२ ॥

चतॐो किशÐािदवnयो ±याः (72r) । िकभताः । रसावzानसिचकाः ॥ रसाना -.ारादीना zान िzितtc सिचकाः

कािशकाः ॥५२॥

तऽ किशक³ विn दशoयित यित ।

या गीतनlमदयोग-

दशा.सकीत oनचा#ब¨ा ।

माधय oय�ाÔसमासरÆा

वाणी `तासािवह किशकी त ॥ ३.५३ ॥

असौ वाणी किशकी `ता या गीतािदब¨ा�ा । पनमा oधय oय�ा । त पनरÔसमासरÆlhयः ॥ गीत च नl च गीतनl तTf

मदयोगाः हष o योगाः । मदसमदौ हष� । दश­ा. च करचरणािद तषा स[78v]कीत oन वण oन तन चा#म oनोहरो ब¨ः

सदभ oरचना यcा सा । मधरc भावो माधय� तन य�ा ।

मधर रसवTािच वt©िप रसिzितः ।

यन माfि� धीम�ो मधनव मधोताः ॥

इित द7डी83 । तथा च मधर� िTिवध शðािौतमथा oिौत च । तऽ शðमधर� पथ5द�मथ oमधर� चोि�विचÓम ॥५३॥

िक च ।

-.ारहाcक#णरसाितशयिस�य ।

एषा विnः यØन योÏा िवबधय oथा ॥ ३.५४ ॥

िवबधरषा विnः -.ारहाcक#णरसाितशयिस�य यØन योÏlhयः ॥ िवबधः काRालकारिवि|ः। एषा किशकी विnः ।

-.ाररस­ हाcरस­ क#णरस­ तषामितशयिस�य । TQा� ौयमाण पद lकमिभसOåत । यथित िनदशoन पfऽयण ॥

५४॥

तऽ -.ारानगताम.सकीत oनvपा किशक³ विn दशoयित ।

सौ?य� शशला;नc किविभिम oÇव तT7य oत

83 KĀ 1.51.

161

Page 162: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

शोभय ù न पªजc रजनीसभोगभ~ि�षः ।

इlालो� िचराय चा# #िचर ऽc^र.ीÌशो

वी[त नवयौवनोuतमखौ म© tनावाननम ॥ ३.५५ ॥

अह म© कर.ीÌशः tनौ #िचर यथा cाnथा चावा oनन वी[त । िकभतौ । नवयौवनोuतमखौ । िक क�ा । िचरायlालो� ।

इतीित िकम । किविभः शशला;नc तxौ?(72v)य� िम oÇव व7य oत । इय पªजc शोभा ù न । िकभतc पªजc ।

रजनीसभोगभ~ि�ष इlhयः ॥ कर.ीÌशो नवयौवनायाः । चा# मनोहरम [79r] । नव नवीन यौवन उuत मख ययोtौ ।

िचराय िचरम । आलो� िवचाय o । शशला;नc शशकलिªतc चÎc । रजनी रािऽtcाः सभोगभ~ि�ट शोभा यc

तc ॥५५॥

अथ हाcरसािhता.सकीत oनvपा किशकी विnय oथा हtषिरित ।

हtषः कसमायधc लिलत रागिौयो लोचन

सौभा°यकगह िवलासिनकषो वद°åिसि�9जः ।

सा[ीद मधबा¨वc िनभत कcािप लीलाियत

è¨ा�न oखम7डन सिख नव Gाfता वाससा ॥ ३.५६ ॥

ह सिख कcािप è¨ा�भoव नखम7डन वाससा Gाfताम । उ�[त । इद कसमायधc हtषः । पना रागिौयो लिलत

लोचनम । पनः सौभा°यकगहम । पनिव oलासिनकषः । पनव¾द°åिसि�9जः । पनम oधबा¨वc सा[ी । पनिन oभत

लीलाियतिमlhयः ॥ कcािप प7या�नः । è¨योर�मoå गलदश एकदश वा । नखम7डन नखालकितः । कसमायधc

कामc हtषः हtबाणः । रागिौयोऽनरागल°ाः । सौभा°यc सौ?य ocक म9 गहम । एको म9ा©कवल इित

धरिणकोषः। िवलासc बीडाया िनकषो कषणपाषाणम । मधव oस�tc बा¨वc कामc । िनभत रहः । लीलयाचािरत

लीलाियतम ॥५६॥

अथ क#णरसािौतदशकीत oनvपा किशकी यथा समóसिदित ।

समóस^ाMनक7डलो%ल-

भािप तापाय बभव य¼लम ।

िवलािसनीरÆमखाOजQस

162

Page 163: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

जZ[79v]µt¼कशाः कशानवः ॥ ३.५७ ॥

यष समóस^ाMनक7डलो%लभा²ल तापाय बभव त¼कशाः कशानवः जZµिरlhयः [॥] िवलािसनीना (73r)

रÆािण यािन मखा©वाOजQािन कमलािन तिTषय । शभमóसि� यािन काMनक7डलािन तषा यो%लभा दीिqः सािप ।

अलमlथ oम । तापाय सतापाय । तष मखष । अकशाः बहवः । कशानवो वöयः । जZµः दीqाः ॥५७॥

अथारभटी विnय�ित ।

या िचऽय�मश®पात-

मायÎजालRतलि_ताþा ।

ओजिrगव o[रगाढब¨ा

±या बधः सारभटीित विnः ॥ ३.५८ ॥

बधिरlारभटी विn±�या या िचऽित पनरोजrीlhयः ॥ बधना oÂशा®±ः । इlमना कारण । िचऽय� च म­ श®पात­

माया चÎजाल च Rत च लि_त च तराþा सपuा । ओजrीिन समासबÄलािन यािन गv7य[रािण तब o ो रचना तन गाढा Ìढा

॥५८॥

िक च ।

रौि भयानक चव बीभx च िवच[णः ।

काRशोभाकरी विnिरयिम� िनबåत ॥ ३.५९ ॥

िवच[णिरय विnिर� रौिादौ िनबåत । िकभता । काRशोभाकरी । Ýsम ॥५९॥

तऽ रौिरस िचऽय�ािhतारभटी यथा ।

ख¬ोõािरतकि�क�िवगलि�ा�म�ाफल-

jारjिज oतकाि�किÔतबह(M(तNाियतम ।

बोधा�ािवतधीरधोरिणलसc¬ामम°धमह

य� िस�वधगहीतसभट जात तदा �ध oरम ॥ ३.६० ॥

Ýsोऽhयः [॥] तदा ति`�ाल य� �ध oर �ःसह जातम । िकभतम । ख¬#õािरता उ�(दा oिरता िवदािरता य कि�नीना

हिtनीना क�ाः क�zलािन त¶ो िवगलि� यािन र�ना�ािन िमिलतािन म�ाफलािन तषा jारो िवtारtन jिज oताlमा

163

Page 164: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

काि�ः शो[80r]भा तया किÔत रिचत बहिTtीण� चM(ाकिचÐय� च य(तN सवoतोभिािदम7डल तिदवाचिरतम । पनः

बोधा�ािवता य धीराtषा धोरिणः पिLtcा लसि� यािन ख¬ामािण ता©व म°धाः स?रा महाः स(73v)या oदयो यि`tत ।

पनः िस�वधिभरÜरोिभग oहीताः सभटा यि`tत ॥६०॥

अथ भयानकरस मा84िhतारभटी यथा नायिमित ।

नाय गिज oरवो गभीरप#ष तय� तदीय ि�द

नत भिमभज.भोग#चयो मघा इम त¤जाः ।

इ� नाथ नवाOवाहसमय �x©शªाकला

�ायT�#चो िवरोिधविनता®cि� नयि� च ॥ ३.६१ ॥

ह नाथ िवरोिधविनता इ� नवाOवाहसमय ऽcि� च पनन o यि� । िकभताः । �x©शªाकलाः पन�ा oयT�#चः । इ�

कथम । अय गिज oरवो न । इद त तदीय तय oम । िकभतम । गभीरप#षम । एत मघा न । िक ि�म त¤जाः । िकभता मघा गजा वा

। भिमभज.भोग#चय इlhयः ॥ नाथ rािमन । िवरोधीना शऽणा विनताः ि®यः । इ� व#माणकारण । नवा नवीना

यऽOवाहाtषा समय । ऽc,िT~ा भवि� । ऽसी उTग । नयि� नश अदशoन । �x©c या शªा तयाकला Rाकलाः ।

�ाय,ो व�#चो यासा ताः । गज�ग oज oनc रवः शðो न । तcद तदीयम। तय� सामािमकवाfम । गभीर च तm#ष चित ।

भिमिzता भज.ा भिमभज.ाः सपा otषा भोगाः शरीरािण तTििचय�षा त । भिमभज.ा इlननातीव याम� दिश oतम ॥६१॥

अथ बीभतसरसा[80v]िhतारभटी यथा िपबिuित ।

िपबuसGदQासमाकष ouüमािलकाम ।

कब¨सकल बोsा मlष महारण ॥ ३.६२ ॥

एष बोsा महारण मित । िकभत । कब¨सकल । िक कव oन । असि5बन । पनमा�स rदन । पनरüमािलकामाकष oन ॥

बोशतीित बोsा -गालः । कब¨िGuिशरोिभः । प#षः सकल Rाq । असमिधरम । सतरामद�दन । अद भ[ण धातः ।

अ©rsम ॥६२॥

अथ सा�ती हष o इित ।

हष o धानािधकसíभावा

84 M उKम॰.

164

Page 165: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

lागोnरोदारव(74r)चोमनो±ा ।

आ­यoसपxभगा च या cा-

xा सा�ती नाम मताऽ विnः ॥ ३.६३ ॥

अऽ नाम सा�ती विnः cाfा हष o धानािधकसíभावा पन÷ागोnरोदारवचोमनो±ा । च पनरा­य oसपxभगा ॥ अऽ

काRालकार । नामित िस�ौ । हष o एव धान यि`uताÌ°यदिधकसí धय� तन भयत इित । पथ5द वा । lाग एवोnर उदक�

फल यष ताÌशािन या©दारवचािस तम oनो±ा रमणीया । आ­यovपा या सपnया सभगा स?री ॥६३॥

कऽय योजनीयlत आह नित ।

नाितगढाथ oस ािqः ौRशðमनोरमा ।

वीर रौिऽ|त शा� विnरषा मता यथा ॥ ३.६४ ॥

एषा विnव�रादौ मता । िकभता । नाितगढाथ oस ािqः पनः ौRशðमनोरमा ॥ नाितगढा गो²ाथा oना स ािqय ocा सा । नाकािदष

पाठाu लोपो नञ इित85 सऽण नलोपाभावः। नाितिवtरािमितवत । ौोत यो°याः ौRाः त च त शðा­ तम oनोरमा ॥६४॥

तऽ वीररसािौता सा�ती विnय oथा ल°ा इित ।

ल°ाÀ जनको िनिध­ पयसा िनःशषरØाकरो

मया oदािभरतÀमव जलध तऽऽ कोऽ[81r]©ाÌशम ।

िक �कc गहागतc बडवावöः सदा त@या-

बा�cोदरपरणऽिप न सहो यnQनाÿåमम ॥ ३.६५ ॥

ह जलधऽऽा©ाÌश को त । � ल°ा जनकः । च पनः पयसा िनिधः । पनिन oःशषरØाकरः । �मव मया oदािभरतः । िकत

तQनाÿåमम । ति^म । यदकc बडवावö#दरपरणऽिप न सहः । िकभतc वöः । गहागतc । पनt@या

सदाबा�clhयः ॥ जलािन धीय� यि`िuित जलिधः समिtxबोधनम । अऽाि`óोक । अ© इव Ìयत

इl©ाÌशt �ाम । त वि� । िनःशषरØाना सममरØानामाकरः ख(74v)िनः । खिनः ि®यामाकरः cािदlमरः86 ।

त�िस�म । न सहो न समथ oः ॥६५॥

85 P 6.3.73. *Ref. unclear: nākādi? nīkādi? he's taking nāti- as cpd.

86 AK 2.3.95.

165

Page 166: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अथ रौिरसािhता सा�ती यथा ।

jािरतो^टकठोरतारकाकीण oविöकणसतितः बधा ।

�िन oिमnतिडदाकितब oभौ Ìिsिरsसमराशमािलनः ॥ ३.६६ ॥

अशमािलनो Ìिsब oभौ । िकभता । jािरतो^टकठोरतारका । पनः बधाकीण oविöकणसतितः । पन� oिन oिमnतिडदाकितः ।

पनिरsसमरlhयः ॥ अशमािलनः सय oc । तारकामयसमाम87 इlवग�Rम । jािरता िवकािशता चासाव टा तीVा सा

चासौ कठोरा तारका नऽकनीिनका यcा सा । बधा कोपन । आकीणा o आ सम�ािTि[qा विöकणाना सतितिव otारो यcा सा ।

�िन oिमnा िवपिरताथ oसिचका या तिडिTfncा आकितिरवाकितय ocाः सा । इsो वाि;तः समरः समामो यcाः सा ॥६६॥

अ|तरसािौता सा�ती यथदिमित ।

इदम[81v]|त नरािधप तव कीित oध oवलय,िप जगि� ।

र�ा�रोित सLदो मिलनीयतीव विरवदनािन ॥ ३.६७॥

ह नरािधप । इदम|तम । िक तत । तव कीित oज oग,िप धवलय�ी सती सLदो र�ा�रोित । च पनव¾िरवदनािन

मिलनयतीlhयः । र�ाननर�ान । मिलन करोित मिलनयित । िवरोधाभासालकारः ॥६७॥

अथ शा�रस सा�ती यथा ।

िनवnिवषयास.मधना सिचराय म ।

आ�©व समाधान मनः कवलिमGित ॥ ३.६८ ॥

अधना म मनः कवल सिचराया�©व समाधानिमGित । िकभतम । िनवnिवषयास.िमlhयः ॥ सिचराय सिचरम । अतित

RाÕोतीlा�ा ति`uा�िन �िण । Ýsम©त ॥६८॥

अथ भारती विnः ।

धानप#षाया सTबोि�िनर�रा ।

भारतीय भवTिnव�रहाcा|ताौया (75r)॥ ३.६९ ॥

इय भारती विnभ oवत । िकभता । धानप#षाया । पनः सTबोि�िनर�रा । पनव�रहाcा|ताौया ॥ धानप#षाणा ायो

बाÄÅ यcा सा । सतीिभव oबोि�िभिन oर�रा सपuा । वीरहाcा|ता©ाौयत सा ॥६९॥

87 *So all mss. Conj. तारक॰?

166

Page 167: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

तऽ वीररसाौया भारती यथा ।

जQदहधनब¨नािदक

तÅमतिदतरः सम सताम ।

यnथािप िवपला­लाः िौयः

साहसकपरमऽ कारणम ॥ ३.७० ॥

सतािमतरः सममतnÅम । िक तत । यdQदहधनब¨नािदकम । तथािप चलाः िौयो िवपलाः । अऽ कारण

साहसकपरिमlhयः ॥ सता महतामदा[82r]राणाम । इतरः कपणः । सम सह । तÅ समम । जQ च दह­ धन ब¨न च

ता©ािदय oc तदतत । तथािप तषामव चला­Mलाः िौयो ल°ः िवपलाः । याचक¶ःसवoतो दnा इlथ oः । साहसमवक म9

परम s यि`tत ॥७०॥

अथ हाcरसाौया भारती ।

यशोदाकतर[c शािसतभ oवनिहाम ।

बाÅ िनभतग�ीरो हरहा oसः पनात वः ॥ ३.७१ ॥

बाÅ हरहा oसो वः पनात । िकभतो हासः । िनभतग�ीरः । िकभतc हरः । यशोदाकतर[c पनभ oवनिहा शािसतः ॥ बाÅ

बालभाव । िनतरा भत धत ग�ीर गा�ीय� यि`�ः । यTा िनभत गq गा�ीय� यि`ûाल�ात । यशोदया कता र[ा यc सः

। भवन¶ो िk�ीित भवनिहो दlाtषा शािसतद o7डकत oः । अनक�ा7डकनायककतयशोदार[णमव हाcरसहतिरित भावः॥

७१॥

अथा|तरसािhता भारती ।

िनभ oयोऽ²ष भपालtõदाित िTषा यिध ।

असnष यशः श मादn चदम|तम ॥ ३.७२ ॥

इदम|तम । िकिमदम । एष िनभ oयोऽिप भपालो यिध ति*षा ददाित । च पनt¼सदादn । िकमतत । श यश इlhयः ॥

िनग oत भय (75v) य`ाxः । भव पालयतीित भपालो राजा । त|यम । िTषा शऽणाम । तष िT± ò । असuभवत । आदn

ग²ाित ॥७२॥

इदान³ कवीनपिश[यित ौी#िकिविरlादीित ।

167

Page 168: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

इlािद रÆाः िवलोÐ वnी-

ÌoPा ब¨ा­ महाकवीनाम ।

आलो� विचÓिमद िवदåा-

^ाR [82v] किवः सdनिचnचौरम ॥ ३.७३ ॥

किवः काR िवदåात । िकभत काRम । सdनिचnचौरम । िक क�ा । इlािद रÆा वnीः िवलोÐ । च पनम oहाकवीना

ब¨ािhलोÐ । पनिरद विचÓमालो�lhयः ॥ िवदåा^या oत । सdनाना रसिवशषभावनाचतराणा िचn चोरयतीित ।

इlािद किशÐािदवnीः । महाकवीना कािलदासभवभितबाणभ&भतीनाम । इद मaøzम । आलो� िवचाय o ॥७३॥

इदान³ काRदोषानाह ।

िवरस lनीक च �ःसधानरस तथा ।

नीरस पाऽ�s च काR सि|न o शcत ॥ ३.७४ ॥

सि|िव oरसािदपMदोषय� काR न शcत ॥ न शcत न शcत । शस tतौ धातः ॥७४॥

तऽ िवरस यथा ।

िवहाय जननीमlशोक म°ध मया सह ।

यौवन मानय Ýsिमlािद िवरस `तम ॥ ३.७५ ॥

ह म°ध जननीमlशोक िवहाय मया सह यौवन मानयlािद Ýs िवरस `तिमlhयः ॥ म°ध स?िर ।

जननीमlोमा oतमरणc । शोक �ःखम । यनोभा oवो यौवन ता#7यम । िवगतो रसो यि`tत । -.ारशोकयोिव oरोिध�ात ॥७५॥

िक च ।

ब¨ नीयत यऽ रस एको िनर�रम ।

महत³ वि�िमGि� िवरस त( कचन ॥ ३.७६ ॥

यऽ ब¨ िनर�रमको रसो नीयत तऽ महत³ वि� कचनGि� । च पनः कचन तिTरसिमG�ीित योÏम ॥ Ýsम ॥७६॥

lनीक यथा ।

न[83r]ख[तोGलmितRतग7डzल रतौ ।

168

Page 169: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

`रा(76r)िम वदन तcाः lनीकिमद मतम ॥ ३.७७ ॥

तcा रतौ नख[तोGलmितRतग7डzल वदन `रािम । इद lनीक मतिमlhयः ॥ तcाः कािम©ाः । रतौ सरत ।

नख[तनोGल,¤G�ी या पितtया Rत ग7डzल यि`tत । अऽ -.ारबीभxयोिव oरोिध�ात । तथा

नख[तनोGलmितRतग7डzलीभावात । lनीक िव#�म ॥७७॥

�ःसधान यथा ।

तामवानिचता गG Zिलता �^त त या ।

िक त कl मया धत o �ःसधानरस ि�दम ॥ ३.७८ ॥

ह धत o मया त िक कlम । अऽ या �^त Zिलता तामवानिचता गG । इद त �ःसधानरसिमlhयः ॥ सधीयतऽननित

सधान सघटनम । �ःखन सधान �ःसधानम । द°धानिचतयोः सघटनमनिचतिमित Ýsाथ oः ॥७८॥

नीरस यथा ।

�ज oनो दियतः काम मनो°लानो88 मनोभवः ।

कतो िवयोगतqायाtcा इlािद नीरसम ॥ ३.७९ ॥

िवयोगतqायाtcा दियतः काम यथा भवित तथा �ज oनः कतः । पनम oनोभवो मनो°लान89 इlािद नीरसिमlhयः ॥ िवयोगन

िवरहण तqायाः सतqायाः । दियतो वóभः । मनोभवः कामः । मनो °लायित हष o[य करोतीित ।

तावõज oनcािवरहाõियतcा�ज oन�ा^ामc हष o[याकािर�ाxव� नीरसिमित ॥७९॥

पाऽ�s यथा ।

म°धा Rाज िवना व या क[83v]©य िनपणा रतौ ।

कल®ी सवoदा धsा पाऽ�sिमद मतम ॥ ३.८० ॥

व या Rाज िवना म°धा । इय क©ा रतौ िनपणा । सवoदा कल®ी धsा । इद पाऽ�s मतम [॥] पाऽाणा व याक©ाकल®ीणा �s

िव#�म । व याया अRाजम°ध� क©ाया रतौ बीडाया िनपण� कलि®यः सवoकाल धs�मनिचतिमित Ýsाथ oः ॥८०॥

अिप च ।

88 So Pu; ॰°लानी M.

89 See above n.

169

Page 170: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

अ©¼िप रस¼त दोषा वÏा o मनीिषिभः ।

यxपका ou याlव काR रसपर¥(76v)राम ॥ ३.८१ ॥

मनीिषिभरत दोषा अ©¼िप रसष वÏा oः यxपका oदव काR रसपर¥रा न यातीlhयः [॥] मनीिषभी रस±ः । अ©¼िप

वीरक#णािदष । एत िवरसाfाः यषा सपका oxO¨ात । रसाना परपरा पिLtाम । किवपरपरािमित पाठ कवीना परपरा

किवस दायिमlथ oः ॥८१॥

कत -.ारितलक िनगमयतीित ।

इित मया किथतन पथामना

रसिवशषमशषमपयषी ।

लिलतपादपदा सदलकितः

कतिधयािमह वा°विनतायत ॥ ३.८२ ॥

इह कतिधया वा°विनतायत । िकभता वाक । मयित किथतनामना पथाशष रसिवशषमपयषी । पनलoिलतपादपदा । पनः

सदलकितिरlhयः [॥] इहाि`�ाR कतिधया सरसब�ीना वा°वाणी विनतवाचरित विनतायत । इl�कारण । पथा

रसमाग�ण । अशष सपण oम । उपयषी ाqवती । लिलताना मनोहराणा पfचतथा�शाना पद िचö यcा सा । सदलकितः

सतामलकितरलकरणvपा । यTा । सद: सभाया अलकितः । विनताप[ रसा हावभावकटा[पातािदvपाtषा िवशषमािधÐम ।

लिल[84r]तयोः पादयो­रणयोः पद िचö यcा सा । सlः शोभमाना अलकतयोऽलकाराt यcा सा ॥८२॥

-.ारितलक इित ।

-.ारितलको नाम मøोऽय किथतो मया ।

Rmnय िनषव�ा कवयः कािमनः rयम ॥ ३.८३ ॥

मया नामाय -.ारितलको मøो Rmnय किथतः । कािमनः कवयः rय िनषव�ाम । मया #िकिवना । नामित िस�ौ ।

Rmnय कवीना Rm�थoम । कािमनो रस±ाः । िनषव�ा सव�ाम । िनपव oः षव सवन धातः ॥८३॥

अधना ितलको^ष oमाह का©ित ।

का©ा काRकथा कीÌ°वद°धी को रसागमः ।

िक गो�ीम7डन ह� -.ारितलकाÌत ॥ ३.८४ ॥

170

Page 171: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

ह� -.ारितलकाÌतऽ©ा काRकथा का । का वद°धी । रसागमः कीÌक । गो�ीम7डन [िकम] इlhयः [॥] ह�ित हष� । ऋत

िवना । रसानामागमः ािqः । गोÙा रिसकसभाया म7डनमलकितः ॥८४॥

मøादाविप पाव oतीमह�र`रणपव oकाuवरसािuv²दान³ समाqाविप त�रण िचकीष o #िभ&ः -.ारसप�पf िवरचयित

िऽपरवधादवित ।

िऽपरवधादव गतामóासममा समtिवबधनताम ।

-.ारितलकिविधना पनरिप #िः सादयित ॥ ३.८५ ॥

इित -.ारितलक #िभ&िवरिचत ततीयः पिरGदः ॥

#ि उमा -.ारितलकिविधना सादयित । िकभताममाम । िऽपरवधादवोóास गताम । पनः समtिवबधनतािमlhयः [॥] #ज

�ःख िावयतीित #िः िशवः । उमा पाव oतीम । -.ाराथ� यिtलकिविधtन । सादयित सuयित90 । ऽीिण परािण यc स

िऽपरो दltc । वधादव हननादव । उóास हष oम । गता ाqाम । समtिवबधद�वन oता णताम । किवप[ Ýsम ॥८५॥

इय रसतरि.णी रिसकम7डलीम7डनी

मनःौवणर¿नी िवजयता िवलासzली ।

िविचऽपदयोजना मसमtसभ¿नी

जग�मदसजनी िवगतमxराeािदनी ॥

-.ारितलका¶ास यदीGा भवित ीवम ।

मना5य� सिधयsीका रसतरि.णीम ॥

ौीम�ािवडनीवदिÖरजनीनाथो निसहोऽभवत

तmऽो हिरवश उnमगणमामकरØाकरः ।

तmऽc कितtनोत सिधया गोपालना¦ो मद

गोपीनाथपदारिव?यगलåातः पर कवलम ॥

90 Conj. सuा करोित.

171

Page 172: Edited by Sheldon Pollock · 2019. 10. 7. · V = Varanasi, Banaras Hindu University, Catalogue of Sanskrit Manuscripts #6427. Devanagari, paper, kitab format. Contains ŚT 1.82-1.166.

इित ौीम�ािवडहिरवशभ&ा�जगोपालभ&कताया -.ारितलकटीकाया रसतरि.7या ततीयः पिरGदः समाqः॥

[Pu: लखकपाठकयोः शभ भवत ॥ पाितसाहौीअ0बरजलालदीनसय oसहॐनामाåापक

ौीशऽ¿यतीथ oकरमोचनाfनकसकतिवधायक महोपाåाय ौीभानचÎगिणिशÞ अsोnरशतावधानसाधनमिदतपाितसािह

ौीअ0बरिजहागीरसािहदnखसफहमनािदरजमान91िTतीयािभधान महोपाåाय ौीिसि�चÎगिणना िलखािपतोऽय मøः

rवाचनकत । सवत १७०२ वष� अहDदावादनगर ॥]

[M: ौीसवत १८७८ शाक १७४३ शा® ९० भािपदिवs १६ भािमास श प[ िTतीया±(?)वासर उnरािर[मå

वध oमानपनव oस थमपाद भौमगह कसासौ (?) िलिखत िवमघराजc नाम वस�ी[ऽ भाभयहिरभवनमå ॥ भ~प�मधोमीवा

म?Ìिsरधोमखम । कsन िलिखत शा® यØन पिरपलयत ॥ िलिखतिमद पtक चMलापिरनगर कोटमåऽ[?]नगणत फµ ए92

91 I.e., khūshfahm (wiseman) and nadir-i-zaman (wonder of the age)

92 *A portion of the colophon is unclear to me.

172