Astasahasrika Prajnaparamita 04 (Sanskrit Text)

download Astasahasrika Prajnaparamita 04 (Sanskrit Text)

If you can't read please download the document

description

Astasahasrika Prajnaparamita 04 (Sanskrit Text).rtf

Transcript of Astasahasrika Prajnaparamita 04 (Sanskrit Text)

4 Guaparikrtanaparivartacaturtha|

punarapara bhagavn akra devnmindrammantrayate sma-sacetkauika aya te jambdvpa paripraclikbaddhastathgataarr dyeta, iya ca prajpramit likhitvopanmyeta, tata ekatarea bhgena pravryamo'nayordvayorbhgayo sthpitayo katama tva kauika bhga ghy? akra ha-sacenme bhagavan aya jambdvpa paripraclikbaddhastathgataarr dyeta, iya ca prajpramit likhitvopanmyeta, tata ekatarea bhgena pravryamo'nayordvayorbhgayo sthpitayorimmevha bhagavan prajpramit parighym| tatkasya heto? yathpi nma tathgatanetrcitrkrea| etaddhi tathgatn bhtrthika arram| tatkasya heto? ukta hyetadbhagavat-dharmaky buddh bhagavanta| m khalu punarima bhikava satkya kya manyadhvam| dharmakyaparinipattito m bhikavo drakyatha| ea ca tathgatakyo bhtakoiprabhvito draavyo yaduta prajpramit| na khalu punarme bhagavasteu tathgataarrevagauravam| gauravameva me bhagavasteu tathgataarreu| api tu khalu punarbhagavan ita prajpramitto nirjtni tathgataarri pj labhante| tasmttarhi bhagavan anayaiva prajpramitay pjitay temapi tathgataarr paripr pj kt bhavati| tatkasya heto? prajpramitnirjtattvttathgataarrm| tadyathpi nma bhagavan sudharmy devasabhymaha yasmin samaye divye svake sane niao bhavmi, tad mama devaputr upasthnygacchanti| yasmin samaye na niao bhavmi, atha tasmin samaye yanmamsana tatra devaputr mama gauravea tadsana namasktya pradakiktya punareva prakrmanti| tatkasya heto? iha hi kila sane niadya akro devnmindro devn tryastrin dharma deayatti| evameva bhagavan mahekhyahetupratyayabht prajpramit| tathgatasyrhata samyaksabuddhasya sarvajaty hrik| sarvajatyca tathgataarryrayabhtni| na tu tni pratyayabhtni, na kraabhtni jnasyotpdya| evameva bhagavan sarvajajnahetuk tathgataarreu pj kt bhavati| tasmttarhi bhagavan anayordvayorbhgayo sthpitayorimmevha bhagavan prajpramit parighym| na khalu punarme bhagavasteu tathgataarrevagauravam|

gauravameva me bhagavasteu tathgataarreu| api tu khalu punarbhagavastni tathgataarri prajpramitparibhvitatvtpj labhante| tihatu khalu punarbhagavan aya jambdvpastathgataarr paripraclikbaddha| tihatu cturmahdvpako lokadhtustathgataarr paripraclikbaddha| tihatu shasro lokadhtustathgataarr paripraclikbaddha| tihatu bhagavan dvishasro madhyamo lokadhtustathgataarr paripraclikbaddha| ayameva bhagavastrishasramahshasro lokadhtustathgataarr paripraclikbaddha, eko bhga ktv sthpyeta, iya ca prajpramit likhitv dvityo bhga sthpyeta| anayordvayorbhgayo sthpitayorekatarea bhgena pravryamo'nayordvayorbhgayo sthpitayoryaste bhgo'bhipretastameka bhga gheti, tatra immevha bhagavan prajpramit parighym| na khalu punarbhagavasteu tathgataarrevagauravam| gauravameva me bhagavasteu tathgataarreu| api tu khalu punarbhagavastni tathgataarri prajpramitparibhvitni pj labhante| tathgataarri hi sarvajajnrayabhtni| tadapi sarvajajna prajpramitnirjtam| tasmttarhi bhagavan anayordvayorbhgayo sthpitayorimmevha bhagavan prajpramit parighym| na khalu punarbhe bhagavasteu tathgataarrevagauravam| gauravameva me bhagavasteu tathgataarreu| api tu khalu punarbhagavan ita prajpramitto nirjtni tni tathgataarri pj labhante yaduta prajpramitparibhvitatvt| tadyathpi nma bhagavan anargha mairatnamebhirevarpairguai samanvgata syt| tadyath-tadyatra yatra sthpyeta, tatra tatra manuy v amanuy v avatra na labheran| yatra yatra v amanuyaghta kacidbhavet puruo v str v, tatra tatra tasmin mairatne praveitamtre so'manuyastato'pakrmet|

vtenpi bdhyamnasya dhamyamne arre tanmairatna sthpyeta| tasya ta vta nighyt, na vivardhayet, upaamayet| pittenpi dahyamne arre sthpyeta| tasya tadapi pitta nighyt, na vivardhayet, upaamayet| lemapi parigddhe sarvato bdhyamne arre sthpyeta, tasya tamapi lema nighyt, na vivardhayet, upaamayet| sniptikenpi vydhin dukhitasya arre sthpyeta, tasya tamapi sniptika vydhi nighyt, na vivardhayet, upaamayet| andhakratamisry ca rtrvapyavabhsa kuryt| ue cpi vartamne yasmin pthivpradee sthpyeta, sa pthivpradea talo bhavet| te cpi vartamne yasmin pthivpradee sthpyeta, sa pthivpradea uo bhavet| yasmica pthivpradee vi anuvicareyu, tath anye'pi kudrajantava, tatrpi pthivpradee dhryeta, sthpita v bhavet, te'pyviste ca kudrajantavastato'pakrmeyu| sacedbhagavan str v puruo v viea dao bhavet, tasya tanmairatna dayeta, tasya sahadaanenaiva mairatnasya tadvia pratihanyeta vigacchet| ebhicnyaica bhagavan evarpairguai samanvgata tanmairatna bhavet| yemapi kecidbhagavan akivarbuda v timira v akirogo v paala v bhavet, te ca tanmairatnamakiu sthpyeta, te sthpitamtreaiva te'kido nirghta praama gaccheyu| etaica anyaica bhagavan evarpairguai samanvgata tanmairatna bhavet| yatra codake sthpyeta, tadapyudakamekavara kurytsvakena varena| sacetparea vastrea pariveya udake prakipyeta, tadudaka parkuryt| eva sacennlena ptena lohitena mjihena etemanye v nnprakr vastrmanyatamena vastrea tanmairatna veayitv v baddhv v udake prakipyeta, tena tena vastrargea tattatsvabhvavara tadudaka kuryt| yo'pi tasyodakasya kaluabhvastamapi prasdayet| ebhirapi bhagavan evarpairguai samanvgata tanmairatna bhavet||

atha khalvyumnnanda akra devnmindrametadavocat-ki puna kauika devaloka eva tni mairatnni santi, uta jmbdvpaknmapi manuy tni mairatnni santi? akra ha-devevrynanda tni mairatnni santi| api tu khalu punarjmbudvpaknmapi manuy mairatnni santi| tni tu guruki alpni parttni guavikalni, na taistathrpairguai samanvgatni| tatte divyn mairatnn atatammapi kal nopaynti, sahasratammapi, atasahasratammapi, kotammapi, koatatammapi, kosahasratammapi, koatasahasratammapi, koniyutaatasahasratammapi kal nopaynti, sakhymapi kalmapi gaanmapi upammapi aupamyamapi upanismapi upaniadamapi na kamante nopaynti| yni khalu punardeveu, tni laghni sarvkraguapariprni| yatra ca karaake tanmairatna prakipta bhavati utkipta v, tata uddhte'pi tasmin mairatne karaakt sphaya eva sa karaako bhavati| tairmairatnaguai par tatra karaake sphotpadyate| evameva bhagavan prajpramity ete gu sarvajajnasya ca| yena parinirvtasypi tathgatasyrhata samyaksabuddhasya tni tathgataarri pj labhante-sarvajajnasyemni tathgataarri bhjanabhtnyabhvanniti| yath ca bhagavan sarvalokadhtuu buddhn bhagavat dharmadean prajpramitnirjtatvtpjy, eva dharmabhakasya dharmadean prajpramitnirjtatvtpjy| yath ca bhagavan rjapuruo rjnubhvnmahato janakyasya akutobhaya pjya, eva sa dharmabhako dharmakynubhvnmahato janakyasya akutobhaya pjya| yath ca dharmadean dharmabhakca pj labhante, eva tni tathgataarri pj labhante| tasmttarhi bhagavan tihatu trishasramahshasro lokadhtustathgataarr paripraclikbaddha, ye'pi bhagavan gagnadvlukopam lokadhtava, te'pi sarve tathgataarr pariprclikbaddh eko bhga sthpyeta, iya ca prajpramit likhitv dvityo bhga sthpyeta| tatra cenm bhagavan kacideva pravrayedanyatarea bhgena, pravryamo'nayorbhgayo sthpitayo-yaste bhgo'bhipreta tameka bhga parighveti, tatra immevha bhagavastayordvayorbhgayo sthpitayorbhga ghy yaduta prajpramitm| na khalu punarbhagavan mama teu tathgataarrevagauravam| gauravameva bhagavasteu tathgataarreu| api tu khalu punarbhagavan prajpramitparibhvit sarvajat, sarvajatnirjt ca tathgataarr pj bhavati| tasmttarhi bhagavan prajpramity pjitymattngatapratyutpannn buddhn bhagavat pj kt bhavati||

punarapara bhagavan ye'prameyevasakhyeu lokadhtuu buddh bhagavanta etarhi tihanti dhriyante ypayanti, tn dharmatay draukmena kulaputrea v kuladuhitr v prajpramity caritavyam, prajpramity yogampattavyam| prajpramit bhvayitavy||

evamukte bhagavn akra devnmindrametadavocat-evametatkauika, evametat| ye'pi te kauika abhvannatte'dhvani tathgat arhanta samyaksabuddh anuttar samyaksabodhimabhisabuddh, te'pi kauika immeva prajpramitmgamya anuttar samyaksabodhimabhisabuddh| ye'pi te kauika bhaviyantyangate'dhvani tathgat arhanta samyaksabuddh, te'pi kauika immeva prajpramitmgamya anuttar samyaksabodhimabhisabhotsyante| ye'pi te kauika etarhi aprameyevasakhyeyeu lokadhtuu buddh bhagavantastihanti dhriyante ypayanti, te'pi kauika buddh bhagavanta immeva prajpramitmgamya anuttar samyaksabodhimabhisabuddh| ahamapi kauika etarhi tathgato'rhan samyaksabuddha immeva prajpramitmgamya anuttar samyaksabodhimabhisabuddha||

evamukte akro devnmindro bhagavantametadavocat-mahpramiteya bhagavan yaduta prajpramit| sarvasattvn hi bhagavastathgato'rhan samyaksabuddhacittacaritni samyak prajnti sapayati| bhagavnha-evametatkauika, evametat| tath hi kauika bodhisattvo mahsattvo drghartra prajpramity carati, tena sarvasattvn cittacaritni prajpramity samyak prajnti sapayati||

atha khalu akro devnmindro bhagavantametadavocat-ki bhagavan prajpramitymeva bodhisattvo mahsattvacarati nnysu pramitsu? bhagavnha-sarvsu kauika asu pramitsu bodhisattvo mahsattvacarati| api tu khalu puna kauika prajpramitaiva atra prvagam bodhisattvasya mahsattvasya dna v dadata, la v rakata, knty v sapdayamnasya, vrya v rabhamasya, dhyna v sampadyamnasya, dharmn v vipayata bodhisattvasya mahsattvasya prajpramitaivtra prvagam| na ca kauika s a pramitnmupyakaualyaparightn prajpramitparimitn sarvajatparimitn viea, na ca nnkaraamupalabhyate| tadyathpi nma kauika jambudvpe nnvk nnvar nnsasthn nnpatr nnpup nnphal nnrohaparihasapann, na ca te vk chyy vieo v nnkaraa v prajyate, api tu chy chyetyeva sakhy gacchati, evameva kauika s a pramitnmupyakaualyaparightn prajpramitparimitn sarvajatparimitn na viea, na ca nnkaraamupalabhyate| evamukte akro devnmindro bhagavantametadavocat-mahguasamanvgateya bhagavan yaduta prajpramit| aprameyaguasamanvgateya bhagavan yaduta prajpramit| aparyantaguasamanvgateya bhagavan yaduta prajpramiteti||

ryashasriky prajpramity guaparikrtanaparivarto nma caturtha||