Delhi.docx

Post on 24-Dec-2015

227 views 3 download

description

delhi

Transcript of Delhi.docx

दे�हली�दि�ल्ली� अथवा ��हली� (Delhi) भारतस्य रजधानी� अस्तिस्त । भारतदे�शस्य रजधानी� दे�हली� विवाश्वस्य अवितविवाशलीसु� नीगर�षु� अन्यतमा इवित गण्यत� । एषु भारतस्य त त�य बृ हत� नीगर� वात"त� । दिदेल्ली� इत्यवि& विवाश्रु�त इय( नीगर� &ची�नीकाली� हस्तिस्तनी&�रमा+ इवित ख्यत आसु�त+ । इन्द्रसुभायमावि& सुभाजिजतनी( भारतका� ली0त्&न्नानी( माह�&लीनी( रजधानी� अद्यतनी�य दे�हली� एवा । मा�गलीवा(श�यनी( चीक्रवार्तित5नी( तथ आङ्+ ग्लीनीमावि& अधिधाकारिरणां( का� न्द्रभा;धिमाभा;"त्वा दे�हली� अधा�नीवि& भारत�यगणांरज्यस्य रजधानी�&देमालीङ्+ कार0वित । भारतदे�शस्य माहनीगर�षु� दे�हली�नीगरमा+ अन्यतमामा+ अस्तिस्त । प्राची�नीकालीदेवि& दे�हली� भारतस्य रजधानी� अस्तिस्त । अस्य नीगरस्य सुहस्रवाषु"स्य इवितहसु@ अस्तिस्त । अनी�कासुम्राज्यनी( रजवा(श�यनी( ची रजधानी�वित प्रासिसुद्धमा�तत+ । विहन्दु-मा�सुलीमानी+-मा0गली इत्यदिदे वा(श�य@ अत्र प्राशसुनी( का तवान्त@ । आङ्+ ग्ली@ अवि& विक्रस्तब्दे� १९११ तमा� वाषुI दे�हली�नीगर( रजधानीJ का त्वा विक्रस्तब्देस्य १९४७ &य"न्त( प्राशसुनी( का तवान्त@ । स्वातन्त्र्यप्राप्त�@ अनीन्तरमावि& दे�हली� दे�शस्य रजधानी� अस्तिस्त । दे�हली� गङ्गासुमातलीप्रादे�शनी(माहद्वारधिमावा अस्तिस्त । रजकाQयका� न्द्र( वाणिणांज्यका� न्द्र( प्राशसुविनीकाका� न्द्र( ची एतत+ । अत्र अनी�का वास्त�सिशल्&विनी विक्रस्तब्दे� १९३० सुमाय� विनीर्मिमा5तविनी सुन्तिन्त । सुर+ एड्+विवानी+ ली�दिXन्सु+ भाव्यसिशल्&नी( रचीनीकार@ आसु�त+ ।

दे�हल्य@ प्रा�क्षणां�यस्थानीविनी

राष्ट्रपति भवनम्� म्�गली� गर्ड�न� च

रष्ट्र&वितभावानी( भारतदे�शस्य रष्ट्र&त�@ अधिधाका त( विनीवासुस्थानीमा�तत+ । विक्रस्तब्दे� १९२९ तमा� वाषुI अस्य विनीमा"णांमा+ अभावात+ । १३०

ह�क्Xरप्रादे�श� व्यप्तमा+, रष्ट्र&वितभावानी( &रिरत@ 'मा0गली+ गड्"नी+’ उद्यनीवानीमा+ अस्तिस्त । अत�वा सु�न्देरमा+ उद्यनीवानीमा+ एतत+ । प्रावा�शथ"मा+ अवासुर@ नी भावावित । रष्ट्र&वितभावानी� ३४० प्राका0ष्ठाः@ सुन्तिन्त । माध्य� स्त;&@ इवा १७७ &दे0न्नात( भाव्य( अधा"ग0लीकारिरका छदिदे@(ग�म्बृज़्+) अस्तिस्त । भावानी� चीत्वार@ भाग@ सुन्तिन्त । देबृ"रहली+, वाचीनीलीय@, सुभाभावानी(, स्नीनीग ह( भा0जनीग ह( ची । एतविनी सुवा"णिणां उत्तमार�त्य विनीर्मिमा5तविनी सुन्तिन्त

। रष्ट्र&वितभावानी( &रिरत@ मा0गली+ गड्"नी+ रम्यमा+ उद्यनीमा+ अस्तिस्त । 'A Paradise on Earth', 'A garden of beauty' इवित प्रासिसुद्धमा+ । सुवाI रष्ट्र&तय@ &;वा"त0ऽवि& अणिभावा द्धिंद्ध5 का त्वा उत्तमा0त्तमा( का तवान्त@ सुन्तिन्त । एतदेथh दे�शविवादे�श�भ्य@ विवाविवाधाविनी सुस्यविनी आनी�तविनी सुन्तिन्त । &Xली&�ष्&सुस्यनी( विद्वाशतधिधाकाभा�दे@ अत्र द्रृष्टुं� ( शक्यन्त� । अनी�नी सुका( बृ0गनी+ विवाल्ली, ड्�सिलीय, हmसिसुन्त+ , ह�सिलीग0विनीय , ड्&0विड्ल्सु+ , आर्तिका5ड्+ , स्वा�X+ विवासिलीयमा+ मा�र�ग0ल्ड्+ ज&का� सु�मामा+ इत्यदेoविनी अ&;वा"णिणां सुन्तिन्त । एतविनी मारिरषुसु+ &�रु ब्रे�जिज़्ली+, ईशन्यरज्यविनी, हmदेरबृदे+ का0च्ची� इत्यदिदेप्रादे�श�भ्य@ आनी�तविनी । अत्र माय;र@ बृका@ मा ग@ कादेम्बृ@ इतस्तत@ सुञ्चीरन्तिन्त । जली0त्सु(सिसु

सुन्तिन्त । देo&लीङ्+ कार@ उत्तमातय का त@ अस्तिस्त । सुयङ्+ काली� देo&लीङ्+ कार@ उद्यनीवानीसुuन्देयh वाधा"यवित । ४२८ जनी@ उद्यनीरक्षका@ वादिXका&लीका@ अत्र कायh का� वा"न्तिन्त । सुवा"जविनीकानी( फे� ब्रे�वार�माची"मासुय0@ प्रावा�शवाकाश@ अस्तिस्त ।

कु� �ब्� मिम्नरा� [सुम्पादेयत�]

का� त�बृ+ सुमा�च्चीय� अन्तभा"वावित का� त�बृ+ धिमानीर+ अवि& । दे�हल्य( स्थिस्थातमा+ अत्यन्त( प्रा�क्षणां�य( प्रामा�खं( ची स्थानीमा+ एतत+ । अस्य सिशखंरस्य

विनीमा"णांकाय"मा+ आरब्धवानी+ ग�लीमावा(शस्य प्राथमा@ शसुका@ का� तबृ�द्दीoनी+ । तस्य उत्तरधिधाकार� इल्त�धिमाश@ , तदेनीन्तरमा+ आगत@ अल्लीवा�द्दीoनी+ खिखंस्थिल्जप्राभा तय@ शसुका@ ची अधिधाकानी+ अट्टानी+ विनीमा"य तस्य भावानीस्य औन्नात्य( वार्मिधा5तवान्त@। का� त�बृधिमानीर+ ७२.५ मा�. औन्नात्यय�तमा+ । तस्य भा;तलीव्यसु@ १४.३ मा�Xर्तिवा5शली@ अन्तिन्तमाट्ट्ःX+@ २.७ मा�Xर+ -उन्नात@ अस्तिस्त । अस्य मा�खंद्वारमा+ 'अलीmग�X+’ इवित उच्यत� । एतस्य विनीमा"त अस्तिस्त अल्लीवा�द्दीoनीखिखंस्थिल्ज@ । वा त्तकारकामा+ एतत+ मा�खंद्वार( रक्तसिशलीणिभा@, अलीङ्+ का तमाणिणांसिशलीणिभा@, सिशलीजवाविनीकाजलीm@, कालीका वितणिभा@ ची श0भात� । Xर्तिका5शकालीविवादे@ एतत+ विनीर्मिमा5तवान्त@ सुन्तिन्त । अल्लीवा�द्दीoस्थिन्खंस्थिल्ज@ सुङ्+ कास्थिल्&तवानी+ आसु�त+ यत+ 'अमाmधिमानीर+’ विनीमा"तव्यमा+ इवित, यच्ची औन्नात्य�नी का� त�बृधिमानीरस्य अ&�क्षय विद्वाग�णिणांत( स्यत+ इवित । विकान्त� तस्य मारणांत+ विनीमा"णांकाय"मा+ अधाI एवा स्थाविगत( जतमा+ ।२४.५ मा�Xरुन्नात@ प्राथमा@ अट्टा@ विनीष्प्राय0जका@ जत@ अस्तिस्त ।

राक्तदुग�म्�[सुम्पादेयत�]

दे�हली�नीगर� स्थिस्थात( रक्तदुगh (लीलीविकाली) रक्तवाली�कासिशलीणिभा@ विनीर्मिमा5त@ भावानीविवाश�षु@ अस्तिस्त । अस्य देmर्घ्यंयh २ विका.मा�. अस्तिस्त । उन्नावित@ सुमानी नीस्तिस्त । नीद्य@ सुमा�&� २८ मा�Xर+ उन्नात( , नीगरभाग� ३३ मा�Xर+ उन्नातमा+ अस्तिस्त । दे�हली� चीक्रवात� षुहजहनी+ विक्रस्तब्दे� १६३८ तमा� वाषुI एतस्य दुग"स्य विनीमा"णांमा+ आरब्धवानी+ । विक्रस्तब्दे� १६४८ तमा� वाषुI विनीमा"णांकायh सुमाप्तमा+ अभावात+ । लीह0र+ ग�X+ त@ प्रावा�श@ अस्तिस्त । अत्र दिदेवानी+-ए-आमा+ , दिदेवानी+ ए खंसु+ , मा0वितमास्थिस्जदे+ , रङ्गामाहली+ इत्यदेoविनी सुन्तिन्त । प्रावितदिदेनीमा+ सुयङ्+ काली� Sound and light

show आङ्+ ग्लीविहजिन्देभाषुय0@ व्यख्यनीसुविहतमा+ भावावित । अन्त@ आ&णांनी( &ङ्+ सिक्त@ अस्तिस्त । हस्तसिशल्&वास्त;विनी अत्र प्राप्त�( शक्यन्त� । दिदेवानी+ -ए- खंसु+ रज्ञां( स्वाकाQय( स्थानीमासु�त+ । खंसु+ माहली+ चीक्रवार्तित5नी( विनीवासु@, रङ्गामाहलीरज्ञां�नी( वासुस्थानी(, दिदेवानी+ आमा+ देबृ"र सुभाङ्गाणांमासु�त+ । अत्र उष्णांजलीश�तजलीस्नीनीग हणिणां सुन्तिन्त । श�शमाहली+ प्रा�क्षणां�यमास्तिस्त । मा0गलीशmल्य@ सिशल्&देश"नीय एतदुत्तमा( स्थालीमास्तिस्त । स्वातन्त्र्यनीन्तर( प्रावितवाषु"मा+ आगस्Xमासुस्य १५ दिदेनी� प्रात@काली� अत्र प्रावा�शद्वारस्य उ&रिर स्थिस्थात� विवाश�षुस्थाली� भारतस्य

प्राधानीमान्त्र� ध्वाजर0हणां( का त्वा जनीनी+ सुम्बृ0धायवित । श�भाशय( ची यच्छवित ।

फे� रा� क्व�न�[सुम्पादेयत�]

फे� रिरक्वा�नी+ – ह�रिरX�ज+ धा;माशकाXमा+ - दे�हली�नीगर� स्थिस्थात@ रधिष्ट्रयधा;माशकाXसुङ्+ ग्रहलीय@ अवाश्य( देश"नी�य@ अस्तिस्त । अत्र फे� रिरक्वा�नी+ धा;माशकाX@ १४२ वाषु"प्राची�नी@ अस्तिस्त । अस्य चीलीनीयन्त्र( बृष्&�नी चीलीनी�यमा+ अस्तिस्त । अस्य प्राका0ष्ठाः@ वाय�विनीयन्तिन्त्रत@ उत्तमासुनीय�क्त@ ची

सुन्तिन्त । अन्तस्तत+ प्राका वितदेश"नीमा+ अत�वा सु�न्देर( भावावित । अन्त@ सु�न्देरतय अलीङ्+ का त@ विवाभाग@ सुन्तिन्त । अस्य वा�ग@ प्रावितघण्X( ४०

विका.मा�. अस्तिस्त । अस्य विगधिन्नासु+ &�स्तका� नीमा प्रावा�श@ जत@ अस्तिस्त । रधिष्ट्रयप्रावासुविनीगमास्य &रिरत0षुकामावि& प्राप्तमा+ अस्तिस्त । एकादे एतत+ यनी( काणां"Xकामा+ आगतमा+ आसु�त+ । मा�हरuली�,का� त�बृ+ धिमानीर+  सुमा�&� एतस्य स्थानीमा+ अस्तिस्त।

जन् रा� म्न् रा� (ग्रह राव�क्षणालीयः&)[सुम्पादेयत�]

दे�हली�नीगर� जय&;रस्य धिमाज"रज�नी जयसिंसु5ह�नी विनीर्मिमा5त@ "ग्रहतरवा�क्षणांलीय@" १६ शतका� स्थावि&त@ अस्तिस्त । अत्र सु;य"चीक्रमा+ अथवा सुम्राXयन्त्रमा+ अत�वा गमानीह"मा+ अस्तिस्त ।

सं(सं�� भवनम्�[सुम्पादेयत�]

सु(सुत+ भावानीमा+ वा त्तकारका( भावानीमास्तिस्त । अत्र भारतसुवा"कारस्य ली0कासुभारज्यसुभा�त्यदिदे प्राशसुविनीकासुभास्थानीविनी सुन्तिन्त । एतत+ विक्रस्तब्दे� १९२७ तमा� वाषुI विनीर्मिमा5तमा+ अस्तिस्त । अस्य भावानीस्य व्यसु@ १७२ मा�Xर+ अस्तिस्त ।

इ रा�र्श�न�यःतिन स्थानतिन[सुम्पादेयत�]

दे�हली�नीगर� अनी�का मा�स्थिस्लीमारजनी( म्रा�तस्मारकाणिणां सुन्तिन्त । तत्र मा0गलीशmली�यवास्त�सिशल्&विनी रसिचीतविनी सुन्तिन्त । ली0धिधावा(श�यनी( स्मारकाणिणां, मा0गलीवा(श�यनी( स्मारकाणिणां ची विवाशली� प्राङ्गाणां� सुन्तिन्त । श�रषुहमाह0देय�नी विनीर्मिमा5त( दुगh &वा"तप्रादे�श� अस्तिस्त । एतत+ &�रनीविकाली इत्यवि& काथयन्तिन्त । अत्र सुमा�&� क्श्चनी मा गलीय@ अस्तिस्त । अत्र धा;सुरभाल्ली;का@ श्व�ततव्यघ्रः@, श्व�तमाय;र@, एमा�, इत्यदेoविनी प्राणिणांसुङ्+ का� लीविनी

सुन्तिन्त । रजघX+ प्रादे�श� विवाशली� उद्यनी� माहत्मा गन्धिः�@ जवाहरलीलीनी�हरु@  लीलीबृहदुरशस्त्र� श्रु�मात� इजिन्देरगन्धिः�@ इत्य�त�षु( स्मारकाणिणां सुन्तिन्त । विबृली"माजिन्देरमा+ इवित ख्यत( श्रु�लीक्ष्मा�नीरयणांमाजिन्देरमा+ अत�वा सु�न्देरमा+ कालीय�क्त( चीस्तिस्त । अक्षरधामादे�वालीयसुङ्+ काQणां"मा+ अत�वा सु�न्देरमा+ अस्तिस्त । अत्र सुयङ्+ काली� देo&लीङ्+ कारय�क्त@ जली0त्सुवा@ विवाश�षुतय द्रष्टुंव्य@ अस्तिस्त । दे�हली�नीगर� बृ0Xक्लीलीबृ+, ली0धा�-उद्यनी(, र0षुनीर-उद्यनी(, नी�हरु-उद्यनी(, ड्�र&का+" , बृ�द्धजयन्त� &का+" इत्यदेoविनी सु�न्देरणिणां उद्यनीविनी

सुन्तिन्त । दे�हली�नीगर� अनी�का� वास्त�सुङ्+ ग्रहलीय@ सुन्तिन्त । त�षु� क्रफेX+ म्य;सिसुयमा+, न्यशनीली+ म्य;सिसुयमा+, नी�हरूस्मारका म्य;सिसुय(, र�ड्+ फे0X+" म्य;सिसुयमा+ इत्यदेoविनी प्रासिसुद्धविनी सुन्तिन्त । यमा�नीत�र� &रिरविवास्त त दे�हली� देशधिधाकाक्र0शधिमातभा;भागमा+ आक्रम्य अवावितष्ठाःत� । नीगर�य( &�रणांनीवा0&भागभ्य( विद्वाधा विवाभाक्त । दे�हली�नीगय"@ नीसिसुकाभारणांधिमावा चीन्देनी�चीuकास्थानीमा+ अत्र विवारजत� । &त्तनी�ऽस्तिस्मानी+ रक्तदुगh, का� त�बृ+ धिमानीर+ , जन्तर+-मान्तर+, इस्थिण्ड्यग�X, लीक्ष्मा�नीरयणांमाजिन्देर(, त�नीमा;र्तित5भावानी(, विवाज्ञांनीभावानी(, मा�गलीवास्त�सिशल्&मा+

अनी�सु त्य विवारसिचीतविनी भावानीविनी ची�त्यसुङ्+ ख्यविनी प्रा�क्षणां�यस्थानीविनी सु�श0भान्त� । सुवाIषु� प्रा�क्षणां�य�षु� स्थानी�षु� विबृली"माजिन्देरधिमावित ख्यत( लीक्ष्मा�नीरयणांमाजिन्देर( विवाश�षुतय उल्ली�खंनी�यमा+ । यत@ माजिन्देरधिमादे( भारत�यचीरिरत्र( सु(स्का वितञ्ची प्राकाXयवित तथ भा श( विवास्मायमावि& जनीयवित

। दिदेल्ल्यमा�वा भारतदे�शस्य ज�वानीविनीरू&का( सु(सुद्भवानीमा+ अस्तिस्त । अत्रmवा उच्चीतमान्ययप्रादेत अत्य�च्चीन्ययलीय0 वात"त� । सुवा"प्राधानी&देमालीङ्+ का तवानी+ रष्ट्र&वित@ दे�हल्यमा+ एवा विवारजत� । अत@ दे�हली� भारतस्य हृदेयमा�वा । दे�हली�माहनीगरस्य विवास्त�णांh १५००

चीत�रस्रविकाली0मा�Xर+ अस्तिस्त । अत्र वातवारणांमा+ अत्यन्त( विवासिचीत्रमा+ अस्तिस्त । एविप्राली-मा�-ज;नीमासु�षु� अत�वा0ष्णांत, नीवाम्बृर+ विड्सु�म्बृरजनीवार�मासु�षु� अत�वा शmत्य( भावावित। भारतस्य सुवा"रज्यनी( रजधानी�भ्य@ वाहनीसुम्पाका" @, धा;माशकाXयनीसुम्पाका" @, विवामानीसुम्पाका" @ ची सुन्तिन्त ।

भारतस्य रजधानी�[सुम्पादेयत�]

भारतदे�शस्य माहनीगर�षु� दे�हली�नीगरमा+ अन्यतमामा+ । प्राची�नीकालीदेवि& दे�हली� भारतस्य रजधानी� अस्तिस्त । अस्य सुहस्रवाषु"णांमा+ इवितहसु@ अस्तिस्त । अनी�कासुम्राज्यनी( रजवा(श�यनी ची रजधानी�वित अवि& आसु�त+ । विहन्दुमा�सुलीमानीमा0गली�त्यदेय@ वा(श�य@ अत्र

प्राशसुनीमा+ अका� वा"नी+ । आङ्+ ग्ली@ अवि& सु.श.१९११ तली� काली� दे�हली�नीगर( रजधानीJ का त्वा सु.श.१९४७ &य"न्त( प्राशसुनीमा+ अका� वा"नी+ । स्वातन्त्र्यप्राप्त�@ अनीन्तरकाली� अद्यवि& दे�हली� दे�शस्य रजधानी� अस्तिस्त । दे�हली� गङ्गासुमातलीप्रादे�शनी माहद्वारधिमावास्तिस्त । रजनी�वितका� न्द्र( वाणिणांज्यका� न्द्र( प्राशसुविनीकाका� न्द्र( ची । अत्र अनी�का वास्त�सिशल्&न्तिन्वातभावानीविनी सु.श.१९३०तमासुमाय� विनीर्मिमा5तविनी सुन्तिन्त । सुर+ एड्+विवानी+ ली�दिXन्सु+ भाव्यसिशल्&नी( रचीनीकार@ आसु�त+ ।

मा�हरuली� अयस्स्तम्भः@[सुम्पादेयत�]

का� त�बृ+ धिमानीर+  इत्य्स्य प्राङ्गाणां� काणिश्चत+ ऐवितहसिसुका@ स्तम्भः@ अस्तिस्त य( द्रृष्टुं+वा प्रासिसुनी@ विवास्तिस्मात@ भावान्तिन्त । अयसु@ एषु@ चीत�थ"शतका� रजचीन्द्रवामा"णां विनीर्मिमा5त@। स्का�ग�प्तरजस्य कासिलीका@ एषु@ सिशल्&विवाश�षु@ अधा�नीवि& अयन्धिःस्काट्टारविहत@ सु;य"प्राकाश�नी विवारजत� । अत्र

स्तम्भः� सु(स्का तश्लो0का@ सिलीखिखंत@ सुन्तिन्त । एषु@ स्तम्भः@ स्थिस्थार@ दृढः@ ग0सिलीकाप्राहर�णांवि& नी शmसिथल्यमा+ आप्नो0त+ । स्तम्भःविनीमा"णांकाuशली( दृष्टुं+वा तत्काली�नी( ली0हकाय"नीm&�ण्य( ज्ञांत�( चीर्चिची5त�( ची शक्यत� । काधिन्नाङ्गा� ह्यामा+ इत्यस्य वाचीनीनी�ग�णां( एषु@ स्तम्भः@ अत�वा विवास्मायकार� ली0हविवाद्यदेश"का@ विनीमा"णां( का� त;हलीकारका( ची अस्तिस्त ।

दे�हली�नीगरस्य इवितहसु@[सुम्पादेयत�]

दे�हली�नीगर( विवाश्वस्य प्राची�नीनीगर�षु� अन्यतमामा+ अस्तिस्त । &;वाh विहन्दुरज@ अनीङ्गा&ली@ विक्रस्तब्दे� १०६० तमा� वाषुI 'लीलीका0X+’ विनीर्मिमा5तवानी+ । & थ्वा�रजचीह्वाणां@ तस्य अणिभावा जिद्धकायh का तवानी+ । अनीन्तर( का� त�बृ�द्दीoनी+ ऐबृका+  का� त�बृ+ धिमानीभा"वानी( कारिरतवानी+ । मा0गलीवा(श�य@ बृबृर@ अत्रmवा सुम्राज्यमा+ आरब्धवानी+ । आङ्+ ग्ली@ विक्रस्तब्दे� १९११ तमा� वाषुI दे�हली�नीगर( रजधानीJ का त्वा प्राशसुनीमा+ आरब्धवान्त@ । &;वाh &�रणांनी�सुर( काuरवा@ हस्तिस्तनीवात�नीगर� (प्राची�नीदिदेल्ली�भाग@) , &ण्ड्वा@ इन्द्रप्रास्थानीगर�  (&�रनीविकालीभाग�) प्राशसुनी( का� वा"न्तिन्त स्मा । दे�हली� नीगर विवाश्व� एवा प्राची�नी नीगर�ष्वा�का( अस्तिस्त । &;वा" विहन्दुरज अनीङ्गा&ली@ विक्रस्तब्दे� १०६० सुमा�य 'लीलीका0X+’ विनीर्मिमा5तवानी+ । & थ्वा�रजचीह्वाणां माह0देय@ अणिभावा जिद्ध काय" का तवानी+ । अनीन्तर का� त�ब्ह�नी+ ऐबृका+ का� त�बृ+ मा�नीर सिशल्&( कारिरतवानी+ । मा0गलीवा(श�य@ बृबृर@अत्रmवा सुम्राज्य आरब्धवानी+ । आङ्गाली@ विक्रस्तब्दे� १९११ तमा� वाषुI दे�हली� नीगर रजधानी� का त्वा प्राशसुनी

आरब्धवान्त@ । &;वाh &�रजनी�सुर काuरवा@ हस्तिस्तनीवावित नीगर� प्राची�नीदिदेल्ली�भाग@, &ण्ड्वा@ इन्द्रप्रास्था नीगर� &�र- नीविकाल्& भाग� प्राशसुनी

का तवान्त@ । दे�हली� माहनीगरस्य विवास्त�णांh ५०० वा.विका.मा�. अस्तिस्त । अत्र वातवारणांमा+ अत्यन्त( विवासिचीत्रमा+ एविप्राली+ मा� ज;नी+ ची मासु�षु� अत�वा0ष्णां( नीवाम्बृर+ विड्सु�म्बृर जनीवार� ची मासु�षु� अत�वा शmत्य( भावावित । भारतस्य सुवा"रज्यनी( रजधाविनीणिभा@ वाहनीसुम्पाका" @ धा;माशकाXयनीस्य सुम्पाका" @ विवामानीस्य सुम्पाका" @ ची सुन्तिन्त ।

माग"@[सुम्पादेयत�]

अहमादेबृदे+त@  ८६ विका.मा�. ।

आग्रत@  २०० विका.मा�. ।

मा�म्बृईत@  १४००विका.मा�.।

जय&�रत@  ३६१ विका.मा�.।

सिशम्लीत@  ३६८ विका.मा�. ।

जम्मा;त@  ५८६ विका.मा�. ।

ची�न्नाmत@  १२५७ विका.मा�. ।

बृ�ङ्गाळू;रुत@  २०१९ विका.मा�. ।

हmदेरबृदेत@  २४५३ विका.मा�. ।

वितरुवानीन्त&�रम्त@  १७८० विका.मा� ।