1.2 Sarvanama (ncert-ruchira-6th std.)

Post on 30-Jul-2015

51 views 6 download

Transcript of 1.2 Sarvanama (ncert-ruchira-6th std.)

सस क स वधरनितरान सतन

“अरनशकान” Samskrit Promotion Foundation

presents

Samskrit Tutorials

षि�यतयतः पसान

अरनशकान Tutorial

�नचरत

सधरता-शबतः

अतरतन-पनलङः

बतलः न�तलयः

चषः ककः

रतापतनर

सधरतापान

• एषः बतलः। • एषः चषः। • एषः ककः। • एषः न�तलयः।

अ� रतापतनर नभ�तनर सनन। �न ‘एषः’ इन पान सध� सातरान अनस।

साीपस-सससचरतथ एषः इन पसय पययः भन।

एषः = This

स धरताशबतः

ः त

सः त

एचरान न�चरान ब�चरान

एषः एत ए

एषः चषः। एषः ः?

“एषः” - साीपसससचः शबः।

एषः - पनलङ-शबसय एचरान।

चषः - अतरतनपनलङ-शबसय एचरान।

ः - �तचः। पनलङ-शबसय एचरान।

एत चषत सः। एत त सः?

चषत – ‘चषः’ इन अतरतनपनलङ-शबसय न�चरान।

एत – ‘एषः’ इन पनलङ-शबसय न�चरान।

त – �तचः। ‘ः’ इन पनलङ-शबसय न�चरान।

ए चषतः सनन। ए सनन?

चषतः – ‘चषः’ इन अतरतनपनलङ-शबसय ब�चरान।

ए – ‘एषः’ इन पनलङ-शबसय ब�चरान।

– �तचः। ‘ः’ इन पनलङ-शबसय ब�चरान।

एत त सः?

ए सनन?

एत शरत सः।

ए शरतः सनन।

एषः ः अनस? एषः शरः अनस।

एचरान न�चरान ब�चरान

एषः एत ए

साीपसससचरत धान-

• पनलङ-सधरता-शबतः।

• पनलङशबः स पयययन।

एचरान न�चरान ब�चरान

सः त

सरस-सससचरत थ शबतः सनन?

सः = That / He

सः सतनचः अनस। सः ः अनस ?

सः ः अनस?

सः बतलः अनस।

त त सः ?

त बतलत सः ।

बतलतः सनन।

सनन?

एचरान न�चरान ब�चरान

ः त

ए पनलङ-सधरता-शबतः।

�तचतः।

पनलङशबः स पयययन।

ः त

o एषः ः ककः?

o एषः ः? तलयः

एषः टककः।

एषः तलयः।

ः त

o एत त?

o ए ?

एत क�त।

ए बतलतः।

साीप - एषः एत ए

सर - सः त

�ः - ः त

सन सः सनन इतयतीनर

��यतपतनर अनस सः सनन

प�ठतः अशतः -

बतलः बतलत बतलतः पनलङशबतः इतयतयः

पनलङ- स धरताशबतः

एषः एत ए

ः त

सः त

ाः पतठः 1 1 2 3 4

अरनशकान A project of Samskrit Promotion Foundation

वनयतः